आनन्दवर्धनः
(820 CE–890 CE)
आनन्दवर्धनः एकः संस्कृतकविः विद्यते। साहित्यशास्त्रस्य इतिहासे अमूल्यं ध्वनिसिद्धान्तम् आविष्कृत्य ध्वन्याचार्यः इत्येव प्रसिद्धः अभूत्। एतस्य सिद्धान्तस्य प्रभावाः आनन्तरकालिकानां ग्रन्थेषु बहु दृश्यते

कृतयः सम्पाद्यताम्

  1. ध्वन्यालोकः
  2. विषमबाणलीला
  3. अर्जुनचरितम्
  4. देवीशतकम्
  5. तत्वालोकः
"https://sa.wikisource.org/w/index.php?title=लेखकः:आनन्दवर्धनः&oldid=217660" इत्यस्माद् प्रतिप्राप्तम्