← अध्यायः ११ वराहपुराणम्
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →

श्रीवराह उवाच ।
ततः पुत्रं रथाङ्गाग्निदग्धं श्रुत्वा नृपोत्तमः ।
सुप्रतीकः प्रतीतात्मा चिन्तयामास पार्थिवः ।
तस्य चिन्तयतस्त्वेवं तदा बुद्धिरजायत ।। १२.१ ।।
चित्रकूटे गिरौ विष्णुः सदा रामेति कीर्त्यते ।
ततोऽहं रामसंज्ञेन नाम्ना स्तौमि जगत्पतिम् ।। १२.२ ।।
सुप्रतीक उवाच ।
नमामि रामं नरनाथमच्युतं
कविं पुराणं त्रिदशारिनाशनम् ।
शिवस्वरूपं प्रभवं महेश्वरं
सदा प्रपन्नार्तिहरं धृतश्रियम् ।। १२.३ ।।
भवान् सदा देव समस्ततेजसां
करोषि तेजांसि समस्तरूपधृक् ।
क्षितौ भवान् पञ्चगुणस्तथा जले
चतुःप्रकारस्त्रिविधोऽथ तेजसि ।
द्विधाऽथ वायौ वियति प्रतिष्ठितो
भवान् हरे शब्दवपुः पुमानसि ।। १२.४ ।।
भवान् शशी सूर्यहुताशनोऽसि
त्वयि प्रलीनं जगदेतदुच्यते ।
भवत्प्रतिष्ठं रमते जगत् यतः
स्तुतोऽसि रामेति जगत् प्रतिष्ठितम् ।। १२.५ ।।
भवार्णवे दुःखतरोर्मिसंकुले
तथाक्षमानग्रहणेऽतिभीषणे ।
न मज्जति त्वत्स्मरणप्लवो नरः
स्मृतोऽसि रामेति तथा तपोवने ।। १२.६ ।।
वेदेषु नष्टेषु भवांस्तथा हरे
करोषि मात्स्यं वपुरात्मनः सदा ।
युगक्षये रञ्जितसर्वदिङ्मुखो
भवांस्तथाग्निर्बहुरूपधृग् विभो ।। १२.७ ।।
कौर्मं तथा ते वपुरास्थितः सदा
युगे युगे माधव तोयमन्थने ।
न चान्यदस्तीति भवत्समं क्वचि-
ज्जनार्दनाद् यः स्वयं भूतमुत्तमम् ।। १२.८ ।।
त्वया ततं विश्वमिदं महात्मन्
स्वकाखिलान् वेद दिशश्च सर्वाः ।
कथं त्वमाद्यं परमं तु धाम
विहाय चान्यं शरणं व्रजामि ।। १२.९ ।।
भवानेकः पूर्वमासीत् ततश्च
त्वत्तो मही सलिलं वह्निरुच्चैः ।
वायुस्तथा खं च मनोऽपि बुद्धि-
श्चेतोगुणास्तत्प्रभवं च सर्वम् ।। १२.१० ।।
त्वया ततं विश्वमिदं समस्तं
सनातनस्त्वं पुरुषो मतो मे ।
समस्तविश्वेश्वर विश्वमूर्ते
सहस्त्रबाहो जय देव देव ।
नमोऽस्तु रामाय महानुभाव ।। १२.११ ।।
इति स्तुतो देववरः प्रसन्नः
तदा राज्ञः सुप्रतीकस्य मूर्तिम् ।
संदर्शयामास ततोऽभ्युवाच
वरं वृणीष्वेति च सुप्रतीकम् ।। १२.१२ ।।
एवं श्रुत्वा वचनं तस्य राजा
ससंभ्रमं देवदेवं प्रणम्य ।
उवाच देवेश्वर मे प्रयच्छ
लयं यदास्ते परमं वपुस्ते ।। १२.१३ ।।
इतीरिते राजवरः क्षणेन
लयं तथाऽगादसुरघ्नमूर्तौ ।
स्थितस्तस्मिन्नात्मभूतो विमुक्तः
स भूमिपः कर्मकाण्डैरनेकैः ।। १२.१४ ।।
श्रीवराह उवाच ।
इतीरितं ते तु मया पुराणं
स्वायम्भुवे चादिकृतैकदेशम् ।
शक्यं न चास्यैर्बहुभिः सहस्त्रै-
रपीह केनापि मुखेन वक्तुम् ।। १२.१५ ।।
उद्देशतः संस्मृतमात्रमेत-
न्मया भद्रे कथितं ते पुराणम् ।
समुद्रतोयात् परिमाणसृष्टिः
क्वचित् क्वचिद् वृत्तमथो ह्यनर्ध्यम् ।। १२.१६ ।।
स्वयम्भुवा कथितं ब्रह्मणाऽपि
नारायणेनापि कुतो भवेऽन्यः ।
अशक्यमस्माभिरितीरितं ते
तन्मूर्त्तित्वात् स्मरणेनेदमाद्यम् ।। १२.१७ ।।
समुद्रे बालुकासंख्या विद्यते रजसः क्षितौ ।
न तु सृष्टेः पुनः संख्या क्रीडतः परमेष्ठिनः ।। १२.१८ ।।
एष नारायणस्यांशो मया प्रोक्तः शुचिस्मिते ।
कृते वृत्तान्त एषश्च किमन्यच्छ्रोतुमिच्छसि ।। १२.१९ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे द्वादशोऽध्यायः ।। १२ ।।