← अध्यायः ५८ वराहपुराणम्
अध्यायः ५९
[[लेखकः :|]]
अध्यायः ६० →

अगस्त्य उवाच ।
अथाविघ्नकरं राजन् कथयामि श्रृणुष्व मे ।
येन सम्यक् कृतेनापि न विघ्नमुपजायते ।। ५९.१ ।।

चतुर्थ्यां फाल्गुने मासि ग्रहीतव्यं व्रतं त्विदम् ।
नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् ।
तदेवाग्नौ तु होतव्यं ब्राह्मणाय च तद् भवेत् ।। ५९.२ ।।

चातुर्मास्यं व्रतं चैतत् कृत्वा वै पञ्च मे तथा ।
सौवर्णं गजवक्त्रं तु कृत्वा विप्राय दापयेत् ।। ५९.३ ।।

पायसैः पञ्चभिः पात्रैरुपेतं तु तिलैस्तथा ।
एवं कृत्वा व्रतं चैतत् सर्वविघ्नैर्विमुच्यते ।। ५९.४ ।।

हयमेधस्य विघ्ने तु संजाते सगरः पुरा ।
एतदेव चरित्वा तु हयमेधं समाप्तवान् ।। ५९.५ ।।

तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा ।
एतदेव कृतं तस्मात् त्रिपुरं तेन पातितम् ।
मया समुद्रं पिबता एतदेव कृतं व्रतम् ।। ५९.६ ।।

अन्यैरपि महीपालैरेतदेव कृतं पुरा ।
तपोऽर्थिभिर्ज्ञानकृतैर्निर्विघ्नार्थे परंतप ।। ५९.७ ।।

शूराय धीराय गजाननाय
लम्बोदरायैकदंष्ट्राय चैव ।
एवं पूज्यस्तद्दिने तत् पुनश्च
होमं कुर्याद् विघ्नविनाशहेतोः ।। ५९.८ ।।

अनेन कृतमात्रेण सर्वविघ्नैर्विमुच्यते ।
विनायकस्य कृपया कृतकृत्यो नरो भवेत् ।। ५९.९ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे नवपञ्चाशोऽध्यायः ।। ५९ ।।