लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २२३

← अध्यायः २२२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २२३
[[लेखकः :|]]
अध्यायः २२४ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वमजपालकथां तथा ।
चन्द्र्प्रभायाः सरितो निकटे नन्दिपत्तने ।। १ ।।
उद्यमश्रीसमाख्योऽभूद् भरवाटो ह्यजाधनः ।
पञ्चशतानि सन्त्यस्याऽजानां शतं गवां तथा ।। २ ।।
उरणानां पञ्चशतं गर्दभानां शतं तथा ।
शुनां तु दशकं चापि महिषीणां तु विंशकम् ।। ३ ।।
चाराणां भृत्यकार्याणां दशकं तस्य विद्यते ।
पत्नीषट्कं पुत्रपुत्रीसप्ततिश्चास्य विद्यते ।। ४ ।।
सीम्नि नदीतटेऽरण्ये शाद्वले घाससम्पदि ।
निबीडौषधिसंशोभे पुष्कलतृणभूतले ।। ५ ।।
वसति नन्दिपुरतो नातिदूरे सुवृत्तिके ।
यत्राऽन्यभरवाटानां वसतिः पशुरक्षिणी ।। ६ ।।
घोषात्मिका विद्यते वै वन्यभक्ष्यादिकारिणी ।
उद्यमश्रीर्महानास्ते यशसा च तथाऽऽयुषा ।७ ।।
पशुधनेन च कुटुम्बेनाऽतिथिप्रसेवया ।
यस्य वासे समायान्ति वनिनो बहवो मुहुः ।। ८ ।।
स्वागतं सोऽपि सर्वेषां करोति पयआदिभिः ।
साधवो यतयः सिद्धाः समायान्ति च योगिनः ।। ९ ।।
साध्व्यश्चापि समायान्ति सेवाभाविगृहे मुहुः ।
सत्कारयति सर्वान् सः प्रसन्नयति भोजनैः ।। 3.223.१० ।।
दानमानैः सुसन्मानैः पादसंवाहनादिभिः ।
स्त्रियः पुत्राश्च पुत्रश्च भरवाट्योऽपि नित्यदा ।। ११ ।।
सेवन्ते साधुपुरुषान् साध्वीश्च बहुभावतः ।
सर्वस्वार्पणभावेन साधून्मत्वा प्रभुं हरिम् ।। १२।।
साधुष्वास्ते हरिः साक्षात् साध्वीष्वास्ते रमा स्वयम् ।
अभ्यागतेषु देवाश्चासते पूज्या यतो हि ते ।। १ ३।।
एवं सेवां कुर्वतस्तु भजमानस्य मां प्रभुम् ।
गृहे तस्याऽऽययुः साध्व्यो विंशतिः सांख्ययोगगाः ।। १४।।
यतिन्यस्ताश्च वैष्णव्यो वृद्धा भक्तिपरायणाः ।
तासां दुग्धादिभिश्चापि वन्यभोजनसम्प्रदैः ।। १५।।
सन्मानं स्वागतं चक्रे वासं काण्डगृहे ददौ ।
उषुस्ताः श्रीकृष्णनारायणभक्तानिकाः स्त्रियः ।। १ ६।।
दिव्या दिव्यगुणोपेताः स्नात्वा नद्यामपूजयन् ।
हरिकृष्णं प्राणपतिं श्रीमत्कृष्णनरायणम् ।। १७।।
ततस्ता भोजनं चक्रुर्निवेद्य परमात्मने ।
विश्रान्तिं च समालभ्य सायं संकीर्तनं व्यधुः ।।१८।।
आरार्त्रिकं चरित्राणां कथां चक्रुश्च वार्तिकाः ।
वल्लव्यो बालकाः कन्याः कथां श्रोतुं सहस्रशः ।। १ ९।।
आययुः परितो ज्ञात्वा साध्वीमण्डलमुत्तमम् ।
मातरस्ता हरेर्मूर्तौ विमग्नवृत्तयः सदा ।। 3.223.२० ।।
भजन्ते च रटन्त्येनं श्रीकृष्णं वल्लभं प्रभुम् ।
तासु गुरुपदं प्राप्ता सतीश्वरीतिनामिका ।।।२१ ।।
साध्वी कथां हरेश्चक्रे शुश्रुवुर्गोपिकास्त्रियः ।
वल्लवाश्च तथा सर्वे श्रद्धया भक्तिभावया ।।२२।।
लक्ष्मीनारायणसंहितायाः कथां सुमोक्षदाम् ।
पापप्रज्वालिकां सतीश्वरी जगाद शोभनाम् ।।२३।।
मनः कृष्णे धृतं येन जितं तेन जगत् खलु ।
जितं भवेन्मनस्तद्वै यद् धृतं परमात्मनि ।।२४।।
इन्द्रियाणि विषयेषु प्रयान्ति मनसा सह ।
अजितं तु मनस्तद्वै विषयं प्रति यद्गतम् ।।२५।।
परावृत्त्य मनोवृत्तिमिन्द्रियवृत्तिका हरौ ।
धारयेत्तन्मनश्चेन्द्रियाणि जितानि तत्तदा ।।२६।।
रागनाशे विरागः स्यात्तेन मनो जितं भवेत् ।
हरौ प्रीत्या च नाऽन्यत्र गच्छेन्मनो जितं भवेत् ।।२७।।
ब्रह्मस्थित्या विनश्येद्वै रागश्च कामनादयः ।
भोगबुद्धिर्विनश्येच्च मनस्तेन जितं भवेत् ।।२८।।
श्रीहरेः श्रीपतेर्दिव्यसुखे यस्य तु मग्नता ।
माहात्म्यज्ञानयुक्तस्य तस्य मनो जितं भवेत् ।।२९।।
देहभावविनाशेन चिद्भावो यस्य वर्तते ।
मनस्तस्य जडं निरुत्साहं जितं भवेदपि ।।3.223.३०।।
नित्यतृप्तिर्हरेः कान्तान्मायिकात्तु निवर्तनम् ।
तस्य तृप्तं स्थिरं चित्तं मनो जितं सदा मतम् ।।३ १ ।।
देहाभिमाननाशेन चात्मनिष्ठाबलेन च ।
रागवासनात्यागेन मनो जितं सदा भवेत् ।।३२।।
नारीरूपं मनः प्रोक्तं जीवात्मा नररूपधृक् ।
मनो भोगं जहात्येव मनो जितं भवेत् स्वतः ।।३३।।
आत्माऽहं चेतनो नारी परमात्मा नरो मम ।
पतिर्भोक्ता सुखदाता नान्यो मे भोगकृत्परः ।।३४।।
साक्षात्कृष्णो बालकृष्णो हरिः श्रीकान्तवल्लभः ।
पाता धाता विधाता सः प्रियः प्राणपतिः पतिः ।।३५।।
स्वामी धामी च निष्कामी सर्वानन्दपरिप्लुतः ।
ममाऽऽनन्दप्रदः कान्तश्चेत्ययं पुरुषोत्तमः ।। ३६।।
ईश्वराणामवतारावतारिणीनां शासकः ।
गोलोकाधिपतिः सोऽयं वल्लवीस्वामितां गतः ।। ३७।।
वैकुण्ठाधिपतिः सोऽयं पार्षदाणीपतिः प्रभुः ।
मुक्तानिकापतिः कृष्णोऽक्षरधामविराजितः ।। ३८।।
श्रीपुरेऽव्याकृतेऽमृते श्रीलक्ष्मीकमलापतिः ।
ललितामाणिकीनाथः प्रभापद्मावतीपतिः ।।३९।।
ब्रह्मप्रियापतिश्चायं हरिप्रियापतिः स च ।
विशालाबदरीनाथः श्वेतद्वीपरमापतिः ।।3.223.४०।।
क्षिरोदशारदास्वामी सीतापतिः सतीपतिः ।
सर्वसाध्वीपतिः कृष्णः कुम्भकारीपतिः स हि ।।४१ ।।
सर्वमुक्तपतिः साधुपतिः सर्वसखीपतिः ।
सर्वदासीपतिः प्राणमात्रपतिः परः पुमान् ।।४२।।
एवं ज्ञात्वा हरिं कान्तं भजेत् सर्वसुखाश्रयम् ।
तस्य मनो भवेल्लग्नं कृष्णे तद्वै जितं मतम् ।।४३।।
स चायं भगवानास्ते हृदये मे मदात्मनि ।
सञ्चिदानन्दरूपश्च साधुसाध्वीषु राजते ।।४४।।
श्रीमद्गोपालबालश्च राजतेऽक्षरक्षेत्रके ।
सर्वसुखनिधिः साक्षाद् वासुदेवः स एव सः ।।४५।।
मानवानां च देवानां पितॄणां सिद्धयोगिनाम् ।
ईश्वराणामवतारकोटीनां सुसुखानि वै ।।४६।।
मुक्तानां ब्रह्मधाम्नां च यानि यानि सुखानि वै ।
तानि सर्वाणि कृष्णस्य श्रीकम्भरात्मजस्य तु ।।४७।।
रोम्ण एकस्य तु प्रान्ते वर्तन्ते चेदृशः प्रभुः ।
सर्वसुखनिधिः स्वामी कृष्णो यो मिलितोऽस्ति नः ।।४८।।
तस्य धाम्नः सुखस्याऽग्रे धाम्नां सुखानि यानि वै ।
सर्वेषां लोकपालानां व्यूहानामीशधामिनाम् ।।४९।।
ग्रहाणां मरुतां विश्वेदेवानामश्विनोरपि ।
साध्यानां च वधूनां च रुद्राणां द्युसदामपि ।।3.223.५०।।
सूर्याणां व्रह्मविष्णूनां तथाऽन्येषां परौकसाम् ।
स्थानानि निरयाण्येव धाम्नश्चास्य परात्मनः ।।५१।।
तमिमं श्रीपतिं कान्तं हित्वा तु निरयाभिधान् ।
कथमन्यान् सुखसंज्ञान् भजेऽहं परमेश्वरी ।।५२।।
एवं विज्ञाय माहात्म्यं दिव्यभावयुता सती ।
त्यजेन्मोहं निरयाणां जितं तस्या मनः सदा ।।।५३।।
वासना विलयं यान्ति मायिक्यः सततं तदा ।
एतादृश्या देहवाञ्च्छा भोगवाञ्च्छा च मायिकी ।।५४।।
न जायते सदा दग्धा जाता निर्मूलिका हि सा ।
एतादृशं महिमानं या न वेत्ति हरेस्त्विह ।।५५।।
तस्या नरे भवेद् वृत्तिः प्राकृतेऽपि सकामना ।
पुत्रे मित्रे कलत्रादौ पत्यौ स्नेहोऽपि बन्धनम् ।।५६।।
मनसो वर्तते तस्याः स्वार्थवर्तनयोषितः ।
सा त्यजेत् परमात्मानं कुटुम्बस्नेहकर्षिता ।।५७।।
रोगादिपीडया वा च विषयाऽप्राप्तितस्त्यजेत् ।
केशवे तु मनस्तस्या विषयार्थं चरेत् सदा ।।५८।।
अलाभे विषयाणां तु पामरा सा भवेत्ततः ।
पतत्येव हरेर्भक्तेर्मोक्षमार्गं न विन्दति ।।५९।।
तस्मात् स्नेहो हरौ कार्यः स्वार्थशून्यो निसर्गजः ।
न वै रूपान्न वै कामान्न लोभान्नैव लाभजः ।।3.223.६०।।
न स्वार्थाद्वा प्रकर्तव्यः स्नेहः किन्तु निसर्गजः ।
दिव्यगुणचमत्कारमाहात्म्यज्ञानसंभवः ।।६१ ।।
कर्तव्यो वै सदा स्नेहो यस्य नाशो न कर्हिचित् ।
गुणा दिव्या हरौ सन्ति सत्यशौचसुखादयः ।।६२।।
अपारं चापि वात्सल्यं माधुर्यं च सुशीलता ।
सौहार्दं च कृपा स्नेहो दया शान्तिः क्षमा रतिः ।।६३।।
प्रीतिर्हितकरत्वं च सहनं दिव्यता धृतिः ।
औदार्यं शाश्वतानन्दित्वं च शरणरक्षिता ।।६४।।
एते गुणाः समायान्ति भक्तेष्वपि प्रसेवनात् ।
सद्वार्ताश्रवणेनापि गुणाः प्राविर्भवन्ति हि ।।६५।।
एवंगुणिषु भक्तेषु स्नेहः कृष्णस्य जायते ।
वपुषा मनसा वाण्या दास्यं कार्यं हरेस्ततः ।।६६।।
हरेः रुच्यनुसारेण वर्तितव्यं तु वर्ष्मणा ।
तप आदि प्रकर्तव्यं हरेः रुच्यनुसारतः ।।६७।।
हरेः सतां योगिनां च साध्वीनां श्रद्धया सदा ।
शुश्रूषणं प्रकर्तव्यं कृष्णे स्नेहो दृढो भवेत् ।।६८।।
वचः कटु न वक्तव्यं सत्यं वाच्यं हितं तथा ।
महद्भिर्न विवादोऽपि कर्तव्यो न जयोऽपि च ।।६९।।
निर्मानं कोमलं वाच्यं प्रमाणं नम्रतान्वितम् ।
उत्कृष्टा वाक् प्रवक्तव्या मान्यं चाज्ञावचो हरेः ।।3.223.७० ।।
आदरात् कठिनं चापि ग्राह्यं वचो हरेः सदा ।
क्रियानर्हमसंभाव्यं ग्राह्यमेव वचो हरेः ।।७१ ।।
एवं भवेद्धरेः स्नेहः सतां स्नेहस्तथा भवेत् ।
दर्शने श्रवणे ध्याने पूजने सेवने हरेः ।।७२।।
सन्निधौ श्रीहरेर्मूर्तावैकाग्र्यं चेष्टसिद्धिकृत् ।
मुहुर्नवं नवं यद्वद्दर्शनं चाप्यलौकिकम् ।।।७३।।।
स्थिरं चिरं प्रकुर्याच्च नान्यत् पश्येत्तदा खलु ।
एतादृशं दर्शनं वै हरेः स्नेहस्य कारणम् ।।७४।।
बहिर्वा चान्तरे वेदृग् दर्शनं स्नेहकारणम् ।
चलदृष्टिजने प्रीतिर्जायते नैव शार्ङ्गिणः ।।७५।।
सतां चापि भवेन्नैव प्रीतिश्चान्यविलोकिनि ।
नरे नार्यां पशौ चित्रे कपाटे चलदृष्टिके ।।७६।।
बहुधारेण मनसा दृष्टिः क्रियते चञ्चला ।
तया दृष्ट्याऽन्यत्र गन्तुर्न तत्प्रीतिः प्रजायते ।।७७ ।।
यथा कामी जनः पश्येत् कामुकीं त्वेकचेतसा ।
प्रेमैकतानभावेन तथा पश्येत् प्रभुं पतिम् ।।७८।।
अन्तरा त्वागतं किञ्चिन्नानुसन्धेयमण्वपि ।
आद्यक्षणे यथा पत्युर्वधूट्या दर्शनं नवम् ।।७९।।
दृढरूपधृतिप्राप्तिकरं स्फुरणदायकम् ।
तथा नित्यनवं तद्वै दर्शनं स्नेहकारणम् ।।3.223.८० ।।
कथायाः श्रवणे त्वेवमैकाग्र्यं कार्यमेव यत् ।
स्फुरेच्चरित्रश्रवणाद् भगवान् भूतभावनः ।।८१ ।।
सर्वेन्द्रियेषु चक्षुर्वा कर्णो वा मन इत्यपि ।
चञ्चलानि विशेषेण नियन्तव्यानि तानि वै .।।८२।।
कामेन्द्रियं तथा तेभ्योऽधिकं वै चञ्चलं यतः ।
मनो नियम्य कामोऽपि नियन्तव्यो मनोयुतः ।।८३।।
अन्यथा श्रीहरेर्ध्याने पूजने ग्राम्यमूर्तयः ।
विषयाः क्लेशदाश्चापि स्फुरेयुर्विघ्नकारिणः ।।८४।।
प्रबलं चेन्मनो लिङ्गं चक्षुः कर्णः प्रयाति वै ।
विषयेषु तु ग्राम्येषु तदा कार्यं विचारणम् ।।८५।।
हरिं त्यक्त्वाऽन्यविषये गमने लाभ एव न ।
विषया दुःखदाः सर्वे मायाबन्धकरा यतः ।।८६।।
आनन्दमूर्तिः श्रीकृष्णनारायणश्रीवल्लभः ।
तत्र स्थेयं शाश्वतस्याऽऽनन्दस्य परिलब्धये ।।८७।।
सिद्धदशा दिव्यदशा मोदप्रमोदशेवधिः ।
सर्वं कृष्णाद्भवत्येव तस्माल्लभ सुखं महत् ।।८८।।
अन्यत्र यतमानस्य किञ्चित् सुखं भवेदपि ।
सर्वं दुःखबहुलं तन्निरयस्य प्रदं तथा ।।८९।।
तस्माच्छृणु कथां पश्य कृष्णं चिन्तय सर्वथा ।
आनन्दं याहि तस्माद्वै कृष्णात् कान्तान्न चेतरात् ।।3.223.९० ।।
एवं कृष्णे कृतस्नेहाद् वाञ्छितां सिद्धिमाप्नुयात् ।
विभूतिं सम्पदो रूपं श्रीराधामाणिकीप्रभुम् ।।९१ ।।
विष्णुनारायणतुल्यं सर्वमाप्नोति तद्रतेः ।
सदेहे सर्वमाप्येत मृतौ वा धाम्नि सर्वथा ।।९२।।
तस्माद्धरौ सदा स्थेयं चक्षुषा मनसा गिरा ।
कर्णेन हृदयेनापि कामेन यावदात्मना ।।९३।।
एवं नित्यमनुवृत्त्या कृष्णे प्रीतिमतः खलु ।
प्रीतिमत्या योषितो वा स्यात् कृष्णप्रीतिपात्रता ।।९४।।
कृष्णवत् संस्थितिर्दिव्या लक्ष्मीवद्वा भवेत्ततः ।
न न्यूनं स्याद्धरेस्तस्य तस्याः श्रियोर्न निम्नता ।।९५।।
एवं लक्ष्मि महासाध्वी सतीश्वरी तु वल्लवीः ।
वल्लवान् भगवत्स्निग्धानुपादिदेश मुक्तये ।।९६।।
वल्लव्यो वल्लवाश्चापि भरवाटास्तथाऽपरे ।
उद्यमश्रीप्रभृतयो जगृहुर्भक्तिमुत्तमाम् ।।९७।।
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
इतिमन्त्रं सतीश्वर्या जगृहुर्नाम चोत्तमम् ।।९८।।
बालकृष्ण हरे कान्त राधापते रमापते ।
मोक्षकृत् वल्लभ सर्वकामप्रद पुमुत्तम ।।९९।।
इतिनामानि जगृहुः कीर्तनं चक्रुरादरात् ।
साध्व्यस्तु भजनं कृत्वा प्रातर्भुक्त्वाऽन्यखेटकम् ।। 3.223.१० ०।।
प्रययुर्भरवाटाश्च भरवाट्यस्तथा मुहुः ।
भजनं पूजनं चक्रुर्बालकृष्णस्य सर्वदा ।। १० १।।
तासां भक्त्या हि भगवान् राधया रमया सह ।
प्रादुर्बभूव सहसा माणिक्या च श्रिया सह ।। १ ०२।।
चतुर्भुजस्वरूपं तं दृष्ट्वा महोत्सवे गृहे ।
मन्दिरे व्रतदिवसे द्वादश्यां प्रातरेव ह ।। १ ०३।।
आश्चर्यं परमं प्रापुः सहस्रशो जनास्तदा ।
दत्वा स्वदर्शनं चापि प्रसादं पायसं शुभम् ।। १०४।।
मोक्षार्थं वरदानं च दत्वा तिरोऽभवत् प्रभुः ।
सोऽहं लक्ष्मि ततः काले प्राप्ते उद्यमश्रीजनम् ।। १ ०५।।
भरवाटान् भक्तवर्यान् गोपीश्च प्रेमसंप्लुताः ।
निन्येऽहं मम धामैव गोलोकं नित्यमुत्तमम् ।। १ ०६।।
एवं साध्वीप्रसंगेन भरवाट्यश्च वल्लवाः ।
तारिता मायिकाल्लोकात् स्नेहभक्त्या कृपालुना ।। १ ०७।।
एवं नार्यो नरा ये मां भजिष्यन्ति समर्पिताः ।
सर्वे यास्यन्ति परमं मत्पदं कान्तसेवनम् ।। १ ०८।।
पठनाच्छ्रवणादस्य स्मरणाच्चरणादपि ।
भुक्तिर्मुक्तिर्महासौख्यं भवेन्मया समर्पितम् ।। १ ०९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने उद्यमश्रीप्रभृतिगोपालकानां सतीश्वरीसाध्वीसेवया भक्तिर्मोक्षणं चेत्यादिनिरूपणनामा त्रयो-
विंशत्यधिकद्विशततमोऽध्यायः ।। २२३ ।।