लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १२१

← अध्यायः १२० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १२१
[[लेखकः :|]]
अध्यायः १२२ →

श्रीनारायणीश्रीरुवाच-
ललिताख्यमहालक्ष्म्या नामान्यसंख्यकानि वै ।
तथाप्यष्टोत्तरशतं सपादं श्रावय प्रभो ।। १ ।।
श्रीपुरुषोत्तम उवाच-
मुख्यनाम्नां प्रपाठेन फलं सर्वाभिधानजम् ।
भवेदेवेति मुख्यानि तत्र वक्ष्यामि संशृणु ।। २ ।।
ललिता श्रीर्महालक्ष्मीर्लक्ष्मीः रमा च पद्मिनी ।
कमला सम्पदीशा च पद्मालयेन्दिरेश्वरी ।। ३ ।।
परमेशी सती ब्राह्मी नारायणी च वैष्णवी ।
परेश्वरी महेशानी शक्तीशा पुरुषोत्तमी ।। ४ ।।
विभ्वी माया महामाया मूलप्रकृतिरच्युती ।
वासुदेवी हिरण्या च हरिणी च हिरण्मयी ।। ५ ।।
कार्ष्णी कामेश्वरी कामाक्षी चापि भगमालिनी ।
वह्निवासा सुन्दरी च संविच्च विजया जया ।। ६ ।।
मंगला मोहिनी तापी वाराही सिद्धिरीशिता ।
भुक्तिः कौमारिकी बुद्धिश्चामृता दुःखहा प्रसूः ।। ७ ।।
सुभाग्याऽऽनन्दिनी सम्पद् विमला बिन्द्विकाऽभिधा ।
माता मूर्तिर्योगिनी च चक्रिकाऽर्चा रतिर्धृतिः ।। ८ ।।
श्यामा मनोरमा प्रीतिः ऋद्धिः छाया च पूर्णिमा ।
तुष्टिः प्रज्ञा पद्मावती दुर्गा लीला च माणिकी ।। ९ ।।
उद्यमा भारती विश्वा विभूतिर्विनता शुभा ।
कीर्तिः क्रिया च कल्याणी विद्या कला च कुंकुमा ।। 3.121.१ ०।।
पुण्या पुराणा वागीशी वरदा विभवाऽऽत्मिनी ।
सरस्वती शिवा नादा प्रतिष्ठा संस्कृता त्रयी ।। १ १।।
आयुर्जीवा स्वर्णरेखा दक्षा वीरा च रागिणी ।
चपला पण्डिता काली भद्राऽम्बिका च मानिनी ।। १ २।।
विशालाक्षी वल्लभा च गोपी नारी नरायणी ।
सन्तुष्टा च सुषुम्णा च क्षमा धात्री च वारुणी ।। १ ३।।
गुर्वी साध्वी च गायत्री दक्षिणा चान्नपूर्णिका ।
राजलक्ष्मीः सिद्धमाता माधवी भार्गवी परी ।। १४।।
हारिती राशियानी च प्राचीनी गौरिका श्रुतिः" ।
इत्यष्टोत्तरशतकं सप्तविंशतिरित्यपि ।। १५।।
ललितामुख्यनामानि कथितानि तव प्रिये! ।
नित्यं यः पठते तस्य भुक्तिर्मुक्तिः करस्थिता ।। १६ ।।
स्मृद्धिर्वंशस्य विस्तारः सर्वानन्दा भवन्ति वै ।
ओंश्रीललितामहालक्ष्म्यै नमः श्रींह्रींक्लीं स्वाहा ।। १७।।
इति मन्त्रं जपेल्लक्षवारं सा दृश्यते ध्रुवम् ।
अथ लक्ष्मि महामन्त्रं गुरुमन्त्रं वदामि ते ।। १८।।
ओम् अन्तर्लिंगाय गुरवे ललाटस्थाय सर्वात्मने नमः स्वाहा ।
इतिलक्षं जपेत् सिद्धिर्जायते ब्रह्मसदृशी ।। १९।।
गुरुं ध्यायेत् स्नापयेच्च पूजयेद् बहुवस्तुभिः ।
भोजयेत् संप्रसेवेत तोषयेत् सर्वदानकैः ।।3.121.२०।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः श्रीशंकरः स्वयम् ।
गुरुर्नारायणः कृष्णो गुरुर्ब्रह्मपरं प्रभुः ।।२१ ।।
गुरुः पिता पतिः पुत्रो बन्धुर्माता च रक्षकः ।
मोक्षदस्तारकश्चापि महानन्दप्रदो गुरुः ।।२२।।
अनादिश्रीकृष्णनारायणः साक्षाद्गुरुर्हरिः ।
इत्युक्त्वा प्रणमेतापि नीराजयेद्गुरु ततः ।।२३।।
पुष्पाञ्जलिं दिशेच्चापि दण्डवद्वै समाचरेत् ।
दानं दद्याच्च गुरवे स्वेष्टतमस्य वस्तुनः ।।२४।।
चेतनो वै भगवान् स गुरुरेव परेश्वरः ।
त्रायते चापदां व्रातान्नयत्येवाऽक्षरं पदम् ।।२५।।
नित्यं वै प्रथमं प्रातर्गुरोर्दर्शनमुत्तमम् ।
गुरोः पादांगुष्ठजलं पिबेत् पावनमुत्तमम् ।।२६।।
अपि हत्यादिपापानां नाशकं चरणामृतम् ।
अपि मायादिबन्धानां कर्तनं चरणो गुरोः ।।२७।।
यामपाशविमोक्षाय शक्तं वै स्मरणं गुरोः ।
अनाथानां सदा नाथो नारायणो गुरुः परः ।।२८।।
गं गाढं च तमो गुप्तं रुणद्धीतिगुरुर्मतः ।
गुरोर्मूर्तिं शुभां कृत्वा गृहे कण्ठे प्ररक्षयेत् ।।२९।।
गुर्वद्वैतमुपासीताऽश्नुतेऽमृतमनुत्तमम् ।
इत्येतत् कथितं लक्ष्मि सारात् सारतरं परम् ।। 3.121.३०।।
मातृतीर्थात् पितृतीर्थाद् गुरुतीर्थं महत्तमम् ।
श्वश्रूतीर्थाद् पतितीर्थाद् गुरुतीर्थं महत्तमम् ।।३ १।।
सतीतीर्थात् प्रियातीर्थाद् गुरुतीर्थं महत्तमम् ।
देवतीर्थाज्जडतीर्थाद् गुरुतीर्थं महत्तमम् ।।३२।।
अर्चातीर्थान्मखतीर्थाद्गुरुतीर्थं महत्तमम् ।
व्रततीर्थात्तपस्तीर्थाद् गुरुतीर्थं महत्तमम् ।।३३।।
ज्ञानतीर्थाद्योगतीर्थात् गुरुतीर्थं महत्तमम् ।
परोपकारादितीर्थेभ्यो गुरुतीर्थं महत्तमम् ।।३४।।
अनादिश्रीकृष्णनारायणेन परमात्मना ।
मया सन्दिश्यते त्वेतद्गुरुतीर्थं प्रमाणवत् ।।३५।।
सत्यतीर्थं साधुतीर्थं तीर्थश्चाहं परेश्वरः ।
त्रीणि तीर्थानि चैतानि गुरौ तीर्थे विशन्ति हि ।।३६।।
इत्येतच्छिवराज्ञीश्रि हृदयं कथितं तव ।
पठनाच्छ्रवणादस्य चतुःपुमर्थभाग् भवेत् ।।३७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ललितामहालक्ष्म्याः पञ्चत्रिंशदुत्तरशतनामानि गुरुतीर्थमाहात्म्यं चेत्यादिनिरूपणनामैकविंशत्यधिकशततमोऽध्यायः ।। १२१ ।।