लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १८९

← अध्यायः १८८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १८९
[[लेखकः :|]]
अध्यायः १९० →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं प्रसन्नता हरेः सताम् ।
अनुवृत्त्या भवेदेव नान्येन साधनेन वै ।। १ ।।
साक्षात्कारो हरेश्चापि कृपया सेवयाऽथवा ।
ध्यानेन शाश्वतेनाऽपि भवेदेव न संशयः ।। २ ।।
वृत्तिस्थैर्यं हरेर्मूतौ कठिनं देहधारिणाम् ।
अपि त्वभ्यासयोगेन सिद्ध्यत्येव न संशयः ।। ३ ।।
मूर्तिश्चिन्तामणिर्मेऽस्ति लक्ष्मि चिन्तितसम्प्रदा ।
स्वर्गं स्मृद्धिं महानन्दं मोक्षं ददाति चिन्तितम् ।। ४ ।।
आत्मसन्दर्शनं चेशदर्शनं ब्रह्मदर्शनम् ।
मुक्तानां दर्शनं दिव्यं ममापि दर्शनं ततः ।। ५ ।।
चिन्तितं यत् समग्रं तत् प्राप्यते ध्यानमूर्तितः ।
अहन्ताममतामाया नश्यत्येव च चिन्तनात् ।। ६ ।।
स्मृतयश्चापि नश्यन्ति मायिक्यो ध्यानकारिणः ।
त्रिगुणा गृहपुत्रस्त्रीरूपा मायाऽपि नश्यति ।। ७ ।।
वासनाख्या तथा माया नश्यत्येव तु ध्यायिनः ।
तृष्णानाशो भवत्येव शान्तिलाभः प्रजायते ।। ८ ।।
हरेर्ध्यानबलेनैव भक्तात्मा तन्मयो यदा ।
भवत्येव निरुत्थानस्तदा देहस्य पातनम् ।। ९ ।।
भौतिकस्य विकाराणां वियोगश्च प्रजायते ।
सूक्ष्मदेहस्य वै नाशस्तथा ध्यानबलाद् भवेत् ।। 3.189.१ ०।।
आत्मन्येव चितो धारा ध्यानवृत्तिः प्रवर्धते ।
चैतन्यं दिव्यमेवैतद् द्रव्यरूपं विवर्धते ।। १ १।।
तदेव ध्यानरूपं वै भूत्वा मूर्तौ सुयुज्यते ।
तद्योगेन तु जीवस्य चेतनस्य तदात्मनः ।। १ २।।
धामोत्क्रमणकाले वै मूर्तिर्मूर्त्त्या समा हरेः ।
समभिनिष्पद्यतेऽसौ चेतनः स्वयमेव ह ।। १ ३।।
ब्रह्ममूर्तस्वरूपोऽयं दिव्याकारः प्रकाशते ।
आविर्भवति मूर्तात्मा ब्रह्मात्मा हरिसदृशः ।। १४।।
श्रीहरेरिच्छया लक्ष्मि मुक्तोत्तमोऽभिकाशते ।
स्नेहोऽधिको महानन्दे प्रयोजको हरौ मयि ।। १५।।
एवं स्निग्धाः सदात्मानो महात्मानश्च साधवः ।
पावनाः पावयन्त्येव पुनन्ति पापिनो जनान् ।। १६।।
कृपयैव यतस्तेषां कार्यं मुक्तिप्रदानकम् ।
पाप्युद्धारश्च तत्कार्यं निर्वहन्ति मदाज्ञया ।। १७।।
ततो मुक्तिं प्रयान्त्येव पापिनोऽपि सदाश्रिताः ।
सत्संगेन परां मुक्तिं प्राप्नुवन्त्येव देहिनः ।। १८।।
गणिका हिंसकाः स्तेना व्यवायिनश्च घातकाः ।
भ्रष्टा दुष्टा द्वेषिणोऽपि सत्संगेन तरन्ति ते ।। १ ९।।
यन्मानः क्रियते लोके चाऽसत्संगो मुहुर्जनैः ।
तारयत्येव तन्मानं सत्संगश्चेत् कृतो भवेत् ।।।3.189.२०।।
गुणा ग्राह्याः सतां नित्यं दोषास्त्याज्याः सतां सदा ।
गुणग्राही तरत्येव दोषग्राही निमज्जति ।।२१।।
सतां सम्मानः कर्तव्यो निजस्य तु विमाननम् ।
सतां सम्मानकर्तारं तारयन्ति हि साधवः ।।२२।।
सतां तु ये ह्यवमानं कुर्वन्ति ते पतन्ति वै ।
दग्धपुण्यास्तु ते भूत्वा प्रयान्त्यधमयोनिकाम् ।।२३।।
साधोर्देहस्वभावं ये वीक्ष्याऽवस्थोद्भवं क्वचित्। ।
गृह्णन्त्यवगुणान् साधोस्ते भवन्त्यपि निन्दकाः ।।२४।।
अवगुणाढ्या जायन्ते सदा वै दोषदृष्टयः ।
कल्पयन्ति च पापानि साधुजनेषु नित्यदा ।।२५।।
अवगुणान् प्रवदन्ति यशोहानिकरान् सदा ।
कामं क्रोधं च लोभं च मानं मोहं रतिं मदम् ।
मत्सरं चाऽदीर्घदृष्टिं तथा सत्कारशून्यताम् ।।२६।।
अनौदार्यमनाह्वानमौदासीन्यं सतृष्णताम् ।
अभिमानं चानियमाऽवलोकनं विदृष्टिताम् ।।२७।।
सपरिग्रहतां लोलुपतां च वासनां बहिः ।
बहिर्वृत्तिं राजसत्वं तामसत्वमबुद्धताम् ।।२८।।
रसनाधीनतां शिश्नोदरतृपत्वमित्यपि ।
अधर्मं राजयुक्तत्वं ममतां चाभिमानिताम् ।।२९।।
अज्ञानित्वं योग्यतावर्जनं निद्रां च फल्गुताम् ।
मृषाऽसत्यं च कपटं शाठ्यं छद्माऽतिभक्षणम् ।।3.189.३०।।
मौर्ख्यं स्तैन्यं महालस्यमेवमेताँस्तु दुर्गुणान् ।
कल्पयन्ति द्वेषिणस्ते निन्दका दुर्गुणान्विताः ।।३ १ ।।
पापाः पापं कल्पयन्ति पापयुक्ता भवन्ति ते ।
मन्यन्ते ते यथा नैजं कर्म तथैव साधुषु ।।३२।।
यथा नैजा वासना च तथा तामपि साधुषु ।
यथा वै दुष्टता नैजा तथा तामपि साधुषु ।।३३।।
परेषु चाश्रितेष्वेते प्रवेशयन्ति दुर्गुणान् ।
अवगुणान् ग्राहयन्ति चाऽभावं च तिरस्कृतिम् ।। ३४।।
अभावनां प्रेरयन्ति गुणान्निष्कासयन्ति च ।
सर्वाः क्रियाः सतां दुष्टाः सदोषाः संवदन्ति च ।।३५।।
वर्तनं सर्वथा दुष्टं वदन्त्याचरणं तथा ।
दुष्टं पापं चाछमयं दैत्या वा दानवा यथा ।।३६।।
आसुरा आसुरभावं कल्पयन्ति हि साधुषु ।
स्वेषु सर्वेषु सत्स्वेव दुर्गुणेष्वपि सद्गुणान् ।।३७।।
नेत्रैर्द्वेषं दर्शयन्ति गत्या द्वेषं दधत्यपि ।
नमने दर्शने द्वेषं वाण्यां द्वेषं वदन्त्यपि ।।३८।।
सतां कार्ये ह्यकार्यत्वं दुष्टकार्यत्वमित्यपि ।
दर्शयन्त्यपरेभ्यश्च कलिं कुर्वन्त्यहेतुकम् ।।३९।।
अनेन साधुना चेदं कृतं तद् योग्यमेव न ।
अयं साधुर्हि नैवाऽस्ति साधुता चात्र नास्ति च ।।3.189.४० ।।
तस्य पादौ स्पृशेत् कस्तु को वन्देत तथाविधम् ।
को नमेत्तं कः सेवेत दृष्टा बहवस्तादृशाः ।।४१ ।।
भवादृशा विवलया मन्वते तादृशान् सतः ।
नाऽस्मादृशास्तु पश्यन्ति तेषां मुखान्यपि क्वचित् ।।४२।।
एवं निन्दां प्रकुर्वन्ति गृह्णन्त्यवगुणान् सदा ।
ग्राहयन्त्यवगुणकान् स्वेतरान् दुष्टवार्तया ।।४३ ।।
तथा नारायणीश्रि त्वं समाकर्णय चासुरीम् ।
रीतिं तथाऽसुराणां वै येषां स्नेहो न साधुषु ।।४४।।
येषां च कामनादोषः क्रोधश्चौर्यमसत्यता ।
कापट्यं चापि पैशुन्यं व्यवायो राजसी स्थितिः ।।४५।।
ते जना दोषवन्तो वै दोषाँस्त्यक्तुं तु निर्बलाः ।
प्रत्युत दोषमग्नास्ते विषयासक्तचेतसः ।।४६।।
अतस्तेषां हि दोषाणां खण्डनं साधवो यदा ।
त्याजयितुं प्रकुर्वन्ति तदा ते दुष्टमानसाः ।।४७।।
साधोर्निन्दां प्रकुर्वन्ति दोषखण्डनकारिणः ।
वाचाऽवाच्याऽनभिज्ञोऽयं साधुर्वक्तुं न वेत्ति वै ।।४८।।
एकादेशिज्ञानवाँश्च विशालज्ञानवान्नहि ।
पण्डितंमन्यमानः स्वं वर्तते भानवर्जितः ।।४९।।
नाऽनुसरति मां क्वापि न गृह्णाति मयोदितम् ।
स्वोक्तोत्कर्षप्रमन्ताऽयं नश्च खण्डनकार्यसौ ।।3.189.५० ।।
आश्रमं नैव जानाति न जानाति वृषांश्च नः ।
खण्डयत्येव भोगादीन् गार्हस्थ्योचितवैभवान् ।।५१ ।।
तस्माद् विवेकहीनोऽयं साधुर्मूखोऽयमस्ति वै ।
एवं निन्दन्ति साधुं वै हितोपदेशकारिणम् ।।५२।
एवंविधानां नैव स्यात् स्नेहः साधुष्वपि क्वचित् ।
अस्नेहेन न विश्वासो साधुवाक्येषु जायते ।।५३।।
अविश्वासान्न वै श्रद्धा माहात्म्यज्ञानवर्धिनी ।
अश्रद्धया ह्यनभ्यासोऽनभ्यासाद् ध्यानमेव न ।।५४।।
न सेवा भावना नैव न च तादात्म्यवेदिता ।
आकर्षणं ततो नैव माहात्म्यं तु कुतस्तदा ।।५५।।
न कथाश्रवणे तस्य न वार्ताश्रवणेऽपि मुत् ।
नाऽऽज्ञाग्रहणे चोत्साहः प्रीतिर्गाढा कुतस्तदा ।।५६।।
शृणु लक्ष्मि यथा तेऽस्ति मयि स्वामित्वभावना ।
त्वयि दासीत्वमेवाऽस्ति तत्र भेदो न विद्यते ।।५७।।
ताडिता धर्षिताऽऽक्रुष्टा वन्दिता वा तिरस्कृता ।
तथापि त्वं कदाचिन्न विरुद्धा किन्तु सेविका ।।५८।।
मयि सर्वस्वभावेन चासत्ता मुदिता सदा ।
निसर्गगुणगृहिणी भक्ता दासी प्रसेवसे ।।५९।।
न तत्र निम्नताभावो मयि ते स्वामिनि क्वचित् ।
तथा येषां साधुवर्गे निम्नभावो न वै क्वचित् ।।3.189.६०।।
साम्यभावोऽपि येषां न किन्तूत्कृष्टा हि भावना ।
माहात्म्यं दिव्यता येषां निर्गुणत्वं च साधुषु ।।६१।।
साधुक्रियासु सर्वासु कल्याणदत्वभावना ।
शुभाऽशुभायां प्रवृत्तौ पुण्यप्रदत्वभावना ।।६२।।
येषां वै वर्तते तेषां स्वामित्वं सत्सु वै सदा ।
भावितं दिव्यफलदं दिव्यमोक्षप्रदं भवेत् ।।६३।।
मायाकालादिकर्मादिबन्धच्छेदकरं भवेत् ।
यथा स्नेहो निजपत्न्यां यथा पुत्रे कुटुम्बिषु ।।६४।।
यथा पित्रोर्यथा पुत्र्यां यथा भृत्यासु सेवके ।
सेविकायां यथा स्नेहस्तथा कुर्याद्धि साधुषु ।।६५।।
लौकिकोऽपि स्नेहभावो दिव्यतां याति साधुषु ।
साधोः प्रसन्नतालब्ध्या सर्वं कार्यं प्रसिद्ध्यति ।।६६।।
यथा पत्न्या निजे कान्ते दृश्यन्ते दूषणानि न ।
कुचेष्टाः कुस्वभावाश्च दृश्यन्ते सद्गुणा यथा ।।६७।।
तथा साधुषु वै लक्ष्मि येषां दृष्टिस्तु निर्मला ।
दृश्यन्ते दुर्गुणाश्चापि सद्गुणा एव सर्वथा ।।६८।।
ते एव प्राप्य संयोगं प्रसन्नतां सतां शुभाम् ।
आशीर्वादान् समर्ज्याऽपि सेवालाभमवाप्य च ।।६९।।
स्नेहं लब्ध्वा तथा प्रीतिं लब्ध्वा चात्मनिवेदिताम् ।
आत्मरतिं परां प्राप्य तरन्ति भवसागरात् ।।3.189.७०।।
तेषां स्नेहो भवेदेव सस्तु स्त्रीपुत्रतोऽधिकः ।
स एव मायां तरति साधुस्नेहेन पावितः ।।७१ ।।
नरो वा स्त्री च वा षण्ढः साधौ स्नेहात् प्रमुच्यते ।
सत्यं सत्यं वदाम्येतत् साधुरूपो भवाम्यहम् ।।७२।।
मन्माहात्म्यं तु साधुभ्यो ज्ञायते नाऽन्यतः क्वचित् ।
साधवो हृदयं मह्यं साधौ वासः सदा मम ।।७३।।
साधुसन्तोषणे तृप्तिर्ममैव जायते रमे ।
साधवः पावनाः सन्ति नखशिखान्तमूर्तयः ।।७४।।
शृणु लक्ष्मि परे दुष्टा साधूनुद्वेजयन्ति वै ।
भोजने जलपाने चासने सत्कारकर्मसु ।।७५।।
आतिथ्ये शुश्रूषणे च श्रमयन्ति सतो जनान् ।
भृत्यत्वं कारयन्त्येव साधून् गुरून् महाजनान् ।।७६।।
धीहीनास्ते पापपुञ्जं त्वर्जयन्ति तथाक्रियाः ।
केचित् साधून्निजपत्नीसमान् मत्वा सुभोजने ।।७७।।
योजयन्ति स्वभोज्यार्थं पाचयन्ति च भोजनम् ।
केचिज्जलस्य पानार्थं पात्रं जलं च शीतलम् ।।७८।।
उभयं तद्धि याचन्ते यथा भृत्यात्तथा सतः ।
केजिदज्ञा गेन्दुकादि निजासनं तु सुप्तये ।।७९।।
कारयन्ति सारयन्ति यथा दास्यास्तथा सतः ।
केचिदज्ञा ऊष्णजलं तथोष्णं भोजनं नवम् ।।3.189.८०।।
कारयन्ति निजार्थं वै यथा भृत्यात्तथा सतः ।
केजिदज्ञा वाचयन्ति निजां पुष्टिं सभासु वै ।।८ १।।
प्रशंसां कारयन्त्येव यथा दूतात्तथा सतः ।
यथा तु चारणात् तद्वत् सूताद्वा च तथा सतः ।।८२।।
केचिन्मदान्विता नैजां पेटिकां वस्तुगौरवाम् ।
वाहयन्ति सतां हस्तैर्मस्तकेनाऽभिमानिनः ।।८३।।
केचिद् दुष्टा दीनसाधून् नामयन्ति प्रसह्य वै ।
स्तवनं तु निजं दुष्टाः कारयन्ति मुहुर्मुहुः ।।८४।।
एतादृशास्तु पापा वै पापपर्वतसंभृताः ।
धनाऽन्नवर्जिताश्चात्र भ्रमन्तो विरमन्ति च ।।८५।।
साधुद्वारोपदेशेन साधयन्ति स्वमर्थकम् ।
स्वार्थपरास्ते कुशलाश्चान्ते यान्ति यमालयम् ।।८६।।
साधुषु निजसत्तां ये धारयन्ति च मानिनः ।
आहंकारिकवृत्तान्तास्तेऽपि यान्ति यमालयम् ।।८७।।
साध्वालये चाकस्मिकीं कुर्वन्ति मार्गणां तु ये ।
साधुषु च मृषा दोषं कलङ्कं च ददत्यपि ।।८८।।
कुख्यातिम च प्रकुर्वन्ति साधूनां ये तु निर्दयाः ।
द्वेष्टारः साधुवर्गस्य ते यान्ति वै यमालयम् ।।८९।।
शृणु लक्ष्मि तथा साधून् निन्दन्ति वेषधारणे ।
जीर्णवस्त्रमपि खण्डं नैव ददति ये क्वचित् ।।3.189.९०।।
निन्दन्ति तु परैर्दत्तं सूक्ष्मं सुमूल्यमम्बरम् ।
शुद्धं च रंगसंशोभं निन्दन्त्युक्त्वा तु राजसम् ।।९१।।
पात्रं यानं वाहनं च निन्दन्ति वै सतां तथा ।
साधोः शालां भवनं च कुटीं निन्दति वै तथा । ।९२।।
औज्ज्वल्यं चापि निन्दन्ति निन्दन्ति दानमर्पितम् ।
द्रव्यार्पणं च निन्दन्ति गन्धसारं च मर्दनम् ।।९३।।
ओषधाद्यं च निन्दन्ति रक्षणं च यथाकृतम् ।
निन्दन्ति गोमहिष्यादिधनं साधुभिरर्जितम् ।।९४।।
परोपकारप्रभृति निन्दन्ति साधुसेवितम् ।
भिक्षाटनं तपश्चापि निन्दन्ति मत्सरान्विताः ।।९५।।
प्रज्वलन्ति समीक्ष्यैव सतो देवालयं सतीः ।
दिव्यसंस्था विलोक्यापि प्रोज्ज्वलन्त्यासुरा जनाः ।।९६।।
त एते कमले यान्ति देहान्ते पापसंसृतिम् ।
पीड्यन्ते याम्यलोकेषु दुःखियोनिषु वै मुहुः ।।९७।।
तस्मात् साधुं मम वेषधरं वै पूजयेत् सदा ।
मां विभाव्याऽभिसेवेत प्रसन्नयेत् शुभार्पणैः ।।९८।।
प्रसादयेदनुवृत्त्या सर्वस्वार्पणकैस्तथा ।
भक्तिं कृत्वा हरेश्चापि प्रसादयेत् सतो जनान् ।।९९।।
गुरुं प्रसेवयेन्नित्यं पितरौ सेवयेत् सदा ।
पतिं प्रसेवयेद्भक्त्या साधुं भक्त्याऽभिरञ्जयेत् ।। 3.189.१००।।
प्रभुं भजेत भावैश्च श्रद्धया कीर्तयेद्धरिम् ।
देवार्पणं सदा कुर्यात् कुटुम्बं तु प्रपोषयेत् ।। १०१ ।।
सर्वं कृष्णाय नैवेद्यं धृत्वा भुञ्जीत नान्यथा ।
एवं वै वर्तमानानां भुक्तिर्मुक्तिः करे स्थिता । ।।१ ०२।।
पठनाच्छ्रवणादस्य स्मरणाद्धारणादपि ।
साधुसेवाफलं स्याच्च भोगान्ते मोक्षणं भवेत्। ।।१ ०३।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुसमागमेन भगवच्चिन्तामणिलब्ध्या सर्वकामनापूर्त्त्यादिनिरूपणनामा नवाशीत्यधिक-
शततमोऽध्यायः ।। १८९ ।।