← अध्यायः १८२ वराहपुराणम्
अध्यायः १८३
[[लेखकः :|]]
अध्यायः १८४ →

अथ मृन्मयार्चास्थापनम् ।।
श्रीवराह उवाच ।।
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
तिष्ठामि मृन्मयीं चापि प्रतिमां पूजनेच्छया ।।१।।
आर्च्चां च मृन्मयीं कृत्वा अस्फुटां चाप्यखण्डिताम् ।।
नाधिकां वामनां चापि न वक्रां कारयेद्बुधः ।।२।।
ईदृशीं प्रतिमां कृत्वा मम कर्मपरायणः ।।
भूमे सर्वाणि कर्माणि यथा वा रोचते तथा ।। ३ ।।
काष्ठानामप्यलाभे तु मृन्मयीं तत्र कारयेत् ।।
शैलजां वा ततो भूमे मम कर्मपरायणः ।। ४ ।।
ताम्रेण कांस्यरौप्येण सौवर्णत्रपु रीतिभिः ।।
कुर्वन्ति शुभकर्माणः कोविदः प्रतिमां शुभाम् ।। ५ ।।
अर्चनं त्वपरं वेद्यां मम कमर्परिग्रहात्।।
केचिल्लोकापवादेन ख्यात्यै कुर्वन्ति केचन ।।६।।
गृहं चालोच्य कश्चिन्मां पूजयेत्कामनापरः ।।
पूजयेद्यदि वा चक्रं मम तेजोंशसम्भवम् ।। ७।।
भूमे एवं विजानीहि स्थापितोऽहं न संशयः ।।
सम्पदस्तु प्रयच्छामि पूजितोऽहं धराधरे ।। ८ ।।
मन्त्रैर्वा विधिपूर्वेण यो मे कर्माणि कारयेत् ।।
यं यं फलं समुद्दिश्य मां पूजयति मानवः ।। ९ ।।
तत्तत्फलं प्रयच्छामि प्रसन्नेनान्तरात्मना ।।
मम चैव प्रसादेन प्राप्नोति गतिमुत्तमाम् ।। 183.१० ।।
मद्भक्तः सततं नित्यं कर्मणा परिवेष्टितः ।।
स वै मत्परितोषार्थं मनस्येव प्रपूजयेत् ।। ११ ।।
दद्याज्जलाञ्जलिं मह्यं तेन मे प्रीतिरुत्तमा ।।
तस्य किं सुमनोभिश्च जाप्येन नियमेन किम् ।।१२।।
मह्यं चिन्तयतो नित्यं निभृतेनान्तरात्मना ।।
तस्य कामान्प्रयच्छामि दिव्यान्भोगान्मनोरमान् ।। १३ ।।
एतत्ते सर्वमाख्यातं सुगोप्यं च प्रयत्नतः ।।
मृन्मयीं प्रतिमां कृत्वा मम कर्मसु निष्ठितः ।।१४।।
श्रवणे चैव नक्षत्रे कुर्यात्तस्याधिवासनम् ।।
पूर्वोक्तेन विधानेन स्थापयेन्मन्त्रपूर्वकम् ।। १५ ।।
पंचगव्यं च गन्धं च वारिणा सह मिश्रयेत् ।।
ततो मे स्नपनं कार्यमिमं मन्त्रमुदाहरेत् ।। १६ ।।
मन्त्रः-
योऽसौ भवान्सर्वजगत्प्रकर्त्ता यस्य प्रसादेन भवन्ति लोकाः ।।
स त्वं कुरुष्वाच्युत मत्प्रसादं त्वं तिष्ठ चार्च्चासु च मृन्मयीषु ।। १७ ।।
कारणकारणं ह्युग्रतेजसं द्युतिमन्तं महापुरुषं नमो नमः ।।
अनेन मन्त्रेण वेश्मनि प्रविश्य स्थापनां कुर्यात् ।।
अनेनैव तु मन्त्रेण स्थापयेन्मां समाहितः ।।
पूर्ववत्स्थापयेत्तत्र चतुरः कलशान्पुरा ।।
चतुरस्तान्गृहीत्वा च इमं मन्त्रमुदाहरेत् ।। १८ ।।
मन्त्रः –
ॐ वरुणं समुद्रो लब्ध्वा संपूजितो ह्यात्ममतिप्रसन्नः ।।
एतेन मन्त्रेण ममाभिषेकं प्राप्तं वरिष्ठं हि स ऊर्ध्वबाहुः ।।
अग्निश्च भूमिश्च रसाश्च सर्वे भवन्ति यस्मात्सततं नमस्ये ।। १९ ।।
एवमास्नाप्य विधिवन्मम कर्मपरायणः ।।
पूर्वोक्तविधिना चैव गन्धमाल्यैश्च पूजयेत् ।। 183.२० ।।
अगुरुं चैव धूपं च सकर्पूरं सकुङ्कुमम् ।।
नमो नारायणायेति उक्त्वा धूपं प्रकल्पयेत् ।। २१ ।।
धूपं दत्त्वा यथान्यायं पीतं वस्त्रं तु दापयेत् ।।
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ।। २२ ।।
मन्त्रः-
वस्त्रेण पीतेन सदा प्रसन्नो यस्मिन्प्रसन्ने तु जगत्प्रसन्नम् ।।
गृह्णातु वस्त्रं सुमुखः प्रसन्नो देवः सदा पातु भवस्य बन्धात् ।।२३।।
तत एतेन मंत्रेण वस्त्रं दद्याद्यथोचितम् ।।
धूपदीपादिभिः पूज्य प्रापणं परिकल्पयेत् ।। २४ ।।
पूर्वोक्तेन विधानेन दद्यात्प्रापणकं नरः ।।
पश्चादाचमनं दद्यान्मन्त्रपूर्वं प्रयत्नतः ।। २५ ।।
मन्त्रः-
शान्तिर्भवतु देवानां ब्रह्म क्षत्रविशां तथा ।।
शान्तिर्भवतु वृद्धानां बालानां शान्तिरुत्तमा ।।२६।।
देवो वर्षतु पर्जन्यः पृथिवी सस्यपूरिता ।।
अनेनैव तु मन्त्रेण शान्तिं कृत्वा विधानतः ।। २७ ।।
पश्चाद्भागवतान्पूज्य ततो ब्राह्मणपूजनम् ।।
शिरसा वचनं कार्यं दक्षिणाभिः प्रपूज्य च ।। २८ ।।
अच्छिद्रं वाच्य पश्चाच्च कुर्यादेवं विसर्जनम् ।।
एवं विसर्जनं कृत्वा ये च तत्र समागताः ।। २९ ।।
पूजयेत्तांश्च विधिवद्वस्त्रालंकारभूषणैः ।।
पूजयीत गुरुं तत्र यदीच्छेन्मम सात्म्यताम् ।। 183.३० ।।
यो गुरुं पूजयेद्भक्त्या विधिदृष्टेन कर्मणा ।।
तेनाहं पूजितो नित्यं देवि सत्यं ब्रवीमि ते ।। ३१ ।।
तुष्टो ददाति कृच्छ्रेण ग्राममात्रं नराधिपः ।।
आब्रह्मपदपर्यन्तं हेलया यच्छते गुरुः ।। ३२ ।।
तथैव मम शास्त्रेषु ममैव वचनाच्छुभे ।।
सर्वशास्त्रेषु कल्याणि गुरुपूजा व्यवस्थिता ।। ३३ ।।
य एतेन विधानेन कुर्यात्संस्थापनं मम ।।
तारितानि कुलान्येव त्रीणि त्रिंशच्च सप्ततिः ।। ३४ ।।
पूजायां मम मार्गेषु पतन्ति जलबिन्दवः ।।
तावद्वर्षसहस्राणि मम लोकेषु मोदते ।। ३५ ।।
एवं ते कथितं भूमे स्थापनं मृन्मयस्य तु ।।
कथयिष्यामि ते ह्यन्यत् सर्वभागवतप्रियम् ।। ३६ ।।
इति श्रीवराहपुराणे मृन्मयार्च्चास्थापनं नाम त्र्यशीत्यधिकशततमोऽध्यायः ।। १८३ ।।