लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २९७

← अध्यायः २९६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९७
[[लेखकः :|]]
अध्यायः २९८ →


श्रीनारायण उवाच
श्रूयतां च त्वया लक्ष्मि! शारदायाः कथा शुभा ।
अधिमासस्य पंचम्यां व्रतं कृत्वा च पूजनम् ॥ १ ॥
ऐश्वर्यमतुलं प्राप कौमार्यं शाश्वतं च सा ।
राजस्वल्यविहीनत्वं प्रसारणं मुखे मुखे ॥ २ ॥
तथा वैकुण्ठनाथस्य पत्नीत्वं दिव्यमव्ययम् ।
अवाप शारदा लोके पूज्यतां पद्मजा यथा ॥ ३ ॥
पत्नीत्वे सति कौमार्ये कुमारीत्वे वधूत्वकम् ।
विरुद्धधर्मयोश्चास्यां स्थितिः श्रीहरितोषणात् ॥ ४ ॥
अधिमासबलोपेतां चमत्कारमयीं कथाम् ।
शृणु लक्ष्मि! महापुण्यां पुरुषोत्तममासिकीम् ॥ ५ ॥
ब्रह्मधामस्थिताऽनादिकृष्णनारायणांऽगतः ।
ब्रह्मविद्या शारदाख्या प्रकटीभूय सुन्दरी ॥ ६ ॥
वैराजलोकमागत्याऽऽज्ञया नारायणस्य सा ।
वैराजे लीनतां प्राप्य ब्रह्मविष्णुमहेश्वरैः ॥ ७ ॥
सहोत्पन्ना कन्यका सा वैराजी शारदा सुता ।
बहुकालं पितृगेहे वासं चक्रे कुमारिका ॥ ८ ॥
ब्रह्मज्ञानात्मिका नित्यं विचारयति वर्ष्मणि ।
यदर्थं ब्रह्मणा चाहमाविष्कृता तु देवता ॥ ९ ॥
वाङ्मयी वेधसः सृष्टौ स्थातुं प्रतिमुखं खलु ।
ततोऽहं वैधसी भूत्वा गच्छामि यदि सृष्टिषु ॥ १० ॥
कुमारी चेन्निवत्स्यामि ह्यशुद्धा चाप्यसंस्कृता ।
अस्पृश्या वै भविष्यामि सर्वैर्बहिष्कृता सदा ॥ ११ ॥
तदा तु मरणं तत्र शरणं मे भविष्यति ।
कुमारिकाशरीरं वै गर्भीयं पापकं हि तत् ॥ १ २॥
कस्यापि कर्मणो योग्यं भवत्येव न सर्वथा ।
मूत्रेन्द्रियप्रजन्माऽसौ मूत्रकुक्षौ प्रवर्धितः ॥ १३॥
मूत्रात्मजलमग्नोऽसौ मूत्रद्वारेण निर्गतः ।
बाल्येऽपि मलमूत्रात्माऽस्पृश्याऽशुद्धमलावृतः ॥ १४॥
यज्ञोपवीतसंस्कारहीनो देहः सदाऽशुचिः ।
अशुद्धकफफीतादिविकृतिपूत्तलात्मकः ॥ १५॥
कुमारिकास्थितौ नारीदेहः कथं शुभो भवेत् ।
विवाहकरणे शुद्धिर्नान्यथा तु कदाचन ॥ १६ ॥
विवाहोऽपि महादुःखप्रदः पुरुषवश्यता ।
मूत्रेन्द्रियपराधीनमालिन्यकर्मकारिता ॥ १७॥
मूत्रकुक्षौ गर्भवासो गर्भजन्ममलाक्तता ।
सूतकं सर्वथा चार्ते रक्तस्रावो मलान्वयः ॥ १८॥
मलमूत्रसमुत्पत्तिरपानानिलसंसृतिः ।
मालिन्यं सर्वथा पत्नीभावे मैथुनकर्मणि ॥ १९॥
तस्मात् पराश्रयः पत्नीभावोऽत्यधिकदुःखकृत् ।
किं कर्तव्यं क्व गन्तव्यं नारी कृता पराश्रया ॥२ ० ॥
नारीदेहः पराधीनः परभोग्यः परार्थकः ।
येन तादृक् कृतं पापं नारीतां सः प्रपद्यते ॥२१ ॥
तन्न मया परनार्या भवितव्यमधीनया ।
एवं रजस्वलाधर्मो मालिन्यं पापकारकम् ॥२२॥
नेष्यते येन तदपि पारवश्यं न मे भवेत् ।
मदिष्टं यदि नैव स्यान्मरिष्यामि न संशयः ॥२३॥
अमालिन्यं पवित्रत्वमराजस्वल्यमित्यपि ।
पत्नीधर्मविहीनत्वं कौमार्ये च यथा मम ॥२४॥
शाश्वतं स्याद् यथा यत्नस्तथा कार्यो ह्यतः परम् ।
इति नित्यं चिन्तयाना मार्गयामास साधनम् ॥२५॥
शुश्राव दुन्दुभिं विष्णोरधिमासव्रताय वै ।
पुरुषोत्तममासस्य व्रतिनां वै मनोरथाः ॥२६॥
परिपूर्णा भविष्यन्तीत्याह श्रीपुरुषोत्तमः ।
एककालं द्विकालं वा पूजयिष्यन्ति मां जनाः ॥२७॥
नरो नारी च षण्ढो वा मत्कृपालेशतो हि सः ।
अलभ्यलाभवान् स्याच्च दास्ये सर्वं तदीप्सितम् ॥२८॥
कुमारी शारदा वैराजस्य पुत्री प्रघोषणाम् ।
श्रुप्वाऽतिहर्षमापन्ना मनश्चक्रे व्रतार्चने ॥२९॥
पञ्चम्यां सा तिथौ प्रातः शीघ्रं शीघ्रं समुत्थिता ।
श्रुत्वैवं दुन्दुभिं स्नात्वा ध्यात्वा मूर्ति हरेस्तथा ॥३० ॥
पूजाद्रव्याणि दिव्यानि संगृह्य भवने स्वके ।
विष्णुं नारायणं देवं पूजयामास भावतः ॥३ १॥
लक्ष्मीं नारायणं स्वर्णं श्रीहरिं पुरुषोत्तमम् ।
आवाह्यासनमास्तीर्य पाद्यार्घ्याचमनानि च ॥३२॥
दत्वा पंचामृतैः कृष्णं स्नापयित्वा जलेन च ।
अमृतेन रसेनापि सुगन्धिद्रववस्तुभिः ॥३३॥
सम्मर्द्य गात्रमुरुधा शृंगारमकरोत्ततः ।
अलंकारविभूषाश्च धारयित्वाऽम्बराणि च ॥३४॥
प्रपूज्य कस्तूरिकाभिश्चन्दनाक्षतकुंकुमैः ।
तुलसीपुष्पमन्दारचम्पकैः परिपूज्य च ॥३५॥
धूपदीपसुनैवेद्यैः फलैः पानैश्च चर्वणैः ।
ताम्बूलकैस्तोषयित्वाऽऽरार्त्रिकं त्वकरोत्ततः ॥३६॥
प्रदक्षिणं स्तुतिं कृत्वा दण्डवत् प्रणनाम सा ।
क्षमाऽपराधं स्वाभीष्टं प्रार्थयत् सा कुमारिका ॥३७॥
दुन्दुभिना प्रवक्तर्हे लक्ष्मीनारायण प्रभो ।
ब्रह्मगोलोकवैकुण्ठवासिन् श्रीपुरुषोत्तम ॥ ३८॥
सत्यं ददासि भक्ताय यथेष्टं व्रतकारिणे ।
तदा मह्यं तथा देहि यथाऽहं प्रवृणोमि तत्॥ ३९॥
कुमारीत्वं शाश्वतं मे राजस्वल्यं कदापि न ।
अशुद्धत्वं च मे मास्तु तथा सत्यपि मे पुनः ॥४० ॥
पतिमत्त्वं सुमांगल्यं सौभाग्यं सर्वदाऽस्तु मे ।
सगर्भात्वं च मे मास्तु पत्नीत्वेऽपि कदाचन ॥४१ ॥
एतद्वै दुर्लभं याचे विरुद्धं सर्वथा तनौ ।
यदि सत्यप्रवक्ता त्वं ह्येककालव्रते कृते ॥४२॥
अधिमासे पूजिते चेद् ददासि देहि मे तथा ।
अन्यथा दुन्दुभिं देव मा प्रवादय चाऽनृतम् ॥४३ ॥
छत्रं ददामि ते नाथ चामरेऽपि ददामि ते ।
पादुके ते प्रददामि शय्यां ददामि कोमलाम् ॥४४॥
पादसंवाहनार्थाय मा ददामि समर्पिताम् ।
शरणागतपाल त्वं भक्तवाञ्च्छाप्रपूरक ॥४५ ॥
पुष्पांजलिं गृहाणैनां करं गृहाण वा न वा ।
देहि मदर्थितं नाथ शाश्वतं सुखदं हि तत् ॥४६॥
कुमारी नैव पत्नी स्यात् पत्नी स्यान्न कुमारिका ।
पत्नीत्वे बहवो दोषा मा स्पृशेयुश्च मां यथा ॥४७॥
कुमारीत्वेऽपि ये दोषा मा स्पृशेयुश्च मां यथा ।
तथा देहि कृपानाथ सत्यार्थो दुन्दुभिर्यदि ॥ ४८॥
कर्तुं चाकर्तुमेवाप्यन्यथाकर्तुं प्रभोस्तव ।
किमप्यशक्यं नास्त्येवाऽन्यथा ते दुन्दुभिर्वृथा ॥४९॥
इति स्तुत्वा फलैर्युक्तमर्घ्यं समर्प्य विष्णवे ।
अक्षतैर्वर्धयामास कुमारी शारदा ततः ॥५ ० ॥
देवं तु दक्षिणां स्वीयसमर्पणात्मिकां हृदि ।
दत्वा विसर्जयामास ध्यायमाना नरायणम् ॥५ १ ॥
तावन्नारायणो लक्ष्मीपतिः श्रीपुरुषोत्तमः ।
रमापतिर्हसन्मन्दं प्राविर्बभूव चाग्रतः ॥५२॥
दक्षदोष्णाऽभयदश्च वामेन मस्तके स्पृशन् ।
उवाच शारदं किन्ते मनस्यस्ति प्रकाशय ॥५३ ॥
पूजया ते प्रसन्नोऽस्मि विश्वासव्रतचारिणि ।
सुभ्रु विश्वासपाशेन बद्धोऽस्मि सर्वदा त्वया ॥५४॥
दातुं सर्वं समर्थोऽस्मि तथापि शृणु मे वचः ।
कुमारीत्वं च पत्नीत्वं नैकत्र क्वापि दृश्यते ॥५५॥
अन्यतरं तयोस्तस्माद् वृणु तुभ्यं ददाम्यथ ।
कुमारीत्वं कलकाय लोके त्वाजीवनं भवेत् ॥५६॥
तस्मात् पत्नीत्वमेवात्र वृणु सौभाग्यदं ददे ।
अन्यच्चापि च ते काम्यं ददामि वृणु कन्यके ॥५७॥
स्त्रीराज्यं वा महद्राज्यं मायाराज्यं ददामि ते ।
विरुद्धं मा वृणु कन्ये ब्रूहि विचार्य मा चिरम् ॥५८॥
इत्याश्रुत्य हरेर्वाक्यं शारदा प्राह केशवम् ।
भक्तेष्टपूरक स्वामिँस्तवोद्धोषान्मयाऽर्थितम् ॥५९॥
स्वसत्यरक्षणार्थाय यथेच्छसि तथा कुरु ।
नहि भक्ते त्वाग्रहः स्यादाग्रही नहि भक्तिमान् ॥६० ॥
अहं तव प्रपन्नाऽस्मि भक्तचिन्तां हर प्रभो ।
तवाऽस्मि तव भक्ताऽस्मि पादयोः पतिता तव ॥६ १ ॥
नारीदुःखानि मे मा स्युरिति भक्तेष्टमावह ।
इत्यर्थितश्च दृष्टश्च स्पृष्टो नतः कृतादरः ॥६२॥
पूजितो भोजितस्तत्रात्यन्तप्रेम्णा विलोकितः ।
भक्तार्तिहा प्रभुः स्वभक्तायाः कृते व्यचिन्तयत्॥६३॥
कथमस्या मनोभीष्टं प्रदातव्यं भवेदिति ।
कया रीत्या पूरणीयो भवेन्मनोरथोऽपि च ॥६४॥
ददाम्यस्यै महासिद्धिं व्याप्यव्यापकरूपिणीम् ।
नैकरूपभवित्रीं च दिव्यां सिद्धिं ददामि ह ॥६५ ॥
इति संकल्प्य भगवान् ददौ शंखजलं मुखे ।
तावत्सा सर्वसामर्थ्यनिधिरूपा बभूव वै ॥६६॥
भगवाँस्तु ततः प्राह शारदे शारदात्मिका ।
दिव्यरूपा मम पत्नी सदा वैकुण्ठवासिनी ॥६७॥
गर्भादिदोषशून्या त्वं भवसीति विभावय ।
दत्तं मदीयपत्नीत्वं यौनमालिन्यवर्जितम् ॥६८॥
मलमूत्राद्यनास्पृष्टं दिव्यं रूपं सदाऽस्तु ते ।
अथ रूपं द्वितीयं त्वं गृहाण वाङ्मयं प्रिये ॥६९॥
कुमारीभावसम्पन्नं सरस्वतीस्वरूपकम् ।
ददामि तादृशं रूपं सुकुमारं तथा भव ॥७०॥
गच्छ तेन स्वरूपेण वेधोद्वारा प्रजासु वै ।
व्यापकं ते स्वरूपं स्यां वाणीरूपं मुखे मुखे ॥७१ ॥
कुमारीत्वं सदा तत्र स्वरूपे तेऽस्तु शारदे ।
अन्तर्मुखप्रचारित्वे त्वराजस्वल्यमस्तु ते ॥७२॥
सात्त्विकत्वं कुमारीत्वं सर्वदा तत्तथाऽस्तु ते ।
अथ तृतीयरूपेग केनचित्सन्मिषेण वै ॥७३॥
सरस्वती नदीरूपा त्वन्तर्जलप्रवाहिणी ।
अरजस्का कुमारी त्वं सदा तिष्ठतु शारदे ॥७४॥
चाञ्चल्यं च बहिर्भावो राजस्वल्यं च माऽस्तु ते ।
पावित्र्यं सर्वदा तेऽस्तु ऋतुधर्मविवर्जनम् ॥७५॥
राजस्वल्यं विलीनं ते मालिन्यभाववर्जितम् ।
भवताच्छारदे! काऽप्यशुद्धिर्मास्तु त्वयि क्वचित् ॥७६ ॥
सर्वैश्वर्यवती पूज्या लोकेषु व्यापिनी भव ।
लोकानां राजसं पापं मास्तु त्वयि सरस्वति! ॥७७॥
बहिर्भावे त्वयि राजस्वल्यादि लोककृद् यदि ।
दृश्येत तद्दूषणं तु लोकानां न तु तत् त्वयि ॥७८॥
राजस्वल्यकृतं पापं वक्तॄणां स्यादशुद्धता ।
पावित्र्यं सर्वदा तेऽस्तु सन्तु ते दिव्यसम्पदः ॥७९॥
कुमारीत्वं च पत्नीत्वं तेऽस्तु शुद्धं यथेप्सितम् ।
मम पत्नी शारदा त्वं कुमारी ब्रह्मपुत्रिका ॥८० ॥
सर्वं दत्तं मया तुभ्यं वद् त्वन्यत् किमिच्छसि ।
इत्युक्ता प्राह सा देवी मम पूजाकृतस्तु ये ॥८ १॥
सरस्वत्याः शारदाया नद्या वाण्या उपासकाः ।
वैकुण्ठं ते समायान्तु स्वामिनस्ते प्रतापतः ॥८२॥
अधिमासस्य पञ्चम्यां प्रातः सम्पूज्य वै क्रमात् ।
नारायणं यथा प्राप्ताऽस्म्यहं पूर्णमनोरथा ॥८३॥
तथा ते पूजकाश्चाधिमासस्य पूजकास्तथा ।
नरा नार्यः समायान्तु वैकुण्ठं तव पादयोः ॥८४॥
जन्ममृत्युजराव्याधिदुःखदारिद्र्यवर्जिंतम् ।
शाश्वतं सच्चिदानन्दसन्दोहमूर्तिराजितम् ॥८५॥
तथास्त्विति प्राह कुर्वन् हरिदुन्दुभिघोषणाम् ।
सार्थका सत्यफलदां त्वाधिमासस्य पुष्टिदाम् ॥८६ ॥
अधिमासोऽपि तां प्राह भक्ता ये या मयि त्वयि ।
तेषां तासां समुद्धर्ता त्वहं वै पुरुषोत्तमः ॥८७॥
दोषहर्ता सुखदाता मनोऽभीष्टप्रदस्तथा ।
पावयिता सिद्धिदाता भवाम्येव न संशयः ॥८८॥
शारदाया इदं प्रार्थ्य श्रोष्यन्ति ये तु दुर्लभम् ।
पठिष्यन्ति च वा तेषां दुर्लभं सुलभं भवेत् ॥८९॥
अपतर्क्यं सुतर्क्यं स्यादप्राप्यं प्राप्यतां व्रजेत् ।
अभाव्यं भाव्यतां यायादनिष्टं चेष्टतां व्रजेत् ॥९० ॥
भुवि स्वर्गे तथाऽन्यत्र दुर्लभं सुलभं भवेत् ।
कृष्णनारायणः साक्षाल्लभ्येतान्यस्य का कथा ॥९ १ ॥
नारायणः स्वकृपया ददात्यस्य वै बहु ।
अधिमासि कृतस्यात्राऽसंख्यफलं ददाति हि ॥९२॥
लब्ध लक्ष्मि! यथा देव्या शारदाया विचित्रकम् ।
तथा विचित्रां भुक्तिं च मुक्तिं च लभतेऽर्चकः ॥९३ ॥
जपो होमो व्रतं दानं ध्यानं माला तपः श्रुतम् ।
पञ्चम्यां तत्कृतं सहस्रादिगुणं भविष्यति ॥९४॥
इत्युक्त्वा शारदां नीत्वा वैकुण्ठं हरिराययौ ।
सरस्वतीस्वरूपां तां प्राहिणोद् वैधसीं प्रजाम् ॥ ९५॥
अमालिन्यं पवित्रत्वमराजस्वल्यमित्यपि ।
पत्नीधर्माऽनभिभूतिः कौमार्ये चेति रक्षितम् ॥ ९६ ॥
इति श्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये वैराजपुत्र्याः शारदाया अधिकमासपञ्चम्यां व्रतपूजनादिकरणेन नारायणपत्नीत्वं पवित्रत्वम् अराजस्वल्यं कुमारिकात्वम् अगर्भाकत्वं सरस्वतीता चेत्यादिप्राप्तिनिरूपणादिनामा सप्तनवत्यधिकद्विशततमोऽध्यायः ॥ १.२९७ ॥