लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २९८

← अध्यायः २९७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९८
[[लेखकः :|]]
अध्यायः २९९ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां दिव्यां सुखसम्पत्प्रदायिनीम् ।
कामनापूरिकां दैवीं पुरुषोत्तमयोगिनीम् ॥ १ ॥
सृष्ट्यारंभे तु पितॄणां कन्या आसन् सुसद्गुणाः ।
तिस्रो नाम्ना स्वधापुत्र्यो मेना धन्या कलावती ॥ २ ॥
सर्वसद्गुणसम्पन्ना योगिन्यः कामरूपगाः ।
विहरन्त्यः पितृगेहे शुश्रुवुर्दुन्दुभिं हरेः ॥ ३ ॥
पुरुषोत्तममासोऽयं मन्नाम्ना तु मयाऽऽदृतः ।
एककालं द्विकालं वा तद्व्रतस्थमनोरथान् ॥ ४ ॥
पूरयिष्याम्यहं नारायणो ब्रवीमि वै स्वयम् ।
पितृगेहे तिथौ षष्ठ्यां प्रातराकर्ण्य घोषणाम् ॥ ५ ॥
तिसृभिश्चिन्तितं त्वद्य व्रतं कार्यं हरेः खलु ।
येनाऽस्माकं स्वभीष्टं दास्यति नारायणः स्वयम् ॥ ६ ॥
पितॄणां नित्यसन्तोषस्तृप्तिर्वै शाश्वती भवेत् ।
तद्धेतुं मार्गयित्वाऽत्र याच्यः श्रीपुरुषोत्तमः ॥ ७ ॥
पतित्वेन तु विष्णुः स याचनीयो न वै क्वचित् ।
यतस्तस्य तु पत्नीनां बाहुल्यं विद्यते ततः ॥ ८ ॥
सापत्न्यं सर्वदा दुःखं सुखनिकृन्तनं हि तत् ।
पितृत्वेनाऽथवा भ्रातृत्वेनाऽध्येष्टव्य एव न ॥ ९ ॥
बालिकानां तदाऽस्माकमज्ञानां किं सुखेन वै ।
विवाहावधिवासस्तु तद्गृहे वै भवेत् ततः ॥ १० ॥
वियोगो बान्धवानां च पितुश्च दुःखमेव तत् ।
पुत्रत्वेनापि विष्णुः स याचनीयो न वै क्वचित् ॥ ११ ॥
ताडने शिक्षणेऽधिक्षेपादौ स्यादपराधिता ।
श्वशुरादिस्वरूपे तु मर्यादा दुःखदा भवेत् ॥ १२॥
अपराधोऽतिनैकट्येऽतिदूरे स्यादसेवनम् ।
अतियोगेऽतिमर्यादा विमर्यादाऽपि दुःखदा ॥ १३ ॥
विष्णुस्तस्माद् याचनीयः केन रूपेण वै भवेत् ।
परस्परमिति कृत्वा संविदं तिस्र एव ताः ॥ १४॥
समादधुः क्षणं मौनं चिन्तयन्त्यो नरायणम् ।
तावद् व्योमगता वाणी ता जगाद् पुनः पुनः ॥ १५ ॥
कृष्णनारायणं जामातृत्वेन वृणुताऽबलाः ।
सर्वं सुखं भवेत् तस्मै पुत्रीदानेन शाश्वतम् ॥ १ ६॥
पुत्री माता स्वयं प्रोक्ता पुत्रीमुखेन नित्यदा ।
सुखिता मन्यते पुत्रीदानं स्वदानवद् भवेत् ॥ १७॥
जामाता पुत्रवत् स्याच्च दानपात्रं परं मतः ।
पूजनीयस्तोषणीयो विविधैः सेवनैरपि ॥ १८ ॥
पुत्र्या सेवा कृता या तत्फलं मातुर्भवेदपि ।
मात्राऽनुनीतया पुत्र्या सेवनं यद् विधीयते ॥ १९ ॥
शिष्यकृते गुरोर्भागस्तद्वन्मात्राऽपि लभ्यते ।
ऐहिकी सुखसम्पत्तिर्यशः ख्यातिर्ध्रुवा भवेत् ॥२ ० ॥
श्रेयांसि बहुरूपाणि लोके जामातृवैभवात् ।
भवन्त्येवेति निश्चित्य जामातारं समीच्छत ॥ २१ ॥
पुत्री वैकुण्ठनाथस्य धाम्नि यस्या वसेत् सदा ।
तन्मातापितरौ पुण्यौ क्वचिद् वैकुण्ठगौ मतौ ॥ २२॥
सप्तकुलशतैकानां भवेदुद्धरणं तथा ।
माता मातामहाद्याश्च भवेयुर्मोक्षगास्तथा ॥ २३ ॥
पितॄणां सर्वदा वासो जामातृभवने भवेत् ।
तस्माद्भवत्यो याचन्तु जामातारं हरिं सदा ॥२४॥
पुत्रीणां तत्र सापत्न्यं मा भवेदित्यपि ध्रुवम् ।
याचन्त्वधिकमासस्य व्रतं कृत्वा तथाऽर्चनम् ॥ २५ ॥
विररामेति सम्बोध्याऽऽकाशवाणी ततश्च ताः ।
चकिता अतिसंहृष्टा विनिर्णीय तथैव ताः ॥ २६॥
ब्रह्म भवताज्जामाता जामाता भवताद्धरिः ।
कृष्णो भवतु जामातेत्युक्त्वा वै चक्रिरे व्रतम् ॥ २७॥
षष्ठ्यां प्रातश्च ताः स्नात्वा व्यधुस्तिस्रोऽपि पूजनम् ।
तिस्रो मूर्तीः सुवर्णस्य मेना धन्या कलावती ॥ २८॥
विधाय पूजयामासुः क्रमादावाहनादिभिः ।
देवान् पञ्चामृतैस्त्रींश्च स्नपयामासुरादरात् ॥ २९ ॥
चन्दनादिभिरामर्द्य स्नपयामासुरब्वरैः ।
सम्मार्ज्य वस्त्रभूषाभिरलंचक्रुर्द्रवादिभिः ॥ ३० ॥
कुंकुमाऽक्षतकस्तूरीसुगन्धिवस्तुपुष्पकैः ।
हारमालामुकुटाद्यैर्धूपदीपादिभिस्तथा ॥ ३१ ॥
नैवेद्यैर्विविधैर्मिष्टैः पानताम्बूलचूर्णकैः ।
सम्पूज्य त्रीन् छत्रशय्याचामरोपानहादिभिः ॥ ३२॥
फलैश्च शर्कराभिश्च त्रीन् देवानभिवर्ध्य च ।
अर्घ्यं रत्नादिसंयुक्तं कदलीफलसंयुतम् ॥ ३३ ॥
ददुस्ताश्च नमस्कृत्य ततः पुष्पाञ्जलीन् ददुः ।
क्षमां सम्प्रार्थ्य ववरुर्जामाता भव केशव ॥ ३४॥
भवद्दुन्दुभिनिर्घोषादस्माभिर्हृत्सु संधृतः ।
सर्वथा सुखदो देव पुत्रीद्वारा भवात्र नः ॥ ३५॥
पुरुषोत्तममासस्य षष्ठीयं पालिता व्रते ।
करिष्यामो वयं नक्तं पुनः पूजां विधायते ॥ ३ ६॥
ततो विसर्जयामासुस्तान्देवान्प्रातरेव ह ।
दिवाव्रतं कृतं ताभिर्विप्रद्वाराऽनले घृतैः ॥ ३७॥
मध्याह्ने हवनं कारयित्वा पुपूजुरादरात् ।
पितॄन् ऋषींस्तथा देवान्मुनीन् जनतपःस्थितान् ॥ ३८ ॥
पायसैर्दुग्धसारैश्च पिण्डकैः शाकपत्रकैः ।
रसैर्नानाविधैर्मिष्टैस्तर्पयामासुरीश्वरान् ॥ ३९ ॥
प्रसन्नास्ते शुभाशीर्भिर्युयुजुस्तिसृकन्यकाः ।
ब्रह्म नारायणः कृष्णो भवद्व्रतफलप्रदाः ॥४० ॥
भवन्तु भवतीनां च यथेष्टसुखकारिणः ।
अथ सायं पुनस्ताभिर्दीपमालां प्रकाश्य च ॥४१ ॥
मण्डपं कदलीस्तम्भपत्रतोरणराजितम् ।
कारयित्वा स्वर्णपात्रदर्पणोल्लेखशोभितम् ॥४२ ॥
वस्त्रविद्युद्विचित्रं सच्चित्रौज्ज्वल्यमनोहरम् ।
कारयित्वा च मध्ये सद्रत्नखचितकानकम् ॥४३ ॥
मखमल्लकशिप्वाद्यैरास्तृतं शोभनं महत ।
सिंहासनं कारयित्वा ब्रह्म कृष्णं नरायणम् ॥४४॥
मूर्तित्रयं प्रतिष्ठाप्य गीतवादित्रपूर्वकम् ।
चक्रुः सुपूजनं तत्र सुवर्णाक्षतकुंकुमैः ॥ ४५ ॥
हरिद्रारक्तसद्द्रव्यैः सौभाग्यार्हसुवस्तुभिः ।
नर्तनं गायनं चक्रुः किंकिणीनादमिश्रितम् ॥४६ ॥
आरार्त्रिकं धूपदीपौ जलमर्घ्यं विधाय च ।
पूरिका दुग्धपानं च शाकं सर्षपपत्रजम् ॥४७॥
भोजयित्वा त्रयं वारिपानमर्पय्य सत्फलम् ।
प्रदत्वा च क्षणं ध्याने स्थितवत्योऽभवँश्च ताः ॥४८ ॥
तत्र ध्याने समायाता ब्रह्मकृष्णनरायणाः ।
एतासु मेनया दृष्टः कट्यम्बरोऽतिपुष्टिमान ॥४९ ॥
निहारधवलो व्याघ्रचर्मधृक् चन्द्रशेखरः ।
सजटः परितो व्याप्त ब्रह्मतेजोऽतिभासुरः ॥५ ० ॥
युवा मनौहारिमूर्तिर्ब्रह्म निर्गुणमेव यत् ।
सगुणत्वं समापन्नं नररूपं स एव सः ॥५ १ ॥
निर्मलान्तर्वृत्तिगम्यः शंकरो भावपूरकः ।
प्रसन्नताप्रवर्षा प्रख्यापयन् स्मितहास्यतः ॥५२॥
तावत्तदङ्कमासीनां पुत्रीं स्वां भाविनीं शुभाम् ।
अपश्यन्नाह्वयन्तीं च ह्यम्बे माऽम्बेति वै मुहुः ॥५३ ॥
शंकरो ब्रह्मरूपोऽयं भगवान् प्राह मेनकाम् ।
मेनके त्वं ममांशस्य हिमाद्रेः संभविष्यसि ॥ ५४॥
पत्नी तत्र च कन्येयं पार्वती ते भविष्यति ।
तां त्वं दास्यसि मह्यं वै मत्तः सुखमवाप्स्यसि ॥५५॥
पुरुषोत्तममासस्यैकदिनस्य व्रतस्य च ।
तवेष्टं तु फलं सर्वसुखदं संभविष्यति ॥५६ ॥
इत्युक्त्वाऽन्तर्हितो देवः शंकरो ब्रह्म यत्परम् ।
अथैव धन्यया दृष्टः स्वयं वै सधनुर्हरिः ॥५७॥
जटावल्कलशोभाढ्यः पुनः सद्राज्यचिह्नवान् ।
युवा मनोहरो देवो वासुदेवो गुणातिगः ॥५८ ॥
तेजःपरिधिसंव्याप्ताननहास्यान्वितः प्रभुः ।
चतुर्भुजो द्विभुजोऽयं सिंहासनविराजितः ॥५९ ॥
तस्य पार्श्वे सुरूपां स्वां कन्यां सीतां ददर्श सा ।
आह्वयन्तीं च मो हेऽम्ब! इति मिष्टगिरा मुहुः ॥६ ० ॥
श्रीरामो भगवाँश्चायं प्रसन्नः प्राह धन्यकाम् ।
धन्ये त्वं वै जनकस्य गृहिणी भाविनी ततः ॥६ १ ॥
इयं तु ते सुता सीता महालक्ष्मीर्भविष्यति ।
तां त्वं दास्यसि मह्यं वै मत्तः सुखमवाप्स्यसि ॥ ६२॥
पुरुषोत्तममासस्यैकस्याऽह्नस्तु व्रतस्य वै ।
तवेष्टं तु फलं स्निग्धं भविष्यति सुखात्मकम् ॥ ६३ ॥
इत्युक्त्वाऽन्तर्हितो वासुदेवो नारायणः प्रभुः ।
अथ दृष्टः कलावत्या कृष्णः सुदर्शनान्वितः ॥६४॥
मयूरपिच्छमुकुटः पीतवस्त्रौष्ठवेणुकः ।
गोपालबालकः पश्चात् स एव नृपतीश्वरः ॥६५॥
राजाधिराजो भगवान् सर्वशोभातिसुन्दरः ।
नवजीमूतसत्कान्तिर्युवा भूषाविभूषितः ॥६६ ॥
दिव्यसिंहासनश्रेष्ठस्थितो राजाधिराजकः ।
द्विभुजो मन्दहास्येन दर्शयन्सुप्रसन्नताम् ॥६७॥
तस्य पार्श्वे स्थितां दिव्यां रूपानुरूपशेवधिम् ।
पुत्रीं राधां भाविनीं तां सा ददर्श कलावती ॥ ६८ ॥
कृष्णकण्ठे निजं हस्तं ददती प्रेमविह्वलाम् ।
आह्वयन्तीं च मो अम्बे हेऽम्बेति सद्गिरा मुहुः ॥६ ९ ॥
श्रीकृष्णः सुप्रसन्नः सन् स्पृशन् राधां कलावतीम् ।
प्राहेयं तव वैश्यत्वे पुत्री राधा भविष्यति ॥७०॥
तां त्वं दास्यसि मह्यं वै भाण्डीरवटसन्निधौ ।
मदीया सा सदा पत्नी मूर्धन्या स्याद्धि शाश्वती ॥७१॥
मत्तः सर्वे सुखं पुत्रीद्वारा त्वं समवाप्स्यसि ।
पुरुषोत्तममासस्यैकदिनस्य व्रतस्य वै ॥७२॥
फलं चाभिलषितं ते भविष्यति सुखात्मकम् ।
इत्यभिधाय कृष्णस्तत्स्थलादन्तर्हितोऽभवत् ॥७३॥
अथाऽचिरात्तु तिस्रस्तास्ततो ध्यानात्समुत्थिताः ।
प्रसन्नास्याः कृतकृत्या नत्वा नारायणं मुहुः ॥७४॥
व्यसर्जयन् सुकुसुमांजलीन् दत्वाऽथ तन्निशि ।
पारणां समकुर्वंस्ता भोजयन्त्योऽपि कन्यका ॥७५॥
ब्रह्मनारायणकृष्णमूर्तिदानं प्रचक्रिरे ।
अथाऽचिरादाद्ययुगे पितृभिस्ताः क्रमान्ननु ॥७६॥
हैमजनकगोपेभ्यो मेना धन्या कलावती ।
विवाहिता तु विधिना तासां पुत्र्योऽभवँश्च ताः ॥७७॥
क्रमात्तु पार्वती सीता राधा ब्रह्मपरात्मिकाः ।
सृष्ट्यारंभे साधिकायामाद्यावताररूपिणे ॥७८॥
शिवाय रामरूपाय कृष्णाय त्वर्पिताश्च ताः ।
जामातॄँस्तान् परब्रह्मावताराँश्चाभिपद्य वै ॥७९॥
सर्वान्कामानवापुस्ता मेना धन्या कलावती ।
एवं लक्ष्मि! व्रतं नक्तमधिमासे प्रपूजनम् ॥८०॥
षष्ठ्यां कालत्रये कृत्वा पुराणपुरुषोत्तमात् ।
प्राप्तं व्रतफलं प्राप्ता जामातारो हरिः स्वयम् ॥८ १॥
पुत्र्यस्ताः शंभुना रामेण च कृष्णेन शाश्वते ।
कैलासे चाथ वैकुण्ठे गोलोके च रमन्ति हि ॥८२॥
तन्मातापितरश्चापि नित्यं मुक्तास्तदीयकम् ।
सुखं त्वत्यन्तमाप्ताश्च यथेष्टं कीर्तिमित्यपि ॥८३॥
किम्वधिकं च ते वक्ष्ये लक्ष्मि! लोके परत्र च ।
माता स्वीयां सुपुत्रीं वै सुखिनीं कर्तुमिच्छति ॥८४॥
तदा तया प्रकर्तव्यं व्रतं चाधिकमासिकम् ।
षष्ठ्यां व्रतं पूजनं च यथा मेनादिभिः कृतम् ॥८५॥
कृष्णनारायणं जामातरं प्राप्स्यति वै ततः ।
भुक्तिं मुक्तिं तथा चान्यत् सर्वे प्राप्स्यंत्ययत्नतः ॥८६॥
पुत्रीदानस्य सत्पात्रं कृष्णनारायणो यदि ।
तत्र प्राप्तं परां काष्ठां पुरुषार्थचतुष्टयम् ॥८७॥
कर्तव्यं लौकिकं वाऽन्यलौकिकं नाऽवशिष्यते ।
सर्वशेषी हरिर्यत्र रमते सुतया सह ॥८८॥
सुतया तुष्यति देवस्तस्य तोषे नु किं पुनः।
दुर्लभं त्वथवाऽप्राप्यं भवेत् कृष्णस्य सन्निधौ ॥८९॥
एवं ते कथिता लक्ष्मि! कृपा नारायणस्य सा ।
अधिमासे व्रतिनां मानसानि पूरयत्यजः ॥ ९० ॥
यदीच्छेद्गुणसामर्थ्य रूपविद्यादिभिः समः ।
कृष्णेन तुल्यो जामाता स्यादिति चेत्तथा भवेत् ॥९१॥
यदीच्छेल्लोकविख्यातो राजसत्ताप्रवर्तक ।
जामाता मे भवेच्चेति तदा वै तादृशौ भवेत्॥९२॥
यदीच्छेद्भगवद्भक्तो धनधान्यसमृद्धिमान् ।
जामाता मे चिरंजीवी भवेदिति तथा भवेत् ॥९३॥
यदीच्छेद् ब्राह्मणगुणो यद्वा क्षत्रियधर्मवान् ।
जामाता मे भवेदेव व्रतकर्त्र्यास्तथा भवेत् ॥९४॥
यदीच्छेद् गृहजामाता सुखदो मे भवेदिति ।
पुत्रपौत्रादिमान् स्याच्च व्रतकर्त्र्यास्तथा भवेत् ॥९५॥
यथा तु यादृशं जामातारं वाञ्छति तं तथा ।
तादृशं समवाप्नोति श्वश्रूः श्रीहर्यनुग्रहात् ॥ ९६ ॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तम मासमाहात्म्ये पितृ मानस कन्याभिः मेनाधन्या- कलावतीभिः अधिकमासदुन्दुभिश्रवणेन षष्ठ्यां त्रिकाल-व्रतेन क्रमात् पार्वतीसीताराधाऽभिधपुत्रीलाभे जामा-तृत्वेन शंकररामकृष्णानां सम्बन्धोपलब्धिरूप-फलप्राप्तिप्रभृतिनिरूपतानामाऽष्टनवत्यधिक-द्विशततमोऽध्यायः ॥ १.२९८॥