श्री ललितासहस्रनामस्तोत्रम्

(ललितासहस्रनामस्तोत्रम् इत्यस्मात् पुनर्निर्दिष्टम्)

श्री ललितासहस्रनामस्तोत्रम्


॥ पूर्वभागः ॥ सम्पाद्यताम्

॥ श्री ललितामहात्रिपुरसुन्दर्यै नमः ॥

 

श्री विद्यां जगतां धात्रीं सर्गस्स्थि लयेश्वरीम् ।

नमामि ललितां नित्यां महात्रिपुरसुन्दरीम् ॥

 

अगस्त्य उवाच-

अश्र्वानन महाबुद्धे सर्वशास्त्र विशारद ।

कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥

 

पूर्वं प्रादुर्भवो मातुस्ततः पट्टाभिषेचनम् ।

भण्डासुरवधवैव विस्तरेण त्वयोदितः ॥

 

वर्णितः श्रीपुरं चापि महाविभवविस्तरम् ।

श्रीमत्पञ्चदशाक्षर्या महिमा वर्णिस्तथा ।।

 

षोढान्यासादयो न्यासा न्यासखण्डे समीरिताः ।

अन्तर्यागक्रमश्चैव बहियार्गक्रमस्तथा ॥

 

महायागक्रमश्वैव पूजाखण्डे प्रकीर्तितः ।

पुरश्वरखण्डे तु जपलक्षणमीरितम् ॥

 

होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ।

चक्रराजस्य विद्यायाः श्रीदेव्या देशिकात्मनोः ॥

 

रहस्यखण्डे तदात्म्य परस्परमुदीतिम् ।

स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥

 

मन्त्रिणीदण्डिनीदेव्योः प्रोक्तो नामसहस्रके ।

न तु श्री ललितादेव्याः प्रोक्ते नामसहस्रकम् ॥

 

तत्र मे संशयो जातो हयग्रीव दयानिधे ।

किं वा त्वया विस्मृतं तज्ज्ञात्त्वा वा समुपेक्षितम् ॥

 

मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् ।

किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥

 

सूत उवाच-

इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।

प्रह्ष्टो वचनं प्राह तापसं कुम्भसंभवम् ॥

 

श्री हयग्रीव उवाच-

ळोपामुद्रापतेऽगस्त्य सावधानमनाः शुणृः ।

नाम्नां सहस्र यन्नोक्तं कारणं तद्वदामि ते ॥

 

रहस्यमिति मत्वाऽहं नोक्तवास्ते न चान्यथा ।

पुन्श्च पृच्छते भक्त्या तस्मात्त्ते वदाम्यहम् ॥

 

ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।

भवता न प्रदेयं स्यादभक्ताय कदाचन ॥

 

न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ।

श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ॥

 

उपासकाय शुद्धाय देयं नामसहस्रकम् ।

यानि नाम सहस्रणानि सद्यः सिद्धिप्रदानि वै ॥

 

तन्त्रेषु ललितादेव्यास्तुते मुख्यमिदं मुने ।

श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥

 

पुराणां श्रिरपुरमिव शक्तिनां ललिता यथा ।

श्रीविद्योपासकानां च यथा देवो परः शिवः ॥

 

तथा नाम सहस्रेषु वरमेतत् प्रकीर्तितम् ।

यथाऽस्य पठनाद्देवी प्रीयते ललिताम्बिका ॥

 

अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।

श्रीमातुः प्रीयते तस्माददिशं कीर्तयेदिद्म ॥

 

बिल्वपत्रैश्वक्रराजे योऽर्चयेल्ललिताम्बिकाम् ।

पद्य्मैर्वा तुलसीपुष्पैरिभिर्नामसहस्रैः ॥

 

सद्यः प्रसादं कुरुते तस्य सिंहासनेश्वरी ।

चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ।।

 

जपान्ते कीर्तियेन्नित्यमिदं नामसहस्रकम् ।

जपपूजाद्यशक्तश्रेत् पठेन्नामसहस्रम् ।।

 

साङ्गर्चने साङ्गजपे यत्फलं तदवाप्नुयात् ।

उपासने स्तुतीरन्या पठेदभ्युदयो हि सः ।।

 

इदं नामसहस्रं तु कीर्तियेन्नित्यकर्मवत् ।

चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तिनम् ।।

 

भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।

भक्तस्यावश्यकमिदं नामसहस्रकीर्तिनम् ।

 

तत्र हेतुं प्रवक्ष्यामि शुणृ त्वं कुम्भसम्भव ।।

पुरा श्रीललितादेवी भक्तानां हितकाम्यया ।।

 

वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत ।

वाग्देवता वशिन्याद्याः शुणृध्वं वचनं मम ।।

 

भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।

मद्भक्तानाम् वाग्विभूतिप्रदाने विनियाजिताः ।।

 

मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।

मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ।।

 

कुरुध्वमंक्कितं स्तोत्रं मम नामसहस्रकैः ।

येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ।।

 

हयग्रीव उवाच –

इत्याज्ञप्ता वचोदेव्यो देव्या श्रीललिताम्बया ।

रहस्यैर्नामभिर्दिव्यैश्र्वकुः स्तोत्रमनित्तमम् ।।

 

रहस्यनामसाहस्रमिति तद्विश्रुतं परम् ।

ततः कदाचित् सदसि स्थित्वा सिंहासनऽम्बिका ।।

 

स्वसेवासरं प्रदात् सर्वेषां कुम्भसम्भव ।

सेवार्थमागतास्तत्र ब्राह्माणी ब्रह्मकोटयः ।।

 

लक्ष्मीनारायणानां च कोटयः समुपागताः ।

गौरीकोटिसमेतानाम् रुद्राणां मपि कोटयः ।।

 

मन्त्रिणीदण्डिनीमुख्याः सेवार्थ याः समागताः ।

शक्तयो विविधाकारास्तासां संख्या न विद्यते ।।

 

दिव्यौघा मानवौघाश्व सिद्धौघाश्व समागताः ।

तत्र श्री ललितादेवी सर्वेषां दर्शनं ददौ ।।

 

तेषु दुष्टोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।

ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ।।

 

उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा ।

अस्तुवन्नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ।।

 

श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी ।

ते सर्वे विस्मयं जग्मुर्ये तत्र सदसि स्थिताः ।।

 

ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।

ममाज्ञयैव वाग्देव्यश्र्वक्रुः स्तोत्रमनुत्तमम् ।।

 

अंक्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः ।

तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ।।

 

प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् ।

इदं नामसहस्रं मे यो भक्तः पठते सकृत् ।।

 

स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ।

श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ।।

 

पश्चान्नामसहस्रं मे कीर्तियेन्मम तुष्टये ।

मामर्चयतु वा मा वा विद्यां जपतु वा ना वा ।।

 

कीर्तियेन्नामसाहस्रमिदं मत्प्रीतये सदा ।

मत्प्रीत्या सकलान् मे कीर्तयध्वं सदाऽऽदरात् ।

 

हयग्रीव उवाच –

इति श्रीललितेशानी शास्ति देवान् सहानुगान् ।।

 

तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः ।

शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ।।

 

पठन्ति भक्तया सततं ललितापरितुष्टये ।

तस्मादवश्यं भक्तेन कीर्तिनीयमिदं मुने ।।

 

आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर ।

इदानीं नामसाहस्रं वक्ष्यामि श्रद्वया शुणृ ।।

श्री ललितासहस्रनामस्तोत्रम् सम्पाद्यताम्


।। न्यासः ।।


अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य वशिन्यादि वाग्देवता ऋषयः ।
अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् ।
मध्यकूटेति शक्तिः । शक्तिकूटेतिकीलकम् ।
श्रीललितामहात्रिपुरसुन्दरी प्रसादसिद्धिद्धारा चिन्तित फलावाप्त्यर्थे जपे विनियोगः । लमित्यादिञ्चपूजां कुर्यात् ।


 

 

।। ध्यानम् ।।

 

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्

तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।

पाणिभ्यामलिपूर्णरत्नचषकं रक्तोफळं बिभ्रतीं

सौम्या रत्नघटस्थरक्तचरणां ध्यायेत्पराम्बिकाम् ।।

 
श्री ललितासहस्रनामस्तोत्रम्

 

ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।

चिदग्रि – कुण्ड – सम्भूता- देवकार्य -समुद्यता ।।

 

उद्भानु -सहस्राभा -चर्तुबाहू -समन्विता ।

रागस्वरुप –पाशाढ्या- क्रोधाकारांक्कुशोज्ज्वाळा ।।

 

मनोरुपेक्षु -कोदण्डा -पञ्चतन्मात्र -सायका ।

निजारुण -प्रभापूर -मज्जद्वह्याण्ड -मण्डला ।।

 

चम्पकाशोक – पुन्नाग – सौगन्धिक –लसत्कचा ।

कुरुविन्द – मणि-श्रेणी – कनत्कोटीर – मण्डिता ।।

 

अष्टमीचन्द्र – विभ्राज – दलिकस्थल – शोभिता ।

मुखचन्द्र – कलंक्काभ – मृगनाभि – विशेषका ।।

 

वदनस्मर – माङ्गळ्य – गृहतोरण – चिळ्लिका ।

वक्त्रलक्ष्मी – परिवाह- चलन्मीनाभ – लोचना ।।

 

नवचम्पक – पुष्पाभ- नासादण्ड – विराजिता ।

ताराकान्ति- तिरस्कारि – नासाभरण-भासुरा ।।

 

कदम्बमञ्जरी – क्लृप्त-कर्णपूर-मनोहरा ।

ताटङ्क – युगली-भूत – तपनोडुप – मण्डला ।।

 

पद्य्मरागशिलादर्श – परिभावि – कपोलभूः ।

नवविद्रुम – बिम्बश्री – न्यक्कारि – रदनच्छदा ।।

 

शुद्धविद्यांकुराकार – द्विजपंक्ति – द्वयोज्ज्वला ।

कर्पूरवीटिकामोद – समाकर्ष-द्विगन्तरा ।।

 

निज – सळ्लाप – माधुर्य – विनर्भिर्त्सित – कच्छपी ।

मन्दस्मित – प्रभापूर – मज्ज्तकामेश – मानसा ।।

 

अनाकालित – सादृश्य – चुबुकश्री – विराजिता ।

कामेश – बद्ध-माङ्ग्ल्य-सूत्र-शोभित – कन्धरा ।।

 

कनकाङ्ग्द – केयूर – कमनीय – भुजानविता ।

रत्नग्रैवेय – चिन्ताक – लोल- मुक्ता- फलान्विता ।।

 

कामेश्वर – प्रेमरत्न-मणि – प्रतिपण – स्तनी ।

न्याभ्यालवाल – रोमालि – लता-फल-कुचद्वयी ।।

 

लक्ष्यरोम - लताधारता – समुन्नेय – मध्यमा ।।

स्तनभार – दलन्मध्य – पट्टबन्ध – वलित्रया ।।

 

अरुणारुणकौसुम्भ – वस्त्र – भास्वत् – कटीतटी ।

रत्न – किङ्किणिका – रम्य – रशना – दाम – भूषिता ।।

 

कामेश – ज्ञात – सौभाग्य – मार्दुवोरु – द्वयान्विता ।

माण्यिकामुकुटाकार – जानुद्वय – विराजिता ।।

 

इन्द्रगोप – परिक्षिप्तस्मरणतूनाभ – जंघिका ।

गूढगुळ्फा – कूर्मपृष्ठ- ययिष्णु – प्रपदान्विता ।।

 

नख – दीधित – संछन्न – नमज्जन – तमोगुणा ।

पदद्वय – प्रभाजाल – पराकृत – सरोरुहा ।।

 

सिञ्जान – मणिमञ्जीर मण्डित – श्री-पदाम्बुजा ।

मराली-मन्दगमना – महालावण्य – शेवधिः ।।

 

सर्वारुणाऽनवद्यांगी – सर्वाभरण – भूषिता ।

शिव कामेश्वराङ्कस्था – शिवा स्वाधीन – वल्लभा ।।

 

सुमेरु – मध्य – शृङ्गत्था – श्रीमन्नगर- नायिका ।

चिन्तामणि गृहान्तस्था पञ्च-ब्रह्मासन – स्थिता ।।

 

महापद्य्माटवी – संस्था कदम्बवन – वासिनी ।

सुधासागर – मध्यस्था कामाक्षी कामदायिनी ।।

 

देवर्षि- गण- संघात – स्तूयमानात्म – वैभवा ।

भण्डासुर – वधोद्युक्त – शक्तिसेना – समान्विता ।।

 

सम्पत्करी – समारुढ – सिन्धुर – वज्र – सेविता ।

अश्र्वारुढाधिष्ठिताश्र – कोटि – कोटिभि – रावृता ।।

 

चक्रराज – रथारुढ – सर्वायुध – परिष्कृता ।

गेयचक्र – रथारुढ – मंत्रिणी – परिसेविता ।।

 

किरिचक्र – रथारुढ – दण्डनाथा – पुरस्कृता ।

ज्वालामालिनिकाक्षिप्त – मह्निप्राकार – मध्यगा ।।

 

भण्डसैन्य – वधोयुक्त – शक्ति – विक्रम – हर्षिता ।

नित्या – पराक्रमाटोप – निरीक्षण- समुत्सुका ।।

 

भण्डपुत्र – वधोद्युक्त – बाला – विक्रम – नन्दिता ।

मन्त्रिण्यम्बा – विरचित – विषङ्ग – वध – तोषिता ।।

 

विशुक्र – प्राणहरण – वाराही – वीर्य- नन्दिता ।

कामेश्वर – मुखालोक – कल्पित – श्रीगणेश्वरा ।।

 

महागणेश – निभिन्न – विघ्नयन्त्र – प्रहर्षिता ।

भण्डासुरेन्द्र – निर्मुक्त – शस्त्र – प्रयस्र – वर्षिणी

 

कराङ्गुलि – नखोत्पन्न – नारायण-दशाकृतिः ।

महा – पाशुपतास्राग्रि-निर्दग्धासुर – सैनिका ।।

 

कामेश्वरास्र – निर्दग्ध – सभण्डासुर – शून्यका ।

ब्रह्मोपेन्द्र – महेन्द्रादि – देव – संस्तुत – वैभवा ।।

 

हर- नेत्राग्रि – संदग्ध – काम – सञ्जीवनौषधिः ।

श्रीमद्वाग्भव – कूटैक – स्वरुप – मुख – पंक्कजा ।।

 

कण्ठाधः – कटि – पर्यन्त – मध्यकूट – स्वरुपिणी ।

शक्तिकूटैकतापन्न – कट्यधोभाग – धारिणी ।।

 

मूलमन्त्रात्मिका मूलकूटत्रय – कलेवरा ।

कुलामृतैक – रसिका – कुलसंकेत – पालिनी ।।

 

कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।

अकुला समयान्तरस्था समयाचार – तत्परा ।।

 

मूलाधारैक – निलया ब्रह्माग्रन्थि – विभेदिनी ।

मणिपूरान्तरुदिता विष्णुग्रन्थि विभेदनी ।।

 

आज्ञाचक्रकान्तरालस्था रुद्रग्रन्थि – विभेदनी ।

सहस्राम्बुजारुढा सुधासाराभिवर्षिणी ।।

 

तडिलता समरुचिऋ षट्चक्रोपरि – संस्थिता ।

महाशक्तिः कुण्डलिनी बिसतन्तु – तनीयसी ।।

 

भवानी भावनागम्या भवारण्य – कुठारिका ।

भद्रप्रिया भद्रमूर्ति – भक्त- सौभाग्यदायिनी ।।

 

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।

शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ।।

 

शाक्करी श्रीकरी साध्वी शरचन्द्र – निभानना ।

शातोदरी शान्तिमती निराधारा निरञ्जना ।।

 

निर्लेपा निर्मला नित्या निराकारा निराकुला ।

निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ।।

 

नित्यमुक्ता निर्विकारा निष्प्रपञ्जा निराश्रया ।

नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ।।

 

निष्कारणा निष्कलङ्का निरुपाधि – र्निरीश्वरा ।

नीरागा रागथनी निर्मदा मदनाशिनी ।।

 

निश्रिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ।

निमर्मा ममताहन्त्री निष्पापा पापनाशिनी ।।

 

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाषिनी ।

निःसंशया संशयघ्नी निर्भवा भवनाषिनी ।।

 

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।

निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ।।

 

निस्तुला नीलचिकुरा निरपाया निरत्यया ।

दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ।।

 

दुष्टदूरा दुराचारशमनी दोष-वर्जिता ।

सर्वज्ञा सान्द्रकरुणा समानाधिक – वर्जिता ।।

 

सर्वशक्तिमयी सर्वमाङ्ग्ला सद्गति – प्रदा ।

सर्वेश्वरी सर्वमयी सर्वमन्त्र सर्वरुपिणी ।।

 

सर्व – यन्त्रात्मिका सर्व – तन्त्ररुपा मनोन्मनी ।

माहेश्वरी महादेवी महालक्ष्मी – मृडप्रिया ।।

 

महारुपा महापूज्या महा – पातक-नाशिनी ।

महामाया महासत्वा महाशक्ति – र्मकारतिः ।।

 

महाभोगा महैश्वर्या महावीर्या महाबला ।

महाबुद्धि – महासिद्धि – र्महायोगेश्वरेश्वरी ।।

 

महातन्त्रा – महामन्त्रा महायन्त्रा महासना ।

महायाग – महाक्रमाराध्या – महाभैरव – पूजिता ।

 

महेश्वर – महाकल्प –महाताण्डव – साक्षिणी ।

महाकामेश – महिषी महारात्रिपुरसुन्दरी ।।

 

चतुष्टषष्ट्युपचाराढ्या चतुष्टषष्टकलामयी ।

महाचतुःषष्टकोटि –योगिनी – गणसेवीता ।।

 

मनुविद्या चन्द्रविद्या चन्द्रमण्डल मध्यगा ।

चारुरुपा चारुहासा चारुचन्द्र – कलाधरा ।।

 

चराचर – जगन्नाथा चक्ररात – निकेतना ।

पार्वती पद्य्मनयना पद्य्मराग – समप्रभा ।।

 

पञ्चप्रेतासनासीना पञ्चब्रब्मस्वरुपिणी ।

चिरमयी परमानन्दा विज्ञानज्ञनस्वरुपिणी ।।

 

ध्यान – ध्यातृ – ध्येयरुपा धर्माधर्मविवर्जिता ।

विश्वरुपा जागरणी स्वपन्ती तैजसात्मिका ।।

 

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था – विवर्जिता ।

सृष्टिकर्त्री ब्रह्मरुपा गोप्त्री गोविन्दरुपिणी ।।

 

संहारिणी रुद्ररुपा तिरोधानकरीश्वरी ।

सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ।।

 

भानुमण्डल – मध्यस्था भैरवी भगमालिनी ।

पद्य्मासना भगवती पद्य्मनाभ – सहोदरी ।।

 

उन्मेष – निमिषोत्पन्न – विपन्न – भुवनावलिः ।

सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ।।

 

आब्रह्मकीटजननी वर्णाश्रम विधायनी ।

निजाज्ञारुप – निगमा पुण्यापुण्य – फलप्रदा ।।

 

श्रुति सिमन्त सिन्दुरी – कृत – पादाब्जधूलिका ।

सकलागम सन्दोह – सूक्ति – सम्पुट – मौक्तिका ।।

 

पुरुषार्थ प्रदा पूर्णा भोगिनी भुवनेश्वरी ।

अम्बिकाऽनादि – निधना हरिब्रह्मेनदु सेविता ।।

 

नारायणी नादरुपा नामरुप – विवर्जिता ।

ह्रीं कारी ह्रीमती ह्रया हेयोपादेय वर्जिता ।।

 

राजराजार्चिता राज्ञी रम्या राजीव लोचना ।

रञ्जनी रमणी रस्या रणत्किङ्किणी – मेखला ।।

 

रमा राकेन्दु – वदना रतिरुपा रतिप्रिया ।

रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ।।

 

काम्या कामकलारुपा कदम्ब-कुसुम-प्रिया ।

कल्याणी जगती – कन्दा करुणा रस सागरा ।।

 

कलावती कलालापा कान्ता कादम्बरी – प्रिया ।

वरदा वामनयना वारुणी – मद – विह्वला ।।

 

विश्वाशिका वेदवेद्या विन्ध्याचल – निवासनी ।

विधात्री वेदजननी विष्णुमाया विलासनी ।।

 

क्षेत्रस्वरुपा क्षेत्रेशी क्षेत्र – क्षेत्र्यज्ञ – पालिनी ।

क्षयवृद्धि – विर्निमुक्ता क्षेत्रपाल – समर्जिता ।।

 

विजया विमला वन्ध्या वन्दारु –जन-वत्सला ।

वाग्वादिनी वामकेशी वह्मिमण्डल वासिनी ।।

 

भक्तिमय कल्पलतिका पशुपाश – विमोचनी ।

संह्रताशेष – पाषण्डा सदाचार – प्रवर्तिका ।।

 

तापत्रयाग्रि – सन्तप्त – समाह्वदन – चन्द्रिका ।

तरुणी तापसा राध्या तनुमध्या तमोऽपहा ।।

 

चिति – स्ततपद – लक्ष्यार्थी चिदेकरस – रुपिणी ।

स्वात्मानन्द लयाभूत – ब्रह्माद्यानन्द – सन्तति ।।

 

परा प्रत्यक चित्तरुपा पश्यन्ती परदेवता ।

मध्यमा वैखरी रुपा भक्तृमानस – हंसिका ।।

 

कामेश्वर – प्राणनाडी कृतज्ञा कामपूजिता ।

श्रृंगार रस- सम्पूर्णा जया जालन्धर स्थिता ।।

 

ओड्यपाण-पीठ – विलया बिन्दु – माण्डलवासिनी ।

रहायोग – क्रमाराध्या रहस्तपर्ण – तर्पिता ।।

 

सद्यः प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।

षडङ्गदेवता – युक्ता षाड्गुण्य – परिपूरिता ।।

 

नित्या – क्लिन्ना निरुपमा निर्वाण सुख दायिनी ।

नित्याषोडशिका – रुपा श्रीकण्ठार्ध – शरीरिणी ।।

 

प्रभावती प्रभारुपा प्रसिद्धा परमेश्वरी ।

मूलप्रकृति – रव्यक्ता व्यक्ताव्यक्त – स्वरुपिणी ।।

 

व्यापिनी विविधाकारा विद्याऽविद्या – स्वरुपिणी ।

महाकामेश नयन-कुमुदाह्वाद – कौमुदी ।।

 

'भक्त –हार्द – तमो – भेद – मद्भानु संततिः ।

शिवदूती शिवराध्या शिवमूर्तिः शिवक्करि ।।

 

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।

अप्रमेया स्वप्रकाशा मनो-वाचामगोचरा ।।

 

च्छिछक्ति – श्चेतना – रुपा जडशक्ति – र्जडात्मिका ।

गायत्री – व्याह्रती संध्या द्विजबृन्द – निषेविता ।।

 

तत्वासना तत्तवमयी पञ्चकोशान्तर – स्थिता ।

निःसीम – महिमा नित्य – यौवना मदशालिनी ।।

 

मद्घूर्णित रक्ताक्षी मदपाट्ल-गण्डभूः ।

चन्दन – द्रव – दिग्धाङ्की चाम्पेय –कुसुम – प्रिया ।।

 

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।

कुलकुण्डलया कौलमार्ग – तत्पर – सेविता ।।

 

कुमार – गणनाशाम्बा तुष्टिः पुष्टि-र्मति-धृतिः ।

शान्तिः स्वस्तिमयी कान्ति-र्नन्दिनी विघ्ननाशिनी ।।

 

तेजोवती त्रिनयना लोलाक्षी – कामरुपिणी ।

मालिनी हंसिनी माता मलयाचल – वासिनी ।।

 

सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।

कालकण्ठी कान्तिमयी क्षोभिणी सूक्ष्मरुपिणी ।।

 

वज्रेश्वरी वामदेवी वयोवस्था – विवर्जिता ।

सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्वनी ।।

 

विशुद्धि – चक्र – निलया - ऽऽरक्तवर्णा त्रिलोचना ।

खट्वाङ्गदि – प्रहरणा वदवैक – समन्विता ।।

 

पायसान्न प्रिया त्वकस्था पशुलोक भयंक्करी ।

अमृतादि – महाशक्ति –संवृता डाकिनीश्वरी ।।

 

अनाहाताब्ज – निलया श्यामाभा वदनद्वया ।

दंष्ट्रोज्ज्वलाक्षमालादि – धरा रुधिर – संस्थिता ।।

 

कालरात्र्यादि – शक्त्यौघ – वृता स्न्गिधौदन – प्रिया ।

महावीरेन्द्र वरदा राकिण्यम्बा – स्वरुपिणी ।।

 

मणिपूराब्ज निलया वदहत्रय – संयुता ।

वज्राधिकायुधोपेता डामर्यादिभि – रावृता ।।

 

रक्तिवर्णा मांसनिष्ठा गुडान्न – प्रीत – मानसा ।

समस्तभक्त – सुखदा लाकिन्यम्बा – स्वरुपिणी ।।

 

स्वाधिष्ठानाम्बुजकता चर्तुवक्त्र – मनोहरा ।

शूलाद्यायुद्ध – सम्पन्ना पीतवर्णाऽतिगर्विता ।।

 

मेदो निष्ठा मधुप्रीता बन्धिन्यादि – समन्विता ।

दध्यन्नासक्त – ह्रदया काकिनी – रुप – धारिणी ।।

 

 

मूलाधाराम्बुजारुढा पञ्चवक्त्रास्थि – संस्थिता ।

अङ्कुशादि –प्रहरणा वरदादि – निषेविता ।।

 

मुद्गौदनासक्त – चित्ता साकिन्यम्बा – स्वरुपिणी ।

आज्ञा – चक्राब्ज – निलया शुक्लवर्णा षडानना ।।

 

मज्जा – संस्था हंसवती – मुख्य – शक्ति – समान्विता ।

हरिद्रान्नैक – रसिका हाकिनी – रुप – धारिणी ।।

 

सहस्रदल – पद्य्मस्था सर्व – वर्णोप – शोभिता ।

सर्वायुध – धरा शुक्ल – संस्थिता सर्वतोमुखी ।।

 

सर्वौदन- प्रीतचित्ता याकिन्यम्बा – स्वरुपिणी ।

स्वाहा स्वधाऽमति – र्मेधा श्रुति- स्मृति- रन्नुमत्ता ।।

 

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण – कीर्तिना ।

पुलोमजार्चिता बन्धमोचनी बन्धुरालका ।।

 

विमर्शरुपिणी विद्या वियदादि – जगत्प्रसूः ।

सर्वव्याधि – प्रशमनी सर्वमृत्यु – निवारणी ।।

 

अग्रगण्या - ऽचिन्त्यरुपा कलिकल्मष – नाशिनी ।

कात्यायनी कालहन्त्री कमलाक्ष – निषेविता ।।

 

ताम्बूल – पूरित – मुखी दाडिमी –कुसुम – प्रभा ।

मृगाक्षी मोहिनी मुख्या मृडानी मित्ररुपिणी ।।

 

नित्य – तृप्ता भक्तिनिधि – र्नियन्त्री निखिलेश्वरी ।

मैत्र्यादि – वासनालभ्या महा-प्रलय-साक्षिणी ।।

 

पराशक्तिः परानिष्ठा प्रज्ञानघन – रुपिणी ।

माध्वीपानालसा मत्ता मातृका – वर्ण-रुपिणी ।।

 

महाकैलास-निलया – मृणाल-मृदु-दोर्लता ।

महनीया दयामूर्ति – र्महासाम्राज्य-शालिनी ।।

 

आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।

श्रीषोडाशाक्षरीविद्या त्रिकुटा कामकोटिका ।।

 

कटाक्ष – किंक्करी-भूत – कमला – कोटि – सेविता ।

शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रु – धनुः प्रभा ।।

 

ह्दयास्था रविप्रख्या त्रिकोणान्तर – दीपिका ।

दाक्षायणी दैन्त्यहन्त्री दक्षयज्ञविनाशनी ।।

 

दरान्दोलित दीर्घाक्षी दरहासोज्ज्वलमुखी ।

गुरु-मूर्ति-गुण-निधि-र्गोमाता गुहजन्म – भूः ।।

 

देवेशी दण्डनीतिस्था दहराकाश – रुपिणी ।

प्रतिपन्मुख्य – राकान्त –तिथि-मण्डल – पूजिता ।।

 

कलात्मिका कलानाथा काव्यालाप – विनोदनी ।

सचामर – रमा – वाणी – सव्य – दक्षिण – सेविता ।।

 

आदिशक्ति - रमेयाऽऽत्मा परमा पावनाकृतिः ।

अनेक –कोटि-ब्रह्माण्ड-जननी दिव्य-विग्रहा ।।

 

क्लीं कारी केवला गुह्या कैवल्य-पद-दायिनी ।

त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्ति-स्रिदशेश्वरी ।

 

त्र्यक्षरी दिव्य – गन्धाढ्या सिन्दुर-तिलकाञ्जिता ।

उमा शैलेन्द्रतनया गौरी गन्धर्व – सेविता ।।

 

विश्वगर्भा स्वर्णगर्भा - ऽवरदा वागधीश्वरी ।

ध्यानगम्या - ऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ।।

 

सर्व-वेदान्त-सम्यवेद्या सत्यानन्द स्वरुपिणी ।

लोपामुदार्चिता लीलाक्लृप्त – ब्रह्माण्ड-मण्डला ।।

 

अदृश्या दृश्यरहिता विज्ञात्री वैद्य-वर्जिता ।

योगिनी योगदा योग्या योगानन्दा युगन्धरा ।।

 

इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-स्वरुपिणी ।

सर्वाधारा सुप्रतिष्ठा सदसद्रूप धारिणी ।।

 

अष्टमूर्ति – रजाजैत्री लोकयात्रा विधायिनी ।

एकाकिनी भूमरुपा निर्द्वैता – द्वैतवर्जिता ।।

 

अन्नदा वसुदा वृद्वा ब्रह्मात्मैक्य – स्वरुपिणी ।

बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ।।

 

भाषारुपा बृहत्सेना भावाभाव – विवर्जिता ।

सुखाराध्या शुभकरी शोभनासुलभागतिः ।।

 

राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।

राजत्कृपा राजपीठ – निवेशित-निजाश्रिता ।।

 

राज्यलक्ष्मीः कोशनाथा चतुपङ्ग – बलेश्वरी ।

साम्राज्य – दायिनी सत्यसन्धा सागरमेखला ।।

 

दीक्षिता दैत्यशमनी सर्वलोकवशंक्करी ।

सर्वार्थदात्री सावित्री सच्चिदानन्द- रुपिणी ।।

 

देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।

सरस्वती शास्रमयी गुहाम्बा गुह्यारुपिणी ।।

 

सर्वोपाधि – विर्निमुक्ता सदाशिव – पतिव्रता ।

सम्प्रदायेश्वरी साध्वी गुरुमण्डल – रुपिणी ।।

 

कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।

गणाम्बा गुह्यकाराध्या कोमलांगी गुरुप्रिया ।।

 

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति – रुपिणी ।

सनकादि – समाराध्या शिवज्ञान – प्रदायिनी ।।

 

चित्कलाऽऽनन्द – कलिका प्रेमरुपा प्रियंक्करी ।

नामपारायण – प्रीता नन्दिविद्या नटेश्वरी ।।

 

मिथ्या – जगदधिष्ठाना मुक्तिदा मुक्तिरुपिणी ।

लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ।।

 

भवदाव – सुधावृष्टिः पापारण्य – दवानला ।

दौर्भाग्य – तूलवातुला जराध्वान्तरविप्रभा ।।

 

भाग्याब्धि – चन्द्रिका भक्त-चित्त-केकि-घनाघना ।

रोगपर्वत – दम्भोलि-र्मृत्युदारु-कुठारिका ।।

 

महेश्वरी महाकाली महाग्रासा महाशना ।

अपर्णा चण्डिका चण्डमुण्डासुर – निषूदनी ।।

 

क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।

त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ।।

 

स्वर्गापवर्गदा शुद्धा जपापुष्प – निभाकृतिः ।

ओजोवती द्युतिधरा यज्ञरुपा प्रियव्रता ।।

 

दुराराध्या दुराधर्षा पाटली – कुसुम-प्रिया ।

महती मेरुनिलया मन्दार-कुसुम-प्रिया ।।

 

वीराराध्या विराड्रुपा विरजा विश्वतोमुखी ।

प्रत्यग् – रुपा पराकाशा प्राणदा प्राणरुपिणी ।।

 

मार्ताण्ड – भैरवाराध्या मन्त्रिणी-न्यस्त-राज्यधूः ।

त्रिपुरेशी जयत्सेना निस्रैगुण्या परापरा ।।

 

सत्यज्ञानान्द – रुपा सामरस्य – परायणा ।

कपर्दिनी कलामाला कामधु-क्काम-रुपिणी ।।

 

कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।

पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ।।

 

परञ्ज्योतिः परन्धाम परमाणुः परात्परा ।

पाशहत्सा पाशहन्त्री परमन्त्र – विभेदनी ।।

 

मूर्ताऽमूर्ता नित्यतृप्ता मुनिमानस – हंसिका ।

सत्यव्रता सत्यरुपा सर्वान्तर्यामिनी सती ।।

 

ब्रह्माणी ब्रह्मजननी बहुरुपा बुधार्चिता ।

प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ।।

 

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ – रुपिणी ।

विश्वृंखला विवित्तस्था वीरमाता वियत्सप्रसुः ।।

 

मुकुन्दा मक्तिनिलया मूलविग्रह-रुपिणी ।

भावज्ञा भवरोगघ्नी भवचक्र-प्रवर्तिनी ।।

 

छन्दः सारा शास्रसारा मन्त्रसारा तलोदरी ।

उदारकीर्ति – रुद्दामवैभवा वर्णरुपिणी ।।

 

जन्ममृत्यु – जरातप्त-जन-विश्रांति-दायिनी ।

सर्वोप्निष-दुद्घुष्टा शान्त्यतीत – कलात्मिका ।।

 

गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।

कल्पना – रहिता काष्ठाऽकान्ता कान्तार्ध – विग्रहा ।।

 

कार्यकारण – निर्मुक्ता कामकेलि – तरङ्गिता ।

कनत्कनक –ताटंक्का लीला-विग्रह-धारिणी ।।

 

अजा क्षयविर्निर्मुक्ता मुग्धा क्षिप्र-प्रसादिनी ।

अन्तर्मुख – समाराध्या बहिर्मुख – सुदुर्लभा ।।

 

त्रयी त्रिवर्ग- निलया त्रिस्था त्रिपुर – मालिनी ।

निरामया निरालम्बा स्वात्मारामा सुधासृतिः ।।

 

संसारपङ्क – निमर्ग्र – समुद्धरण – पण्डिता ।

यज्ञप्रिया यज्ञकर्त्री यजमान – स्वरुपिणी ।।

 

धर्माधारा धनाध्यक्षा धनधान्य – विवार्धिनी ।

विप्रप्रिया विप्ररुपा विश्वभ्रमण – कारिणी ।।

 

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरुपिणी ।

अयोनि –र्योनि-निलया कूटस्था कुलरुपिणी ।।

 

वीरगोष्ठी – प्रिया वीरा नैष्कर्म्या नादरुपिणी ।

विज्ञानकलना कल्या विदग्धा बैन्दवासना ।।

 

तत्तवाधिका तत्वमयी त्तत्वमर्थ – स्वरुपिणी ।

सामगन – प्रिया सोम्या सदाशिव – कुटुम्बिनी ।।

 

सव्यापसव्य – मार्गस्था सर्वापद्धिनिवारिणी ।

स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ।।

 

चैतन्यार्ध्य – समाराध्या चैतन्य-कुसुम-प्रिया ।

सदोदिता सदातुष्टा तरुणादित्य – पाटला ।।

 

दक्षिणा – दक्षिणाराध्या दरस्मेर-मुखाम्बुजा ।

कौलिनी - केवऽनर्घ्य – कैवल्य-पद-दायिनी ।।

 

स्तोत्र-प्रिया स्तुतिमती श्रुति-संस्तुत-वैभवा ।

मन्स्विनी मानवती महेशी मंङ्ग्लाकृतिः ।।

 

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।

प्रगल्भा परमोदारा परामोदा मनोमयी ।।

 

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।

पञ्चयज्ञ प्रिया पञ्चप्रेत-मञ्चाधिशायिनी ।।

 

पञ्चमी पञ्चभूतेशी पञ्चसंख्योपचारिणी ।

शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ।।

 

धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।

लोकातीता गुणातीता सर्वातीता शमात्मिका ।।

 

बन्धुक-कुसुम-प्रख्या बाला लीला-विनोदिनी ।

सुमङ्गली सुखकरी सवेषाढ्या सुवासिनी ।।

 

सुवासिन्यर्चन-प्रीताऽऽशोभना शुद्ध-मानसा ।।

बिन्दु-तर्पण-सन्तुष्टा पूर्वजा त्रिपुराम्बिका ।।

 

दशमुद्रा-समाराध्या त्रिपुराश्रीवशंक्करी ।

ज्ञानमुद्रा ज्ञानगम्या ज्ञान-ज्ञेय-स्वरुपिणी ।।

 

योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।

अनघाऽद्भुत- चारिता वाञ्छितार्थ – प्रदायिनी ।।

 

अभ्यासातिशय – ज्ञाता षडध्वातीत – रुपिणी ।

अव्याज-करुणा-मूर्ति-रज्ञान-ध्वान्त-दीपिका ।।

 

आबाल – गोप-विदिता सर्वानुल्लंघ्य-शासना ।

श्रीचक्रराज निलया श्रीमत्-त्रिपुरसुन्दरी ।।

 

श्री शिवा शिव –शक्त्यैक्य-रुपिणी ललिताम्बिका ।

एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः ।।

 

।।इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्य-संवादे

श्री ललितासहस्रनाम-स्तोत्रं सम्पूर्णम् ।।