लौगाक्षि गृह्य सूत्राणि/विषयानुक्रमणिका


List of Abbreviations used in the Laugākshi-Grhya-Sūtras.
पात • = पातञ्जलयोगसूत्र
म० or मनु० = मनुस्मृति
दक्षस्मृ० = दक्षस्मृति
संवर्त • = संवर्तस्मृति
या० प्रा० = याज्ञवल्क्यस्मृति, प्रायश्चित्तभाग
लिंगपु० = लिंगपुराण
भ० गी० = भगवद्गीता
बृ० आ० = बृहदारण्यक
पा० वा० = पाणिनिसूत्र - वार्तिक
ऋ = ऋग्वेद
क० शा० = कठशाखा
तै० आ० = तैत्तिरीय-आरण्यक
श्वेत● = श्वेताश्वतरोपनिषद्
मु० = मुण्डकोपनिषद्
तै० = तैत्तिरीय संहिता
तैत्ति• = तैत्तिरीयोपनिषद्
पा० सू० = पाणिनिसूत्र
पू० मी० = पूर्वमीमांसा
का० = काण्डिका
उ० = उणादिसूत्र
ग० पु० = गरुडपुराण
आप० ध० सू० = आपस्तम्ब धर्मसूत्र

 
विषयसूची

१ ब्रह्मचारिव्रतानि
२ तस्याग्नीन्धनेतिकर्तव्यतादि
३ समावर्तनम्
४ चातुर्वैदिक प्रतिनिधिभूत संवत्सर निर्वर्त्यव्रतम्
५ कृच्छ्रम्
६ तप्तकृच्छ्रम्
७ सान्तपनम्
८ व्रतोपायनम्
९ उपाकरणम्
१० उपनिषदर्हाः
११ वास्तुनिर्माणम्
१२ वास्तुप्रवेशः
१३ पाकयज्ञाः
૧૪ कन्यावरणम्
१५ ब्राह्म विवाहः
१६ आसुर विवाहः
१७ कन्या संस्कारः
१८ अलक्ष्मीनिर्णोदनम्
१९ हविष्य कल्पः
२० हविष्यपुण्याहः
२१ विवाहपूर्वदिने महानिशायामग्न्यादिदेवतायजनम्
२२ ब्राह्मणभोजनमङ्गलगानपूर्वकमग्न्यादिदेवतायजनम् .
२३ वरस्य श्वशुरगृहप्राप्तये प्रास्थानिकं कर्म
२४ अर्घ्यदानम्
२५ विवाहः
२६ भर्तृगृहप्रस्थिताया रथचकाद्यनुमन्त्रणरथारोहणे
२७ नदीतरणम्
२८ वधूवरयोर्गृहप्रवेशः
२९ तयोः सहाशनम्
३० गर्भाधानम्
३१ सीमन्तोन्नयनम्
३२ पुंसवनम्
३३ सुखप्रसवाय सोष्यन्तीसवनम्
३४ जातकर्म
३५ बालकसूतिकयोः रक्षार्थं होमाः
३६ नामकरणम्
३७ आदित्यदर्शनम्
३८ चन्द्रदर्शनम्
३९ अन्नप्राशनम्
४० चूडाकरणम्
४१ उपनयनम्
४२ त्रैविद्यकमपवर्गसहितम्
४३ आरण्यव्रतानि
૪૪ गोदानव्रतम्
४५ एकाग्निसमाधानम्
४६ औपसदाग्न्याधानम्
४७ पाकयज्ञाः
૪૮ पुत्रेष्टिः
४९ नक्षत्रयज्ञः
५० उपहाराः
५१ पशुकल्पः
५२ शूलगवः
५३ आग्रायणम्
५४ वैश्वदेवम्
५५ आर्तवस्वस्त्ययनानि
५६ कपोतनिलयशान्तिः
५७ वाहनस्वस्त्ययनम्
५८ गोस्वामिस्वस्त्ययनम्
५९ वृषोत्सर्गः
६० आग्रहायणीस्वस्त्ययनम्
६१ अष्टकाः
६२ अष्टकासु गोकल्पः पशुकल्पो वा
६३ श्राद्धम्
૬૪ अन्वष्टकाश्राद्धम्
६५ अन्वष्टक्यम्
६६ सपिण्डीकरणम्
६७ नान्दीमुखादिश्राद्धम्
૬८ पशुश्राद्धान्तरम्
६९ पिण्डान्वाहार्यम्
७० फाल्गुनीपाकयज्ञः
७१ गोयज्ञः
७२ अद्भुतशान्तिः
७३ राकाहोमः
७४ प्रकीर्णकम्