लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०१९

← अध्यायः १८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं ततोऽहं पुरुषोत्तमः ।
पुण्यं भक्तिं तपो दृष्ट्वा भक्तयोर्मनुकालजम् ।। १ ।।
योगिनोः पात्रयोर्ममानुग्रहस्य च दिव्ययोः ।
ईश्वरीभूतयोर्हार्दं पूरयितुं पुराऽर्थितम् ।। २ ।।
भूलोके मानवा ये ये नरा नार्यो नपुंसकाः ।
बाला वृद्धा युवानश्च विधुरा गृहिणस्तथा ।। ३ ।।
त्यागिनो वनवासाश्च तान् सर्वान् वै समन्ततः ।
युगपद् दिव्यदेहाश्च कृत्वा विमानसंस्थितान् ।। ४ ।।
काँश्चिदप्रेषयं श्वेतद्वीपं कांश्चित् क्षीरोदघिम् ।
कांश्चित् स्वर्गं च विविधं काँश्चिज्जनं महस्तपः ।। ५ ।।
काँश्चिद्वै सत्यलोकं च कांश्चिद् वैकुण्ठमावृतौ ।
काँश्चिद् वैराजलोकाँश्च काँश्चिद् वैष्णवसत्पदम् ।। ६ ।।
काँश्चित्तु नित्यकैलासं कांश्चिदव्याकृतं पदम् ।
अमृतं धाम कांश्चिच्च काँश्चिद् वैकुण्ठमुत्तमम् ।। ७ ।।
काँश्चिद् गोलोकमेवाऽपि काँश्चिदक्षरमुत्तमम् ।
काँश्चिद्धामान्यनेकानि येषां योग्यानि यानि च ।। ८ ।।
तानि तान् प्रापयामास चाहं श्रीपुरुषोत्तमः ।
अथ ये पशवश्चापि पक्षिणश्च मृगादयः ।। ९ ।।
सरीसृपादयश्चापि मानवाधारजीवनाः ।
मानवापेक्षकाः सर्वे ग्रामारण्यनिवासिनः ।। 3.19.१० ।।
दिव्यदेहाः कृतास्तूर्णं द्विभुजा देवकोटयः ।
तान् सर्वानपि दिव्येषु विमानेषु निधाय च ।। १ १।।
स्वर्गं जनं महः सत्यं सौर्यं चान्द्रं च वारुणम् ।
आग्नेयं तापसं चार्षं वैराजं धाम इत्यपि ।। १२।।
अप्रेषयं यथायोग्यान् जीवान् भक्तेच्छया त्वहम् ।
दग्ध्वा जन्यानि कर्माणि भूस्थान् जीवानमोचयम् ।। १ ३।।
अप्रापयं दिव्यलोकान् यथापेक्षमनुग्रहात् ।
लक्ष्मि! कृपा मया चेयं कृता भक्तानुसारिणी ।। १४।।
भूलोकः प्रायशः श्रेयोलोकेषु प्रेषितोऽभवत् ।
पृथ्वी रिक्ता च सञ्जाता विना मानवरूपकैः ।। १५।।
तथा तद्योगयुक्तानां पश्वादीनां च रूपकैः ।
रिक्ता जाता मही सर्वा भक्तयोस्तपसो बलात् ।। १६।।
पुरैव मोचिता जीवा अभीदानप्रदानकैः ।
मम भक्तेन विप्रेण पुण्यरातेन योगिना ।। १७।।
मद्भक्तान्या तथा राधनिकया द्विजयोषिता ।
सर्वसृष्टौ कृपालुश्चाऽहं तदा ख्यातिमाप ह ।। १८।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
भक्ताधीनः प्रभूत्वैवाऽकरवं श्रेय उत्तमम् ।। १९ ।।
ततोऽभवं ह्यनादिश्रीकृपा नारायणः प्रभुः ।
शृणु लक्ष्मि! ततो भक्तं पुण्यरातं तथा सतीम् ।। 3.19.२० ।।
राधनिकां दिव्यदेहौ कृत्वा विष्णुस्वरूपिणौ ।
विमाने स्वे स्थापयित्वाऽप्रेषयं तौ निजाऽक्षरम् ।। २१ ।।
अथ ब्रह्मादयो देवा भूतलं वीक्ष्य निर्जनम् ।
प्रार्थयामासुरत्यर्थं पुनर्मानवसृष्टये ।। २२।।
पश्वादीनां च सृष्ट्यर्थं स्थातुं चाकल्पमेव माम् ।
ततोऽहं भूतले लोके न्यवसं दिव्यरूपवान् ।। २३ ।।
त्वया दिव्यस्वरूपिण्या लक्ष्म्या साकं पुमुत्तमः ।
पुनः सृष्टिमकरवं यथापूर्वां तु मानसीम् ।। २४।।
मानवानां पशूनां च पक्षिणां सर्वदेहिनाम् ।
इच्छया वेधसश्चापि न्यवसं कल्पकान्तकम् ।। २५ ।।
एवं मुक्तिः कृता चापि पुनः सृष्टिः कृताऽपि च ।
स्मर सर्वं शिवराज्ञि! परे जानन्ति नैव तत् ।। २६।।
अवतारा ह्यसंख्याता जाता मे कार्यतोऽपि च ।
वत्सरे तत्र कल्पेषु वेद्मि सर्वानहं प्रिये ।। २७।।
कृपावतीरमा त्वं च तदाऽभवो मया सह ।
इत्येवं कथितं लक्ष्मि! प्राकट्यं मम वै तदा ।। २८ ।।
अथाऽन्यवत्सरे चापि कथयामि निबोध मे ।
ब्रह्मणो वै रुद्रवत्सराख्ये द्विशतकल्पके ।। २९ ।।
बभूव चारणो भक्तो रक्षालयाऽभिधानकः ।
चारणी तस्य भार्या च नाम्ना तु सन्तयोगिनी ।। 3.19.३० ।।
योगभ्रष्टौ पूर्वभक्तौ जातिस्मरौ बभूवतुः ।
भजमानौ च मां भक्त्या नारायणं परेश्वरम् ।। ३१ ।।
स्नानभक्तिपरौ साधुसाध्वीसेवापरायणौ ।
निवसतः स्म महिषीगोव्रजे द्रुमसंकुले ।। ३ २।।
पल्ल्यां खर्वटनिकटे तृणघासादिशोभने ।
अन्तरीक्षप्रकाशे वै कामकल्पानदीतटे ।। ३३ ।।
चारयतः पशून्नित्यं दधिघृतादिजीवनौ ।
ऊर्णवस्त्रौ हरे कृष्ण नारायणेति संस्मरौ ।। ३४।।
अनिवेद्य च मे स्थालीं पोलिकादधिपूरिताम् ।
प्रातर्नैव न मध्याह्ने भुञ्जाते न तथा निशि ।। ३ ५।।
जलं पत्रं फलं पुष्पं वन्यद्रुमेभ्य एव च ।
आहृत्य सुन्दरं श्रेष्ठं हृद्यं चार्पयतो मम ।। ३६।।
साधवोऽतिथयश्चाप्यायान्ति ये तु निजोटजाम् ।
तेभ्योऽर्पयतो दुग्धान्नं घृतं दधि च पोलिकाः ।। ३७।।
सन्तस्तृप्ताः प्रकुर्वन्ति नाम संकीर्तनं हरेः ।
दिवानिशं च वा यान्ति यथेष्टं वा वसन्त्यपि ।। ३८।।
साध्व्यश्चापि समायान्ति योगिन्यः सत्यदेवताः ।
ब्रह्मचारिण्य एवाऽपि प्रसिद्धं चारणालयम् ।।३९।।
देवालयो यथा तद्वद् पल्ली सा गोव्रजात्मिका ।
सतीसाध्वीसतां वासाद् देवालयसमाऽभवत् ।।3.19.४० ।।
यत्र मद्भजनं नित्यं यत्र मत्पूजनं सदा ।
यत्र मत्कीर्तनं नित्यं तत्र देवालयो मम ।।४१ ।।
इत्यहं चाऽगोचरोऽपि न्यवसं तत्र पद्मजे ।
भक्तानां हृदये नित्यं गृहे चापि च मण्डले ।। ४२।।
तीर्थे चापि वसाम्येव भक्तकल्याणहेतवे ।
भुञ्जे स्वपिमि नृत्यामि पिबामि च रमेऽन्वहम् ।।४३।।
विहरामि विहसामि सहयामि विशामि च ।
यत्ते वदामि गायामि प्रसीदामि भजामि च ।।४४।।
स्नामि शौचामि संकुर्वे चिन्तयामि च रौम्यपि ।
भक्तैः सह मिलित्वैवाऽऽचरामि विविधां क्रियाम् ।।४५।।
लीलां मोक्षकरीं सर्वा दिव्यामानन्दयाम्यपि ।
रासभावेन गोपैश्च गोपीभिश्च भ्रमेऽपि च ।।४६।।
मद्भक्तानां निवासेषु तथा वसामि सर्वदा ।
एवं चारणवासेऽहं न्यवसं भक्तमण्डले ।।४७।।
सर्वथा सर्वदाऽदृश्यो न जानन्ति यथा हि ते ।
तथाऽवसं तयोः कुट्यां गोव्रजे मूर्तिरूपवान् ।।४८।।
अथैकदाऽभवत् कामकल्पानद्यास्तटे शुभः ।
साधूनां वै समाजश्च महोत्सवोऽन्नसत्रकः ।।४९।।
तत्र याताश्चारणाश्च साधवोऽपि समुत्सवे ।
अन्नसत्रमये यज्ञे भोजयितुं जनानपि ।।3.19.५० ।।
अन्नदानं दुग्धदानं वस्त्रदानं घृतार्पणम् ।
क्रियते च यथाशक्ति भिक्षुकेभ्यो नदीतटे ।।५१ ।।
दानोत्सव इतिख्यातिः सत्रस्याऽस्य ततोऽभवम् ।
तत्र सर्वे चारणा वै गताश्चाथ तु चारणी ।।५२।।
एकाकिनी गृहरक्षाकृते गेहे स्थिताऽभवत् ।
वत्सानां पालनाद्यर्थं गृहकार्यार्थमित्यपि ।।५३ ।।
अथ देवाः समायान्ति व्योममार्गात् तदा भुवि ।
दानस्थले महातीर्थे महाश्चर्यपरास्तदा ।।५४।।
विप्राश्च भिक्षुका भूत्वा भूत्वा साधुस्वरूपिणः ।
किंचिद्दानं स्वीकुर्वन्ति कामकल्पफलप्रदम् ।।५५।।
दातुर्ग्रहितुस्तुल्यं वै जायते तत्र तत्फलम् ।
अतः पुण्यप्रलोभेन देवा गृह्णन्ति दानकम् ।।५६।।
वैचित्र्यं दानसत्रेऽत्रोभयतः फलदं यतः ।
अथाऽम्बरात्तदा देवो वैमानिकोऽल्पपुण्यवान् ।।५७।।।
निर्ययौ व्योममार्गेण पल्लीं पश्यन् नदीं प्रति ।
तेन मोहदृशा दृष्टा सुरूपा चारणी सती ।।५८।।
उज्ज्वला पुष्टदेहा च युवती स्वल्पवस्त्रिका ।
निर्जने प्रभया व्याप्ता सुघट्टांगसुशोभना ।।५९।।
मिष्टस्वरं समुद्धाट्य कीर्तने मग्नमानसा ।
स्नानार्द्रसर्वदेहा च सिञ्चमाना जलं तनौ ।।3.19.६ ०।।
स्वर्णचम्पकवर्णाभा रतिमूर्तिरिवाऽपरा ।
एवं विलोक्य मुग्धोऽसौ वैमानिको हि निर्जने ।।६ १ ।।
चकमे तां सतीं देवीमवातरत् तदन्तिकम् ।
भूत्वा देवोऽपि च युवा सुरूपश्चारणोत्तमः ।।६२।।
सर्वाभरणसंशोभः पुष्टश्च नवयौवनः ।
काममूर्तिरिव तत्र शोभते तेजसा ह्यति ।। ६३।।
आययौ सन्निधौ तस्या हसन् स्प्रष्टुं यथेष्टकम् ।
साऽपि भक्ता नवं दृष्ट्वा जनं तूर्णं सकामुकम् ।।६ ४।।
शीघ्रमुत्थाय कुट्यां सा ययौ शीलावनाय वै ।
मां देव मा प्रपश्य त्वं कुदृष्ट्या शीलशालिनीम् ।।६५।।
पूजयामि नमस्कुर्वे प्रयाहि याहि शक्तिमान् ।
प्रधर्षणमकामाया निकृष्टफलदं यतः ।।६६।।
मान्याः पूज्याः सदा देवाः स्वल्पे ताड्या न वै मया ।
याहि सत्रं सुखं त्यक्त्वाऽऽशां दुरन्तां विमानवन्! ।।६७।।
एष दुग्धाञ्जलिं तुभ्यमर्पयाम्यर्हणार्थकम् ।
मम वाक्यं सुसम्मान्य प्रयाहि त्वं यथागतम् ।।६८।।
साधो पतिव्रतायाश्च तपस्विनां गवां तथा ।
अनिवार्यो भवेद् दण्डो यमस्य ब्रह्मचारिणाम् ।।६ ९।।
देवो वा सार्वभौमो वा विप्रो वा चेश्वरोऽपि वा ।
भवेत् कुपथगो दण्ड्यः पथि तिष्ठन् प्रपूज्यकः ।।3.19.७०।।
इत्युक्तोऽपि सतीं तां चारणीं स्प्रष्टुं च धर्षितुम् ।
उपाययौ स शालायां खिन्ना सती जगाद तम् ।।।७१।।।
देवो भूत्वा दिव्यभोगान् भुक्त्वापि मानवे तनौ ।
मोहं यातो भवानत्र भस्मसाद् भव कामुक! ।।७२।।
मा देवाश्चाद्यतः पृथ्व्यां समायान्तु विमानगाः ।
येऽभियास्यन्ति भूभागे भविष्यन्ति हि भस्मसात् ।।७३।।
इत्युक्तमात्र एवाऽसौ भस्मसादभवत्तदा ।
दानसत्रे च ये देवाः पृथिवीस्थास्तदाऽभवन् ।।७४।।
तेऽपि तूर्णं शापमात्रादभवन् भस्मसात् प्रिये ।
हाहाकारस्तदा जातश्चारणीशापतः क्षितौ ।।७५।।
ज्ञात्वा देवा दिव्यबुद्ध्या कारणं स्वविनाशकम् ।
द्रुतं च दुद्रुवुर्व्योम्ना दानं त्यक्त्वा निजालयान् ।।७६।।
देवागमोऽभवद् रुद्धो ब्रह्मविष्णुमहेश्वराः ।
इन्द्रचन्द्रादयश्चापि भुवं नाऽऽयान्ति भीवशाः ।।७७।।
देवता न समायान्ति तीर्थदेवा ययुर्दिवम् ।
पतिव्रतायाः शापेन भयमाप्ता दिवं गताः ।।७८।।
अथ ये मानवा लोके पापास्ते तीर्थगामिनः ।
पापं प्रक्षालयन्त्येव तीर्थेषु भूमिगेषु वै ।।७९।।
तानि पापानि तीर्थानां दग्धुं नायान्ति देवताः ।
कुंभे पर्वणि संक्रान्तौ चावभृथेऽपि भीवशाः ।।3.19.८०।।
अथ तीर्थानि सर्वाणि पापाक्रान्तानि पापिनाम् ।
दुःखितान्यभवँश्चाऽप्याराधयामासुरच्युतम् ।।८ १ ।।
सतीशापात् सुरा नैवायान्ति भूमण्डलं भयात् ।
अस्मन्नाशो भवेदेवाऽचिरेण पापसंग्रहात् ।।८२।।
तस्मादागत्य भगवन्नुद्धारं कुरु नो भुवि ।
परब्रह्म स्वयं चाऽहं देवानां स्तवनैस्ततः ।।८३ ।।
अनादिश्रीकृष्णनारायणोऽहं भुवमागतः ।
चारणीगृहमागत्य तदङ्के पुत्रतां गतः ।।८४।।
तीर्थैर्देवैः पूजितश्च शंखचक्रादिचिह्नवान् ।
त्वं तदा चाभवो रत्नधनाख्यचारणात्मजा ।।८५।।
तेन विज्ञाय चिह्नैस्त्वं रमा रत्ननरायणी ।
रत्ननारायणीश्रीस्त्वमर्पिता विधिना च मे ।।८६।।
अनादिश्रीतीर्थनारायणोऽहं परमेश्वरः ।
सर्वतीर्थैश्चारणैश्च प्रख्यापितः परेश्वरः ।।८७।।
ततः साकं त्वया चाऽहं पितृभ्यां सहितस्तथा ।
तीर्थान्यकरवं सर्वाण्यभिगत्वा पुनः पुनः ।।८८।।
अघान्यदहं तेषां चाऽकरवं शापमोक्षणम् ।
देवानामागमार्थं वै पृथ्व्यां मातृनिदेशतः ।।८९।।
ततो देवा आययुश्च शापसंहरणोत्तरम् ।
अथाऽहं कल्पपर्यन्तं तीर्थनारायणोऽभवम् ।।3.19.९०।।
न्यवसं धर्ममास्थाय नीत्वा च पितरौ सह ।
भक्तान्नीत्वा निजं धाम ततो ययौ पुरातनम् ।।९१ ।।
इत्येतन्मम भूभागे चारणीशापनुत्तये ।
प्राकट्यं यत्पुरा जातं कथितं कमले च ते ।।९२।।
जानाम्यहं च तत्सर्वं नान्ये जानन्ति विस्मराः ।
स्मर त्वं चारणीं जातां रत्ननारायणीं प्रिये! ।।९३ ।।
अन्ये तदाऽवतारा मे पृथ्व्यां जाता अनेकशः ।
साकं त्वया शिवराज्ञि! तान् जानामि समस्तकान् ।।९४।।
ततो मया कृता लोक चारणा देवजातयः ।
यथा सन्तस्तथा सर्वे यथा विप्राश्च भूसुराः ।।९५।।
पठनाच्छ्रवणाच्चाऽस्य श्रावणात् स्मरणात्तथा ।
मननान्मम प्राकट्यस्यापि स्यान्मोक्षभाग् जनः ।।९६।।
धनवान् धर्मवान् स्याच्च पुत्रवान् सर्वशक्तिमान् ।
नारी सौभाग्यसौख्याद्यैश्वर्यवती भवेदपि ।। ९७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो द्वाविंशे वत्सरे तीर्थपावनार्थं चारण्या अंकेऽनादितीर्थनारायणस्य प्राकट्यमित्यादिनिरूपणनामा
नवाधिकदशमोऽध्यायः ।। १९ ।।