वटुकभैरवसहस्रनामस्तोत्रम्

वटुकभैरवसहस्रनामस्तोत्रम्
भैरवतन्त्रम्
१९५३

॥ श्रीवटुकभैरवसहस्रनामस्तोत्रम् ॥

    देव्युवाच-
देवेश भक्तिसुलभ देवनायकवन्दित ।
भक्तानां काम्यसिद्ध्यर्थं निदानं ब्रूहि तत्वतः ॥ १
विनैव न्यासजालेन पूजनेन विना भवेत् ।
विनाऽपि कायक्लेशेन विना जप्येन चेश्वर ॥ २
    श्रीमहादेव उवाच-
   अस्य श्रीवटुकभैरवसहस्रनाममालामन्त्रस्य ब्रह्मा-
नन्दभैरवऋषिः अनुष्टुप्छन्दः वटुकभैरवो देवता ।
वं बीजं ह्रीं शक्तिः अभीष्टफलसिद्ध्यर्थे जपे विनि-
योगः॥
वटुकः कामदो नाथो नाथप्रियः प्रभाकरः।
भैरवो भीतिहा दर्पः कन्दर्पो मीनकेतनः ॥ ३
रद्रो वटुर्विभूतीशो भूतनाथः प्रजापतिः ।
दयालुः क्रूर ईशानो जनीशो लोकवल्लभः ॥ ४
देवो दैत्येश्वरो वीरो वीरवन्धो दिवाकरः ।

बलिप्रियः सुरश्रेष्ठः कनिष्ठः कनिष्ठशिशुः ॥ ५
महाबलो महातेजा वित्तजित् ध्युतिवर्धनः ।
तेजस्वी वीर्यवान्वृद्धो विवृद्धो भूतनायकः ॥ ६
काल: कपालकामादिविकारः काममर्दनः।
कामिकारमणः कामी नायकः कालिकाप्रियः॥ ७
कालीशः कामिनीकान्तः कालिकानन्दवर्धनः।
कालिकाहृदयज्ञानी कालिकातनयो नयः ।। ८
खगेशः खेचरः खेटो विशिष्टः खेटकप्रियः।
कुमारः क्रोधनः कालीप्रियः पर्वतरक्षकः॥ ९
गणेज्यो गणनो गूढो गूढाशयो गणेश्वरः ।
गणनाथो गणश्रेष्ठो गणमुख्यो गणप्रियः॥ १०
घोरनाथो घनश्यामो घनमूर्तिर्घनात्मकः ।
घोरनाशो घनेशानो धनपतिर्धनात्मकः ।। ११
चम्पकाभाश्चिरञ्जीवो चारुवेषश्चराचरः।
अन्त्योऽचिन्त्यगणो धीमान् सुचित्तस्थश्चितीश्वरः ।। १२
छत्री छत्रपतिश्छत्रछिन्ननासामनः प्रियः।

छिन्नाभश्छिन्नसन्तापछर्दिराच्छर्दनन्दनः ॥ १३
जनो जिष्णुर्जटीशानो जनार्दनो जनेश्वरः ।
जनौको जनसन्तोषो जनजाड्य विनाशनः ।। १४
जनप्रस्थो जनाराध्यो जनाध्यक्षो जनप्रियः ।
जीवहा जीवदो जन्तुर्जीवनाथो जनेश्वरः ॥ १५
जयदो जित्वरो जिष्णुर्जयश्रीः जयवर्धनः ।
जयाभूमिर्जयाकारो जयहेतुर्जयेश्वरः ।। १६
झङ्कारहृदवान्तात्मा झङ्कारहेतुरात्मभूः ।
ज्ञभेश्वरी हरिर्भर्ता विभर्ता भृत्यकेश्वरः ।। १७
ठीकारहृदयोआत्म ठङ्केशाष्टकनायकः ।
ठकारभूष्ठरन्ध्रेशाष्टिरीशाष्टकुरपतिः ।। १८
डुडीडक्काप्रियः पान्थो डुण्ढिराजो निरन्तकः।
ताम्रस्तमीश्वरस्रेता तीर्थजातस्तडित्प्रभुः ॥ १९
ऋक्षरः ऋक्षकस्तम्भस्तार्क्ष्यकस्तम्भदेश्वरः।
स्थलजः स्थावरस्थाता स्थिरबुद्धिः स्थितेन्द्रियः ॥ २०
स्थिरज्ञातिः स्थिरप्रीतिः स्थिरस्थितिः स्थिराशयः।

दरो दामोदरो दम्भो दाडिमीकुसुमप्रियः ॥ २१
दारिध्र्यहादिमी दिव्यो दिव्यदेहो दिवप्रभः ।
दीक्षाकारो दिवानाथो दिवसेशो दिवाकरः ॥ २२
दीर्घशान्तिर्दलज्योतिर्दलेशो दलसुन्दरः ।
दलप्रियो दलाभाशो दलश्रेष्ठो दलप्रभुः ॥ २३
दलकान्तिर्दलाकारो दलसेव्यो दलार्चितः ।
दीर्घबाहुलश्रेष्ठो दहलूथ्वदलाकृतिः ॥ २४
दानवेशो दयासिन्धुर्दयालुर्दीनवल्लभः ।
धनेशो धनदो धर्मो धनराजो धनप्रियः ।। २५
धनप्रदो धनाध्यक्षो धनमान्यो धनञ्जयः।
धीवरो धातुको धाता धूम्रो धूमच्छविवर्धनः ॥२६
धनिष्ठो धनलच्छत्री धनकाम्यो धनेश्वरः।
धीरे धीरतरो धेनुर्धारेशो धरणीप्रभुः ।। २७
धरानाथो धराधीशो धरणीनायको धरः ।
धराकान्तो धरापालो धरणीभृद्धराप्रियः ॥ २८
धराधारो धराधृष्णो धृतराष्ट्रो धनीश्वरः ।

नारदो नरदो नेता नतिपूज्यो नतिप्रभुः ॥ २९
नतिलभ्यो नतीशानो नतिलघ्वो नतीश्वरः।
पाण्डवः पार्थसम्पूज्यः पाथोदः प्रणतः पृथुः॥ ३०
पुराणः प्राणदो पान्थो पाञ्चाली पावकप्रभुः ।
पृथिवीशः पृथासूनुः पृथिवीभृत्यकेश्वरः ॥ ३१
पूर्वशूरपतिः श्रेयान् प्रीतिदः प्रीतिवर्धनः ।
पार्वतीशः परेशानः पार्वतीहृदयप्रियः ॥ ३२
पार्वतीरमणः पूतः पवित्रः पापनाशनः ।
पात्रोपात्रालिसन्तुष्टः परितुष्टः पुमान्प्रियः ॥ ३३
पर्वेशः पर्वताधीशः पर्वतो नायकात्मजः ।
फाल्गुनः फल्गुनो नाथः फणेशः फणिरक्षकः ॥ ३४
फणीपतिः फणीशानः फणाळिन्दः फणाकृतिः।
बलभद्रो बली बालो बलधीर्बलवर्धनः ।। ३५
बलप्राणो बलाधीशो बलिदानप्रियङ्करः।
बलिराजो बलिप्राणो बलिनाथो बलिप्रभुः॥ ३६
बली बलश्च बालेशो बालकः प्रियदर्शनः ।

भद्री भद्रप्रदो भीमो भीमसेनो भयङ्करः ॥ ३७
भव्यो भव्यप्रियो भूतपतिर्भूतविनाशकः ।
भूतेशो भूतिदो भर्गो भूतभव्यो भवेश्वरः ॥ ३८
भवानीशो भवेशानी भवानीनायको भवः ।
मकारो माधवो मानो मीनकेतुर्महेश्वरः ॥ ३९
महर्षिर्मदनो मन्थो मिथुनेशोऽमराधिपः ।
मरीचिर्मञ्जुलो मोहो मोहहा मोहमर्दनः ॥ ४०
मोहको मोहनो मेधाप्रियो मोहविनाशकः।
महीपतिर्महेशानो महाराजो महेश्वरः ।। ४१
महीश्वरो महीपालो महीनाथो महीप्रियः ।
महीधरो महीशानो मधुराजो मुनिप्रियः ॥ ४२
मौनी मौनधरो मेधो मन्दारो मतिवर्धन:
मतिदो मन्धरो मन्त्रो मन्त्रीशो मन्त्रनायकः ॥ ४३
मेधावी मानदो मानी मानहा मानमर्दनः ।
मीनगो मकराधीशो मकरो मणिरजितः ॥ ४४
मणिरम्यो मणिभ्राता मणिमण्डल मण्डितः ।

मन्त्रिणो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः ॥ ४५
मल्लो मल्लपियो मन्त्रो मेलको मेलनप्रभः
मल्लिकागन्धरमणो मालतीकुसुमप्रभः ॥ ४६
मालतीशो मघाधीशो माघमूर्तिर्मघेश्वरः ।
मूलाभो मूलहा मूलो मूलदो मूलसम्भवः ॥ ४७
माणिक्यरोचिः सम्मुग्धो मणिकूटो मणिप्रियः।
मुकुन्दो मदनो मन्दो मदवन्द्यो मनुप्रभुः ॥ ४८
मनसस्थो मेनकाधीशो मेनकाप्रियदर्शनः ।
यमोऽपि यामलो येता यादवो यदुनायकः ॥ ४९
याचको यज्ञको यज्ञो यज्ञेशो यज्ञवर्धनः ।
रमापती रमाधीशो रमेशो रामवल्लभः ॥ ५०
रमापती रमानाथो रमाकान्तो रमेश्वरः।
रेवतीरमणो रामो रामेशो रामनन्दनः ॥ ५१
रम्यमूर्ती रतीशानो राकाया नायको रविः ।
लक्ष्मीघरों ललज्जिह्वो लक्ष्मीबीजजपे रतः ॥ ५२
लम्पटो लम्बराजेशो लम्बदेशो लकारभूः ।

वामनो वल्लभो वन्ध्यो वनमाली वलेश्वरः॥ ५३
वशस्थो वनगो वन्ध्यो वनराजो वनाह्लयः।
वनेचरो वनाधीशो वनमालाविभूषणः ॥ ५४
वेणुप्रियो वनाकारो वनराध्यो वनप्रभुः ।
शम्भुः शङ्करसन्तुष्टः शम्बरारिः सनातनः ॥ ५५
शबरीप्रणत: शाल: शिलीमुखध्वनिप्रियः ।
शकुलः शल्लकः शीलः शीतरश्मिः सितांशुकः ॥ ५६
शीलदः शीकर: शीलः शीलशाली शनैश्चरः ।
सिद्धः सिद्धिकरः साध्यः सिद्धिभूः सिद्धिभावनः।। ५७
सिद्धान्तवल्लभः सिन्धुः सिन्धुतीरनिषेवकः ।
सिन्धुपतिः सुराधीशः सरसीरुहलोचनः॥ ५८
सरित्पतिस्सरित्संस्थ: सरः सिन्धुसरोवरः।
सखा वीरयतिः सूतः सचेता सत्पतिः सितः ॥ ५९
सिन्धुराजः सदाभूतः सदाशिवः सताङ्गतिः ।
सदृशः सहसी शूरः सेव्यमानः सतीपतिः ॥ ६०
सूर्यः सूर्यपतिः सेव्यः सेवाप्रियः सनातनः।

सनीशः शशिनाथः सतीसेव्यः सतीरतः ॥ ६१
सतीप्राणः सतीनाथस्सतीसेव्यः सतीश्वरः।
सिद्धराजः सतीतुष्टः सचिवः सव्यवाहनः ॥ ६२
सतीनायकसन्तुष्टः सव्यसाची समन्तकः ।
सचितः सर्वसन्तोषो सर्वाराधनसिद्धिदः ॥ ६३
सर्वाराध्यः शचीवाच्यः सतीपतिः सुसेवितः ।
सागर: सगरः सार्धं समुद्रप्रियदर्शनः ॥ ६४
समुद्रेशः परो नाथ: सरसीरुहलोचनः ।
सरसीजलदाकार: सरसीजलदार्चितः ॥ ६५
सामुद्रिकः समुद्रात्मा सेव्यमानः सुरेश्वरः ।
सुरसेव्यः सुरेशानः सुरनाथस्सुरेश्वरः ॥ ६६
सुराध्यक्षः सुराराध्यः सुरबृन्दविशारदः ।
सुरश्रेष्ठः सुराप्राणः सुरसिन्धुनिवासिनः ।। ६७
सुधाप्रियः सुधाधीशः सुधासाध्यः सुधापतिः ।
सुधानाथः सुधाभूतः सुधासागरसेवितः ॥ ६८
हाटको हीरको हन्ता हाटको रुचिरप्रभः ।

हव्यवाहो हरिद्राभो हरिद्रारसमर्दनः । ६९
हेतिर्हेतुर्हरिर्नाथो हरिनाथो हरिप्रियः ।
हरिपूज्यो हरिप्राणो हरिहृष्टो हरिद्रकः ।। ७०
हरीशो हन्त्रिको हीरो हरिनाम परायणः ।
हरिमुग्धो हरीरम्यो हरिदासो हरीश्वरः ॥ ७१
इरो हरपतिर्हारो हरिणीचित्तहारकः ।
हरो हितो हरिप्राणो हरिवाहनशोमनः ।। ७२
हंसो हासप्रियो हुंहुं हुतभुक् हुतवाहनः ।
हुताशनो हवी हिक्को हालाहलहलायुधः ।। ७३
हलाकारो हलीशानो हलिपूज्यो हलिप्रियः ।
हरपुत्रो हरोत्साहो हरसूनुर्हरात्मजः ॥ ७४
हरबन्धो हराधीशो हरान्तको हराकृतिः।
हरप्राणो हरमान्यो हरवैरिविनाशनः ॥ ७५
हरशत्रुर्हराभ्यर्च्यो हुङ्कारो हरिणीप्रियः ।
हाटकेशो हरेशानो हाटकप्रियदर्शनः ॥ ७६
हाटको हाटकप्राणो हाटभूषणभूषकः ।

हेतिदो हेतिको हंसो हंसागतिराह्वयः॥ ७७
हंसीपतिर्हरोन्मत्तो हंसीशो हरवल्लभः ।
हरपुष्पप्रभो हंसीप्रियो हंसविलासितः ॥ ७८
हरजीवरतो हारी हरितो हरितांपतिः ।
हरित्प्रभुर्हरित्पालो हरिदन्तरनायकः ॥ ७९
हरिदीशो हरित्प्रायो हरिप्रियप्रिया हितः ।
हेरम्बो हुङ्कृतिकृद्धो हेरम्बो हुङ्कृती हरी ॥ ८०
हेरम्ब प्राणसंहर्ता हेरम्बहृदयप्रियः ।
क्षमापतिः क्षणं क्षान्तः क्षुरधारः क्षितीश्वरः ॥ ८१
क्षितीशः क्षितिभृत् क्षीणः क्षितिपालः क्षितिप्रभुः ।
क्षितीशानः क्षितिप्राणः क्षितिनायक सात्प्रियः॥ ८२
क्षितिराजः क्षणाधीशः क्षणपतिः क्षणेश्वरः ।
क्षणप्रियः क्षमानाथः क्षणदानायकप्रियः॥ ८३
क्षणिकः क्षणकाधीशः क्षणदाप्राणदः क्षमी ।
क्षमः क्षोणीपतिः क्षोभः क्षोभकारी क्षमाप्रियः ॥ ८४
क्षमाशीलः क्षमारूपः क्षमामण्डलमण्डितः।

क्षमानाथ: क्षमाधारः क्षमाधारी क्षमाधरः॥ ८५
क्षेमक्षीणरुजाक्षुद्रः क्षुद्रपालविशारदः ।
क्षुद्रासनः क्षणाकारः क्षीरपानकतत्परः ॥ ८६
क्षीरशायी क्षणेशानः क्षेणीभृत् क्षणदोत्सवः।
क्षेमङ्करक्षमाळुब्धः क्षमाहृदयमण्डनः ।। ८७
नीलाद्रिरुचिरावेशः नीलोपचितसन्निभः ।
नीलमणिप्रभारम्यो नीलभूषणभूषितः ।। ८८
नीलवर्णो नीलभ्रुवो मुण्डमालाविभूषितः ।
मुण्डस्थो मुण्डसन्तुष्टो मुण्डमालाधरो नयः ॥ ८९
दिग्वासा विदिताकारो दिगम्बरवरप्रदः ।
दिगम्बरीश आनन्दी दिग्बन्ध प्रियनन्दनः ॥ ९०
पिङ्गलैकजटो हृष्टो डमरूवादनप्रियः।
श्रेणीकरः श्रेणाशायः खड्गधृक् खङ्गपालकः ।। ९१
शूलहस्तो मतङ्गाभो मातङ्गोत्सवसुन्दरः ।
अभयङ्कर ऊर्वङ्को लङ्कापतिर्विनायकः ।। ९२
नगेशयो नगेशानो नागमण्डलमण्डितः ।

नागाकारो नागाधीशो नागशायी नागप्रियः ॥ ९३
घटोत्सर्वो घटाकारो घण्टावाध्यविशारदः ।
कपालपाणिरम्बेशः कपालाशनशारदः ॥ ९४
पद्मपाणिः करालास्यस्त्रिनेत्रो नागवल्लभः ।
किङ्किणीजालसंहृष्टो जनाशयो जननायकः ॥ ९५
अपमृत्युहरो मायामोहमूलविनाशकः ।
आयुक: कमलानाथः कमलाकान्तवल्लभः ॥ ९६
राज्यदो राजराजेशो राजवत्सदशोभन: ।
डाकिनीनायको नित्यो नित्यधर्मपरायणः ॥ ९७
डाकिनीहृदयज्ञानी डाकिनीदेहनायकः ।
डाकिनीप्राणदः सिद्धः श्रद्धेयचरितो विभुः ॥ ९८
हेमप्रभो हिमेशानो हिमानीप्रियदर्शनः ।
हेमदो नर्मदो मानी नामधेयो नगात्मकः ॥ ९९
वैकुण्ठो वासुकिप्राणो वासुकीकण्ठभूषणः ।
कुण्डलीशो मखध्वंसी मखराजो मखेश्वरः ॥ १००
मखाकारो मखाधीशो मखमालिविभूषणः ।

अम्बिकावल्लभो वाणीमतिर्वाणीविशारदः ।। १०१
वाणीशो वचनप्राणो वचनस्थो वनप्रियः ।
वेलाधारो दिशामाशो दिग्भागो हि दिगीश्वरः ॥ १०२
पटुप्रियो दुराराध्यो दारिद्र्यभञ्जनक्षमः ।
तर्कतर्कप्रियोऽतर्क्यो वितर्क्यस्तर्कवल्लभः ॥ १०३
तर्कसिद्धः सुसिद्धात्मा सिद्धदेहो ग्रहासनः ।
ग्रहगर्वो ग्रहेशानो गन्धो गन्धीविशारदः ॥ १०४
मङ्गळं मङ्गळाकारो मङ्गळवाद्यवादकः ।
मङ्गळीशो विमानस्थो विमानैकसुनायकः ॥ १०५
बुधेशो विविधाधीशो बुधवारो बुधाकरः ।
बुधनाथो बुधप्रीतो बुधवन्द्यो बुधाधिपः ॥ १०६
बुधसिद्धो बुधप्राणो बुधप्रियो बुधोबुधः ।
सोमः सोमसमाकारः सोमपा: सोमनायकः ॥ १०७
सोमप्रभः सोमसिद्धो मनःप्राणप्रणायकः।
कामगः कामहा बौद्ध कामनाफलदोऽधिपः ॥ १०९
त्रिदशो दशरात्रीशो दशाननविनाशकः ।

लक्ष्मणो लक्षसम्भर्ता लक्ष्यसंख्यो मन:प्रियः॥ १०९
विभावसुर्नवेशानो नायको नगरप्रियः ।
नरकान्तिर्नलोत्साहो नरदेवोनलाकृतिः ॥ ११०
नरपतिर्नरेशानो नारायणो नरेश्वरः ।
अनिलो मारुतो मासो मांसैकरससेवितः ॥ १११
मरीचिरमरेशानो मागधो मगधप्रभुः ।
सुन्दरीसेवको द्वारी द्वारदेशनिवासिनः ॥ ११२
देवकोगर्भसञ्जातो देवकीसेवकी कुहुः।
बृहस्पतिः कविः शुक्रः शारदासाधनप्रियः॥ ११३
शारदासाधकप्राणः शारदासेवकोत्सुकः।
शारदासाधकश्रेष्ठो मधुपानसदारतिः ॥ ११४
मोदकादानसम्प्रीतो मोदकामोदमोदितः।
आमोदानन्दनो नन्दो नन्दिकेशो महेश्वरः ॥ ११५
नन्दिप्रियो नदीनाथो नदीतीरतरुस्तथा ।
तपनस्तापनस्तप्ता तापहा तापकारकः ॥ ११६
पतङ्गगोमुखो गौरगोपालो गोपवर्धन: ।

गोपतिर्गोपसंहर्ता गोविन्दैकप्रियोऽतिगः ॥ ११७
गव्येष्ठो गणरम्यश्च गुणसिन्धुर्गुणप्रियः ।
गुणपूज्यो गुणोपेतो गुणवाद्यगुणोत्सवः ॥ ११८
गुणीसकेवलो गर्भः सुगर्भो गर्भरक्षकः ।
गाम्भीरधारको धर्ता विधर्ता धर्मपालकः॥ ११९
जगदीशो जगन्मित्रो सगजाड्यविनाशनः ।
जगत्कर्ता जगद्धाता जगज्जीवनजीवनः ॥ १२०
मालतीपुष्पसम्प्रीतो मालतीकुसुमोत्सवः ।
मालतीकुसुमाकारो मालतीकुसुमप्रभुः ॥ १२१
रसालमञ्जरीरम्यो रसालगन्धसेवितः।
रसालमञ्जरी लुब्धो रसालतरुवल्लभः ॥ १२२
रसालपादपासीनो रसालफलसुन्दरः।
रसालरससन्तुष्टो रसालरससालयः ॥ १२३
केतकीपुष्पसन्तुष्टः केतकीगर्भसम्भवः ।
केतकीपत्रसङ्काश: केतकीप्राणनाशकः ॥ १२४
गर्तस्थो गर्तगम्भीरो गर्ततीरनिवासिनः ।

गणसेव्यो गणाध्यक्षो गणराजो गणाह्वयः ॥ १२५
आनन्दभैरवो भीरुर्भैरवेशो रुरुर्भगः।
सुब्रह्मय्भैरवो नामभैरवो भूतभावनः ॥ १२६
भैरवीतनयो देवीपुत्रः पर्वतसन्निभः ।
नाम्नाऽनेन सहस्रेण स्तुत्वा वटुकभैरवम् ॥ १२७
लभते ह्यतुलां लक्ष्मीं देवतामपि दुर्लभाम् ।
उपदेशं गुरोर्लब्ध्वा योगेन्द्रमण्डली भवेत् ॥ १२८
तस्मिन्योगे महेशानस्सर्वसिद्धिमवाप्नुयात् ।
लक्षमावर्तयन्मन्त्री मन्त्रराजं नरेश्वरः ॥ १२९
नित्यकर्मसु सिध्यर्थं तत्फलं लभते ध्रुवं ।
स्तवमेनं पठेन्मन्त्री पाठयित्वा यथाविधि ॥ १३०
दुर्लभां लभते सिद्धिं सर्वदेवनमस्कृताम् ।
न प्रकाश्यं च पुत्राय भ्रष्टेषु न कदाचन ॥ १३१
अन्यथा सिद्धिरोधः स्याच्चतुरो वा भवेत् प्रियः।
स्तवत्सास्य प्रसादेन देवनाकमतिप्रियः ॥ १३२
सङ्ग्रामे विजयेच्छत्रून्मातङ्गानिव केसरी ।

राजानं वशयेत्सद्यो देवानपि शमं नयेत् ॥ १३३
किमपरं फलं प्राप्य स्तवराजस्य कथ्यते ।
यद्यन्मनसि सङ्कल्पस्स्तवमेतदुदीरितम् ॥ १३४
तत्तत्प्राप्नोति देवेश वटुकस्य प्रसादतः ।
आपदां हि विनाशाय कारणं कान्तदुर्लभम् ॥ १३५
देवासुररणे घोरे देवानामुपकारकम् ।
प्रकाशितं मया नाथ तन्त्रे भैरवदीपके ॥ १३६
अपुत्त्रो लभते पुत्त्रान् षण्मासे च निरन्तरम् ।
पठित्वा पाठयित्वाऽपि स्तवराजमुनुत्तमम् ॥ १३७
दरिद्रो लभते लक्ष्मीमायुःप्राप्तिमतिश्चिरम् ।
कन्यार्थी लभते कन्यां सर्वरूपसमन्विताम् ॥ १३८
प्रदोषे बलिदाने च वशयेदखिलं जगत् ।
वटे वा बिल्वमूले का रम्भायां विपिने वने ॥ १३९
जपेत्सततमालक्ष्य मन्त्रराजस्य सिद्धये ।
वर्णलक्षं जपेद्वापि दिङ्मात्रं हि प्रदर्शितम् ॥ १४०
पूजयेत्तु तिलैर्माषैर्दुग्धैर्मासैर्झवैस्तथा ।

घृतपक्वान्नतो वापि व्यञ्जनै रससङ्कुलैः ॥ १४१
पूजयेद्धारयेद्वापि स्तवमेनं सुसाधकः ।
पठेद्वा पाठयेद्वापि यथाविधि सुरप्रिये ॥ १४२
शत्रुतो न भयं तेषां नाग्निचौरास्त्रजं भयम् ।
ज्वरादिसम्भवं चापि संत्यं सत्यं महेश्वरि ॥ १४३
भैरवाराधने शक्तो यो भवेत्साधकः प्रभो।
सदाशिवः सविज्ञेयो भैरवेणेति भाषितम् ॥ १४४
श्रीमद्भैरवराजसेवनविधौ वैयाघ्रमासेदुषः
पुंसः पञ्चविधा भवन्ति नवधा ह्यष्टौ महासिद्धयः ।
क्षोणीपालकिरीटकोटिमणिरुङ्मालामरैर्भूद्यशो
मौद्ग्यंपादपयोजयोर्निवहते मूर्ध्नि पयस्सिच्यताम् ॥ १४५

इति भैरवतन्त्रे देवीहरसंवादे श्रीवटुकभैरवसहस्रनामस्तोत्रं

     

॥ सम्पूर्णम् ॥