लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १२३

← अध्यायः १२२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १२३
[[लेखकः :|]]
अध्यायः १२४ →

श्रीनारायणीश्रीरुवाच-
अनादिश्रीकृष्णनारायण कान्त जगद्गुरो ।
सर्वव्रतानां मूर्द्धन्यं सर्वनिःश्रेयसां प्रदम् ।। १ ।।
सर्वाऽऽपद्वारकं सर्वविघ्नानां च निवारकम् ।
सर्वसंकष्टहरणं सर्वव्याधिविनाशनम् ।। २ ।।
सर्वभाग्योर्ध्वपदकं सर्वस्मृद्धिकरं व्रतम् ।
येनैकेन तु चीर्णेन सर्वव्रतानि सर्वथा ।। ३ ।।
चीर्णान्येव भवन्त्येव वद तद्व्रतमुत्तमम् ।
येन पापानि सर्वाणि नश्यन्त्येव कृतेन वै ।। ४ ।।
प्रायश्चित्तानि सर्वाणि भवन्ति यत्कृतेन च ।
सर्वार्थदायकं सर्वधर्मोत्तमं परात्परम् ।। ५ ।।
यदग्रेऽन्यव्रतव्रातास्तृणायन्ते हि तद्वद ।
सर्वसत्कार्ययज्ञाद्या यत्र विशन्त्यनुष्ठिते ।। ६ ।।
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि सर्वधर्मदानतीर्थविधिव्रतैः ।
कृतैरपि न यत् सिद्ध्येत् तत्सिद्ध्यर्थं परात्परम् ।। ७ ।।
कृतं व्रतं सिद्धिदं स्याद् ध्रुवं तादृग् वदामि ते ।
मया तु बहुधा प्रोक्तं स्पष्टं पुनर्वदामि तत् ।। ८ ।।
साधुव्रतं दास्यसेवात्मकं सर्वार्थसाधकम् ।
सर्वव्रतानां मूर्द्धन्यं सर्वकल्याणकारकम् ।। ९ ।।
सर्वदुःखहरं सर्वविघ्नहरं सुखास्पदम् ।
आध्युपाधिव्याधिहरं सर्वभाग्योदयप्रदम् ।। 3.123.१ ०।।
सर्वर्द्धिकृत् सर्वपापहरं कल्मषनाशकम् ।
सर्वधर्मात्मकं पुण्यं सर्वयज्ञात्मकं हि तत् ।। ११ ।।
नित्यं सम्पूजयेत् साधून् साधुपूजाव्रतं हि तत् ।
यथालब्धोपचारैर्हि सन्तोषयेन्मुनीश्वरान् ।। १ २।।
प्रातस्तेषां दर्शनं वै कर्तव्यं सर्वदा शुभम् ।
मंगलानां मंगलं तत् साधुसन्दर्शनव्रतम् ।। १ ३।।
पादसंवाहनं कार्यं नित्यं सायं सतां शुभम् ।
पुण्यदं सम्पदां दातृ पादसंवाहनव्रतम् ।। १४।।
प्रातर्दुग्धादि पेयं वै दातव्यं साधवेऽन्वहम् ।
यथाशक्ति सुधास्वादु साधुपेयाऽर्पणव्रतम् ।। १५।।
प्रातः फलादिकं देयं साधुभ्यः श्रेय इच्छता ।
पक्वमिष्टरसा देयाः साधुफलार्पणव्रतम् ।। १६।।
सूर्यपक्वा वह्निपक्वाः ऋतुपक्वाः कणादयः ।
सद्भ्यो नित्यं प्रदेयास्तत् साधुकणाऽर्पणव्रतम् ।। १७।।
शाकपत्राणि देयानि भक्ष्याणि विविधान्यपि ।
इक्षुकन्दांऽकुरादीनि साधुशाकाऽर्पणव्रतम् ।। १८।।
आमवस्तूनि देयानि घृतपिष्टपयांसि च ।
मिष्टक्षाराऽऽरनालानि साध्वपक्वार्पणव्रतम् ।। १९।।
पक्वभोज्यानि मिष्टानि रम्याणि विविधानि च ।
नित्यं देयानि भावेन साधुभोज्याऽर्पणव्रतम् ।।3.123.२० ।।
शीतवारि प्रदेयं च स्नानपानक्रियार्थम् ।
मिष्टं सुगन्धि पानार्हं साधुजलार्पणव्रतम् ।।२१ ।।
मुखवासस्य योग्यानि पूगीफलदलानि च ।
बीजादीनि प्रदेयानि साधुसुवासदव्रतम् ।।२२।
सायं वा भोज्यवस्तूनि पेयवस्तूनि यानि च ।
प्रदेयानि यथाशक्ति साधुसायंव्रतं हि तत् ।।२३ ।।
देहसंवाहनं कार्यं श्रममर्दनमित्यपि ।
तैलादिमर्दनं कार्यं साधुश्रमक्षयप्रदम् ।।२४।।
वस्त्रदानं प्रदातव्यं कम्बलादिप्रदानकम् ।
शय्यासनप्रदानादि साधुवस्त्रार्पणव्रतम् ।।२५।।
स्थालीतुम्बीप्रदानं च पात्रपत्रावलीपुटाः ।
प्रत्यहं सम्प्रदेयास्तत् साधुपात्रार्पणव्रतम् ।।२६।।
पुष्पाणि पुष्पहाराश्च गन्धसारसुगन्धिनः ।
चन्दनादि प्रदेयं च साधुगन्धार्पणव्रतम् ।।२७।।
काष्ठं समित् प्रदेयं च कटपट्टसुपट्टिकाः ।
वृसीचतुष्कीमञ्चादि साधुसमिध्व्रतं हि तत् ।।२८।।
विद्यापुस्तकदानं च शालादानं गृहार्पणम् ।
ब्रह्मविद्याग्रहदानं साधुविद्यार्पणव्रतम् ।।२९।।
दृष्टियन्त्रघटीयन्त्राऽक्षरलेखिनिकाऽर्पणम् ।
मषीपत्राद्यर्पणं चं साधुयन्त्रार्पणव्रतम् ।।3.123.३ ०।।
तन्तुसूचीप्रदानं च पादत्राणप्रदानकम् ।
कञ्चुकादिप्रदानं च साघुत्राणव्रतं त्विदम् ।।३ १।।
आश्रमं बन्धयित्वाऽस्याऽर्पणं वृक्षादिशोभिनः ।
साध्वाश्रमव्रतं त्वेतत् स्वर्गमोक्षप्रदायकम् ।।३२।।
कूपः साध्वाश्रमे वापी सरो बा दीर्घिका नली ।
कुण्डी कार्या धनैश्चेदं साधुवारिव्रतं शुभम् ।।३३।।
प्रतोली धर्मशाला च चन्द्रशाला वितर्दिका ।
स्थण्डिलं कारणीयं च धूनी कार्याऽऽतपप्रदा ।।३४।।
अग्निशाला कारणीया पाकशाला सतां कृते ।
स्नानध्यानजपशाला साधुशालाव्रतं त्विदम् ।।३५।।
साधुभ्यो धेनवो देया दोग्ध्र्यो वत्सीसमन्विताः ।
वृषभा वाहनार्थं च साधुधेनुव्रतं त्विदम् ।।३६।।
गजोष्ट्रतुरगा देयाः सिंहव्याघ्रमृगादयः ।
साधवे तु समर्थाय साधुवाहनसद्व्रतम् ।।३७।।
वातगा च विमानं च हंसयानं जले तरीः ।
शकटी नरवाहं च शिबिका रक्षिका वशा ।।३८।।
गन्त्री च पादुका सिंहासनं देयं गजासनम् ।
फलकासनमेवापि साधुयानव्रतं त्विदम् ।।३९।।
उद्यानो वाटिका क्षेत्रं जीविका वर्षवृत्तिका ।
आयभागः प्रदेयश्च साधुवृत्तिव्रतं त्विदम् ।।3.123.४०।।
वाद्यं कांस्यं झल्लरी च पटहस्तन्त्रिका शुभा ।
वंशी वीणा मृदंगादि मूरजं तारतुम्बिका ।।४१।।
जलवाद्यं स्वरवाद्यं करतालं च दुन्दुभिः ।
विद्युद्वाद्यं प्रदेयं च साधुवाद्यव्रतं त्विदम् ।।४२।।
सिंहचर्म गजचर्म व्याघ्रचर्म मृगस्य च ।
अजीनं पावनं देयं साधुचर्मव्रतं त्विदम् ।।४३।।
मौक्तिकं हीरको रत्नं मणिः काचः शिलोत्तमा ।
मर्दली मुशलं देयं साधुसाधनसद्व्रतम् ।।४४।।
पेटिका कोष्ठली जोली तुम्बिका कलशी तथा ।
रज्जुश्च बन्धनी देया साधुजोलीव्रतं त्विदम् ।।४२।।
भिक्षा माधुकरी देया कण्ठी माला च तौलसी ।
पूजासामग्रिका देया साधुपूजाव्रतं त्विदम् ।।४६।।
व्यजनश्चामरं देयं त्रभाणं चोत्तरापटम् ।
पट्टो गलन्तिका देया साधुसन्ध्याव्रतं त्विदम् ।।४७।।
ओषधं चापि चूर्णं च वटिका गोलिका तथा ।
क्वाथा लेह्यानि देयानि साधुस्वास्थ्यव्रतं त्विदम् ।।४८।।
छत्रं दात्रं शिरस्त्राणं पत्त्राणं धोत्रमम्बरम् ।
कौपीनं पटको देयः साधुत्राणव्रतं त्विदम् ।।४९।।
भस्म पुण्यं दन्तधावं यज्ञोपवीतमित्यपि ।
कटिबन्धं गात्रिकं च देयं साधुवृषव्रतम् ।।3.123.५०।।
साध्वपेक्षितदानं यत् तत्साध्वपेक्षितव्रतम् ।
साधूनां वचनं ग्राह्यं साध्वाज्ञापालनं व्रतम् ।।५ १ ।।
साधुप्रसादो भोक्तव्यः साधुपुण्याऽमृतं व्रतम् ।
साधुपादजलं पेयं साधुवार्यामृतं व्रतम् ।।५२।।
साधोः प्रसन्नता लभ्या साध्वनुग्रहसद्व्रतम् ।
साधोः प्रासादिकं वस्तु ग्राह्यं साध्वाश्रयव्रतम् ।।५३।।
लक्ष्म्येवं ते कथितानि साधुव्रतानि वस्तुतः ।
अथान्यानि कथयामि सेवात्मकव्रतान्यपि ।।५४।।
येषां तु करणे सम्यक् सिद्धिर्भवति देहिनाम् ।
प्राप्ते दुःखे तु साधूनां सेवार्थं मानता तु या ।।५५।।
कर्तव्या भृत्यता रूपा दासतारूपिणी च वा ।
सर्वार्पणात्मिका या तु द्रव्यार्पणात्मिका च वा ।।५६।।
दीपार्पणात्मिका या च नैवेद्यार्पणरूपिणी ।
तैलार्पणात्मिका यद्वा भूषार्पणात्मिका च या ।।५७।।
वस्त्रार्पणात्मिका या च पुत्रीपुत्रार्पणात्मिका ।
साध्व्यै च साधवे योग्या मानता सेवनात्मिका ।।५८।।।
सा सर्वा दुःखदारिद्र्यनाशिका साध्वर्पणव्रतम् ।
नार्या कार्या मानता सा साध्वीसेवात्मिका शुभा ।।५९।।
नरेण सा तु कर्तव्या साधुसेवात्मिका शुभा ।
यथा धर्मस्य रक्षा स्यात् पुण्यं वर्धेत सौख्यदम् ।।3.123.६०।।
यथा नारी नरो वापि पुण्यं सम्प्राप्नुयात् परम् ।
गुरोर्वापि च गुर्व्याश्च साधोः साध्व्याश्च वै तथा ।।६ १।।
सेवां कुर्याच्छ्रद्धया वै निःसंशयेन वर्त्मना ।
मानता या कृता पूर्वं तया सेवेत सद्गुरुम् ।।६२।।
साधुसेवा हि सा प्रोक्ता साधुव्रतं शुभं परम् ।
दुष्टस्वप्ने तु सञ्जाते कर्तव्या मानता शुभा ।।६३।।
साधूनां दर्शनं चाहं करिष्ये सेवनं क्षणम् ।
फलं दुष्टस्वापजन्यं मा भवेन्मे कदाचन ।।६४।।
जाते त्वपशकुनेऽपि कर्तव्या मानता शुभा ।
साधूनां दर्शनं कृत्वा त्वाशीर्वादवचः शुभम् ।।६५।।
प्राप्स्याम्यपशकुनस्य फलं मे मा भवेदिति ।
शत्रोर्भये समुत्पन्ने कर्तव्या मानता शुभा ।।६६।।
साधूनां दर्शनं पूजां परिचर्यां द्व्यहं शुभाम् ।
करिष्याम्याश्रमे स्थित्वा शत्रोर्भयं न मे भवेत् ।।६७।।
राजभये तु सम्प्राप्ते कर्तव्या मानता शुभा ।
साधूनां दर्शनं सेवां करिष्ये पञ्चवासरान् ।।६८।।
भोजयिष्ये सतो द्रव्यं दास्यामि विपुलं सते ।
देवसेवां धर्मदानं करिष्ये मा नृपाद् भयम् ।।६९।।
प्रजाभये समुत्पन्ने कर्तव्या मानता शुभा ।
साध्वर्थे वृत्तिकां दास्ये क्षेत्रवाट्यादि शोभनम् ।।3.123.७०।।
मासमात्रं सेवयिष्ये साधून् प्रजाभयं न मे ।
आभिचारभये जाते कर्तव्या मानता शुभा ।।७१।।
भूतावेशाद्यभिचारो विनश्येन्मे यदा तदा ।
साधुसेवां पञ्चदिनं करिष्ये भजनं तथा ।।७२।।
मलिनोपद्रवे जाते प्राणघातसमे तदा ।
कर्तव्या मानता चाऽहर्निशं साध्वाश्रमे मठे ।।७३।।
उषित्वा मासपर्यन्तं सेवयिष्ये सतो जनान् ।
करिष्ये भजनं भविष्यामि वै निरुपद्रवः ।।७४।।
प्रकृतिविकृतौ जायमानायां मानता शुभा ।
कर्तव्या साधुसत्संगं करिष्ये पक्षसेवनम् ।।७५।।
प्रकृतिर्मे भवेत् स्वस्था भोजयिष्ये सतो जनान् ।
वायुरोगे प्रकर्तव्या मानता साधुसंगतिम् ।।७६।।
करिष्ये दशदिवसान् नश्येदुन्मत्तता मम ।
विषिप्राणिकृते दंशे कर्तव्या मानतोत्तमा ।।७७।।
विषं नश्येज्जीवनं मे स्थिरं भवेत्तदर्थकम् ।
साधूनां सेवनं मासं करिष्येऽहर्निशं सदा ।।७८।।
शस्त्रघातादिजातायां पीडायां मानता शुभा ।
कर्तव्या दुःखनाशार्थं करिष्ये पूजनं सताम् ।।७९।।
द्रव्यदानादिकं चापि भोज्यदानादिकं तथा ।
मासमात्रं साधुवासे वत्स्यामि सेवनोत्सुकः ।।3.123.८०।।
हृत्पीडायां च मूर्छायां त्रिदोषे वृत्तिसंहृतौ ।
कर्तव्या मानता श्रेष्ठा जीवामि यदि घाततः ।।८ १।।
साधुर्भूत्वा साधुमठे वत्स्यामि भक्तिलब्धये ।
यद्वा सेवां सतां सम्वत्सरं दिवानिशं शुभाम् ।।८२।।
करिष्ये मनसा द्रव्यैर्देहेन तन्मयात्मना ।
ज्वरादिरोगनाशार्थं कर्तव्या मानता शुभा ।।८३।।
द्व्यहं सेवां सतां वासे करिष्ये रोगनुत्तये ।
महापूजां कारयिष्ये सर्वतोभद्रकं तथा ।।८४।।
मण्डलं कारयिष्येऽपि क्रूररोगापनुत्तये ।
भोजनं विविधं सद्भ्यो दास्ये पीडाऽपनुत्तये ।।८५।।
अंगभग्नादिपीडायां कर्तव्या मानता शुभा ।
अंगस्वास्थ्यं भवेन्मे चेत् करिष्ये रूप्यकार्पणम् ।।८६।।
गृहार्पणं जीविकाया अर्पणं साधुसेवनम् ।
देहे शस्त्रचिकित्सायां कृतायां भिषजां वरैः ।।८७।।
कर्तव्या मानता स्यां चेत् सजीवनो निरामयः ।
षण्मासान् साधुसेवायां स्थास्येऽन्नधनदो भवन् ।।८८।।
पूरवाहेऽभिमध्ये वा विवरे कर्दमेऽपि वा ।
एवमादिस्थले मग्ने कर्तव्या मानता शुभा ।।८९।।
यद्यहं जीवनाढ्यः स्यां दुर्निवार्यापदस्तदा ।
सर्वस्वं मे च वाऽर्धं वाऽर्पयिष्ये देवमन्दिरे ।।3.123.९० ।।
साधूनां सेवनं मासषट्कं दिवानिशं मठे ।
करिष्येऽन्नधनवस्त्रदेहमानसशक्तिभिः ।। ९१।।
युद्धे विजयलाभार्थं कर्तव्या मानता शुभा ।
ग्रामान् देशान् सम्पदश्च स्वर्णरूप्यादिहीरकान् ।।९२।।
यानवाहनभूषाश्च छत्रचामरपट्टिकाः ।
अर्पयिष्ये श्रीहरये सद्भ्थश्चापि यथायथम् ।।९३।।
दासवच्च सतां सेवां करिष्ये मासपञ्चकम् ।
यज्ञे साधून् भोजयिष्ये कारयिष्ये च मन्दिरम् ।।९४।।
पाशबद्धेन कर्तव्या निगडस्थेन मानता ।
एतस्माच्चेद् विमुच्येयं करिष्ये साधुसेवनम् ।। ९५।।
द्विमासं तु मठे स्थित्वा दत्वा भोज्यं यथाबलम् ।
वैर्यावृतः प्रकुर्याद्वै मानतां जीवनार्थिनीम् ।।९६।।
यद्यहं जीववान् स्यां चेद् दास्ये स्वर्णभरां तनूम् ।
रूप्यभारं शरीरं स्वं शर्कराभारकं च वा ।।९७।।
चौर्यहृतधनादेस्तु प्राप्त्यर्थं पुनरेव ह ।
कर्तव्या मानता श्रेष्ठा यदि प्राप्येत तद्धनम् ।।९८।।
दास्येऽर्धं परमेशाय साधवे धर्मकर्मिणे ।
यज्ञदानादिकं चापि करिष्ये तद्धनात्तदा ।।९९।।
पत्नीसुतापुत्रपितृमातृस्वसृकुटुम्बिनाम् ।
कृतेऽपहरणे द्विष्टैः कर्तव्या मानतोत्तमा ।। 3.123.१० ०।।
जीविताः पुनरेवात्राऽऽगच्छेयुश्चाक्षता यदि ।
तदा वत्सरपर्यन्तं करिष्ये साधुसेवनम् ।। १० १।।
दास्ये द्रव्यं भोजनादि करिष्ये यजनं शुभम् ।
अरिष्टशान्तिं परमां करिष्ये रक्षणात्मिकाम् ।। १०२।।
लक्ष्मीत्येवं साधुसेवाव्रतानि कथितानि ते ।
कर्तव्यानि नरैर्नारीभिश्च पीडाहराणि वै ।। १०३ ।।
अथाऽप्यन्यानि सर्वाणि कथयिष्ये समासतः ।
येषां करणे विघ्नाश्च पीडा यान्ति विदूरतः ।। १ ०४।।
साधुसेवासमं श्रेष्ठं व्रतं सृष्टौ न विद्यते ।
आशीर्वादेन तूर्णं वै पीडा नश्यत्यनाशिनी ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वव्रतोत्तमव्रतं साधुसेवामानतात्मकमितिनिरूपणनामा त्रयोविंशत्यधिकशततमोऽध्यायः ।। १२३ ।।