लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १०८

← अध्यायः १०७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १०८
[[लेखकः :|]]
अध्यायः १०९ →

श्रीनारायणीश्रीरुवाच-
भगवन् लोकतत्त्वेषु मग्नानां देहिनां क्वचित् ।
बाधायामुपपन्नायां किं जप्यं वद मेऽत्र तत् ।। १ ।।
अनाथानां शरण्यं किं दैवतं रक्षकं च किम् ।
बलाश्रयं च शुभदं परमं किं वृषात्मकम् ।। २ ।।
आपद्विनाशकं चाघक्षालकं मुक्तिदं परम् ।
वासनाध्वंसकं मायाग्रन्थिपाशविकर्तनम् ।। ३ ।।
श्रीपुरुषोत्तम उवाच-
अनादिश्रीकृष्णनारायणनामसहस्रकम् ।
पुरुषोत्तमसामाख्यं जपन्नमन् हरिं च माम् ।। ४ ।।
पूजयन् सर्वदा भक्त्या पठन् सञ्चिन्तयँश्च माम् ।
सर्वात्मसुस्थितं ध्यायन् सर्वबाधाः समुत्तरेत् ।। ५ ।।
शरण्यं सर्वपुण्यानां निधिं धर्माश्रयं प्रभुम् ।
सूष्टित्रयोद्भावकं च त्रिकालाऽवाध्यमच्युतम् ।। ६ ।।
दिव्यसम्पत्कल्पमूर्तिं चमत्कारादिसंभृतम् ।
सर्वैश्वर्यभगवन्तं भक्त्या संकीर्तयेद्धि माम् ।। ७ ।।
दिव्याक्षरादिसंसेव्यतेजोवार्धिप्रदं प्रभुम् ।
शाश्वतानन्दपूराणां गमकं परमेश्वरम् ।। ८ ।।
पावनानां पावनं च परब्रह्म परात्परम् ।
मुक्तानां भाग्यरूपं चेश्वराणामीशितात्मकम् ।। ९ ।।
सुराणां सुरताधानमृषीणामार्षताजुषम् ।
सतीसाध्वीसत्यभावस्नेहसेवाव्रतात्मकम् ।। 3.108.१ ०।।
कामपूरं दिव्यशक्तिसामर्थ्यबलदायिनम् ।
अन्तकाले सखायं चोत्क्रमणे सहयायिनम् ।। ११ ।।
सर्वाधारं सुहृदं तं श्रीहरिं मां जपेत् सदा ।
कान्तं शान्तं हृत्सु भान्तं पुरःस्थितं च मां नमेत् ।। १२।।
योगक्षेमकुशलादिप्रदातुर्मे हरेः रमे! ।
दिव्यनामसहस्रं यत् सर्वाघभयनाशनम् ।। १३ ।।
लीलैश्वर्यगुणकर्मनिसर्गरूपरूपितम् ।
मुक्तेश्वरर्षिदेवाद्यैर्गीतं वदामि सिद्धिदम् ।। १४ ।।
अस्य श्रीमत्कृष्णनारायणनामस्तवस्य तु ।
ऋषिः सर्वेश्वरो लक्ष्मि त्वहं श्रीपुरुषोत्तमः ।। १५ ।।
छन्दोऽनुष्टुप् परो देवोऽनादिकृष्णनरायणः ।
आक्षराख्योमहामुक्तोमुक्तानीशो हि बीजकम् । । १६ । ।
श्रीभूलीलारमाराधालक्ष्मीमाणिक्य एव च ।
शक्तयो हृदयं श्रीमत्पुरुषोत्तमसाम च ।। १७ ।।
गोपालकम्भराबालः कीलकं चाऽस्त्रमाच्युतम् ।
पद्मावतीरमापद्मास्वामिने च वषट् नमः ।। १८ ।।
शूलमीनध्वजधनुर्बाणध्रोऽस्त्राय फट् स्वाहा ।
सर्वबाधानिवृत्त्यर्थं जपेऽस्य विनियोजनम् ।। १९ ।।
ब्रह्मलोके विराजन्तं जुष्टं ब्रह्मिष्ठमण्डलैः ।
ब्रह्मप्रियास्वामिनं तं ध्याये सर्वान्तरस्थितम् ।। 3.108.२० ।।
दिव्ये लोमशक्षेत्रे वै विहरन्तं मनोहरम् ।
मन्दहासं पूर्णकामं कान्तं कृष्णं विचिन्तये ।। २१ ।।
पुष्टं प्रियं कामदं च दुःखहं सुखदं प्रभुम् ।
चत्वारिंशदूर्ध्वशतकान्तं स्मरामि मोक्षदम् । । २२ ।।
भुक्तिदं मुक्तिदं चेष्टप्रदं सर्वप्रदं हरिम् ।
अनादिश्रीकृष्णनारायणं पतिं भजामि च । । २ ३ । ।
किरीटकुण्डलभूषाभूषितं रूपसुन्दरम् ।
आकर्षकं श्वेतवर्णं बालकृष्णं नमाम्यहम् ।। २४।।
कोट्यर्बुदाब्जशक्तीनां पतिं चात्मपतिं विभुम् ।
पीताम्बरं सतां श्रेष्ठं सेवे चात्मनिवेदनैः । । २५ ।।
नमोऽनन्तस्वरूपाय सर्वपादाक्षिवर्तिने ।
सहस्रनामबोध्याय काममायेश्वरात्मने ।। २६ ।।
ओं प्रमात्मा परमात्मा परब्रह्म परेश्वर ।
पुरुषोत्तम ईशेशश्चाक्षराधिपतिः प्रभुः ।। २७।।
मुक्तेश्वरोऽवतारेशो मुक्तानीशो महाप्रभुः ।
अनादिश्रीकृष्णनारायणः श्रीकृष्णनन्दनः ।। २८ ।।
बाह्यमूर्तिश्चात्मवृत्तिः सर्वज्ञः श्रीहरिर्विभुः ।
अक्षरो ब्रह्म भगवान् वासुदेवो नरायणः ।। २९ ।।
नारायणः स्वयंज्योतिर्बालकृष्णश्चिदम्बरः ।
धामेशः शाश्वतानन्दोऽवतारी परमेश्वरः ।। 3.108.३ ०।।
गोमान् दिव्यगुणागारः श्यामसुन्दर आन्तरः ।
सन् सनातन आनन्दश्चिच्चिदात्मा जडान्वितः ।। ३१ ।।
ऋद्धिमान् भूतिमान् राजा संकर्षणो नियामकः ।
गोपालो गांगतो गोभृद् गोपीनाथो गवेश्वरः ।। ३ २।।
पार्षदः परिषत्पूज्यः पर्षत् पारिषदेश्वरः ।
दिव्यः शान्तः शान्तिदश्च सत्त्वः सत्त्वप्रकर्षवान् ।। ३३ ।।
स्तवः श्लोकः स्मृतिः शब्दः कविर्वेदो विधिः प्रधीः ।
आसनं चाधिकरणं धृतिर्धैर्यं क्षमा यमः ।। ३४।।
प्रद्युम्नो द्योतमानश्च द्यौः कान्तः कमलापतिः ।
अनिरुद्धोऽच्युतो भूमा महाकालो महेश्वरः ।। ३५।।
महाविष्णुर्मध्यविष्णुर्विष्णुर्व्यापक ऊर्ध्वदृक् ।
वैराजः कारणं कर्ता कृतिः कार्यं नृपो जपः ।। ३६।।
कपिः खपश्चेन्द्रियार्थ ऋषीकेशः समाधिमान् ।
योगी योगश्चक्रवर्ती चक्री शंखी गदी ध्वजी ।। ३७।।
रथी क्षत्री च नक्षत्री वृत्तिश्चावृत्तिरुज्जयी ।
अव्याकृतश्च सूत्रात्मा तुर्यपदं सुखास्पदम् ।। ३८ ।।
सदाशिवश्च देवश्च शिवः संहारधर्मवान् ।
धाता पोष्टा विधाता च पिता माता सुहृत् सखा ।। ३ ९।।
प्राणनाथः सहायश्च स्वामी धानी धनी मखी ।
कोशो विश्वं महाभूतो भावः संभावनाधिपः ।।3.108.४० ।।
गतिः कान्तिः पावनश्च चिदाभासः फलं फली ।
अन्तर्यामी पुरुषश्च क्षेत्रज्ञः क्षेत्रमार्त्तिहा ।।४१ ।।
साक्षी प्रधानपुरुषः प्रकृतीशो गुणाधिपः ।
गोलोकेशोऽमृतधामा वैकुण्ठेशो रमापतिः ।।४२।।
राधापतिः श्रीनिवासो दामोदरो विभावसुः ।
प्रभाजापो वामनश्च त्रिक्रमो भूरिविक्रमः ।।४३ ।।
केशवः कपिलः काशी नृसिंहो मापतिर्निधिः ।
श्रीशः स्थाणुः सतीशश्च शशी विद्युद्ध्रुवो रविः ।।४४।।
ब्रह्माऽर्यमा विष्णुरातो हरो वैष्णवसात्त्वतः ।
साधुर्यतिर्ब्रह्मचारी भर्ता धर्ताऽमरोऽमृतम् ।।४५ ।।
विभवः संभवो भूश्च पुष्कलो भूयसीप्रदः ।
स्वरो रागो मूर्छना च वादश्चालाप उत्सवः ।।४६ ।।
सवः सत्रं मखो यज्वा यज्ञो वह्निः प्रहव्यभुक् ।
दत्तात्रेयो महामत्स्यः पद्मनाभोऽब्जनेत्रकः ।।४७।।
कञ्जहस्ततलः शार्ङ्गी विश्वकर्मा सुराधिपः ।
श्वेतक्रोडो वृषभश्च वृषजन्मा वृषाकपिः ।।४८ ।।
सूतो वक्ता गुरुः शास्त्रं महाचार्यो मनुर्मधुः ।
ईश्वरोऽध्यापकः शास्ता न्यायो नेता च नीतिमान् ।।४९।।
तर्कश्च निर्णयो ज्येष्ठ ईशानश्च पुरातनः ।
सनातनश्च सन्न्यासी मुनिर्व्रती च तापसः ।।3.108.५० ।।
हिरण्यगर्भो हरिणीकान्तः कमलपत्तलः ।
विद्वान् विद्याधरो वाग्मी वाणीशो वर्णिशीलभृत् । ।५१ ।।
गृही गृहपतिर्गोप्ता वप्ताश्रीवत्सलाञ्च्छनः ।
व्यासोऽनादिप्रकर्षश्च द्रष्टा श्रीकृष्णचन्द्रकः ।। ५२ ।।
काम्भरेयश्च मेधावी प्रजापतिर्दिवस्पतिः ।
दिक्पतिः श्रीपतिर्लक्ष्मीपतिर्ब्रह्मपतिर्नतिः । । ५३ ।।
कृतज्ञः शरणं विप्रो विवाहो वररूपवान् ।
वरहारश्च संवर्तो मण्डपोऽनङ्ग उत्तमाः ।। ५४।।
सर्वगर्भो नरो वीर्यी प्रजात्मा वत्सरः सरः ।
दिवा द्युमणिरिष्टेष्टः सन्धिर्दण्डः सुखं शमः ।। ५५ ।।
दानं दाता स्वत्वरूपस्त्यागः स्नेहः सुमंगलम् ।
शकुनं शकुनी पत्त्री हंसः शुकः कणः कृषिः ।। ५६ ।।
स्फुरणं च प्रमा कूर्मो रामो रैवत आत्मवित् ।
पृथुः पर्शुधरः खड्गी धन्वी रणी रथीषुधिः । । ५७ ।।
लक्ष्यं क्रमः प्रत्ययश्च सिद्धोऽजः शाश्वतः शुभः ।
स्वप्रकाशो वसुः सत्यः समदर्शी समायनः ।।५८ ।।
भोगी शुक्लोऽर्जुनो दक्षः प्रत्ययः प्रत्यगात्मवान् ।
आमौघः सर्वयोनिश्च परमहंस आर्थिकः ।।५९।।
निर्वाणपादः सुषिरः शिराव्याप्तः पृथुश्रवाः ।
सौम्यो रोद्रो निग्रहात्मा स्वारोहः सर्वगः प्रभः ।। 3.108.६० ।।
वित्तिर्वेद्यस्वरूपश्च वेत्ता वेदनिधिर्विधिः ।
विश्वक्सेनः सुसंस्थानोऽध्यक्षोऽपरोक्षगोचरः ।। ६१ । ।
कृतोऽकृतस्त्रियुगश्च लोकोऽलोको रमायनः ।
व्यूहोंऽशो विभवश्चार्चात्मकः स्वरूप ऊर्जितः ।। ६२ ।।
सहनः स्थावरो भोक्ता फलदः सृजियत्नवान् ।
अमोघो गदहा व्याघ्रो गिरीशो गिरिधारकः ।। ६३ ।।
अनिर्वाच्यः सुवाच्यश्च महीध्रो माणिकीधरः ।
सन्मूर्तिः पार्श्वतिकेशो गोविन्दो गरुडध्वजः । । ६४।।
ऋषभो गरुडः कल्किः कुमारो बुद्धिसर्जनः ।
हयशीर्षाः स्वर्णवर्णः सुरर्षिः पद्मजापतिः ।। ६५।।
मुक्तापतिर्भूपतिश्च मुक्तपती रमावसुः ।
विश्वावसुः सिंहरूपो निमिषश्च बृहस्पतिः । ।६६ ।।
मरुद्वनं मनस्तेजोऽम्बरं दिगम्बरः श्रुतिः ।
त्रिपात् पादः सर्वपाच्च प्रपाता मृदुवर्तनः । । ६७ ।।
मिष्टः संभ्रमणः शेषः स्वागतं सन्नवार्तिकः ।
असंख्याक्षः शिष्टधर्मा धर्मवर्मा प्रसिद्धिमान् ।। ६८ ।।
नारायणीनिवहश्च शिवराज्ञीसतीपतिः ।
माधवीशो भार्गवीशस्तूलसीनायको बृहत् ।। ६९ ।।
देही देहीश्वरो रत्नं पुण्ड्रं पुण्ड्रधरः पुमान् ।
विधृतिः सर्वसेतुश्च नाको जलान् शिखी स्मृतिः ।।3.108.७०।।
संस्कारो गुरुता मानं सामान्यं वरदो वहः ।
प्रतिष्ठा स्कन्नभावश्च धुर्वहो यानमग्रणीः ।।७१।।
देवो मेरुर्गरुत्माँश्च प्राज्ञ आर्षश्चतुर्मुखः ।
कृपस्तीर्थं सावनश्च मेघो वार्धिः रसः शयः ।।७२।।
भद्रः सुतः शूरवीरस्तारकः स्थविरो युवा ।
अर्कः प्लक्षः शरभश्च गजो गजाननो मृगः ।।७३।।
समयो हेतुरुदरं भाग्यं तारस्तमः कला ।
आवेशः प्रणवो बीजं प्रयोजनं धनं क्षमः ।।७४।।
ऋतुर्यूपो वत्सलश्च धनेशः सोमपः पुरुः ।
स्थूलः सूक्ष्मश्च लिङ्गं च सुपर्णोऽनशनो मृधः ।।७५।।
कीशो जयो भागवतः सात्त्वतो यन्त्रचेतनः ।
मन्त्रो मुकुन्दो विश्वासः पत्नीव्रतः प्रदक्षिणम् ।।७६।।
जीवोऽनन्तोऽन्तकश्चार्हौ नन्दो दाता गुहा गृहम् ।
कलशः पिप्पलो वृन्दाद्रुमः कल्पलताशयः ।।७७।।
स्तम्भो वास्तुर्महाकुण्डश्चायुधं कम्बलः करः ।
कारुः शिल्पी वात्स्य आप्तस्त्वष्टा स्तरः प्ररोचनः ।।७८।।
अशोकः खदिरो बिल्वो वटः पलाश आमलः ।
उदुम्बरः कदलीशः पूगो राजेश्वरो रतिः ।।७९।।
दम्पती कुमुदो मोदो नन्दनः श्रीधरः स्मरः ।
शृंगारो दास्यदो नेमिर्बिन्दुर्भस्म भ्रमिर्महः ।।3.108.८०।।
केशवः कामकृज्जिष्णुर्ब्रह्मण्यो वासुकिः प्रियः ।
लेखो बिम्बः प्रतिबिम्बो निरोधो दीर्घिका पयः ।।८१ ।।
प्रपा पानं पिशंगश्च पिंगाक्षो गायको गयः ।
नर्तको नटको मायी मन्त्री तन्त्री जितेन्द्रियः ।।८२।।
कल्पमणिर्महावीर्यं महद्रजोऽग्र्यपूरुषः ।
साधुजनः स्त्रीजनश्चाऽव्ययो वधूजनात्मकः ।।८३।।
स्तन्यपः साध्यदेवश्च धर्मजन्यो वृषासुतः ।
ऋतम्भरश्चमत्कारः स्वाहाकारश्च कर्मठः ।।८४।।
आरार्त्रिकं चाऽभिषेको मुकुटः कण्ठिकाप्रिय ।
सिन्दूरकः कुंकुमं च दूर्वा व्रीहिर्यवस्तिलः ।।८५।।
नागवल्लश्चेक्षुदण्डः श्रीफलो भक्तिवर्धनः ।
पूगीफलस्वरूपश्च सुगन्धः श्रेय आरमः ।।८६।।
श्रीमयः श्रीकृतवेषः श्र्यंगः श्र्यानन्दसम्प्रदः ।
श्रीतिलकः श्रीकृतोरुः श्रीशयः श्रीकथाश्रयः ।।८७।।
श्रीसेवः श्रीसमवायः श्र्यशनः श्रीसमाधिमान् ।
लक्ष्मीलक्ष्मा महालक्ष्मीभवो लक्ष्मीविभावनः ।।८८।।
लक्ष्मीपार्श्वो महालक्ष्मीगर्भो लक्ष्मीधराऽधरः ।
ब्रह्मज्ञो ब्रह्मपरमो ब्रह्मजपोऽनृणी मणिः ।।८९।।
अतिथिः पूर्णचन्द्रश्च देवयानो नभोगतिः ।
जगद्गुरुर्जयानाथो ललिताकान्त एकलः ।।3.108.९० ।।
स्तुतिर्जपः स्थितिः स्थैर्यं सत्ता भूतिर्विभूतिमान् ।
हर्षः पञ्चात्मकः साक्षी सारः स्नेहः सुसम्पवान् ।।९१।।
काषायवेषो दीप्तात्मा पञ्चाग्नितापसो नगः ।
नागो निराशो नप्ता च कामफलं कुमारकः ।।९२।।
स्वस्तिकः प्रतिभारूपः प्रतिज्ञात्मा प्रमापकः ।
सहजः स्वभवः शंकुः कुशः शालशिलः शिवः ।।९३।।
चैत्यो गर्तश्च हुंकारो जघनं वीथिरज्वरः ।
उद्गीथश्चोपनिषच्च पुराणपुरुषः शनीः ।।९४।।
सत्परः सन्निवासश्च श्रीद्रुमोऽसुरनाशकः ।
कुञ्चिकात्मा ब्रह्मरन्ध्रं ब्रह्मह्रदो महाध्रुवः ।।९५।।
परिधिः किरणं केशः पञ्चशिखः परासनः ।
प्रवर्ग्यश्च महोपायो विशिष्टो विद्रुमो वशः ।।९६।।
मोदकस्तण्डुलश्चापामार्गो देवाधिदैवतम् ।
देवानीकतिलकश्च महाश्वपट्टसारसः ।।९७।।
जामाता धर्मवृद्धश्च संकल्पो मधुपर्ककः ।
सर्वतोभद्ररूपश्च पीठो वेदिर्बलिर्जलम् ।।९८।।
स्थण्डिलो मणिक्षेत्रेशः पाद्मक्षेत्रमहेश्वरः ।
लोमशानन्ददः पत्नीव्रतवंशप्रभाकरः ।।९९।।
इन्द्रद्युम्नस्थलीरक्षो नारसिंहवनेश्वरः ।
व्याघ्रारण्यनिवासश्च रुक्मांगदेष्टसम्प्रदः ।। 3.108.१ ००।।
प्राभासिकप्रभानुश्च सोमक्षेत्रप्रपोषकः ।
सामपद्मनिशानाथोऽनादिकृष्णः प्रजापतिः ।। १०१ ।।
वसन्तश्च किशोरश्च महेन्द्रः शम्प्रदः सहः ।
मंगलेशो मनसेशो रेवेशो विरजापतिः ।। १ ०२।।
रतीशो गोमतीशश्च कामदुघेश्वरोऽतुलः ।
एकादशीपतिः स्वर्णरेखाकान्तो ह्यमूर्तकः ।। १ ०३।।
नन्दिनीशश्च दोलेशः पुष्पं कलावतीपतिः ।
बदरीशश्च पम्पेशो दर्पहा बान्धवो धवः ।। १ ०४।।
भक्तवत्सल उन्नेता मानकृल्लोकधृग्धरः ।
धन्यश्चतुर्भुजो दुर्गस्तन्तुकृत् सुकृतं कृती ।। १ ०५।।
सुन्दरश्चाश्वमेधश्च पर्जन्यश्चामृतापतिः ।
सुलभोऽदुर्लभोश्वत्थो रक्षोहा दैत्यनाशनः ।। १ ०६।।
सप्ताश्वः सप्तजिह्वश्च प्राग्वंशश्च प्रभातकः ।
आश्रमश्च यमः सूर्यचन्द्रनेत्रस्त्रिनेत्रकः ।। १०७।।
वियन्नाभिर्भूचरणोऽनिलाऽसुर्दिक्छ्रवा द्युकः ।
अन्ययाननश्च बस्त्यब्धिः सर्ववर्ष्मा रमोऽरमः ।। १ ०८।।
घनश्यामो हितस्तथ्यो ब्रह्मधामा स्वधामवान् ।
नित्यश्च चेतनश्चान्तर्यामी विशेषवित्तिमान् ।। १ ०९।।
कार्यकारणरूपश्चाऽऽयोजको धृतिमान् पदी ।
प्रत्ययितः श्रुतिगम्यो वाक्यकृत् संख्यितोऽव्ययः ।। 3.108.११ ०।।
स्वस्तिदाता स्वस्तिकर्ता स्वस्तिरूपः प्रशस्तिमान् ।
सृष्ट्यधिष्ठानमुत्तुंगो गोलकः कं च खं खगः ।। ११ १।।
मध्यावस्थो मध्यवासः सन्ध्यांशोऽभिजिदात्मकः ।
अमृतश्च शुभो लाभः क्षेमकृत् सिद्धिनायकः ।। १ १२।।
धन्वन्तरिर्नलो नालः प्रवाहो दधिमण्डपः ।
पुत्त्रः स्वर्गश्चाशीरात्मा प्रलयो वैष्णवार्चितः ।। ११३ ।।
नवनीतोऽपवर्गश्च हृद्दीपः परमार्थदः ।
कालमायापापकर्मयमदूतभयापहा ।। १ १४।।
द्वारं द्वारी चन्द्रशालो घृताशी चाऽद्वितीयकः ।
बहुप्रजोऽप्रजो जाग्रत् प्राजननोऽन्तरङ्गकः ।। १ १५।।
ग्रन्थो ग्रन्थिर्नागरश्च सीमान्तः सीमवर्जितः ।
अबाध्यश्चाऽपरिच्छिन्नोऽविवर्तोऽपरिणामकः ।। १ १६।।
अवच्छेदक ऐश्वर्यं लक्षणं लक्ष्यमीशनीः ।
इतिः कवलमन्नं च सनातनतमः सनः ।। १ १७।।
वंशी कदम्बकः कीलः समाजः सार्थ आदरः ।
उदारो द्व्यात्मकः श्रेष्ठी त्रियुगो युगलात्मकः ।। १ १८।।
स्त्रीपतिः स्वपतिः प्राप्तिस्तादात्म्यं निर्मितिः कृतिः ।
तत्त्वं स्वत्वमभिप्रायश्चेष्टोद्भवश्च भावनः ।। १ १९।।
उदयोऽयः प्रमेधश्च सुषुम्णामूर्तिदर्शनः ।
दानं दमो दया दिष्टं दितिर्दर्वी च दोहनम् ।। 3.108.१२०।।
वक्ता वाचयिता लेखयिताऽध्यापक ऊहवान् ।
वाङ्मनोऽगोचरः पुण्यं पुण्यश्रुतिजपार्हणः ।। १२१ ।।
जीवनं मन्दहासः सत्पथाचारः पणो रणः ।
आत्मजश्चागमेयश्च नैगमेयो ह्यनावरः ।। १२२।।
असंख्यश्चैकसंख्यश्च निर्भयो भयनाशकः ।
आध्वरो हवनादश्च भावादनो भवापहः ।। १२३।।
ऊर्ध्ववीर्योऽप्रस्खलनो विघ्नहा च नरोत्तमः ।
दुःस्वप्ननाशकः शान्तिप्रदः प्रमोदकारकः ।। १२४।।
आकर्षकोऽक्षयपात्रं पर्यवसानमौरसः ।
व्याहृतिर्व्यवहारश्च स्फुर्तिश्चेकाक्षरो ध्वनिः ।। १२५।।
भुक्तिदो मुक्तिदः पापक्षालनः पुण्यदः प्रथः ।
ख्यात्यात्मा सर्वसेनश्च दिक् तारो नाद ईपतिः ।। १ २६।।
स्फोटो नौका फलं पुष्पं पिष्टं सदसदात्मकः ।
ब्रह्मसूत्रं कंकणं च सद्धेतुः सर्वहेतिमान् ।। १२७।।
मूलं मूलोत्तरं मूलादिमः सर्वान्तसंस्थितः ।
आलयश्च तलं सर्वोदरः सर्वशरीरकः ।। १ २८।।
अन्वयो व्यतिरेकश्च नित्ययुक्तो नमःपुरः ।
सम्पन्नो विकसद्भावो विश्वसद्भाव ओंनमः ।। १२९।।
इतीदं पावनं पुण्यं सर्वबाधाविनाशकम् ।
अनादिश्रीकृष्णनारायणनाम्नां सहस्रकम् ।। 3.108.१ ३०।।
पुरुषोत्तमसामाख्यं स्तोत्रं लक्ष्मि मयोदितम् ।
श्रोतुर्वक्तुः कीर्तयितुर्मन्तुर्नश्यत्यघानि वै ।।१ ३१।।
इहाऽमुत्र न बाधा स्याद् विघ्ननाशो द्रुतं भवेत् ।
विप्रो विद्वान् ब्रह्मवित् स्याच्छूरः क्षत्रो जयी भवेत् ।। १ ३२।।
धनी श्रेष्ठी वैश्यवर्णो भवेच्छूद्रः सुखी भवेत् ।
ब्रह्मचारी चमत्कारी गृही स्त्रीसम्पदन्वितः ।। १३३।।
वनी वन्यर्द्धिसम्पन्नो भवेत् साधुः प्रशान्तिमान् ।
विन्देद्धर्मं धर्मरुचिश्चार्थेच्छुरर्थवान् भवेत् ।। १३४।।
कामेच्छुः कामसम्पत्तिं मुमुक्षुर्मोक्षमृच्छति ।
राज्यार्थी राज्यमाविन्देत् प्रजार्थी तु प्रजां लभेत् ।। १३५।।
पुत्रार्थी पुत्रमृच्छेद्वै भार्यार्थी स्त्रीं लभेन्नवाम् ।
कन्यार्थी कन्यकामृच्छेत् पत्यर्थिका पतिं लभेत् ।। १३६।।
विद्यार्थी प्राप्नुयाद् विद्यां धनार्थी धनमाप्नुयात् ।
वृत्त्यर्थी वृत्तिमान् स्याच्च भोगार्थी भोगवान् भवेत् ।। १ ३७।।
इष्टार्थी चेष्टमृच्छेच्च गृहार्थी गृहमाप्नुयात् .।
नित्यं प्रातः पठेद् भक्त्या शुद्धान्तःकरणस्तु यः ।। १३८।।
प्रधानतां यशः ख्यातिं श्रियं श्रेयश्च विन्दति ।
भयं नैव भवत्यस्य तेजो वीर्यं च वर्धते ।। १ ३९।।
नीरोगो जायते पाठात् पुष्टो बली गुणी भवेत् ।
रूपवान् जायते रम्यः काम्यो भवति पाठनात् ।। 3.108.१४०।।
बन्धनं शीर्यते वक्तुर्भयं नश्यति सर्वथा ।
आपत्तयो विनश्यन्ति नश्यन्ति शत्रवोऽपि च ।। १४१।।
दुर्गाणि सुगमान्येव भवन्ति स्तुवतः खलु ।
पुरुषोत्तमशरणः पुरुषोत्तमभक्तिमान् ।। १४२।।
मायाञ्जनरहितात्मा लभते पुरुषोत्तमम् ।
मद्भक्तस्याऽशुभं नास्ति संसारस्य भयं न च ।। १४३।।
दुरीतं जन्म मृत्युश्च व्याधिर्जरा न रुग्णता ।
मोघताऽभिभवो नैव मद्भक्तस्य प्रजायते ।। १४४।।
एतत्पाठाद् भवेदात्मसुखं शान्तिः सुसम्पदः ।
स्मृद्धिः श्रीः कीर्तिरौदार्यं प्राधान्यं पुष्टिरीशिता ।। १४५।।
मुक्ता ईशाः पितरश्च सिद्धा देवा महर्षयः ।
एतत्स्तोत्रजपेनैव सिद्धिं परमिकां ययुः ।।१४६।।
आयुष्मान् भवते श्रुत्वा निष्पापः पठनाद्भवेत् ।
श्रद्धाभक्तियुतो वक्ता प्रेत्य चेह प्रमोदते ।। १४७।।
मयाऽनादिकृष्णनारायणेन ते प्रभाषितम् ।
लक्ष्मि स्तोत्रं मत्परं तत्पाठान्मत्परमो भवेत् ।।१४८।।
अपि श्लोकैकपाठेन पाठोऽस्यापि कृतो भवेत् ।
शृणु लक्ष्मि चमत्कारमयं श्लोकं वदामि ते ।।१४९।।
 'नमामि सृष्टित्रयसंविधायिने
भजामि कोट्यर्बुदशक्तिशालिने ।
ध्यायामि चात्मान्तरसन्नियामिनेऽ-
र्पयामिसर्वत्वमथाऽऽत्मवेदिने' ।। 3.108.१५०।।
नमोऽनन्तस्वरूपाय नमोऽसंख्यप्रमूर्तये ।
नमो युगलरूपाय नमः श्रीपरमात्मने ।। १५१ ।।
नमोऽनादिकृष्णनारायणाय स्वामिने नमः ।
नमः श्रीकम्भरालक्ष्मीगोपालजनुषे नमः ।। १५२।।
नमोऽनाथाधिनाथाय नमः कान्ताकृपालवे ।
नमो धर्माधिगोप्त्रे ते बालकृष्णाय ते नमः ।। १५३।।
शिवराज्ञीस्वामिने ते नारायणीश्वराय च ।
रमापद्मावतीशाय नारायणाय ते नमः ।। १५४।।
नमो ब्रह्मप्रियेशाय श्रीकृष्णाय च ते नमः ।
सर्वज्ञदेशिकेशायाचार्येश्वराय ते नमः ।। १५५।।
स्तवश्चायं पठितश्चार्पितस्त्वयि फलाप्तये ।
सर्वदस्त्वं पाहि कृष्णनारायण नमो नमः ।। १५६।।
सहस्रपाठतश्चाऽस्य पुरश्चरणमाचरेत् ।
महापदो विनश्यन्ति महासौख्यं भवेद्ध्रुवम् ।। १५७।।
विज्ञानं सर्वतत्त्वानां वर्धतेऽस्य प्रपाठनात् ।
सार्वज्ञ्यकल्पता स्याच्च कृष्णस्य करुणाकणात् ।। १५८।।
राजा प्रधानः पृथिवीप्रधानः
स्वर्गप्रधानो धनदप्रधानः ।
विद्याप्रधानोऽर्हणताप्रधानो
भवेत् स्तवस्याऽस्य सुपाठकृज्जनः ।।१५९।।
नित्यमेकप्रपाठेन सर्वकामसमृद्धिमान् ।
जायते मे कृपालेशाल्लक्ष्मि तद्गृहमावस ।।3.108.१६०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वबाधानाशकं सर्वेष्टदं श्रीपुरुषोत्तमसामाख्यमनादिश्रीकृष्णनारायणनामसहस्रस्तोत्रकथननामाऽष्टाधिकशततमोऽध्यायः ।। १०८ ।।