पृष्ठ ०३८८

अलघु त्रि० न लघुः विरोधे न० त० । लघुवर्णभिन्ने १ गुरुवर्णे

आकारादौ २ गोरवयुक्ते लाघवशून्ये । “जवनमलघुपीव-
रोरुकृच्छ्रा” माघः २ दीर्घे च “अलघुप्रसारितविलोचना-
ञ्जलिः” माघः । स्त्रियां षा ङीप् ।

अलङ्करण न० अलम् + कृ--भावे ल्युट् । १ भूषायाम् । करणे

ल्युट् । २ वलयादो भूषणे । आवसथोन्मर्दनालङ्करणदन्त
प्रक्षालनान्यध्वर्योरदीक्षितस्य” कात्या० ८, ९, २८, । न
चालङ्करणं धार्य्यं क्वचिद्देहेतया पुनः” विधवाधर्म्मे पुरा० ।

अलङ्करिष्णु त्रि० अलम् कृ--इष्णुच् । भूषके मण्डनकरण-

शीले । “अलङ्करिष्णवस्ते च शब्दमर्थ मुभौ त्रिधा” अग्निपु० ।

अलङ्कर्त्तृ त्रि० अलम् + कृ--तृच् । भूषणर्त्तरि स्त्रियां ङीप् ।

अलङ्कर्म्मीण त्रि० अल समर्थः कर्म्मणे ख । कर्म्मक्षमे ।

अलङ्कार पु० अलम् + कृ--भावे घञ् । १ भूषायाम् । करणे घञ् ।

२ हारादौ भूषणे, साहित्यविषयदोषगुणप्रतिपादके ३ ग्रन्थे,
४ शब्दभूषणे--अनुप्रासादौ, ५ शब्दार्थभूषणे--उपमादौ च ।
“शब्दार्थयोरस्थिरा ये धर्म्माः शोभातिशायिनः । रसादी
नुपकुर्वन्तोऽलङ्कारास्तेऽङ्गदादिवत्” सा० द० उक्तम् शब्दा-
र्थयोः शोभाकारित्वम् तल्लक्षणम् । ते च बहवः शब्दनिष्ठा
अर्थनिष्ठाः उभयनिष्ठाश्च । तत्रं जात्यादयः शब्दनिष्ठाः
उपमादयोऽर्थनिष्ठाः पुनरुक्तवदाभासादय उभयनिष्ठाः
तत्तदन्वयव्यतिरेकाभ्यां तथात्वम् शब्दनिष्ठास्तु बहवस्तेषु
केचित् तत्तच्छब्दे उक्ताः केचित् वक्तव्याश्च तद्भेदा-
स्तावत् समासेनात्राभिधीयन्ते तत्र जात्यादयश्चतुर्विंशतिः
शब्दालङ्काराः सरस्वतीकण्ठाभरणे दर्शिताः यथा “ये व्युत्-
पत्त्यादिना शब्दानलङ्कर्त्तुमिह क्षमाः । शब्दालङ्कारसंज्ञास्ते
ज्ञंयाजात्यादयोबुधैः” । “जातिर्गतीरीतिवृत्तिच्छाया-
मुद्रोक्तियुक्तयः । भणितिर्गुम्फना लप्या पठितिर्यमकानि
च । श्लेषानुप्रासचित्राणि वाकोवाक्यं प्रहेलिका । गूढप्रश्नो-
त्तराध्येयश्रव्यप्रेक्ष्याभिनीतयः । चतुर्विंशतिरित्युक्ताः शब्दा-
लङ्कारजातयः” । तेषां लक्षणादीनि क्रमेण यथा तत्र
१ जातिः “तत्र संस्कृतमित्यादिर्भारती जातिरिष्यते । सा
त्वौचित्यादिभिर्व्वाचामलङ्काराय जायते संस्कृतेनैव
केऽप्याहुः प्राकृतेनैव केचन । साधारण्यादिभिःकेचित्
केचन स्त्रेछभाषया । न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नाप्रा-
कृतं वदत् । संकीर्ण नाभिजातेषु नाप्रबुद्धेषु संस्कृतम् ।
देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः । पैशाचाद्यं
पिशाचाद्या मगधं होनजातयः । संस्कृतेनैवकोऽप्यर्थः प्राकृ-
तेनैव चापरः । शक्योरचयितुं कश्विदपम्रंशेन जायते” ।
तत्र जातिरपि षोढ़ा यथोक्तं तत्रैव । “शुद्धा साधारणी
मिश्रा सङ्कीर्ण्णा रम्यगामिनो । अपभ्रष्टेति साचार्य्येजातिः
षोढा निगद्यते” । इति जातिः १
२ गतिः । “गद्यं पद्यं च मिश्रं च वाक्यं यत् सा
गतिः स्मृता । अर्थौचित्यादिभिः साऽपि वागलङ्कार इष्यते ।
कश्चिद्गद्येन पद्येन कश्चिन्मिश्रेण शक्यते । कश्चिदेकेन च
द्वाभ्यां काव्येऽर्थः कश्चन त्रिभिः । द्रुता विलम्बिता मध्या
साथ द्रुतविलम्बिता । द्रुतमध्या च विज्ञेया तथा मध्य-
विलम्बिता । सा लघूनां गुरूणाञ्च बाहुल्याल्पत्व-
मिश्रणैः । गद्ये पद्ये च मिश्रे च षट् प्रकारोऽपि
जायते । तत्र वृत्तं च जातिञ्च पद्यमाहुरथो पृथक् ।
समञ्चार्द्धसमं चेति विषमञ्च प्रचक्षते” । “वृत्तमक्षरसंख्यातं
जातिर्मात्राकृता भवेदिति” वृ० र० । “गद्यमुत्कलिकाप्रायं
पद्यगन्धीतिच द्विधा । द्विधैव गद्यपद्यादिभेदान्मिश्रमपी-
ष्यते । ललितं निष्ठुरं चूर्ण्णमाविद्धं चेति योऽपरः ।
विशेषः सतु गद्यस्यो रीतिवृत्त्योर्विशिष्यते” । गतिः २ ।
३ रीतिः यथा “वैदर्भ्यादिगतः पन्थाः काव्ये मार्ग
इति स्मृतः । रीङ् गताविति धातोश्च व्युत्पत्त्या रीति-
रुच्यते । वैदर्भी साथ पाञ्चाली गौड़ियावन्तिका तथा ।
लाटीया मागधी चेति षोढ़ा रीतिर्निगद्यते । तत्रास-
मासा निःशेषश्लेषादिगुणगुम्फिता । विपञ्चीस्वरसौभाग्या
वैदर्भी रीतिरिष्यते” । दर्पणे तु “माधुर्य्य व्यञ्जकैर्वर्ण्णै रचना
ललितात्मिका अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते”
लक्षिता । “समस्तपञ्चषपदामोजःकान्तिविवर्ज्जिताम् ।
मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः । समस्तात्युद्भ-
टपदामोजःकान्तिगुणान्विताम् गौड़ीयेति विजानन्ति
रीतिं रीतिविचक्षणाः । अन्तराले तु पाञ्चालौवैदग्ध्यो
र्यावतिष्ठते । सावन्तिका समस्तैः स्याद् द्वित्रैस्त्रिचतुरैस्तथा ।
ममस्तरीतिव्यामिश्रा लाटीया वृत्तिरिष्यते । पूर्ब्बरीते
रनिर्वाहे खण्डरीतिस्तु मागधी” । रीतिः ३ ।
४ वृत्तिः यथा । “या विकाशेऽथ विक्षेपे संकोचे विस्तरे
तथा । चेतसो वर्त्तयित्री स्यात् सा वृत्तिः सापि षड़्विधा ।
कौशिक्यारभटी चैव भारती सात्वती परा । मध्यमार
भटी चैव तथा मध्यमकौशिकी । सुमुकुरार्थसंदर्भा कौशिकी
तासु कथ्यते । यातु प्रौढ़ार्थसंदर्भा वृत्तिरारभटी तु सा ।
कोमलप्रौढ़सन्दर्भा कोमलार्था च भारती । प्रौढ़ार्थकोम-
लप्रौढ़संदर्भां सात्वतीं विदुः । कोमलप्रौढसन्दर्भा या सा
पृष्ठ ०३८९
मध्यमकौशिकी । प्रौढार्थकोमलैर्बन्धैर्मध्यमारभटीष्यते । ४
५ छाया । अन्योक्तीनामनुकृतिश्छाया सापीह
षड्विधा । लोकच्छेकार्भकोन्मत्तप्रोढ़ामत्तोक्तिभेदतः” । ५
६ मुद्रां । “स्वाभिप्रायस्य वाक्ये यद्वचसापि निवे-
दनम् । मुद्रां तां मुत्प्रदायित्वात् काव्यमुद्राविदो विदुः ।
सास्मिन् पदस्य वाक्यस्य विभक्तेर्वचनस्य च । समुच्चयस्य
संवृत्त्या षोढ़ा न्यासेन जायते” । मुद्रा ६
७ उक्तिः । “विधिद्वारेण वा यत्र निषेधेनाथ वा पुनः ।
प्रतीयते विशिष्टोऽर्थः सोक्तिरत्राभिधीयते । विधेरथ निषे
धात् स्यादधिकारात् विकल्पनात् । नियमात् परिसंख्याया
उपाधेः सेह षड़्विधा” । उक्तिः ७
८ युक्तिः । “अयुज्यमानस्य मिथः शब्दस्यार्थस्य वा पुनः ।
योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः । पदं चैव
पदार्थश्च वाक्यं वाक्यार्थ एव च । विषयोऽस्याः प्रकरणं
प्रबन्धश्चाभिधीयते । योगकारणपर्य्यायाङ्गाङ्गिमावपरम्पराः ।
पदयुक्तेर्निमित्तं स्युर्निरूढ़ाः पदसिद्धये । विरुद्धानां
पदार्थानां गत्यादीनां परस्परम् । योजनायेह तां युक्तिं
पदार्थविषयां विदुः । गर्भः सह निगर्भेण संवृत्तिः
सममञ्जसा । हेतवो वाक्ययुक्तीनां क्रियन्तामेवमादयः । यत्तदा-
देरुपादानं क्रियाभ्याससमुच्चयौ । क्रियासमभिहारश्च वाक्या
र्थान् युञ्जते मिथः । यदश्रद्धेयशैलादिवर्णनाभ्युपपत्तये ।
वाक्यं सेह प्रकरणविषया युक्तिरिष्यते प्रबन्धविषयाप्येवं
युक्तिरुक्ता मनीषिभिः” । युक्तिः ८
९ भणितिः । “उक्तिप्रकारो भणितिः सम्भवेऽसम्भवे
च सा । विशेषसंवृत्त्याश्चर्य्यकल्पनासु च कल्पते” । भणितिः ९
१० गुम्फना । “वाक्ये शब्दार्थयोः सम्यग्रचना गुस्फना
स्मृता । शब्दार्थसमपर्य्यायपदवाक्यकृता च सा” । गुम्फना १०
११ लप्या । “लप्येत्याहुः पदार्थानां घटना या
परस्परम् । सा प्रक्रान्तेन कस्मिंश्चिदप्रक्रान्तेन कुत्रचित् ।
अतिक्रान्तेन कुत्रापि यथार्थवर्ण्णयोः क्वचित् । क्वचित्
वाच्यार्थयोः क्वापि प्रकीर्ण्णानां च दृश्यते” । लप्या ११
१२ पठितिः “काकुस्वरपदच्छेदभेदाभिनयकान्तिभिः
पाठोयोऽर्थविशेषाय पठितिः सेह षड़्विधा” । पठितिः १२
१३ यमकम् । “विभिन्नार्थकरूपाया याऽवृत्ति-
र्वर्ण्णसंहतेः । अव्यपेतव्यपेतात्मा यमकं तन्निगद्यते ।
तदव्यपेतयमकं व्यपेतयमकं तथा । स्थानास्थानविभागाभ्यां
पादभेदाच्च भिद्यते । तत्र पादादिमध्यान्तस्थाना-
न्तेषु प्रकल्प्यते । यदव्यपेतमन्यद्वा तत्स्थानयमकं विदुः ।
चतुस्त्रिद्येकपादेषु यमकानां विकल्पना । आदिमध्यान्त
मध्यान्तमध्याद्याद्यन्तसर्व्वतः । अत्यन्तं बहवस्तेषां भेदाः
संभेदयोनयः सुकरा दुष्कराश्चैव,” अग्निपुराणे तु ।
अनेकवर्ण्णावृत्तिर्या भिन्नार्थप्रतिपांदिका । यमकं सा व्यपेत
चाव्यापेतेति द्विधा मता । आनन्तर्य्यादपेता स्यात् व्यपेता
व्यवधानतः । द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् ।
आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः । सर्व्वथा
पूर्व्वपूर्ब्बेण चेत्यादिनोत्तरोत्तरम् । एकद्वित्रिपदार-
म्भात्तत्पादात्तद्पदात् परम् । तृतीयं त्रिविधं
पादस्यादिमध्यान्तगोचरम् । पादान्तयमकं चैव कोष्ठीय-
मकमेव च । संसर्गयमकं चैव विक्रान्तयमकं तथा । यमकं
चक्रबालं च संदशयमकं तथा । पादादियमकं चैव तत्तु
मैत्रीयमेव च । दशधा यमकं श्रेष्ठं तद्भेदाबहवोऽपरे”
इत्युक्तम् । तत्रास्थानयमकमुक्तं “नादौ न मध्ये
नान्ते यत् सन्धौ वा यत् प्रकाशते । अव्यपेतव्यपेतं
तदस्थानयमकं विदुः । पादे श्लोके च तत्प्रायः पादसन्धौ च
बध्यते । स्वभेदे च चान्यभेदे च स्थूलं सूक्ष्मं च
सूरिभिः” । अन्यदग्निपुराणादौ ज्ञेयम् । यमकम् १३
१४ श्लेषः “एकंरूपेण वाक्ये न द्वयोःस्मारणमर्थयोः ।
तन्त्रेण यत् स शब्दज्ञैः श्लेष इत्यभिघीयते । प्रकृति-
प्रत्ययोत्थौद्वौ विभक्तिवचनाश्रयौ । पदभाषोद्भवौ चेति
शब्दश्लेषा भवन्ति षट्” । १४ श्लेषः
१५ अनुप्रासः । “आवृत्तिर्या तु वण्णानां नातिदूरा-
न्तरस्थिता । अलङ्कारेषु विद्वद्भिरनुप्रासः स दर्श्यते”
“श्रुतिभिर्वृत्तिभिर्वर्ण्णैः पदैर्नामभिरुक्तिभिः । लाटानामुक्ति-
भिश्चायं षट्प्रकारः प्रकाशते” तत्र श्रुत्यनुप्रासः
१७८ पृष्ठे दर्शितः । स च त्रिविधः ग्राम्योनागर उपनागर-
श्चेतिभेदात् । ग्राम्योऽपि चतुर्विधः मसृणोऽमसृणो
वर्ण्णोत्कटो वर्ण्णानुत्कटश्चेति भेदात् । वृत्त्यादीनां लक्षणानि
तत्रैव । “मुहुरावर्त्त्यमानेषु यः स्ववर्गेषु वर्त्तते ।
काव्यव्यापी स संदभो वृत्तिरित्यभिधीयते । कार्ण्णाटी
कौन्तली कौङ्की कौङ्कणी वानवासिका । द्राविड़ी माथुरी
मात्सी मागधी ताम्रलिप्तिका । औड्री पौण्ड्रोति विद्वद्भिः
सा द्वादशविधोच्यते” । तत्र कवर्गेणानुप्रासवती कार्ण्णाटी एवं
चवर्गेण कौन्तली, टवर्गेण कौङ्की, तवर्गेण कौङ्कणी, पवर्गेण
वानवासिका, यवर्गेण, द्राविडी । शवर्गेण माथुरी, द्वित्रि-
वर्गानुप्रासवती मात्सी । द्वाभ्यां गर्भिर्तककवर्गानुप्रासवती
मागधी । स्वान्त्यसंयोगिकवर्गानुप्रासवती ताम्रलिप्तिका ।
पृष्ठ ०३९०
स्वरूपसंयोगिग्रथिता औड्री । अस्वरूपसंयोगिग्रथिता
पौण्ड्री । अन्थे तु “स्पर्शादीनामसम्बन्धः सम्बन्धोवापि
योमिथः स्फुटादिबन्धसंसिद्ध्यै सेह वृत्तिर्निरुच्यते । सौकु-
मार्य्यमथ प्रौढ़िर्मन्धुरत्वञ्च तद्गुणौ । गम्भीरौजस्विनी
प्रौढ़ा मधुरा निष्ठुरा श्लथा । कठोरा कोमला मिश्रा
परुषा ललिता मिता । इति द्वादशधा भिन्ना कविभिः
परिपठ्यते” इत्याहुः । “यथा चम्पकपुष्पादिस्रगादेर्वर्ण उच्यते
वर्ण्णावृत्तिस्तथा वाचां वर्ण्णानुप्रास उच्यते । स तु स्तवकवान्
स्थानी गर्भोविवृतसंवृतः । गृहीतमुक्तः क्रमवान् विपर्य्य-
स्तोऽथ संपुटम् । मिथुनं वेणिका चित्रोविचित्रश्चापि
वर्ण्यते” । स्थानेस्थाने वर्ण्णस्तवकस्य विन्यासात् स्तवकवान् ।
नियतविवक्षितस्थानविशेषे विन्यासशाली स्थानी । आवृत्तौ
वर्ण्णान्तरायेण गर्भः । स्थानेस्थाने विकाशसङ्कोचायां
विव्र्तसंवृतः । चक्रवालवद्दानोपादानाभ्यां गृहीतमुक्तः ।
क्रमेण द्वित्रवर्ण्णानां संयोगखराणामावृत्तिः क्रमवान् ।
खरसंयोगवर्ण्णानां क्रमेणावृत्तिश्च क्रमवान् । विपर्य्ययो-
पन्यासात् विपर्य्ययः । आद्यवर्ण्णवर्त्तिना स्वरेण सह
पादमध्यान्तयोरनुप्रासः संपुटम् । अन्तः पादसुपसंहारो-
पक्रमयोर्विवक्षितस्वरानुप्रासे मिथुनम् । आ वाक्यसमाप्तेः
वर्णानुप्रासनिर्वाहो वेणिका । उक्तलक्षणेभ्योऽन्यश्चित्रः ।
एकवर्ण्णावृत्तेर्वृत्त्यनुप्रासस्थवर्ण्णान्तरवैचित्र्येण विचित्रः ।
“समग्रमसमग्रं वा यस्मिन्नावर्त्तते पदम् । पदाश्रयेण
स प्रायः पदानुप्रासौच्यते । विसर्गविन्दुसंयोगस्वर
स्थानाविवक्षया । अनिर्वाहाय स प्रायो यमकेभ्यो विभि-
द्यते” “मसृणोदन्तुरः श्लक्ष्णः संपुटं सम्पुटावली । खिन्नः
स्तवकवान् स्थानो मिथुनं मिथुनावली । गृहीतमुक्तना-
मान्यस्ततोऽन्यः पुनरुक्तिमान् । इति द्वादशभेदोऽयं
मनीषिभिरिहोच्यते” । असंयुक्त वर्ण्णावृत्तेः पदानुप्रासो मसृणः ।
संयोगाधिक्ये दन्तुरः । स्वरेण सहावृत्तेः श्लक्ष्णः ।
पदाव्यवधाने संपुटम् । तेषामावली संपुटावली । रीतेरनिर्वा-
हात् खिन्नः ॥ वर्ण्णानुप्रासवत् पदानुप्रासोऽपि स्याने स्थाने
निवेशे स्तवकवान् । स्थाननियमात् पदानुप्रासः स्थानी ।
प्रतिपादं द्वयोर्द्वयोः पदानुप्रासयोः निरन्तरमावृत्ति
र्मिथुनं तदावली मिथुनावली । चक्रवालवत् पदानुप्रासो
गृहीतमुक्तः पदानां पुनः पुनरावर्त्तने पुनरुक्तिमान् ।
“स्वभावतश्च गौण्या च वीप्साऽभीक्ष्ण्यादिमिश्च सा ।
नाम्नां द्विरुक्तिर्वाक्ये तु नामानुप्रास उच्यते” । आदिना
निमूलसंभ्रमादि गृह्यते । “अर्थभेदे पदावृत्तिः प्रवृत्त्या
भिन्नयाथ वा । स सूरिभिरनुप्रासोलाटीय इति गीयते ।
सचाव्यवहितो व्यस्तः समस्त उभयःपुनः । उभयं चक्र-
वालञ्च गर्भश्चेहाभिधीयते” ॥ अनुप्रासः १५ ।
१६ चित्रम् “वर्ण्णस्थानस्वराकारगतिबन्धान् प्रतीह यः ।
नियमस्तद्बुधैः षोढ़ा चित्रमित्यभिधीयते” ॥ स्वरस्यपृथक्
निर्द्देशात् वर्ण्णा अत्र व्यञ्जनानि एकव्यञ्जनद्विवञ्जनत्रि
व्यञ्जनादिभेदात् नानाविधः एवमेकद्वित्रादिस्वरचित्रम् ।
स्थानचित्रम् । निष्कण्ठ्यनिस्तालव्यादिभेदात् सप्तविधम्
आकारचित्रम् पद्माद्याकारेण चित्रम् । तत्राष्टदलपद्म चित्रम्
“कण्णि कायां न्यसेदेकं द्वे द्वे दिक्षु विदिक्षु च । प्रवेश-
निर्गमौ दिक्षु कुर्य्यादष्टदलाम्बुजे” प्रकारान्तरं यथा ।
“अष्टधा कार्णिकावर्णाः पत्रेष्वष्टौ तथाऽपरे । तेषां सन्धिषु
चाप्यष्टावष्टपत्रसरोरुहे” । प्रकारान्तरं यथा । “आकर्णिकं
पुनः पर्णपर्णान्तात् पर्ण्णकर्णिके । प्रतिपत्रं व्रजेद्धीमानिह
त्वष्टदलाम्बुजे” इति चतुर्द्दलं यथा “कर्णिकातो नयेदूर्द्ध्वं
पत्राकाराक्षरावलीम् । प्रवेशयेत् कर्णिकायां पद्ममेत-
च्चतुर्दलम्” । षोड़शदलं यथा “गोमूत्रिकाक्रमेणास्य वर्णाः
सर्ब्बे समासतः । मध्ये त्वेकाक्षरन्यासात् पद्मोऽयं षोड़श-
च्छदः” अष्टपत्रं कविनामाङ्कं यथा “निविष्टाष्टदलन्यास
मिदं पादार्द्धभक्तिभिः । अस्पृष्टकर्ण्णिकं कोणैः कविनामाङ्क-
मम्बुजम् । एतानि चित्राणि अनुष्टुप्छन्दस्येव । चक्रबन्धो
यथा “पुरः पुरोलिखेत् पादानत्र त्रीनुत्तरीकृतान् । तुर्य्यन्तु
भ्रमयेन्नेमौ नामाङ्कश्चक्रसंविधः” । अस्योद्धारोदर्शितो
माघव्याख्यायां मल्लिनाथेन । दशमण्डलरेखात्मके
नवमण्डलान्तरालवति चक्रे नाभिस्थानेन सहैकविंशति
कीष्ठं प्रत्येकं द्व्यक्षरवत् पङ्क्तित्रयं समरेखया लिंखित्वा
तत्रैकस्यां पङ्क्तौ वामपार्श्वक्रमेण आद्यपादमालिख्य तथा
प्रादाक्षिणेन द्वितीयायां तृतीययां च पङ्क्त्यां द्वितीय तृतीयौ
पादौ लिखित्वा नेमिस्थाने वाह्यवलये साक्षरकोष्ठषट्केन
सहाष्टादशकोष्ठवति तृतीयकोष्ठान्तवर्त्तिवर्ण्णमारभ्य प्राद-
क्षिण्येन तुर्य्य पादं लिखित्वा तत्रैव समापयेत् । तत्रैव
माद्यन्तवर्ण्णैः तुर्य्यपादोद्वारः तत्रनेमिस्थाने आद्य-
पादत्रयदशमाक्षरसंवादः । तृतीयान्तकोष्ठे तुर्य्याद्यन्त-
वर्ण्णयोः संवादः” यथा “सत्त्वं मानविशिष्टमाजिरभ-
सादालम्ब्य भव्यः पुरो लब्ध्वाघक्षयशुद्धिरुद्धुतरश्रीवत्स
भूमिर्मुदा । मुक्त्वा काममपास्तभीः परमृगव्याधः सनादं
हरेरेकोघैः समकालमभ्रमुदयी रोपैस्तदा ततस्तरे” ।
अत्र तृतीयवलये “माघकाव्यमिदम्” । “षष्ठवलये, शिशु-
पृष्ठ ०३९१
पालबधः इति काव्यनामाङ्गयोगः । एवमन्यत्रापि
यथायथमूह्यम् गतिचित्रं गत्याविलोमगत्या तुरङ्गादिगत्या
वा चित्रं तच्च यमकभेद एव यथोक्तं दण्डिना ।
“आवृत्तिः प्रातिलोम्येन पादार्द्धश्लोकगोचरा । यमकं प्रति-
लोमत्वात् प्रतिलोममिति स्मृतम्” तत्र पादगता विलोमा
वृत्तिर्यथा “यामताशकृतायासा सायाता कृशता मया” ।
रमणारकता तेऽस्तु स्तुते ताकरणामर” अर्ड्वगता यथा ।
“सा रमानवरारोहा नगेभागमना हि या । याहि नामग!
भागेन हारोरा वनमार सा” श्लोकगा यथा । “यान
मानय मारावि कशोनानजनासना । यामुदारशताघीना
मायामायमनादि सा । सादिनामयमाया मानाधीता
शरदाऽमुया । नासना जनना शोकविरामाय न
मानया” ॥ तथाच पादविलोमावृत्तौ अयुक्पादयो-
र्गतिः युकपादयोः प्रत्यागतिः । अर्द्धावृत्तौ प्रथमपादाभ्यां
गतिः शेषाभ्यां प्रत्यागतिरिति गतिप्रत्यागतिरूपचित्रमित्य-
वधेयम् । श्लोकावृत्तौ तु पादचतुष्टयेन गतिः प्रतिगत्या
श्लोकान्तरमिति भेदः । इत्येवं गतिचित्रम् । तुरङ्कगति-
चित्रं यथा “क्रमात् पादचतुष्कस्य पङ्क्तिशः परिलेखने ।
तुरङ्गपादायातेन श्लोकोऽन्यौपजायते” स० क० । यथा ।
  • वा१ ला३० सु९ का२० ल३ वा२४ ला११ सा२६
  • का१६ न्ति१९ ला२ ल२९ क१० ला२७ लि४ ता२३
  • स३१ स्वा८ सु१७ त१४ व२१ ती६ सा२५ रा१२
  • द१८ र्पि१५ का३२ व्र७ त२८ ग१३ र्द्धि२२ त५
अत्र तुरङ्गगत्या “बालाललिततीव्रस्वा सुकला रागतर्पिका ।
सुदन्तिका वर्द्धिता ता वा सा साला तललासका इति
दत्ताङ्कानुसारेण क्रमशोवर्ण्णग्रहणे श्लोकोऽयं जायते ।
अर्द्धभ्रमगतिचित्रं सर्वतोभ्रमतिगचित्रञ्च यथा ।
“आहुरर्द्धभ्रमं नाम श्लोचाद्धभ्रमणं यदि । तदिष्टं सर्व्व-
तोभद्रं सर्व्वतोभ्रमणं यदि” स० क० । तत्रार्द्धभ्रममुक्तं
३६५ पृष्ठे । सर्वतोभद्रं तु--
दे वा का नि नि का वा दे
वा हि का स्व स्व का हि वा
का का रे भ भ रे का का
नि स्व भ व्य व्य भ स्व नि
अत्रार्द्धभ्रमणवत् सर्व्वं किन्तु पादानामपि अनुलोमविलो-
माभ्यां तथैव सर्वतोभ्रमणेन सर्ब्बतोभद्रम् एवमग्रे दर्शयिष्य
माणगोमूत्रिकाबन्धोऽपि गोमूत्रगतिमत्त्वात् गतिचित्रमपि ।
बन्धेन बन्धविशेषेण चित्रम् बन्धचित्रं तच्च नानाविधं तत्र
द्विचतुष्कचक्रबन्धो यथा “इह शिखरिसन्धिमालां बिभृ-
यादर्द्धं समाश्रितैर्वर्णैः । द्विचतुषकचक्रबन्ध नेमि-
विधौ चापरं भ्रमयेत्” । द्विशृङ्गाटकबन्ध । “शृङ्गग्रन्थः
शृङ्गव्रजेदिति द्विशृङ्गाटकबन्धोऽस्सिन्नेमिः” । निविड़ि-
तचक्रबन्धः । “शिखरादन्यतरस्मात् प्रतिपब्बे भ्रमति
रेस्वा चाद्यर्द्धम् । नेमौ तदितरमर्द्धे निविड़ितचक्राभिधे
बन्धे” । स० क० एतेषामुद्धारोदाहरणे तत्रैव ज्ञेये ।
शरपत्रबन्धः “चतुर्ष्वपि च पादेषु पङ्क्तिशोलिखितेष्विह ।
आदेरादेस्तुरङ्गस्य पादैः पादः समाप्यते” । यथा
  • न१ म१८ स्ते३ ज२० ग५ तां२२ गा५ त्र२४
  • स९ दा२६ न११ व२८ कु१३ ल३० क्ष१५ य३२
  • स१७ म२ स्तॆ९ ज४ स२१ तां६ ना२३ त्र८
  • मु२५ दा१० म२७ व१२ न२९ ल१४ क्ष३१ य१६
  • अत्र तुरङ्गगत्या स एव श्लोकः । व्योमबन्धः । “अष्टादशशिख
रचरीं गोमूत्रिकया चतुष्पदीं न्यस्येत । पत्राद्यन्तैर्दृष्टः
स ज्ञेयो व्योमबन्धोऽत्र”
मुरजबन्धः । “अत्र पादचतुष्केऽपि क्रमशः
परिलेखिते । श्लोकपादक्रमेण स्याद्रेखासु मुरजत्रयी” ।
सा१ सॆ० ना११ ग२८ म२९ ना१९ र१८ म्भे८
र९ से२ ना२७ सॊ२ द२० ना३० र७ ता१७
ता१६ र२६ ना३ द१३ ज२१ ना६ म३१ त्त२४
धी२५ र२५ ना१४ ग४ म५ ना२२ म२३ या३२
तदुद्धारस्तु मल्लिनाथेन दर्शितः “तिर्य्यग्रेखालिखेत् पञ्च
नवोर्द्धास्तत्र पङ्क्तयः । अष्टकोष्ठाश्चतस्रः स्युस्तासु श्लोकं
लिखेत् क्रमात् । तत्राद्यद्वित्रितुर्यासु तुर्य्यत्रिद्व्या-
द्यपङ्क्तिषु । आद्यद्वित्रिचतुःपञ्चषट्सप्ताष्टमकोष्ठगः ।
दृश्यते प्रथमः पादश्चतुर्थश्चैवमेव हि । चतुर्थपङ्क्तिप्राथम्या-
त्प्रथमावधिवीक्षणात् । द्वितीयादावाद्यद्वित्र्योर्द्वितुर्य्ये
त्रितुरीयके । तुर्य्यत्रिद्व्योस्तृतीयाद्ये द्रष्टव्योऽङ्घ्रिर्द्वितीयकः ।
तृतीयोऽङ्घ्रिर्द्वितीयान्ते आद्यसप्तमषष्ठयोः । द्वित्रिपञ्च
मयोस्तुर्य्यषष्ठसप्तमयोः क्रमात् । तृतीयान्त्ये च लक्ष्यो-
यमथान्यः क्रम उच्यते ॥ आद्यन्तयुग्मयोः पङ्क्त्योश्चि-
न्त्योगोभूत्रिकाक्रमः । कृत्वैकं च द्वितीयं द्वे द्वयनेकमिति
क्रमात् । यद्वा दितयमेकं च द्वयमेकं द्वयं पुनः ।
स्वपङ्क्तिप्रक्रमादेव विन्यासद्वितयं भवेत् ॥ यद्वा प्रथम-
तुर्य्याङ्घ्री स्वपङ्क्त्योस्तदनुक्रमात् । द्वितीयोऽङ्घ्रिर्द्विती-
यस्यां क्रमादाद्यचतुष्टये । व्युत्क्रमाच्च तृतीयस्यामाद्यमेव
चतुष्टये । व्युत्क्रमेण द्वितीयस्यां तृतीयस्यां क्रमेण च ।
पृष्ठ ०३९२
द्रष्टव्यो हि तृतीयोऽङ्घ्रिरन्त्यकोष्ठचतुष्टये ॥ बिन्यासभेदास्त्व-
न्येपि सन्त्येव बहबोऽत्र हि । विस्तरात्तु न लिख्यन्ते
स्वयमूह्या विचक्षणैः” ॥ एकाक्षरमुरजो यथा । “श्लोक-
स्यैकस्य पादेषु लिखितेषु चतुर्ष्वपि । त्रिमृदङ्गकरीह
स्याच्चतुरेकाक्षरावली” । मुरजप्रस्तारो यथा । “क्रमेणैकस्य
पादेषु प्रसृतेषु चतुर्ष्वपि । तुर्य्यान् मुरजमार्गेण श्लोको-
यमुपजायते” । गोमूत्रिकाबन्धः । “गतिरुच्चावचा यत्र
मार्गे मूत्रस्य गोरिव । गोमूत्रिकेति तत् प्राहुः दुष्करं
चित्रवेदिनाम् । स० क० तच्च नानाविधं दर्शितम् ।
“दुष्करत्वात् कठोरत्वात् दुर्बोधत्वादिना विधेः । दिङ्-
मात्रं दर्शितं चित्रं स्वयमूह्यं महात्मभिः” स० क० ।
“अनेकधा वृत्तवर्णविन्यासैः शिल्पकल्पना । तत्तत्प्रसिद्ध-
वस्तूनां चित्रमित्यभिधीयते इति सामन्यतः सर्ववस्त्वा-
करकल्पनया चित्रं भवतीत्युक्तम् अग्निपु० । १६
१७ वाकोवाक्यम् “उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं
विदुर्बुधाः । द्वयोर्वक्तोस्तदिच्छन्ति बहूनामपि सङ्गमे ।
ऋजूक्तिरथ वक्रोक्तिर्वैयात्योक्तिस्तथैव च । गूढप्रश्नोत्तरो-
क्तिश्च तद्भिदा त्रिविधैव तु” वाकोवाक्यम् १९ ।
१८ प्रहेलिका । “प्रहेलिका सकृत्प्रश्नः सापि षोढा
त्त्युताक्षरा । दत्ताज्ञरोभयं मुष्टिर्विन्दुमत्यर्थवत्यपि ।
क्रीड़ागोष्ठीविनोदेषु तज्ज्ञेयाकीर्णमण्डले । परव्या-
मोहने चापि सोपयोगा प्रहेलिका” । तत्र “चुताक्षरा
“पयोधरभराक्रान्ता सन्नमन्ती पदे पदे । पदमेकं न का
याति, यदि हारेण वर्जिता” । अत्राहारेणेत्याकारच्युतिः
दत्ताक्षरा यथा । “कान्तयानुगतः कोऽयं पोनस्कन्धो
मदोद्यतः । मृगाणां पृष्ठतो याति, शम्बरो रूढयौवनः” ।
शवर इति वक्तव्ये मकारो दत्तः । च्युतदत्ताक्षरा च्युतमन्यत्
दत्तञ्चान्यदक्षरं यत्र सा यथा “विदग्धः सरसो
रागी नितम्बोपरि संस्थितः । तरण्यालिङ्गितः कण्ठे
कलं कूजति को, विटः । अत्र घट इति वक्तव्ये
घकारस्य च्युतिः विकारस्य दानमिति तथात्वम् । विन्दु-
मत्यादीनामुदाहरणानि स० क० दृश्यानि । प्रहेलिका १८ ।
१९ गूढम् । “क्रियाकारकसम्बन्धपदाभिप्रायवस्तुभिः ।
गोपितैः षड्विधं प्राहुर्गूढ़ं गूढार्थवेदिभिः । “पाण्डवानां
सभामध्येदुर्य्योधन उपागतः । तस्मै गाञ्च हिरण्यञ्च सर्व्वा-
ण्याभरणानि च” । अत्र क्रियापदम् गूढम् । योऽधन
उपागतस्तस्मै गवादिकमदुरित्यर्थः । गूढ़म् १९
२० प्रश्तोचरम् । “यस्तु पर्य्यनुयोनस्य निर्भेदः क्रियते
पदैः । विदग्धगोष्ठ्यां वाक्यैर्वा तं हि प्रश्नोत्तरं विदुः
अन्तःप्रश्नबहिप्रश्नबहिःरन्तःममाह्वयैः । जातिगोत्रोत्तरा-
भिख्यैः प्रश्नैस्तदपि षड्विधम् । प्रश्नोत्तरम् । २०
२१ अध्येयम् “यद्विघौ च निषेधे च व्युत्पत्तेरेव कारणम् ।
तदध्येयं विदुस्तेन लोकयात्रा प्रवर्त्तते” । अध्येयम् २१
२२ श्रव्यम् “श्रव्यं शास्त्रेतिहासौ च काव्यं शास्त्रं
तथैव च । काव्येतिहासः शास्त्रेतिहासस्तदपि षड्वि-
धम्” । यथा रघुवंशादि । श्रव्यम् । २२
२३ प्रेक्ष्यम् “यदाङ्गिकैकनिवर्त्त्यमुज्झितं वाचिका-
दिभिः । नर्त्त कैरभिनीयेत प्रेक्ष्यं तत् क्ष्वेडितादिवत् ॥
तल्लास्यं ताण्डवं चैव छलिकं शम्पया सह । हल्लीसकञ्च रासं
च षट्प्रकारं प्रचक्षते” । शृङ्गाररसप्रधानत्वे लास्यं
वीररसप्रधानत्वे ताण्डवं, शृङ्कारवीररसप्रधानत्वे छलिकमिति
किन्वरविषयं छलिकमेव शम्पा । “मण्डलेन च यत्स्त्रीणां
नृत्यं हल्लीसकं तु तत् । तन्नायको भवेदेको गोपस्त्रीर्णा
हरिर्यथा । तदिदं हल्लीसकमेव तालबन्धविशेषयुक्तो
रासः । प्रेक्ष्यम् २३ ।
२४ अभिनयः “अङ्गवाक्सत्वसंहार्थ्याः सामान्याश्चित्र
इत्यमी । षड़्घा अभिनयास्तद्वदभिनेयं वचो विदुः” । २४
“चत्वारो विंशतिश्चैताः शब्दालङ्कारजातयः । शब्द-
संदर्भमात्रेण हृदयं हर्तुमीशते” सर० कण्ठा० ।
एतेषामुदाहरणानि विस्तरभयात् न लिखितानि तत
एवावगन्तव्यानि । अर्थालङ्कारास्तु मतमेदेन बहवः तथाहि
तेषां समष्टिः दण्डिना दर्शिता यथा । “स्वरूपाख्यान-
मुपमा रूपकं दीपकावली । आक्षेपोऽर्थान्तरन्यासो
व्यतिरेको विभावना । समासोऽतिशयोत्प्रेक्षा हेतुः
सूक्ष्मो लवः क्रमः । प्रेयोरसवदूर्जस्वि पर्यायोक्तं
समाहितम् । उदात्तापह्नुतिश्लेषविशेषास्तुल्ययोगिता ।
विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने । सहोक्तिः
परिवृत्त्याशीःसङ्कीर्ण्णमथ भाविकम् । इति वाचामल-
ङ्कारा दर्शिताः पूर्व्वसूरिभि” । सरस्वतीकण्ठाभरणे-
तु द्वैराश्येन तेषां समष्टिरभिहिता यथा “अलमर्थमल-
ङ्कर्त्तुं यत् व्युत्पत्त्यादिवर्त्मना । ज्ञेया जात्यादयः
प्राज्ञैस्तेऽर्थालक्षारसंज्ञया । जातिर्विभावना हेतुरहेतु
सृक्ष्ममुत्तरम् । विरोधमम्भवान्योन्यं परिवृत्तिर्निदर्शना ।
भेदः समाहितं भान्तिर्वितर्को मीलितं स्मृतिः । भाव०
प्रत्यक्षपूर्व्वाणि प्रमाणानि च जैमिनेः” । प्रत्यक्षानुमानोप-
मानार्थापत्त्यभावरूपाणि षट् इति चतुर्विंशतिः । एते
पृष्ठ ०३९३
तु अर्थमात्रनिष्ठाः । “शब्देभ्योयः पदार्थेभ्य उपमादि-
प्रतीयते विशिष्टोऽर्थः कवीनां सा उभयालङ्क्रिया मता ।
उपमा रूपकं साम्यं संशयोक्तिरपह्नुतिः । समाध्युक्तिः
समासोक्तिरुत्प्रेक्षाऽप्रस्तुतस्तुतिः । सतुल्ययोगितोलेशः
ससहोक्तिः समुच्चयः । आक्षेप्रोऽर्थान्तरन्यासो विशेषोक्तिः
परिष्कृतिः । दीपकक्रमपर्य्याया विषमश्लेषभाविकः
संसृष्टिरिति निर्द्दिष्टास्ताश्चतुर्विंशतिर्बुधैः” इत्युक्ता तेषां
लक्षणानि सभेदं तत्रेव दर्शितानि चन्द्रालोकदर्पण
कृदादिभिश्च सामान्यतोऽगणयित्वा नानाविधा दर्शिताः
न संक्षेपतो गणिताः । अथार्थालङ्कारा एकत्र संगृह्य
सोदाहरणलक्षणा अकारादिक्रमेण तेषु केचित् दर्शिता
अपि क्रमानुरोधात् सर्वएवात्र प्रदर्श्यन्ते ।
  • १ अक्रमातिशयोक्तिः “अक्रमातिशयोक्तिः स्यात् सहत्वे हेतु-
कार्य्ययोः” च० । “आलिङ्गन्ति ससं देव! ज्यां परांश्च
शरास्तव” ।
  • २ अतद्तुणः “सङ्गतानुगत्यनङ्गीकारमाहुरतद्गुणम्” च० । “चिरं
रागिणि मच्चित्ते निहितापि न रज्यसि” ।
  • ३ अतिशयोक्तिः १०५ पृष्ठे उक्तलक्षणोदाहरणा ।
  • ४ अत्यन्तातिशयोक्तिः “अत्यन्तातिशयोक्तिस्तु कार्य्यहेतुप्रसक्ति-
जा” च० । “यास्यामीत्यदिते तत्व्या बलयोऽभवदूर्म्मिका” ।
ऊर्म्मिका बलयोऽभवदिन्वयः कृशत्वात्तथात्वम् ।
  • ५ अत्युक्तिः “अत्युक्तिरद्भुताऽतथ्यशौर्य्योदार्य्यादिवर्ण्णनम्” च०
“त्वयि दातरि राजेन्द्र! याचकाः कल्पशास्विनः” ॥ याचकानां
राजतोधनलाभेन कल्पतरुतुल्यताकथनमौदार्य्यस्यात्य्युक्तिः ।
  • ६ अधिकम् १२५ पृष्ठे लक्षणोदाहरणभेदाः उक्ताः ।
  • ७ अनन्वयः १४९ पृष्ठे उक्तलक्षणोदाहरणः ।
  • ८ अनुकूलम् “अनुकूलं प्रतिकूलमानुकूल्यानुबन्धिचेत्” च० ।
“कुपिताऽसि यदि तन्वि । निधाय करजक्षतम् । बधान
भुजपाशाभ्यां कण्ठमस्य दृढं तदा” ।
  • ९ अनुगुणः “प्राक्सिद्धः स्वगुणोत्कर्षोऽनुगुणः परसन्निधेः” च० ।
“नोलोद्पलानि दधते कटाक्षैरतिनीलताम्” ।
  • १० अनुज्ञा “दीषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात्” च० ।
“मय्येव जीर्ण्णतां यातु यत्त्वयेह कृतं हरे! । नरः प्रत्युप-
कारार्थं विपत्तिमभिकाङ्क्षति” ।
  • ११ अनुमानम् “अनुमानन्तु विच्छित्त्या ज्ञानं साध्यस्य
साधनात्” च० । “यत्र पतत्यबलानां दृष्टिनिशिताः पतन्ति तत्र
शराः । तच्चापरोपितशरो धावत्यासां पुरःस्मरो मन्ये” ।
स० क० विशेष उक्तः । यथा “लिङ्गाद्यल्लिङ्गिनोज्ञातमनु-
मानं तदुच्यते । पूर्ववच्छेषवच्चैव दृष्टं सामान्यतश्च तत् ।
फलसामर्थ्यभेदेन द्विधैतत् भिद्यते पृथक्” । तेषु यत्र
कारणं दृष्ट्वा कार्य्यमनुमीपते तत् पूर्ववत् । “अविरलविलोलगल-
ज्जलकुटजार्ज्जुननीपसुरभिवनवातः । अयमायातः कालो
हन्त हताः पथिकगेहिन्यः” अत्र वर्षर्त्तोः कारणभूतात्
कार्य्यं विरहिणीमरणमनुमीयते । यत्र कार्यं दृष्ट्वा
कारणमनुमीयते तच्छेषवत् । “मामागमिष्यन्नूनं
पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे
यावकार्द्रतिलकपङ्रियम्” । अत्र कार्यभूतथा यावकतिलक-
पङ्क्त्या कारणं पादपतनमनुमीयते । यदुभयविधभिन्नं
तत् सामान्यतो दृष्टम् “मत्ता मदान्धस्य शिखण्डियूनो-
वृष्टेः पुरस्तादचिरप्रभेव” । सेयं विद्युदिव वृष्टेः प्रथममु-
पलभ्यमाना कामन्दकी अविनाभावेन मालत्यागमनं
गमयतीति सामान्यतो दृष्टम् । फलसामर्थ्ययोरुदाहर-
णानि तत्र दृश्यानि ।
  • १२ अन्योन्यम् “अन्योन्यं नाम यत्र स्यादुपकारः परस्वरम्”
च० । “त्रियामा शशिना भाति शशी भाति त्रियामया” ।
स० क० भेद उक्तः । “अन्योन्यस्योपकारोयस्तदन्योन्यं
त्रिधा च तत् । वाच्यं प्रतीयमानं च तृतीयमुभयात्मकम्!
अन्योन्यचूलिकान्योन्यभ्रान्तिरन्योन्यरूपता । अन्योन्याल-
ङ्कृतावन्तस्त्रयमेतदिहेष्यते” । तत्र वाच्यम् । “कण्ठस्य
तस्यास्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्यो-
न्यशोभाजनाद्बभूव साधारणो भूषणभूष्यभावः । प्रती-
यमानन्तु अत्रैवान्योन्यपदानुपादाने । अन्योन्यचूलिका
अन्योन्यरूपपरिवृत्तिः सा च व्यत्ययेन विनिमयेन च
भवति । यथा “लोचनाधरकृताहृतरागा वासितानन
विशेषितवासा । वारुणी परगुणात्मगुणानां व्यत्ययं
विनिमयञ्च वितेने” । अत्र वारुण्या यदधररागोऽपहृत्य
चक्षुषि निक्षिप्तस्तेन व्यत्ययः । यच्च मुखामोदवासितया तया
स्वामोदो विशेषितस्तेन विनिमयः तेन परिवृत्तिविनि-
मयाख्यावलङ्कारावत्रान्तर्भूताविति द्रष्टव्यम् ।
  • १३ अपह्नवातिशयोक्तिः “रूपकातिशयोक्तिः स्यात् निगीर्य्याध्य-
वसानतः । यदाऽपह्नुतिगर्भत्वम् सैव सापह्नवा मता ।” च०
“त्वत्सूक्तिषु सुघा राजन्! भ्रान्ताः पश्यन्ति तां विधौ” ।
  • १४ अपह्नुतिः २४१ पृष्ठे उक्तलक्षणोदाहरणा । स० कण्ठा०
अन्यथोक्तम् । “अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थदर्श-
नम्, औपम्यवत्यनौपम्या चेति सा द्विविधोच्यते” तत्र
औपम्यवती यथा “न केतकीनां विलसन्ति सूचयः प्रवा-
पृष्ठ ०३९४
सिनो हन्त हसत्ययं विधिः । तड़िल्लतेयं न चकास्ति
चञ्चला पुरःस्मरज्योतिरिदं विजृम्भते “तत्र केतकीसूचीनां
विधिहासतः प्रतीयमानसादृश्येन तड़िल्लतायाः स्मरज्यो-
तिषापह्वुतिः । अनौपम्या यथा “राजकन्यानुरक्तं मां
रोमोद्भेदेन रक्षकाः । अवगच्छेयुराज्ञातमहो शीतानिलं
वनम्” नचात्र सादृश्यमस्ति ।
  • १५ अप्रस्तुतप्रशंसा २६४ पृष्ठे उक्तलक्षणोदाहरणा ।
  • १६ अभावः । “असत्ता या पदार्थानामभावः सोऽभिधीयते ।
प्रागभावादिमेदेन स षड़्विध इहेष्यते । स० क० प्रागभावः
ध्वंसः अत्यन्ताभाव मिथ्यापदार्थाभाव इतरेतराभावः
अभावाभावाश्च तत्र ध्वंसो यथा “धृतिरस्तमिता गतिश्चुता
विरतं गेयमृतुर्निरुत्सवः । गतमाभरणप्रयोजनं परिशून्यं
शयनीयमद्य मे” । इतरेतराभावो यथा । “कर्णोत्पलं न
चक्षुस्ते न चक्षुः श्रवणोत्पलम् । इति जानन्नपि जनो
मन्यते नेत्रदीर्धताम्” असत्याभावः यथा “प्रसीद
सद्यो मुञ्चेमं चण्डि! मानं मनोगतम् । दृष्टमात्रेऽपि ते
तत्र रोषः स्वकुसुमायते” । सामर्थ्याभावो यथा । “मानु-
षीषु कथं वा स्यादस्य रूपस्य सम्भवः । न प्रभातरलज्योति-
रुदेति वसुधातलात्” अन्योदाहरणानि तत्रैव दृश्यानि ।
  • १७ अभिदाहेतुः “अभेदेनाभिदाहेतुर्हेतोर्हेतुमता सह” । च०
“लक्षमीविलासो भवतः कटाक्षवेक्षणं प्रभो”!
  • १८ अर्थान्तरन्यासः, ३७१ पृष्ठे उक्तोदाहरणलक्षणः ।
  • १९ अर्थापत्तिः, ३७२ पृष्ठे उक्तलक्षणोदाहरणा । स० कण्टा०
“प्रत्यक्षादिप्रतीतोऽर्थोयोऽन्यथा नोपपद्यते । अर्थान्तरञ्च
गसयत्यर्थापत्तिं वदन्ति ताम् । सर्व्वप्रमाणपूर्व्वत्वा
देकशोऽनेकशश्च सा । प्रत्यक्षपूर्व्वि केत्यादिभेदैः षोढ़ा
निगद्यते । प्रत्यक्षपूर्ब्धिका यथा “निर्ण्णेतुं शक्यमस्तीति
मध्यं तव नितम्बिनि! । अन्यथानुपत्त्यैव पयोधरभरस्थितेः” ।
अनुमापूर्व्विका यथा “कपोलपुलकेनास्याः सूचितो
मदनज्वरः । मनो निरन्तरासक्तः सद्यःकथयति प्रिये”
योऽयं कपोलपुलकेनानुमितो मदनज्वरः स प्रिये मनसः
निरन्तरासक्तिं विनानुपपद्यमानः अनुरागं कल्पयतीत्यनु-
मानपूर्विकार्थापत्तिः एवामन्या उदाहार्य्याः ।
  • २० अल्पम् “अल्पन्तु सूक्षयादाधेयाद्यदाधारस्य सूक्ष्मता” ।
“मणिमालोर्म्मिका तेऽद्य करे जपवटायते” ।
  • २१ अवज्ञा “वृद्धिहानी न चेत् स्यातामवज्ञालङ्कृतिश्च” सा न ।
“स्वल्पमेवाम्बु लभते पान्थः प्राप्यापि सागरम्” “मीलन्ति
यदि पद्मानि का हानिरमृततद्युतेः” ।
  • २२ असङ्गतिः “विरुद्धभिन्नदेशत्वं कार्य्यहेत्वोरसङ्कतिः १ ।
अन्यत्र कारणार्थस्य ततोऽन्यत्र कृतिश्च या २ । अन्यत्
कर्त्तुं प्रवृत्तौ च तद्विरुद्धकृतिश्च या ३” च० । क्रमेणोदा-
हरणानि । “विषं जलधरैः पीतं मूर्च्छिता पथिकाङ्गना १” ।
“अपारिजाताम् वसुधां चिकीर्षन् द्यां तथाऽकृथाः” २ ।
अपगतमरिजातं यस्याः नास्ति पारिजातो यत्रं इति
च । “गोत्रोद्धारप्रवृत्तोहि गोत्रोद्धारं पुराऽकरोः ३ ।
गोत्रा पृठ्वी गोत्रः पर्वतश्च ।
  • २३ असम्भवः “असम्भवोऽर्थनिष्पत्तेरसम्भाव्यत्ववर्णनम् ।” च०
“कोवेद गोपशिशुकः शैलमुत्पाटयिष्यति” ।
  • २४ आक्षेपः “आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् १ ।
निषेधाभासमाक्षेपं बुधाः केचन मन्वते२ । आक्षेपोऽन्यो-
विधौव्यक्ते निषेधे च तिरोहिते३” । च० “चन्द्र! संदर्श-
यात्मानमथवास्ति प्रियामुखम्” १ । “नायं दूति! तनो
स्तापस्तस्याः कालानलोपमः २” । “गच्छ गच्छसि चेत्
कान्त! पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव
भूयाद्यत्र गतो भवान्” । ३
  • २५ आगमः “यदाप्तवचनं तद्धि ज्ञेयमागमसंज्ञया । उत्तमं
मध्यमं चाथ जघन्यं चेति तत् त्रिधा” । स० क० तत्रो-
त्तमं विधिरूपं निषेधरूपञ्च । विधिरूपं यथा “दमं दानं
दयां शिक्षे” रित्यादौ दाम्यत दत्त दयध्वं इति विधिः ।
निषेधरूपं यथा “निवार्य्यतामालि! किमप्ययं वटुः पुनर्विवक्षुः
स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते
शृणोति तस्मादपि यः स पापभाक्” । तथाच महान्तो
नापभाषितव्या इति वाक्यार्थमर्य्यादया निषेधरूप
उपदेशः । तदेतदुभयमप्यवश्यानुष्ठेयत्वादुत्तमम् । मध्यम-
मपि द्विधा निर्दिष्टवक्तृकमनिर्दिष्टवक्तृकञ्च तत्राद्यं यथा
“कल्याणी वत गाथेयं लौकिकीं प्रतिभाति मे । एति
जीवन्तमानन्दो नरं वर्षशतादपि” अत्र जीवन्नरः पश्यति
भद्रमित्यर्थो निर्दिष्टवक्तृकतया निर्दिष्टः तत्र जीवनाय
यतितव्यमिति रूपमाप्तवचनम् । “अक्षे वसति पिशाचो
पिचुमर्द्दे दिनपतिर्वटे यक्षः । विश्राम्यति पद्मे श्रीस्तिष्ठति
गौरी मधूकतरौ” तदिदमनिर्द्दिष्टवक्तृकमनादिलोकप्रसिद्ध-
पारम्पर्य्यमैतिह्यम् । अत्र सर्ब्बवाक्यानां निषेधपर्य्यवसानात्
अक्षं न सेवेत, पिचुमर्द्दं न निन्देत, वटं न छिन्द्यात्,
पद्मं मूर्द्ध्नि न बिभूयात्, मधूकं न पदा स्पृशेत्” इति
निषेधचतुष्टयरूपआगमः । जघन्यं द्वेधा काम्यं निषिद्धं च ।
तत्र निषिद्धविषयबिधिर्यथा “वयं बाल्ये बालांस्तरुणि-
पृष्ठ ०३९५
मनि यूनः, परिणतानपीच्छामो वृद्धा, परिणयविधान-
स्थितिरियम् । त्वयारब्धं जन्म क्षपयितुमकाण्डेन विधिना
न नो गोत्रे पुत्रि! क्वचिदपि सतीलाञ्छनमभूत्”
तदेतन्निषे धरूपम् निषिद्धविषयमाप्तवचनमसतीवचनरूपम् ।
  • २६ आशीः “आशीर्नामाभिलषिते वस्तुन्याशंसनं यया” । दण्डी
“पातु वः परमं ज्योतिरवाङ्मनसगोचरम्” ।
  • २७ उत्तरम् “किञ्चिदाकूतसहितं यद्गूढोत्तरमुत्तरम्” च० ।
“यत्रासौ वेतसी पान्थ! तत्रासौ सुतरा सरित्” ।
  • २८ उत्प्रेक्षा “सम्भावनाः स्युरुत्प्रेक्षावस्तुहेतूद्भवाः पुनः । उक्ता-
नुक्तास्पदाद्यात्र सिद्धासिद्धास्पदे परे” । च० “धूमस्तोमं तमः
शङ्के कोकीविरहलक्षणम्” “लिम्पतीव तमोऽङ्गानि वर्षती-
वाञ्जनं नभः” “रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद्
ध्रुवम्” । “त्वन्मुखाभेच्छया नूनं पद्मेवैरायते शशी” “मध्यः किं
कुचयोर्धृत्यै बद्धः कनकदामभिः” “प्रायोऽब्जं त्वत्पदेनैक्यं
प्राप्तुं तोये तपस्यति” । दर्पणे तु अन्यथा विभज्य
उदाहृतम् यथा “भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना ।
वाच्या प्रतीयमाना सा प्रथमं विविधा मता वाच्ये-
वादिप्रयोगेस्यादप्रयोगेऽपरा पुनः । जातिर्गुणः क्रिया
द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि । तदष्टघापि प्रत्येकं भावा-
भावाभिमानतः । गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्च
ताः । द्वात्रिं शद्विधतां यान्ति” । तत्र वाच्योत्प्रेक्षा-
यामुदाहरणं दिङ्मात्रं यथा ॥ “ऊरुः कुरङ्गकदृशश्च-
ञ्चलचेलाञ्चलोभाति । सपताकः कनकमयोविजयस्तम्भः
स्मरस्येव” ॥ अत्र विजयस्तम्भस्य जातिवाचकत्वाज्जात्यु-
त्पेक्षा ॥ “ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविप-
र्य्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव” ॥ अत्र
सप्रसवत्वं गुणः ॥ “गङ्गाम्भसि सुरत्राण! कृपाणस्तव
निःस्वनः । स्नातीवारिबधूवर्गगर्भपातनपातकी” ॥ अत्र
स्नातीति क्रिया ॥ “मुखमेणीदृशोभाति पूर्णचन्द्र इवापरः” ॥
अत्र चन्द्रैत्येकव्यक्तिवाचित्वाद्द्रव्यम् । एते भावाभि-
माने च । अभावाभिमाने यथा ॥ “कपोलफलकावस्य कण्ठं
भित्त्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां
गतौ” ॥ अत्रापश्यन्ताविति क्रियाया अभावः । एवम
न्यत् । निमित्तस्य गुणक्रियारूपत्वे यथा गङ्गाम्भसीत्यादौ
स्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः । अपश्यन्ताविवे-
त्यादौ क्षामतागमनरूपं निमित्तं क्रिया एवमन्यत् ।
प्रतीयमानोत्प्रेक्षा यथा ॥ “तन्वङ्ग्याः स्तनयुग्मेन मुखं न
प्रकटीकृतम् । हाराय गुणिने स्थानं नदत्तमिति
लज्जया” ॥ अत्र लज्जयेवेति इवाद्यभावात् प्रतीयमानो-
त्प्रेक्षा एवमन्यत् । अत्र वाच्योत्प्रेक्षायां षोडण्सु
भेदेषु मध्ये विशेषमाह “तत्र वाच्याभिदाः पुनः ।
विना द्रव्यं त्रिधा सर्व्वाः खरूपफलहेतुगाः”
तत्रीक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्ये
ये वाच्योत्प्रेक्षयोः षोडशभेदास्तेषु जात्यादीनां त्रयाणां
ये द्वादशभेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेद-
तया षट्त्रिंशद्भेदाः द्रव्यस्य स्वरूपोत्प्रे क्षणमेव संभवतीति
चत्वार इति मिलित्वा चत्वारिंशद्भेदाः । अत्र स्वरूपो
त्प्रेज्ञा यथा पूर्व्वोदाहरणेषु “स्मरस्य विजयस्तम्भ” इति
सप्रसवा इवेत्यादयः जातिगुणरूपाः । फलोत्प्रेक्षा यथा ॥
“रावणस्यापि रामास्तोभित्त्वा हृदयमाशुगः । विवेश भुव
माख्यातुमुरगेभ्यैव प्रियम्” ॥ अत्राख्यातुमिति भूप्रवेशस्य
फलं क्रियारूपमुत्प्रेक्षितम् ॥ हेतूत्प्रेक्षा यथा ॥ “सैषा स्थली
यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमूर्व्याम् । अदृश्यत
त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्” ॥ अत्र दुष्खरूपो-
गुणोहेतुत्वेनोत्प्रेक्षितः । एवमन्यत् । “उक्त्यनुक्त्योर्निमित्तस्य
द्विधा तत्र स्वरूपगाः” । तेषु चत्वारिंशत्संख्याकेषु भेदेषु
मध्ये येस्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपा-
दानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट् पञ्चा-
शद्भेदा वाच्योत्प्रेक्षायाः । तत्र निमित्तस्योपादाने यथा
पूर्व्वोदाहृते स्नातीवेत्युत्प्रेक्षायां निमित्तं पातकित्वमुपात्तम् ।
अनुंपादाने यथा “चन्द्रैवापरः” इत्यत्र तथाविधसौन्दर्य्या-
द्यतिशयोनोपात्तः । हेतुफलयोस्तु नियमेन निमित्तस्योपा-
दानमेव तथाहि विश्लेषदुष्खादिवेत्यत्र यन्निमित्तं बद्धमौ-
नत्वम्, आख्यातुमिवेत्यत्र च भूप्रवेशस्तयोरनुपादाने
असङ्गतमेव वाक्यं स्यात् । प्रतीयमानायाः षीडशसु भेदेषु
विशेषमाह “प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः” ।
यथोदाहृते तन्वङ्ग्यास्तनयुग्मेनेत्यत्र लज्जयेवेति हेतुरुत्प्रे-
क्षितः अस्यामपि निमित्तस्यानुपादानं न सम्भवति
ईवाद्यनुपादाने निमित्तस्य च कीर्त्तने उत्प्रेक्षणस्य प्रमातु-
र्निश्चेतुमशक्यत्वात् । स्वरूपोत्प्रेक्षाप्यत्र न भवति धर्म्म्यन्तर-
तादात्भ्यनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्य-
तिशयोक्तेरभ्युपगमात् यथा ॥ “अयं राजाऽषरः
पाकशासन” इति ॥ विशेषणाभावे च रूपकस्य, यथा “राजा पाकशा
सन” इति तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा । “उक्त्य-
नुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा” । ता उत्प्रेक्षाः ।
उक्तौ यथा ॥ “ऊरुः कुरङ्गकदृश” इति ॥ अनुक्तौ यथा
पृष्ठ ०३९६
प्रभावत्याम् ॥ “इह हि संप्रति दिगन्तमाच्छादयता
तिमिरपटलेन । घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमद-
क्षोदैः । ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भुवनम्” ॥
अत्राञ्जनेन षटितत्वादेरुत्प्रेक्षणीयस्य विषयो व्याप्तत्वं
नोपात्तं यथा वा ॥ “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं
नभः” ॥ अत्र तमसोलेपस्य व्यापनरूपोविवयोनोपात्तः
अञ्जनवर्षणस्य तमःसंपातः, अनयोरुत्प्रेक्षानिमित्तञ्च
तमसोऽतिबहुलत्वं धारावर्षणाधःसंयोगश्च यथासंङ्ख्यम् ।
केचित्तु अलेपनकर्तृ भूतमपि तमोलेपनकर्तृत्वेनोत्प्रेक्षितं
व्यापनञ्च निमित्तम् एवं नभोपि वर्षणक्रियाकर्तृत्वेने
त्याहुः । “अलङ्कारान्तरोत्था सा वैचित्र्यमधिकं बहेत्”
तत्र सापह्नवोत्प्रेक्षा यथा । “अश्रुच्छलेन सुदृशोहु-
तपावकधूमकलुषाक्ष्याः । अप्राप्य मानमङ्गे विगलति
लावण्यवारिपूर इव” । श्लेषहेतुगा यथा । मुक्तोत्-
करः सङ्कटशुक्तिमध्याद्विनिर्गतः सारसलोचनायाः । जानी
महेऽस्याः कमनीयकम्बुग्रोवाधिवासाद्गुणवत्त्वमाप” । अत्र
गुणवत्त्वे श्लेषः कम्बुग्रीवाधिबासादिवेति हेतूत्प्रेक्षाया
हेतुः । अत्र जानीमहे इत्युत्प्रेक्षावाचकम् एवम् “मन्येशङ्के
ध्रुवं प्रायोनूनमित्येवमादयः” । क्वचिदुपमोपक्रमोत्प्रेक्षा
यथा । “पारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाश-
राजीः । वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवा-
लाभाः” । इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा पर्य्य-
वसाने तु जलधितीरे शैवालस्थितेः संभवानुपपत्तेः संभाव-
नोत्थानमित्युत्प्रेक्षा एवं विरहवर्ण्णने । “केयूरायित-
मङ्गदैरित्यत्र” “विकासिनीलोत्पलभिन्नकर्ण्णे मृगायताक्ष्याः
कुटिलः कटाक्षः” इत्यादौ च ज्ञेयम् । भ्रान्तिमदलङ्कारे
“मुग्धादुग्धधियेत्यादों भ्रान्तानां वल्लवादीनां विषयस्य चन्द्रि
कादेर्ज्ञानं नास्ति तदुपनिबन्धनस्य कविनैव कृतत्वात् ।
इह तु संभावनाकर्त्तुर्विषयस्यापि ज्ञानमिति द्वयोर्भेदः ।
सन्देहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः इह तूत्कटा
संभाव्यभूतैका कोटिः । अतिशयोक्तौ विषयिणः प्रतीतस्य
पर्य्यवसानादसत्यता प्रतीयते इह तु प्रतीतिकालएवेति
भेदः । “रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं
स्थगितं नु । पूरिता नु विषमेवु धरित्री संहत्रा नु
ककुभस्तिमिरेण” इत्यत्र तर्व्वादो तिमिराक्रान्ततारञ्जनादि
रूपेण सन्दिह्यतैति सन्देहालङ्कारैति केचिदाहुः ।
तन्न एकविषये समानबलतयानेककोटिस्फुरणस्यैव सन्देह
त्वात् इह तु तर्व्वादिव्याप्तेः प्रतिसम्बन्धिभेदव्यापनादेर्निग
रणेन रञ्जनादेः स्फुरणञ्च । अन्येत्वनिर्द्धारणरूपविच्छित्त्या
श्रयत्वेनैककोट्यधिकोऽपि भिन्नोऽयं सन्देहप्रकारैतिवदन्ति
स्प तदप्ययुक्तं निगीर्ण्णस्वरूपस्यान्यतादात्म्यप्रतीतिर्हि सम्भा
वना तस्याश्चात्र स्फुटतया सद्भावात् नुशब्देन चेवशब्दवत्तस्या
द्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता अलमट्टष्टसन्देहप्रकार-
कल्पनया । “यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदा
चष्टे लोकः शशकैति नो मां प्रति तथा । अहन्त्विन्दुं
मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणकिण
कलङ्काङ्गिततनुम्” इत्यत्र मन्येशब्दप्रयोगेऽपि उक्तरूपायाः
सम्भावनाया अप्रतीतेर्वितर्कमात्रम्” नासावपह्नवोत्प्रेक्षा ।
  • २९ उदात्तम् “लोकातिशयसम्पत्तिवर्ण्णनोदात्तमुच्यते यद्वापि प्रस्तु-
तस्याङ्गं महतां चरितं भवेत्” सा० द० । “अधः कृताम्भोधर-
मण्डलानां यस्यां शशाङ्कोपलकुट्टिमानाम् । ज्योत्स्नानिपा-
तात् क्षरतां पयोभिः केलीवनं वृद्धिमुरीकरोति” । “नाभि
प्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं
युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषोऽधिशेते” ।
  • ३० उपमा “साम्यं वाच्यमवैधर्म्म्यं वाक्यैक्ये उपमा द्वयोः” सा० द० ।
रूपकादिषु साम्यस्य व्यङ्गत्वं व्यतिरेके च वैधर्म्म्यस्याप्युक्तिः
उपमेयोपमायां वाक्यद्वयम् अनन्वये च एकस्यैव साम्यो-
क्तिरित्यस्याभेदः । “सा पूर्ण्णा यदि सामान्यधर्म्म
औपम्यवाचि च । उपमेयं चोपमानं भवेद्वाच्यम्” सा उपमा
साधारणोधर्म्मो द्वयोः सादृश्यहेतुर्गु णक्रियामनोज्ञत्वादि,
औपम्यवाचकमिवादि, उपमेयं मुखादि, उपमानं चन्द्रादि ।
“इयं पुनः । श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि ।
आर्थी तुल्यसमानाद्यास्तुल्यार्थो यत्र वा वतिः” । यथेव-
वादयः शब्दा उपमानान्तरप्रयुक्ततुल्यादिपदसाधारणा अपि
श्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधय-
न्तीति तत्सद्भावे श्रौती उपमा । एवं “तत्र तस्यैवेत्यनेन”
इवार्थे विहितस्य वतेरुपादाने । तुल्यादयस्तु “कमलेन
तुल्यं मुखमित्यादौ” उपमेय एव । “कमलं मुखस्य तुल्य”-
मित्यादावुप्रमान एव “कमलं मुखञ्चतुल्य” मित्यादावुभयत्रापि
विश्रामन्तीति तत्सद्भावे आर्थी । एवं “तेन तुल्यमित्या-
दिना” तुल्यार्थे विहितस्य वतेरुपादाने । द्वे श्रौती आर्थी-
च । उदाहरणम् “सौरभमम्मोरुहवन्मुखस्य कुम्भाविव स्तनौ
पीनौ । हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले! ॥” अत्र
क्रमेण त्रिविधा श्रौती । “मधुरः सुधावदधरः पल्लवतुल्यो-
ऽतिपेलवः पाणिः । चकितमृगलोचनाभ्यां सदृशी चपले
च लोचने तस्याः” ॥ “अत्र क्रमेण त्रिविधा आर्थी
पृष्ठ ०३९७
“पूर्ण्णा षडेव तत् । “लुप्ता सामान्यधर्म्मादेरेकस्य यदि वा
द्वयोः । त्रयाणां वानुपादाने श्रौत्यार्थी सापि पूर्व्ववत्० ॥
सालुप्ता । तद्भेदमाह । “पूर्ण्णावद्धर्म्भलोपे सा विना श्रौतीन्तु
तद्धिते” । सा लुप्तोपमा घर्म्मस्य साधारणगुणक्रियारूपस्य
लोपे पूर्ण्णावदिति पूर्व्वोक्तरीत्या षट्प्रकारा, किन्त्वत्र
तद्धिते श्रौथा असम्भवात् पञ्चप्रकारा । उदाहरणम् ।
“मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये! । वाचः खुधा
इवौष्ठस्ते विम्बतुल्यो मनोऽश्मवत्” ॥ “आधारकर्म्मविहिते
द्विविधे च क्यचि क्यङि । कर्म्म कर्त्रोर्णमुलि च स्यादेवं पञ्चधा
पुनः” ॥ धर्म्मलोपे लुप्तेत्यनुषज्यते । क्रमेणोदाहरणम् ।
“अन्तःपुरीयसि रणेषु, सुतीयसि त्वंपौरं जनं, तव सदा
रमणीयते श्रीः । दृष्टः प्रियामिरमृतद्युतिदर्शमिन्द्रसञ्चार
मत्र भुवि सञ्चरसि क्षितीश”! ॥ अत्रान्तःपुरीयसीत्यत्र
सुखविहारास्पदत्वस्य “सुतीयसीत्यत्र” स्नेहनिर्भरत्वस्य
च साधारणधर्म्मस्य लोपः । एवमन्यत्र इह च यथादि
तुल्यादिविरहात् श्रौत्यादिविशेषचिन्ता नास्ति । इदञ्च
केचित् औपम्यप्रतिपादकस्य वतेर्लोपे उदाहरन्ति तदयुक्तम्
क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात् । ननु
क्यङादिषु सम्यगौपम्यप्रतितीर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वात्
इवादिप्रयोगाभावाच्चेति चेन्न कल्पवादावपि तथा
प्रसङ्गात् । न च कल्पवादोनामिवादितुल्यतयौपम्यस्य
वाचकत्वं, क्यङादीनान्तु द्योतकत्वम्” इवादीनामपि वाचत्वे
निश्चयाभावात् । वाचकत्वे वा समुदितं पदं वाचकं “प्रकृ-
तिप्रत्ययौ स्वस्वार्थबोधकाविति च” मतद्वयेऽयि वत्यादिक्य-
ङाद्योः साम्यमेवेति । यच्च केचिदाहुः “वत्यादय
इवाद्यर्थेऽनुशिष्यक्ते क्यङादयस्त्वाचारार्थे इति” तदपि न ।
न खलु क्यङादय आचरमात्रार्था अपि तु सदृशाचारार्था
इति । तदेवं धर्म्मलोपे दशप्रकारा लुप्ता । “उपमानानु-
पादाने द्विधा वाक्यसमासयोः” । उदाहरणम् । “तस्या
मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम्” । अत्र
मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः ।
अत्रैव च “मुखेन सदृशम्” इत्यत्र मुखं यथेदमिति” “नयन-
तुल्यमित्यत्र” “दृगिवेति” पाठे श्रौत्यपि सम्भवतीत्यनयो-
र्भेदयोः प्रत्येकं श्रौत्यार्थीत्वभेदेन चतुर्विघत्वसम्भवेऽपि प्राची-
नरीत्या द्विप्रकारत्वमेवोक्तम् । “औपम्यवाचिनो लोपे समासे
ष्वपि च द्विधा” । “वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्”
“गर्द्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः” ॥
अत्र “गर्द्दभतीत्यत्र” औपम्यवाचिनः क्विपो लोपः । न
चेह उपमेयस्यापि लोपः । “निनदन्निति” अनेनैव
निर्देशात् । “द्विधा समासे वाक्ये च लोपे धर्म्मोपमानयोः” ।
“तस्या मुखेनेत्यादौ” “रम्यमिति” स्थाने “लोके इति”
पाठेऽनयोरुदाहरणम् । “क्विप्समासगता द्वेधा धर्म्मेवादि-
विलोपने” । उदाहरणम् । “विधवति मुखाब्जमस्याः” ।
अत्र “विधवतीति” मनोहरत्वधर्म्म लोपः । केचित्त्वत्रापि
क्विप्प्रत्ययलोपमाहुः । “मुखाब्जमिति” अत्र समासगा ।
“उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि” । “अरातिविक्र-
मालोकविकस्वरविलोचनः । कृपाणोदग्रदोर्द्दण्डः स
सहस्रायुधीयति” ॥ अत्र स सहस्रायुधमिव आत्मानमाचर-
तीति वाक्ये उपमेयस्यात्मनो लोपः । न चेह औपम्यवा-
चकलोपः उक्तादेव न्यायात् । अत्र केचिदाहुः सहस्रायु-
धेन सह वर्त्तत इति ससहस्रायुधः स इवाचरतीति
वाक्यात् ससहस्रायुधीयतीति पदसिद्धेः विशेष्यस्य शब्दानु-
पात्तत्वादिहोपमेयलोप इति तन्न विचारसहम् । कर्त्तरि
क्यचोऽनुशासनविरुद्धत्वात् । “धर्म्मोपमेयलोपेऽन्या” यथा
“यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्व्वो” ।
अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारण-
धर्म्मः शुक्लता च लुप्तौ । “त्रिलोपे च समासगा” । यथा ।
“राजते मृगलोचना” । अत्र मृगस्य लोचने इव चञ्चले
लोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्म्मो-
पमानानां लोपः । “तेनोपमाया भेदाः स्युः सप्तविंशतिसं-
ङ्ख्यकाः” । पूर्ण्णा षड़्विधा लुप्ता चैकविशंशतिविधेति
मिलित्वा सप्तविंशतिप्रकारोपमा । एषु चोपोमाभेदेषु
मध्ये अलुप्तसाधारणधर्म्मेषु भेदेषु विशेषः प्रतिपाद्यते
“एकरूपः क्कचित् क्कापि भिन्नः साधारणो गुणः ।
भिन्ने विम्बानुविम्बत्वं शब्दमात्रेण वा भिदा” ॥ तत्र
एकरूपे यथा “मधुरः सुधावदधरः” इत्यादि । विम्ब-
प्रतिविम्बो यथा । “भल्लापवर्ज्जितैस्तषां शिरोभिः
श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव” ॥
अत्र “श्मश्रुलैरित्यस्य” “सरघाव्याप्तैरिति” च दृष्टान्तवत्प्र-
तिविम्बनम् । शब्दमात्रेण भिन्नत्वे यथा । “स्मेरं विधाय
नयनं विकसितमिव नीलमुत्पलं मयि सा । कथयामास
कृशाङ्गो मनोगतं निखिलमाकूतम्” ॥ अत्र एके एव
स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्दभेदेन निर्दिष्टे ।
“एकदेशविवर्त्तिन्युपमावाच्यत्वगम्यते । भवेतां यत्र
साम्यस्य” यथा ॥ “र्नत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरः
श्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव
पृष्ठ ०३९८
अत्र नेत्रादोनां उत्पलादिसादृश्यं वाच्यं, सरःश्रीणा-
ञ्चाङ्गनासादृस्यं गम्यम् । “कथिता रसनोपमा ।
यथोर्द्ध्वमुपमेयस्य यदि स्यादुपमानता” ॥ “चन्द्रायते शुक्ल-
रुचापि हंसो हंसायते चारुगतेन कान्ता । कान्तायते
स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः” ॥ “मालो-
पमा यदेकस्योपमानं बहु दृश्यते” । यथा । “वारिजेनेव
सरसी शशिनेव निशोथिनी । यौवनेनेव वनिता नयेन
श्रोर्ममनोहरा” ॥ क्वचिदुपमानोपमेययोर्द्वयोरपि प्रकृतत्वं
दृश्यते ॥ “हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा ।
विमलाः कुमुदानोव तारकाः शरदागमे” ॥ “अस्य राज्ञो
गृहे भान्ति भूपानीता विभूतयः । पुरन्दरस्य भवने
कल्पवृक्षभवा इव” ॥ अत्रोपमेयभूतविभूतिभिः कल्पवृक्ष-
वैभवा इवेति” उपमानभूता विभूतय आक्षिप्यन्त इति
आक्षेप्रोपमा । अत्रैव “गृहे इत्यस्य” “भवने इत्यनेन
प्रतिनिर्द्देशात् प्रतिनिर्द्देश्योपमा इत्यादयश्च न लक्षिताः
एवंविधवैचित्र्यस्य सहस्रधा सन्दर्शनात्” सा० द० ।
“प्रसिद्धेरनुरोधेन यः परस्परमर्थयोः । भूयोऽवयव-
सामान्ययोगः सेहोपमा मता” स० कण्ठा० ।
  • ३१ उपमानम् । “सदृशात् सदृशज्ञानमुपमानं द्विधेह तत् ।
स्वादेकमनुभूतार्थेऽननुभूते द्वितीयकम्” । स० कण्ठा० तत्रानुभू-
तार्थे यथा” सर्व्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्षस्तत्संङ्घाता
द्विघटितदलत्खण्डमुच्चण्डरोचिः । एवं वेगात् कुलिश-
करोत् व्योम विद्युत्सहस्रं भर्त्तुर्वज्रज्वलनकपिशास्ते च
रोषाट्टहासाः” ॥ अननुभूते “तां रोहिणीं विजानीहि
ज्योतिषामत्र मण्डले । समूहस्तारकाणां यः शकटाकार-
माश्रितः” ॥
  • ३२ उपमेयोपमा “पर्य्यायेण द्वयोरेतदुपमेयोपमा मता”
दर्पणे । “कमलेव मतिर्मतिरिव कमला तनुरिव
विभा विभेव तनुः”
  • ३३ उल्लासः “एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि” ।
च० । तत्र गुणे “अपि मां पावयेत् साध्वी स्रात्वेतीच्छति
जाह्नवी । दोषे, “काठिन्यं कुचयोर्दृष्टं वाञ्छन्त्यः
पादपद्मयोः । निन्दन्ति विश्वधातारं त्वद्वाटीष्वरियोषितः” ।
  • ३४ उल्लेखः “क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित् ।
एकस्यानेकधोल्लेखः यः स उल्लेख इष्यते” सा० द० “प्रिय
इति गोपबधूभिः शिशुरिति वृद्धैरधीश इति देवैः ।
नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिर्भिदेवः” ।
“गाम्भीर्य्येण समुद्रोऽसि गौरवेणासि पर्वतः” ।
  • ३५ ऊर्जस्वि “ऊर्जस्वि रूढ़ाहङ्कारम्” इति “अपकर्त्ताहसस्मीति
हृदि ते मा स्म भूद्भयम् । विमुखेषु न मे स्वड़्गः
प्रहर्त्तु” जातु वाञ्छति एवमुक्त्वा परोयुद्धे निरुद्धोदर्प-
शालिना । पुंसा केनापि तज्ज्ञेयमूर्जस्वीत्ये
वमादिकम्” इति च दण्डी ।
  • ३६ एकावली पूर्व्वं पूर्व्वं प्रति विशेषणत्वेन परं परम् ।
स्थाप्यतेऽपोह्यते वाचा स्यात्तथैकावली द्विधा” ।
सा० द० स्थापने । “सरोविकसिताम्भोजमम्भोजं भृङ्ग-
सङ्गतम् । भृङ्गायत्र ससङ्गीताः सङ्गीतं सस्मरोदयम्” ।
वर्जने । “न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं
तद्यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यः कलं
न गुंञ्जितं तन्न जहार यन्मनः” ।
  • ३७ कारकदीपकम् “क्रमिकैकगतानान्तु गुम्पःकारकदीपकम्” ।
च० अत्र कारकः क्रिया कर्त्तृत्वादिसंज्ञाकारित्वात्
“गच्छत्यागच्छति पुनः पान्थः पश्यति पृच्छति” ।
  • ३८ कारणमाला “परंपरं प्रति यदा पूर्व्वपूर्व्वस्य हेतुता ।
तदा कारणमाला स्यात्” । सा० द० “श्रुतं कृतधियां
सङ्गाज्जायते, विनयः श्रुतात् । लोकानुरागो
विनयान्न किं लोकानुरागतः” ॥
  • ३९ काव्यलिङ्गम् “हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्” ।
सा० द० “जितोऽसि मन्द! कन्दर्प! मच्चित्तेऽस्ति
त्रिलोचनः” अत्र पदार्थस्य हेतुता । वाक्यार्थस्य यथा ।
“यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरं मेघे-
ष्वक्तरितं प्रिये तव मुखच्छायानुकारी शशी । येऽपि
त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्त्वत्सादृश्य-
विनोदमात्रमपि मेदैवेन न क्षम्यते” । अत्र चतुर्थषादार्थे
आद्यपादत्रयार्थानां हेतुता ॥
  • ४० काव्यार्थापत्तिः “कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते” ।
च० “सं जितस्त्वन्मुखेनेन्दुः का वार्त्ता सरसीरुहाम्” ।
  • ४१ कैतवापह्नुतिः “कैतवापह्नुतिर्व्यक्ते व्याजाद्यैर्निह्नवे पदैः” ।
च० “निर्यान्ति स्मरनाराचा बालादृक्पातकैतवात्” ।
इयम् व्याजापह्नुतिरित्यन्ये अपह्नुतिशब्दे विवृतिः ।
  • ४२ गूढोक्तिः “गूढोक्तिरन्योद्देश्या गीर्यदन्यं प्रति गद्यते” । च०
“वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः” । जारोद्देशेन
वृषं प्रत्युक्तिः ।
  • ४३ चपलातिशयोक्तिः चपलातिशयोक्तिस्तत् पौर्वापर्य्यव्यति-
क्रमः” । च० “अग्रे मानोगतः पश्चादनुनीता प्रियेण सा” ॥
  • ४४ छेकापह्नुतिः “छेकापह्नुतिर तिरन्यस्य शङ्कातस्तस्य निह्नवे” ।
पृष्ठ ०३९९
च० “प्रजल्पन् मत्पदे लग्नः कान्तः किं? न हि नूपुरः”
  • ४५ तद्गुणः “तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः” ।
च० “नयन् मधुलिहः श्वैत्यमुदंशुदशनांशुभिः” ॥
  • ४६ तुल्ययोगिता “वर्ण्यानामितरेषां वा धर्म्मैक्यं तुल्ययोगिता”
“सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च” । सा त्रिधा ।
हिताहिते वृत्तितौल्यादमपरा तुल्यवोगिता । “प्रदीयते
पराभूतिर्मित्रशात्रवयोस्त्वया” । परा श्रेष्ठा भूतिरैश्वर्य्यं
पराभूतिः पराभवश्च “गुणोत्कृष्टेः समीकृत्य वचोऽन्या तुल्ययो-
गिता” च० । “लोकपालोयमः पाशी श्रीदः शक्रो भवानपि” ।
यमादिभिरुत्कृष्टैः लोकपालत्वेन समीकृतिरत्र ।
  • ४७ दीपकम् “वदलि वर्ण्ण्यावर्ण्ण्यानां धर्म्मेक्यं दीपकं बुधाः” ।
च० दर्पणेतु” अथ कारकमेकं स्यादनेकासु क्रियासु चेत् । “सती
च योषित् प्रकृतिश्च निश्चला पुमांसमभ्येति भवान्तरेष्वपि
अत्र अनुगमनरूपैकक्रियासम्बन्धः वार्ण्यावर्ण्ण्ययोः ।
  • ४८ दीपकावृत्तिः “त्रिविधा दीपकावृत्तिर्भवेदावृत्तिहेततः
वस्तुनो वा स्वभावेन शक्तेर्वा हानिहेतुना । अकृता-
त्मीयकार्य्यः स्यादहेतुर्व्याहतस्तु यः” स० क० । “न विरचिता
ललाटतठनृत्य करीभ्रुकुटी न परुषहुङ्कृतेन मृदुस्मित
मन्तरितम् । न तव निशुम्भसंभ्रमवशादपि दारुणया
भगवति! चेष्टया कलुषितं वदनाम्बुजम्” । अत्र कालुष्यस्य
कारणे सत्यपि तज्जनने यदसामर्थ्यं तत्र त्वन्मुखाम्बुज
वस्तुनः स्वभावोनिमित्तमतो न विशेषोक्तेरभेदः । शक्ति-
हानितोयथा । “अनुरागवती सन्ध्या दिवसश्च पुरस्मरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः” ॥ अत्र दैवगत्या
विद्यमानस्यपि समागमसामर्थ्यस्य कुण्ठीकरणात् हेतुशक्ति-
हानिकृतम् दीपकम् । पदपदार्थोभयावृत्तिभेदात्रैविध्यमुक्तं
चन्द्रालोके । यथा । “वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी
उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः । माद्यन्ति
चातकास्तृप्ता माद्यन्ति च शिखाबलाः”
  • ४९ दृष्टान्तः दृष्टान्तस्तु सघर्म्मरः वस्तुनः प्रतिविम्बनम् । सा० द०
स च साधर्म्यवैधर्म्माभ्यां द्विधा । “तत्र साधर्म्ये अविदितं
गुणापि सत्कधिणितिः कर्णेसु वसति मधुरधाराम् ।
अनधिगत परिमलापि हि हरति दृशं मालतीमाला” ।
वैवर्म्ये । त्वयि दृष्टे कुरङ्गाक्ष्याः श्रंसते मदनव्यथा ।
दृष्टानुदयभा जीन्दौ ग्लानिः कुमुदसंहते” ।
  • ५० निर्दना “सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित् । यत्र
विम्बानुविम्बत्वं बोधयेत् सा निदर्शना” ॥ सा० द० अत्र
सम्भवद्वस्तुसम्बन्धनिदर्शना यथा । “कोऽत्र भूमिबलये
जनान् मुधा तापयन् सुचिरमेति सम्पदम् । वेदयन्निति-
दिनेन भानुमानाससाद चरमाचलं ततः” ॥ अत्र
रवेरीदृशार्यवेदनक्रियायां कर्तृत्वेनान्वयः सम्बवत्येव
ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्म्मवत्त्वात्, स च
रवेरस्ताचलगमनस्य परतापिनां विपत्प्राप्तेश्च विम्बप्रति-
विम्बभावं बोधयाते । असम्भवद्वस्तुसम्बन्धनिदर्शना
त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा । तत्रैकवाक्यगा
यथा । “कलयति कुवलयमालाललितंकुटिलः कटाक्ष-
विक्षेपः । अधरः किसलयलीलामाननमस्याः
कलानिधेर्विलासम्” ॥ अत्रान्यस्य धर्म्मं कथमन्यो वहत्विति
कटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां
कलनमसम्भवत् तल्ललितादिसदृशं ललितादिकमवगमयत्
कठाक्षविक्षेपादेः कुवलयमालादेश्च विम्बप्रतिविम्बभावं
बोधयति यथा वा । “प्रयांणे तव राजेन्द्र! मुक्ता वैरिमृ-
गीदृशाम् । राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः” ॥
अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्यागोऽनुपपन्न इति
तयोस्तत्सम्बन्धः कल्पाते, स चासम्भवन् राजहंसगति-
मिव गतिं बोधयति । अनेकवाक्यगा यथा । “इदं
किलाव्याजमनोहरं वपुस्तपः क्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषर्व्यववस्यति”
अत्र यत्तच्छब्दस्थनिर्द्दिष्टवाक्यार्थयोरभेदेनान्वयोऽनुपपद्य-
मानस्तादृशवपुषस्तपःक्षमत्वसाधनेच्छा नीलोत्पलपत्रधारया
शमीलताच्छेदनेच्छेवेति विम्बप्रतिविम्बभावे पर्य्यवस्यति ।
  • ५१ निरुक्तिः “निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम्” ।
“ददृशैश्चरितैर्जाने सत्यं दोषाकरोविधो” । दोषाकरस्य-
रात्रिकरस्य दोषाणामाकरत्वरूपान्यार्थकल्पनमिह ।
  • ५२ निश्चयः “अन्यन्निषिध्य प्रकृतस्थापनं निश्चयः पुनः” । च०
“वदनमिदं न सरोजं नयने नेन्दीवरे एतौ । इह सविधे
मुग्धदृशो मधुकर! न मुधा परिभ्राम्य” ।
  • ५३ निषेधाभासः । आक्षेपभेदः विध्याभासे ४० पृष्ठे विवृतिः ।
  • ५४ परिकरः “उक्तिर्विशेषणैः साभिप्रायैः परिकरोमतः” ।
च० “सुधांशुकलितोत्तं सस्तापं हरतु वः शिवः” ।
  • ५५ परिकराङ्कुरः “साभिप्रायोविशेष्यश्चेत् भवेत् परिकराङ्कुरः” ।
च० “चतुर्ण्णां पुरुषार्थानां दाता देवश्चतुर्भुजः”
  • ५६ परिणामः “विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ।
परिणामोभवेत्तुल्यातुल्याधिकरणोद्विधा” । सा० द० “स्मितेनो
पायनं दूरादागतस्य कृतं सम । स्तनोपनीडमाश्लेषः
कृतोद्यूते पणस्तया” अन्यत्र पणौपायने वसनाभरणादिना
पृष्ठ ०४००
उपयुज्येते अत्रतु नायकसम्भावनं स्मितमुपायनम् द्यूते च
दृढ़तया आश्लेषरूपपणनम् । अत्र प्रथमार्द्धे वैयधिकरण्येन
द्वितीयार्द्धे सामानाधिकरण्येनेति भेदः ।
  • ५७ परिवृत्तिः “परिवृत्तिविनिमयः समन्यूनाधिकैर्भवेत्” च०
“दत्त्वा कटाक्षलक्ष्मीं सा जग्राह हृदयं मम । मयास्यै
हृदयं दत्तं गृहीतो मदनज्वरः” “पूर्व्धार्द्धे समेन
शेषार्द्धे न्यूलेन” “येन जर्जरकलेवरव्ययात् क्रीतमिन्दु-
किरणोज्ज्वलं यशः” अन्योन्यान्तर्भाविनीति स० कण्ठा० ।
  • ५८ प्ररिसंख्या “परिसंख्या निषिध्यैकमेकस्मिन् वस्तु यन्त्रणम्”
च० । “स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम्” ।
  • ५९ पर्य्यस्तापह्नुतिः “अन्यत्र तस्यारोपार्था पर्य्यस्तापह्नुतिस्तु
सा” च० । नायं सुधांशुःकिंतर्हि सुधांशुः प्रेयसीमुखम्” ।
  • ६० पर्य्यायः “क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ।
भवति क्रियते वा चेत्तदा पर्य्याय इष्यते ॥” सा० द०
क्रमेण यथा । “स्थिताः क्षणं पक्ष्मसु ताड़िताधराः
पयोधरोत्सेधनिपातचूर्णिताः । बलीषु तस्याः स्खलिताः
प्रपेदिरे क्रमेण नाभिं प्रथमोदविन्दवः” ॥ “विचरन्ति
विलासिन्यो यत्र श्रोणिभरालसाः । वृककाकशिवास्तत्र
धावन्त्यरिपुरे तव” ॥ “विमृष्टरागादधरान्निवर्त्तितस्तनाङ्ग-
रागादरुणाच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः
कृतोऽक्षसूत्रप्रणयी तया करः” । “ययोरारोपितस्तारो
हारस्तेऽरिबधूजनैः ॥ निधीयन्ते तयोः स्थूलाः स्तन-
योरश्रूविन्दवः” ॥ एषु च क्वचिदाधारः संहतरूपोऽसंह-
तरूपश्च । क्वचिदाधेयमपि यथा “स्थिताः क्षणमित्यत्र”
उदविन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन् ।
“विचरन्ति” इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे
क्रमेणाभवन् ।
  • ६१ पर्य्यायोक्तम् “पर्य्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते”
सा० द० “स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः ।
सावज्ञं पारिजातस्य मञ्जर्य्योयस्य सैनिकैः” ।
  • ६२ पिहितम् “पिहित परवृत्तान्तज्ञातुः साकूतचेष्टितम्” च० ।
“प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत्” । प्रिये गृहा-
गते परनारिकया सह रात्रिजागरणेन प्रातःशयन-
मुचितमिति ज्ञापनाय कान्तया तल्पकल्पनं साकूतं चेष्टितम् ।
  • ६३ पुनरुक्तवदाभासः “आपाततो यदर्थस्य पौनरुक्त्यावभासनम् ।
पुनरुक्तवदाभासः स भिन्नाकारशब्दगः” सा० द० “भुजङ्ग-
कुण्डली व्यक्तः शशिशुभ्रांशुशीतगुः । जगन्त्यपि सदापाया-
दव्याच्चेतोहरः शिवः” ॥ अत्र भुजङ्गकुण्डल्यादिशब्दानाम्
आपातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनम् । पर्य्य-
वसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वम् ।
पायादित्यस्यापायादित्यत्र पर्य्यवसानम् । भुजङ्गकुण्डली-
तिशब्दयोः प्रथमस्यैव परिवृत्तिसहत्वम् । हरः शिव
इत्यत्र द्वितीयस्यैव । शशिशुभ्रांशुपदयोः द्वयोरपि ।
शब्दपरिवृत्तिसहत्वासहत्वाभ्याम् अस्योभयालङ्कारत्वम् ।
“भाति सदा न त्याग इति” अत्र तु न द्वयोरपीति
शब्दालङ्कारत्वमिति भेदः ।
  • ६४ पूर्व्वरूपम् “पुनः स्वगुणसंप्राप्तिः पूर्व्वरूपमुदाहृतम् ।
पूर्व्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि” । च० “हरकण्ठां-
शुदीप्तोऽपि शेषस्तद्यशसा सितः” । “दीपे निर्वापितेऽप्या-
सीत् काञ्चीरत्नैर्महन्महः” ।
  • ६५ प्रतिवस्तूपमा “प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः ।
एकोऽपि धर्म्मः सामान्यो यत्र निर्द्दिश्यते पृथक्” सा० द०
“धन्यासि वैदर्भि! गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि ।
इतः स्तुतिः का स्वलु चन्द्रिकाया यदब्धिमप्युत्तरली-
करोति” ॥ अत्र समाकर्षणमुत्तरलीकरणञ्च क्रिया एकैव
पौनरुक्त्यनिरासाय भिन्नरूपतया निर्द्दिष्टा । इयं
मालयापि दृश्यते यथा । “विमल एव रविर्विशदः शशी
प्रकृतिशीभन एव हि दर्पणः । शिवगिरिः शिवहास-
सहोदरः सहजसुन्दर एव हि सज्जनः” ॥ अत्र
विमलविशदादिरर्थत एक एव । वैधर्म्म्येण यथा । “चकोर्य
एव चतुराश्चन्द्रिकापानकर्म्मणि” ॥
  • ६६ प्रतिषेधः “प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्त्तनम्” । च०
“न द्यूतमेतत् कितवाः! क्रीडनं निशितैः शरैः” ।
  • ६७ प्रतीपम् “प्रतीपमुपमानस्याप्युपमेयत्वकल्पनम् १ । अन्योप-
मेयलाभेन वर्ण्ण्यस्यानादरश्च तत् २ । वर्ण्योपमानलाभेन
तथान्यस्याप्यनादरः३ । वर्ण्ण्यान्यस्योपमाया अनिष्पत्ति-
र्वचश्च तत् ४ । प्रतीपमुपमानस्य कैमर्य्यमपि मन्वते” ५ च०
“क्रमेण यथा । “त्वल्लोचनसमं पद्मम्” १ “अलं गर्वेण ते
वक्त! कान्त्या चन्द्रोभवादृशः” २ । “कःक्रौर्य्यदर्पस्तेमृत्यो!
त्वत्तुल्याः सन्ति हि स्त्रियः” ३ । “मिथ्यावादोहि
मुग्धाक्षि! त्वन्मुखाभं किलाम्बुजम्” । ४ । “दृष्टं चेत्
वदनं तस्याः किं पद्मेन किमिन्दुना” । ५ ।
  • ६८ प्रत्यक्षम् । “प्रत्यक्षमक्षजं ज्ञानं मानसं चाभिधीयते ।
स्वानुभूतिभवं चैवमुपचारेण कथ्यते” । स० कण्ठा० ।
तच्च युगपदेकशोबा तत्र युगपत् यथा । “क्रान्तकान्तवदन-
प्रतिविम्बे मग्नबालसहकारसुगन्धौ । स्वादुनि प्रण-
पृष्ठ ०४०१
दितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः” एकशो
यथा । “मन्दमन्दविगलत्त्रपमीषच्चक्षुरुल्लसितपक्ष्मदधत्या ।
वीक्ष्यते स्म शनकैर्नवबध्वा कामिनो मुखमधोमुखयेव”
सुण्वादिविषयं मानसं यथा अस्तोकविस्मयमविस्मृत
पूर्ब्बवृत्तमुद्भूतनूतनभयज्वरजर्ज्जरं नः । एकक्षणत्रुटित
संघटितप्रमोदमानन्दसेकशबलत्वमुपैति चेतः” ।
  • ६९ प्रत्यनीकम् “प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः” च०
“जैत्रनेत्रानुगौ कर्ण्णावुत्पलाभ्यामधःकृतौ” ।
  • ७० प्रस्तुताङ्कुरः “प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः” ।
च० किं भृङ्ग! सत्यां मालत्यां केतक्या कण्टकस्थया” ।
  • ७१ प्रहर्षणम् “उत्कण्ठितार्थसंसिद्धिर्विना यत्नं प्रहर्षणम् १
वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् २ । यत्नादु-
पायसिद्धार्थात् साक्षाल्लाभः फलस्य तत् ३” च० । क्रमेण
“तामेव ध्यायते तस्मै विसृष्टा सैव दूतिका” १
“दीपमुद्दीपयेद्यावत्तावदभ्युदितो रविः” २ “निध्यञ्ज-
नीषधीमूलं खनताऽऽसादितोनिधिः” । ३ ।
  • ७२ प्रेयः “प्रेयः प्रियतराख्यानम्” दण्डी “अद्य या मम
गोविन्द! जाता त्वयि गृहागते । कालेनैषा भवेत् प्रीतिस्तवैच
गमनात् पुनः । इत्याह युक्तं विदुरो नान्यतस्तादृशी-
धृतिः । भक्तिमात्रसमाराध्यः स प्रीतश्च ततो हरिः”
इदञ्च दर्पणकारादिभिरनुक्तमपि काव्यादर्शादावुक्तम् ।
  • ७३ प्रौढ़ोक्तिः “प्रौढोक्तिरुत्कर्षहेतौ तद्धेतुत्वप्रकल्पनम्” च० ।
“कचाः कलिन्दजातीरतमालस्तोममेचकाः” ।
  • ७४ भावः । “अभिप्रायानुकूल्ये तु प्रवृत्तिर्भाव उच्यते सोद्भे-
दोऽथ निरुद्भेदश्चैकतश्चाभितश्च सः हृद्यं सूक्ष्मञ्च भिद्येत न
हि भावात् कथञ्चन” तत्र प्रार्थनावेदनाभ्यामुद्भिद्यमानः
सोद्भेदो भावोहृद्यमित्युच्यते । “निरुद्भेदस्तु यो भावः
स सूक्ष्मस्तु निगद्यते । इङ्गिताकारलक्ष्यात् स सूक्ष्मात्
स्याद्भूमिकान्तरमिति” स० कण्ठा० । स भावः भूमिको-
न्तरमवस्थान्तरम् । तत्र हृद्यभावयोरुदाहरणे तत्रैव दृश्ये
सूक्ष्मस्य सूक्ष्मालङ्कारे वक्ष्यते ।
  • ७५ भाविकम् “अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः । यत्
प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम्” २ । सा० द० तत्र
भूतस्य “मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः यैनैक-
चुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ” । भाविनः
“आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषण-
संभारां साक्षाद् कुर्वे तवाकृतिम्” ।
  • ७६ भेदकातिशयोक्तिः “भेदकातिशयोक्तिः स्यात् तस्यैवान्यत्व-
कल्पनम्” च० । “अन्यद्देवस्य गाम्भीर्य्यमन्यर्द्धैर्य्यञ्च भूपत! ।
  • ७७ भ्रान्तापह्नुतिः “अन्यस्य शङ्कया भ्रान्तापह्नुतिः भ्रान्ति
वारणे” । च० “तापं करोति सोत्कम्पं ज्ज्वरः किन्नु?
सखे! स्मरः” ।
  • ७८ भ्रान्तिमान् “साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभो-
त्थिता” सा० द० “मुग्धा दुग्धधिया गवां विदधते
कुम्भानधो वल्लवाः कण्ठे कैरवशङ्कया कुवलयं कुर्वन्ति
कान्ता अपि । कर्कन्दूफलमुच्चिनोति शवरी मुक्तफला-
शङ्कया सान्द्रा चन्द्रमसोन कस्य कुरुते चित्तभ्रमं चन्द्रिका”
प्रतिभेतिविशेषणात् स्वरससिद्धे शुक्तिकायां रजतभ्रमे न ।
साम्यादित्युक्तेः “सङ्गमविरहविकल्पे वरमिह विरहो न
सङ्गमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं
विरहे” इत्यादौ त्रिभुवनवर्त्तियावद्वस्तुनः साम्याभावान्न
भ्रान्तिमान् । अयं भ्रान्तिरित्यन्ये ।
  • ७९ मालादीपकम् “मालादीपकं पुनः । धार्म्मिणामेकधर्म्मेण
सम्बन्धोयत् यथोत्तरम्” सा० द० । “त्वयि सङ्गरसंप्राप्ते
धनुषासादिता शराः । शरैररिशिरस्तेन भूस्तया त्वं,
त्वया यशः” अत्रासादनक्रियाधर्म्मस्य यथोत्तरं सम्बन्धः ।
  • ८० मिथ्याध्यवसितिः “किञ्चिन्मिथ्यार्थसिद्ध्यर्थं मिथ्यार्थान्तर-
कल्पनम् मिथ्याध्यवसितिर्वेश्यां वशयेत् खस्रजं वहन्” । च०
मिथ्यापह्नुतिस्तु अपह्नुतिभेदः ।
  • ८१ मींलितम् “मीलितं यदि सादृश्याद्भेद एव न दृश्यते” च०
“रसोनालक्षि लक्षायाश्चरणे सहजारुणे” ।
  • ८२ मुद्रा “सूच्यार्थसूचनं मुद्रा प्रकृतार्थ परैः पदैः” । च०
“नितम्ब गुर्व्वी तरुणी दृग्युग्मविपुला च सा” ।
  • ८३ यथासंख्यम् “यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः”
च० शत्रुंमित्रंविपत्तिं च जय रञ्जय भञ्जय” । क्रम इत्यन्ये
  • ८४ युक्तिः “युक्तिः पराभिसन्धानं क्रियया मर्म्मगुप्तये” च० ।
“त्वामालिखन्ती दृष्ट्वान्यां धनुः पौष्पं करेऽलिखत्” ।
  • ८५ रत्नावली “क्रमिकप्रकृतार्थानां न्यासं रत्नावलीं विदुः” च० ।
“चतुरास्यः पतिर्लक्ष्म्याः सर्व्वेशस्त्वं महीपते!” । चत्वारि
आस्यानि चतुरं निपुणमास्यमास्यव्यापारो वचनं च यस्य ।
  • ८६ रसवत् । “रसवद्रसपेशलम्” दण्डी “रसेन पेशल
माख्यानमित्यनुषङ्गः रसवत् । “मृतेति प्रेत्य सङ्गन्तुं यया
मे मरणं मतम् । सैषा तन्वी मया लन्धा कथमत्रैवजन्मनि”
तत्समर्थनञ्च तत्रैव “प्राक् प्रतिदर्शिता सेयं रतिः
शृङ्गारतां गता । रूपबाहुल्ययोगेन तदिदं
रसवद्वचः । वाच्यस्याग्राम्यतायोनिर्माधुर्य्ये दर्शितोरसः ।
पृष्ठ ०४०२
इह त्वष्टरसायत्ता रसवत्ता स्मृता गिराम्” । दण्डी ।
  • ८७ रूपकम् “रूपकं रूपितारोपात् विपये निरपह्नवे ।
तत् परम्परितं साङ्गं निरङ्गमिति च त्रिधा” । तत्र
“यस्य कस्यचिदारोपः परारोपणकारणम् । प्रत्येकं केवलं
मालारूपञ्चेति चतुर्विधम्” सा० द० । तत्र श्लिष्टशब्द-
निबन्धनं केवलपरम्परितं यथा । “आहवे जगदुद्दण्ड-
राजमण्डलराहवे । श्रीनृसिंह! महीपाल! स्वस्त्यस्तु
तव बाहवे” ॥ अत्र राजमण्डलं नृपसमूह एव चन्द्रविम्ब
मित्यारोपो राजबाहोराहुत्वारोपे निमित्तम् । तदेव माला
रूपं यथा । “पद्मोदयदिनाधीशः सदागतिसमीरणः ।
भूभृदावलिदम्भोलिरेक एव भवान् भुवि” ॥ अत्र पद्माया
उदय एव पद्मानामुदयः, सतामागतिरेव सदागमनं
भूभृतो राजान एव पर्व्वता इत्याद्यारोपो राज्ञः
सूर्य्यत्वारोपे निमित्तम् । अश्लिष्टशब्दनिबन्धनं केवलं यथा
“पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः” । अत्र
त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपे
निमित्तम् । अश्लिष्टमालारूपं यथा । “मनोजराजस्य
सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः । विराजति
व्योमसरःसरोजं कर्पूरपूरप्रभमिन्दुविम्बम्” अत्र
मनोजादेराजंत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे
निमित्तम् । एषु च “राजभुजादीनां राहुत्वाद्यारोपो
राजमण्डलत्वारोपे निमित्तमिति” केचित् । “अङ्गिनो
यदि साङ्गस्य रूपणं साङ्गमेव तत् । समस्तवस्तु
विषयमेकदेशविवर्त्ति च” । तत्र “आरोप्याणाशेषाणां
शाब्दत्वे प्रथमं मतम्” । प्रथमं समस्तवस्तुविषयं, यथा ।
“रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य
मरुच्छस्यं कृष्णमेघस्तिरोदधे” ॥ अत्र कृष्णस्य मेघत्वारोपे
वागादीनाममृतत्वाद्यारोपितत्वम् । “यत्र कस्यचिदार्थत्वमेक-
देशविवर्त्ति तत्” । कस्यचिदारोप्यमाणस्य । यथा । “लावण्य-
मधुभिः पूर्णमास्यमस्या विकस्वरम् । लोकलोचनरोलम्ब-
कदम्बैः कैर्न पीयते” ॥ अत्र लावण्यादौ मध्वाद्यारोपः
शाब्दो मुखे पद्मत्वारोप आर्थः । न चेयमेकदेशविवर्त्ति-
न्युपमा विकस्वरत्वधर्म्मस्यारोप्यमाणे पद्मे मुख्यतया वर्त्तनात्
मुखे चोपचरितत्वात् । “निरङ्गं केवलस्यैव रूपणं तदपि
द्विधा । माला केवलरूपत्वात्” तत्र मालारूपं निरङ्गं
यथा । “निर्म्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम् ।
क्रीड़ागृहमनङ्गस्य सेयमिन्दीवरेक्षणा” ॥ केवलं यथा ।
“दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति
सुन्दरि! नात्र दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्य-
द्भिद्यते मृदु पदं ननु सा व्यथा मे” ॥ “तेनाष्टौ रूपके
भिदाः” । चिरन्तनैरुक्ता इति शेषः । क्वचित् परम्परित-
मप्येकदेशविवर्त्ति यथा । “खड़्गः क्ष्मासौविदल्लः समिति
विजयते मानवाखण्टलस्य” । अत्रार्थः क्षमाया महिषी-
त्वारोपः स्वड़्गे सौविदल्लत्वारोपे हेतुः । अस्य भेदस्य
पूर्व्ववन्मालारूपत्वेऽप्युदाहरणं मृग्यम् । “दृश्यन्ते क्वचिदा-
रोप्याः श्लिष्ठाः साङ्गेऽपि रूपके” । तत्रैकदेशविवर्त्ति
श्लिष्टं यथा । “करमुदयमहीधरस्तनाग्रे गलिततमःपटलां-
शुके निवेश्य । विकसितकुमुदेक्षणं विचुम्बत्ययममरेश-
दिशो मुखं सुधांशुः” समस्तवस्तुविषयं यथा । अत्रैव
“विचुम्बतीत्यादौ” “चुचुम्बे हरिदबलामुखमिन्दुनायकेन
इति” पाठे । न चात्र श्लिष्टपरम्परितम् तत्र हि ।
“भूमृदावलिदम्भोलिरित्यादौ” राजादौ पर्वतत्वादिरूपणं
विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्व्वथैव
सादृश्यासम्भवादसङ्गतम् । तर्हि कथं “पद्मोदयदिनाधीश
इत्यादौ” परम्परितं, राजादेः सूर्य्यादिना सादृश्यस्य
तेजस्वितादिहेतुकस्य सम्भवादिति न वाच्यम् तथा हि
राजादेस्तेजस्वितादिहेतुकं सुव्यक्तं सादृश्यं न तु प्रकृते
तद्विवक्षितं पद्मोदयादेरेव द्वयोः साधारणधर्म्मतया
विवक्षितत्वात्, इह तु महीधरादेः स्तनादिना सादृश्यं
पीनोत्तुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितम् ।
कचित् समासाभावेऽपि रूपकं दृश्यते । यथा । “मुखं तव
कुरङ्गाक्षि! सरोजमिति नान्यथा” । क्वचिद्वैयधिकर-
ण्येऽपि । यथा । “विदधे मधुपश्रेणीमिह भ्रूलतया
विधिः” । क्वचिद्वैधर्म्येऽपि यथा । “सौजन्याम्बुमरुस्थली
सुचरितालेख्यद्युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्द्दशी०
सरलतायोगश्वपुच्छच्छटा । यैरेषापि दुराशया कलियुगे
राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा
कियत् कौशलम्” ॥ अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेष-
मूलत्वेऽपि रूपकविशेषत्वादर्थालङ्कारमध्ये गणनम् । एवं
वक्ष्यमाणालङ्कारेषु बोद्धव्यम् । “अधिकारूढ़वैशिष्ट्यं
रूपकं यत्तदेव तत्” । तदेवाधिकारूढ़वैशिष्ट्यसञ्ज्ञ-
रूपकम् । यथा । “इदं वक्त्रं साक्षाद्विरहितकलङ्कः
शशधरः सुधाधाराधारश्चिरपरिणतं विम्बमधरः । इमे
नेत्रे रात्रिन्दिवमधिकशोभे कुवलये तनुर्लावण्यानां
जलधिरवगाहे सुखतरः” ॥ कलङ्कराहित्यादिनाघिकम् ।
पृष्ठ ०४०३
  • ८८ रूपकातिशयोक्तिः “रूपकातिशयोक्तिः स्यान्निगीर्य्याध्यव-
सानतः” च० “पश्यनीलोत्पलद्वन्द्वान्निःसरन्ति शिताःशराः”
  • ८९ ललितम् “प्रस्तुते वर्ण्ण्यवाक्यार्थप्रतिविम्बस्य वर्ण्णनम्” ।
ललित” निर्गते नीरे सेतुमेषा चिकीर्षति च० ।
  • ९० लेशः “लेशःस्याद्दोषगुणयोर्गुणदोषत्वकल्पनम्” । च० “अखि-
लेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु । शुक! पिञ्जरबन्धस्ते
मधुराणां गिरां फलम्” । स० क० तु लवत्वेनायमुक्तः ।
  • ९१ लोकोक्तिः “लोकप्रवादानुकृतिर्लोकोक्तिरिति” कथ्यते च० ।
“सहस्व कतिचिन्मासान् मीलयित्वा विलोचने” ।
  • ९२ विकल्पः “विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः” च० ।
“सद्यः शिरांसि चापान् वा नमयन्तु महीभुजः” ।
  • ९३ विकस्वरः “यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः” ।
च० “स न जिग्ये महान्तोहि दुर्जयाः सागराइव” ।
  • ९४ विचित्रम् “विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् च० ।
“प्रणमत्युन्नतिहेतोर्जीवनहेतोर्विमुञ्चति प्राणान् । दुःखीयति
सुखहेतोः कोमूढः सेवकादन्यः” ।
  • ९५ वितर्कः “ऊहो वितर्कः सन्देहनिर्ण्णयान्तरधिष्ठितः ।
द्विधासौ निर्ण्णयान्तश्चानिर्ण्णयान्तश्च कीर्त्त्यते । तत्त्वानु
पात्यतत्त्वानुपाती यश्चोभयात्मकः” स० कण्ठा० ।
तेषु निर्ण्णयान्तस्तत्त्वानुपाती यथा । “मैनाकः किमयं
रुणाद्धि गगने मन्मार्गमव्याहता शक्तिस्तस्य कुतः ? स
बज्रपतनाद्भीतो महेन्द्रादपि । तार्क्ष्यः सोऽपि समं
निजेन विभुना जानाति मां रावणमा ज्ञातं स जटायुरेष-
जरसा क्लिष्टो बधं वाञ्छति” । स एवातत्त्वानुपाती यथा ।
“अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गा-
रैकनिधिः स्वयं नु मदनो मासोनु पुष्पाकरः । वेदाभ्यासज
डः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेत्
मनोरममिदं रूपं पुराणो मुनिः” चन्द्रादिष्वन्यतमेन
प्रजापतिना भवितव्यमित्यतत्त्वानुपाती निर्ण्णयान्तोवितर्कः ।
स एव उभयात्मा यथा “चित्ते निवेश्य परिकल्पितसत्त्वयो
नाद्रूपोच्चयेन रचिता मनसा कृता नु । स्त्रीरत्नसृष्टिर
परा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः”
अत्र तत्त्वातत्त्वनुपातित्वादुभयात्मा निर्णयान्तो वितर्कः ।
अनिर्ण्णयान्तो मिथ्याविषयो यथा । “अद्रेः शृङ्गं हरति
पवनः किंस्विदित्युन्मुस्वीभिर्दृष्टोच्छ्रायश्चकितचकितं मुग्घ
सिद्धाङ्गनाभिः” । स एवामिथ्यारूपो यथा ।
“अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशि
मौलिना । समधिरूढ़मनेन च जिष्णुना स्विदिति वेग-
वशान्मुमुदे गणैः” । स एव उभयात्मा यथा । माया स्विदेषा-
मतिविभ्रमो वा ध्वस्तं नु मे वीर्य्यमथाहमन्यः । गाण्डीव
मुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते” ।
  • ९६ विधिः “सिड्वस्यैव विधानं यत् तामाहुर्विध्यलङ्कृतिम्” च० ।
“पञ्चमोदञ्चने काले कोकिलः कोकिलोऽभवत्” ।
  • ९७ विध्याभासः वस्तुनोवक्तुमिष्टस्य तु विशेषप्रतिपत्तये । निषे-
धाभास आक्षेपो वक्ष्यमाणोक्तगोद्विधा । अनिष्टस्य
तथार्थस्य विध्याभासः परोमत इति” सा० द० । उदाहरणं
तत्र ज्ञेयम् । आक्षेपभेद इत्यन्ये ।
  • ९८ विनोक्तिः “विनोक्तिः स्याद्विना किञ्चित् प्रस्तुतं
हीनसुच्यते । तच्चेत् किञ्चिद्विना रम्यं विनोक्तिः सापि कथ्यते” ।
च० हीनत्वे “विद्या हृद्यापि सावद्या विना विनय-
सम्पदम्” । रम्यत्वे “विना खलैर्विभात्येषा राजेन्द्र!
भवतः सभा” । विनार्थगम्यतायामपि सा० द० । “निरर्थकं
जन्मगतं नलिन्या यया न दृष्टं तुहिनांशुविम्बम् । उत्पत्ति-
रिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन” ।
  • ९९ विभावना “विभावना विनापि स्यात् कारणं कार्य्यजन्म
चेत् १ हेतूनामसमग्रत्वे कार्य्योत्पत्तिश्च सा मता २ । कार्य्योत्-
पत्तिस्तृतीया स्यात् सत्यपि प्रतिबन्धके ३ अकारणात् कार्य्य
जन्म चतुर्थीस्याद्विभावना ४ । विरुद्ध्वात् कार्य्यसम्पत्तिर्दृष्टा
काचिद्विभावना ५ । कार्य्यात् कारणजन्मापि दृष्टा काचित्
विभावना ६” च० । क्रमेण यथा । “अपि लाक्षारसाऽसिक्तं
रक्तं ते चरणद्वयम्” १ । “अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति
मन्मथः” । २ । “नरेन्द्रानेव ते राजन्! दशत्यसिभुजङ्गमः” । ३ ।
नरेन्द्रोनृपो गरुड़विद्याभिज्ञश्च दंशनप्रतिबन्धकमारुड़विद्या
सन्निधानेऽपि दंशनोत्पत्तेस्तृतीया विभावना” “शङ्खाद्वी
णानिनादोऽयमुदेति महदद्भुतम्” । ४ । “शीतांशुकिरणा-
स्तन्वीं हन्त सन्तापयन्ति ताम्” । ५ । “यशःपयोराशिरभूत्
करकल्पतरोस्तव” । ६ । दर्पणे तु “विभावना विना हेतुं
कार्य्योत्पत्तिर्यदुच्यते । उक्तानुक्तनिमित्तत्वात् द्विधा सा
परिकीर्त्तिता” इति लक्षयित्वा “विना कारणमुपनिब-
ध्यमानोऽपि कार्य्योदयः किञ्चिदन्यत् कारणमपेक्ष्यैव
भवितुं युक्तं तच्च कारणान्तरं क्वचिदुक्तं क्वचिन्नेति”
व्यवस्थाप्य उदाहृतम् “अनायासकृशं मध्यमशङ्कतरले
दृशौ । अभूषणमनोहारि वपुर्वयसि सुभ्रुवः” । अत्र
वयोरूपं निमित्तमुक्तम् “वपुर्भाति नतभ्रुत इति पाठे
तदनुक्तमिति भेदः ।
  • १०० विरोधः “जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ।
पृष्ठ ०४०४
क्रिया क्रियाद्रव्याभ्यां यद् द्रव्यं द्रव्येण वा मिथः । विरुद्ध-
मिव भासेत विरोधोऽसौ दशाकृतिः” । सा० द० क्रमेण यथा ।
“तव विरहे मलयमरुद्दावानलः शशिरुचोऽपि सोष्माणः ।
हृदयमलिरुतमपि भिन्तेनलिनीदलमपि निदाघरविरस्याः” ।
“सन्ततमुसलासङ्गाद्बहुतरगृहकर्म्मघटनया नृपतौ । द्विज-
पत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः” ।
“अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो
जागरूकस्य याथार्थ्यं वेद कस्तवः” । “वल्लभोत्सङ्गसङ्गेन विना
हरिणचक्षुषः । राकाविभावरीजानिर्विषज्वालाकुलोऽ-
भवत्” । “नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापम् ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे” । “त्वद्वा-
जिराजीत्यादि” “वल्लभोत्सङ्गेनेत्यादि” श्लोके चतुर्थपादे
“मध्यन्दिनदिनाधिप” इति पाठे द्रव्ययोर्विरोधः । अत्र
“तव विरह” इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जा-
तिशब्दानां दावानलोष्णहृदयभेदनसूर्य्यैर्जातिगुणक्रिया-
द्रव्यरूपैरन्योन्यं विरोघो मुखत आभासते । विरहहेतुकत्वेन
समाधानम् । अजस्येत्यादौ अजत्वादिगुणस्य जन्मग्रहणा-
दिक्रियाविरोधः । भगवतः प्रभावस्यातिशयितत्वात्तु
समाधानम् । “त्वद्वाजीत्यादौ” “हरोऽपि शिरसा गङ्गां
न धत्ते” इति विरोधः । “त्वद्वाजीत्यादिकविप्रोढोक्त्या
तु समाधानम् । स्पष्टमन्यत् । विभावनायां कारणाभावे-
नोपनिबध्यमानत्वात् कार्य्यमेव बाध्यत्वेन प्रतीयते । विशे-
षोक्तौ च कार्य्याभावेन कारणमेव । इह त्वन्योन्थं द्वयो-
रपि बाध्यत्वमिति भेदः ।
  • १०१ विरोधाभासः । “आभासत्वं विरोधस्य विरोधाभासैष्यते
चन्द्रा० “अमित्रजिन्मित्रिजिदौजसा स यत् विचार
दृक्चारदृगप्यवर्त्तत” नैषधम् ।
  • १०२ विवृतोक्तिः “विवृतोक्तिः श्लेषगुप्तं कविनाविष्कृतं यदि”
च० । “वृषापेहि परक्षेत्रादिति वक्ति ससूचनम्” ।
  • १०३ विशेषः “यदाधेयमनाधारमेकञ्चानेकगोचरम् । किञ्चित्
प्रकुर्व्वतः कार्य्यमर्शक्यस्येतरस्य वा । कार्य्यस्याकरणं
दैवाद्विशेषस्त्रिविधस्ततः” । सा० द० क्रमेण यथा । “दिव-
मप्युपयातानामाकल्पगुणगणा येषाम् । रमयन्ति जगन्ति
गिरःकथमपि कवयो न ते वन्द्याः” । “कानने सरिदुद्देशे
गिरीणामपि कन्दरे । पश्यन्त्यन्तकंसङ्काशं त्वामेकं रिपवः
पुरः” । “गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते
कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद
किं न मे हृतम्?” ।
  • १०४ विशेषोक्तिः “सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा”
सा० द० । तथेत्युक्तानुक्तनिमित्तत्वात् । तत्रोक्तनिमित्ता
यथा । “धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः ।
प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः” अत्र महामहिम-
शालित्वं निमित्तमुक्तम् । अत्रैव चतुर्थपादे “कियन्तः
सन्ति भूतले” इति पाठे त्वनुक्तम् । अचिन्त्यनिमित्तत्वं
च अनुक्तनिमित्तस्यैव भेद इति पृथग्नोक्तम् यथा “स एव
शस्त्रोजयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य
शम्भुना न हृतं बलम्” । अत्र तनुहरणेऽपि बला
हरणे निमित्तमचिन्त्यम् । इह च कार्य्याभावः कार्य्य-
विरुद्धसद्भावमुखेनापि सा० द० ।
  • १०५ विषमम् । “गुणैः क्रिये वा यत् स्यातां विरुद्धे हेतुकार्य्ययोः ।
यद्वाऽऽरब्धस्य वैफल्यमनर्थस्य च सम्भवः । विरूपयोः
सङ्घटना या च तद्विषमं मतम्” । सा० द० क्रमेण यथा । “सद्यः
करस्पर्शमवाप्य चित्रं रणेरणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्द्रुपाण्डु यशस्त्रिलोकाभरणं प्रसूते” ।
अत्र कारणरूपासिलतायाः “कारणगुणा हि कार्य्यगुण-
मारभन्ते” इति स्थितेर्विरुद्धा शुक्लयशस उत्पत्तिः ।
“आनन्दममन्दमिमं कुवलयदललोचने! ददासि त्वम् ।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे” । अत्रानन्द-
जनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः । “अयं
रत्नाकरोऽम्भोधिरित्यसेवि धनाशया । धनं दूरेऽस्तु
वदनमपूरि क्षारवारिभिः” । अत्र केवलं काङ्क्षितधनलाभी
नाभूत् प्रत्युत क्षारवारिभिर्वदनपूरणम् । “क्व वनं
तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता । नियतं
प्रतिकूलवर्त्तिनोवत धातुश्चरितं सुदुःसहम्” । अत्र
वनराजश्रियोर्विरूपयोः सङ्घटना ।
  • १०६ विषादनम् “इष्यमाणविरुद्धार्थसंप्राप्तिश्च वितादनम्”
च० । “दीपमुद्दीपयेद्यावत्तावन्निर्व्वाण एव सः” ।
  • १०७ व्यतिरेकः “आधिक्यमुपमेयस्योपमानान्न्यूनताथवा ।
व्यतिरेक एक उक्ते हेतौ नोक्ते स च त्रिधा ॥ चतुर्विधोऽपि
साम्यस्य बोधनाच्छब्दतोऽर्थतः । आक्षेपाच्च द्वादशघा
श्लेषेऽपीति त्रिरष्टधा । प्रत्येकं स्यान्मिलित्वाष्टचत्वा-
रिंशद्विधः पुनः” ॥ सा० द० उपमेयस्योपमानादाधिक्ये
हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणञ्च ।
तयोर्द्वयोरप्युक्तावेकः” प्रत्येकं समुदायेन वानुक्तौ
त्रिविध इति चतुर्विधेऽप्यस्मिन्नुपमानोपमेयस्य निवेदनं
शब्देनार्थेनाक्षेपेण चेति द्बादशप्रकारोऽपि श्लेषेऽपिश-
पृष्ठ ०४०५
ब्दादश्लेषेऽपि चतुर्बिंशतिप्रकारः । उपमानान्न्यूनता-
यामनयैव भङ्ग्या चगुर्विंशतिप्रकारतेति मिलित्वाऽष्टच-
त्वारिंशत्प्रकारो व्यतिरेकः । उदाहरणम् । “अकलङ्कं
मुखं तस्या न कलङ्की विधुर्यथा” । अत्रोपमेयगतमकलङ्क-
त्वमुपमानगतञ्च कलङ्कित्वं द्वयमप्युक्तम् । यथाशब्दप्रति-
पादनाच्च शाब्दमौपम्यम् । अत्रैव “न कलङ्कि विधूपममिति”
पाठे आर्थम् “जयतीन्दुं कलङ्किनमिति” पाठे तु इवादि-
तुल्यादिपदविरहादाक्षिप्तम् । अत्रैवाकलङ्कपदत्यागे
चोपमानगतनिकर्षकारणानुक्तिः” द्वयोरनुक्तौ द्वयोरनुक्तिः ।
श्लेषे यथा । “अतिगाढगुणायाश्च नाब्जवद्भङ्गुरा गुणाः” ।
अत्र इवार्थे वतिरिति शाब्दमौपम्यम् उत्कर्षनिकर्षकारण-
योर्द्वयोरप्युक्तिः । गुणशब्दः श्लिष्टः । अन्येभेदाः पूर्व्व-
वदूह्याः । एतानि चीपमेयस्योपमानादाधिक्ये उदाहर-
णानि । न्यूनत्वे दिङ्मात्रम् । यथा । “क्षीणःक्षीणो-
ऽपि शशी भूयोभूयोऽभिवर्द्धते नित्यम् । विरम प्रसीद
सुन्दरि! यौवनमनिवर्त्ति यातं तु” ॥ “अत्रोपमेयभूतयौवना-
स्थैर्य्यस्याधिक्यं तेनात्र “उपमानादुपमेयस्याधिक्ये
विपर्य्यये वा व्यतिरेक इति” केषाञ्चिल्लक्षणे “विपर्य्यये वेति
पदमनर्थकमिति” यत् केचिदाहुः तन्न विचारसहम् ।
तथा ह्यत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते । अत्र
च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव । अस्तु वात्रो-
दाहरणे कथञ्चिद्गतिः । “हनूमदाद्यैर्यशसा मया
पुनर्द्विषां हसैर्दूतपथः सितीकृतः” ॥ इत्यादिषु का गतिं-
रिति सुष्ठूक्तं “न्यूनताथ वेति” ।
  • ०८ व्याघातः “व्याघातः स तु केनापि वस्तु येन यथा कृतम्
तेनैव चेदुपायेन कुरुतेन्यस्तदन्यथा १ । सौकर्य्येण च कार्य्यस्य
विरुद्धं क्रियते यदि २ । सा० द० “दृशादग्धं मनसिजं
जीवयन्ति दृशैव याः” । “इहैव त्वंतिष्ठ द्रुतमहमहोभिः कतिपयैः
समागन्ता कान्ते! मृदुरसि नचायाससहना । मृदुत्वं मे
हेतुः सुभग! भवता गन्तुमधिकं न मृद्वी सोढा यद्विरहकृत-
मायासमसमम्” ॥ अत्र विदेशं जिगमिषुणा नायकेन नायि
कायाः मृदुत्वं सहगमनाभावहेत्वेनोक्तं नानिकया तु प्रत्युत
सहगमने ततोऽपि सौकर्य्येण तदेव हेतुतयोक्तम् ।
  • ०९ व्याजनिन्दा “निन्दायानिन्दया व्यक्तिर्व्याजनिन्देति
गीयते” च० । “विधे! स निन्द्योयस्तेप्रागेकमेवाहरच्छिरः” ।
अत्र एकशिरोहर्त्तृशिवनिन्दाव्याजेन विधेर्निन्दाया व्यक्तिः ।
  • १० व्याजस्तुतिः “उक्ता व्याजस्तुतिः पुनः । निन्दास्तुतिभ्यां
वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः” । सा० द० । निन्दाया
स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः
स्तुत्या निन्दाया गम्यत्ये व्याजरूपा स्तुतिः । क्रमेण
यथा । “स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव! ।
त्वयि कुपितेऽपि प्रागिव विश्वस्ता रिपुस्त्रियो जाताः” ॥
“व्याजस्तुतिस्तव पयोद! सयोदितेयं यज्जीवनाय
जगतस्तव जीवनानि । स्तोत्रन्तु ते महदिदं घन! धर्म्म-
राजसाहाव्वमर्ज्ययसि यत् पथिकान्निहत्य” ॥
  • १११ व्याजोक्तिः “व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य
गोपनम्” च० । “सखि! पश्य गृहारामपरागैरस्मि धूसरा” ।
  • ११२ शुद्धापह्नुतिः “शुद्धापह्नुतिरन्यस्यारोपार्थे धर्म्मनिह्नवः” ।
च० “नायं सुधांशुः किं तर्हि? व्योमगङ्गासरोरुहम्” ।
  • ११३ श्लेषः शाब्दोऽलङ्कारः आर्थश्च शाब्दस्तूक्तः ३८९ पृष्ठे
आर्थो यथा “शब्दैः स्वभावादेकार्थे श्लेषोऽनेकार्थवाचनम्”
सा० द० । स्वभावादेकार्थैरिति शब्दश्लेषाद्व्यवच्छेदः ।
“सर्व्वदो माधवःपायात् स यो गङ्गामदीधरत्” ।
  • ११४ संसृष्टिः “यद्येत एवालङ्काराः परस्परविमिश्रिताः । तदा
पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा” सा० द० “देवः
पायादपायान्नः स्मेरेन्दीवरलोचनः । संसारध्वान्तवि-
ध्वंसहंसः कसनिसूदनः । अत्र पायात्पायादिति यमकम्
स्मेरेन्द्रीवरेत्यादौ चानुप्रास इति शब्दालङ्कारयोः, संसार-
ध्वान्तेत्यत्र उपमा, हंस इत्यत्र रूपकमित्यर्थालङ्कारयोः,
शब्दार्थालङ्कारयोश्च परस्परानपेक्षयैवात्र ससर्गः ।
  • ११५ सङ्करः “अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयस्थितः । सन्दि-
ग्धत्वे च भवति सङ्करस्त्रिविधः पुनः” सा० द० । तत्रा-
ङ्गाङ्गिभावे यथा । “आकृष्टवेगविगलद्भुजगेन्द्रभोगनिर्म्मोकप-
ट्टपरिवेष्टनयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य
मन्दाकिनी चिरमवेष्टत पादमूले” ॥ अत्र निर्म्मोकपट्टाप-
ह्नवेन मन्दाकिन्या आरोप इत्यपह्नुतिः । सा च मन्दा-
किन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति
श्लेषमुत्थापयतीति तस्याङ्गम् श्लेषश्च पादमूलवेष्टनमेव
चरणमूलवेष्टनमित्यतिशयोक्तेरङ्गम् अतिशयोक्तिश्च “मन्थ-
व्यथाव्युपशमार्थमिव” इत्युत्प्रेक्षाया अङ्गम् । उत्प्रेक्षा
चाम्बुराशिमन्दाकिन्योर्नायकनायिकाव्यवहारं गमयतीति
समासोक्तेरङ्गम् । यथा वा । “अनुरागवती सन्ध्या
दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न
समागमः” ॥ अत्र समासोक्तिर्विशेषोक्तेरङ्गम् । सन्देहसङ्करो
यथा । “इदमाभाति गगने भिन्दानं सन्ततं तमः ।
अमन्दनेयनानन्दकरं मण्डलमैन्दवम्” ॥ अत्र किं मुखस्य
पृष्ठ ०४०६
चन्द्रतयाध्यवसानादतिशयोक्तिः, उत इदमिति मुखं निर्दिश्य
चन्द्रत्वारोपाद्रूपकं, अथ वा इदमिति मुखस्य चन्द्रमण्ड-
लस्य च द्वयोरपि प्रकृतयोरेकधर्म्माभिसम्बन्धात्तुल्ययोगिता,
आहोस्विच्चन्द्रस्याप्रकृतत्वाद्दीपकं किं वा विशेषणसाम्याद-
प्रस्तुतस्य मुखस्य गम्यत्वात् समासोक्तिः, यद्वाऽप्रस्तुतस्य
मुखस्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालः
स्वकार्य्यभूतचन्द्रवर्णनामुखेन वर्ण्णित इति पर्य्यायोक्तिरिति
बहूनामलङ्काराणां सन्देहात् सन्देहसङ्करः । यथा वा
मुखचन्द्रं पश्यामीत्यत्र किं मुखं चन्द्र इवेत्युपमा उत चन्द्र
एवेति रूपकमिति सन्देहः साधकबाधकयोर्द्वयोरेकतरस्य
सद्भावे पुनर्न सन्देहः । यथा “मुखचन्द्रं चुम्बति”
इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम् ।
चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकम्, “मुखचन्द्रः
प्रकाशते” इत्यत्र प्रकाशाख्यो धर्म्मो रूपकस्य साधको मुखे
उपचरित्वेन सम्भवतीति नोपमाबाधकः । “राजनारायणं
लक्ष्मीस्त्वामालिङ्गति निर्भरम्” । अत्र योषित आलिङ्गनं
नायकस्य सदृशेनोचितमिति लक्ष्म्यालिङ्गनस्य राजन्यस-
म्भवादुपमाबाधकं नारायणे सम्भवाद्रूपकम् । “एवं वदान-
म्बुजमेणाक्ष्या भाति चञ्चललोचनम्” । अत्र वदने
लोचनस्य सम्भवादुपमायाः साधकता, अम्बुजे चासम्भवाद्रूप-
कस्य बाधकता । एवं “सुन्दरं वदनाम्बुजम्” इत्यादौ
साधारणधर्म्मप्रयोगे, “उपमितं व्याघ्रादिभिः सामान्या-
प्रयोगे” इति वचनादुपमासमासो नं सम्भवतीति उपमाया
बाधकः । एवञ्चात्र मयूरव्यंसकादित्वाद्रूपकसमास एव ।
एकाश्रयानुप्रवेशो यथा । “कटाक्षेणापीषत् क्षणमपि
निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेष-
विषयः । सरोमाञ्चोदञ्चत्कुचकलशनिर्मिन्नवसनः परीरम्भा-
रम्भः क इव भविताम्भोरुहदृशः” ॥ अत्र “कटाक्षेणा-
पीषत्क्षणमपि” इत्यत्र छेकानुप्रासस्य “निरीक्षेत” इत्यत्र
क्षकारमादाय वृत्त्यनुप्रासस्य चैकाश्रयेऽनुप्रवेशः । एवं
चात्रैवानुप्रासार्थापत्त्यलङ्कारयोः । यथा वा । “कुरवका
रवकारणतां ययुरिति” अत्र रवकारवका इत्येकं वकारव-
कार इत्येकमिति यमकयोः । सा० द० ।
  • ११६ सन्देहः “स्यात् स्मृतिभ्रान्तिसन्देहैस्तदङ्कालङ्कृतित्रयम्”
च० “पङ्कर्ज वा सुधांशुर्वा अस्माकन्तु न निर्णयः” ॥
  • ११७ समम् “समं स्यादानुरूप्येणश्लाघायोग्यस्य वस्तुनः” ।
सा० द० “शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिघि-
मनरूपं जह्नुकन्याऽवतीर्णा” । आनुरूप्यञ्च कारणा-
नुरूप्यं तदन्यामुरूप्यम् इष्टपदार्थस्यायत्नसिद्धिहेतुकत्वञ्च ।
“स्यरूपमपि कार्य्यस्य कारणेन समं विदुः । विना
यत्नेन । तत्सिद्धिर्यदर्थं कर्त्तुमुद्यममिति” च० उक्तेः तत्रा-
कारणानुरूप्यमुक्तम् कारणानुरूप्यं यथा “नीचप्रवणता
लक्ष्मि! जलजायास्तवोचिता” । तृतीयं यथा “युक्तोवा-
रणलाभोऽयं भूपतेर्वारणार्थिनः” ।
  • ११८ समाधिः “समाधिः सुकरे कार्य्ये दैवाद्वस्त्वन्तरागमात्” च० ।
“मानमस्यानिराकर्त्तुं पादयोर्मे पतिष्यतः । उपकाराय
दिष्ट्येदमुदीर्ण्णं घनगर्जितम्” । स० कण्ठा० तु “समाधि
मन्यधर्म्माणामन्यत्रारोपणं विदुः । निरुद्भेदोऽथ सोद्भेदः
स द्विधा परिपठ्यते” इति लक्षितम् । उदाहरणं मृग्यम् ।
  • ११९ समासोक्तिः “समासोक्तिः समैर्यत्र कार्य्यलिङ्गविशेषणैः ।
व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः” सा० द० ॥ तत्र समेन
कार्य्येण प्रस्तुतेऽप्रस्तुतव्यवहारसमारोपः यथा । “व्याधूय
यद्वसनमम्वुजलोचनाया वक्षोजयोः कनककुम्भविलास-
भाजोः । आलिङ्गसि प्रमभमङ्गमशेषमस्या धन्यस्त्वमेव
मलयाचलगन्धवाह!” । अत्र गग्धवाहे हठकामुकव्यवहार-
समारोपः । लिङ्गसाम्येन यथा । “असमाप्तजिगीषस्य
स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत् कृत्स्नं नो
सन्ध्यां भजते रविः” ॥ अत्र पुंस्त्रीलिङ्गत्वसात्रेण
रविसन्ध्ययोर्नायकनायिकाव्यवहारः । विशेषणसाम्यन्तु
श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च त्रिघा । तत्र
श्लिष्टतया यथा । “विकसितमुखीं रागासङ्गाद्गलत्ति
मिरावृतिं दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः ।
जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं
हन्त प्राचेतसीं तुहिनद्युतिः” ॥ अत्र मुखरागादि
श्लिष्टता । अन्यदुदाहार्य्यम् सा० द० ।
  • १२० समुच्चयः “समुच्चयोऽयमेकस्मिन् सति कार्य्यस्य साधके ।
खलेकपोतिकान्यायात्तत्करः स्यात् परोऽपि चेत् ॥
गुणौ क्रिये वा युगपत् स्यातां तद्वा गुणक्रिये” सा० द० । यथा ।
“हंहो धीर! समीर! हन्त जननं ते चन्दनक्ष्माभृतो
दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः ।
प्रत्यङ्गं दहसीह मे त्वमपि चेदुद्दामदावाग्निवन्मत्तोऽयं
मलिनात्मको वनचरः किं वक्ष्यते कोकिलः” ॥ अत्र
दाहे एकस्मिंश्चन्दनभूभृज्जन्मरूपे कारणे सत्यपि
दाक्षिण्यादीनां हेत्वन्तराणामुपादानम् । अत्र सर्व्वेषामपि
हेतूनां शोभनत्वात् सद्योगः । अत्रैव चतुर्थपादे मत्ता-
दीनामशोभनानां योगादसद्योगः । सदसद्योगो यथा ।
पृष्ठ ०४०७
“शशी दिवसधूसरो गलितयौवना कामिनी सरो विगत-
वारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः
सततदुर्गतःसज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे” ॥
“अरुणे च तरुणि! नयने तव मलिनञ्च प्रियस्य मुखम् ।
मुखमानतञ्च सखि! ते ज्वलितश्चास्यान्तरे स्मरज्वलनः” ॥
अत्राद्येऽर्द्धे गुणयोर्यौगपद्यं द्वितीये क्रिययोः । उभयो-
र्यौगपद्ये यथा । “कलुषञ्च तवाहितेष्वकस्मात् सितपङ्के
रुहसोदरश्रि चक्षुः । पतितञ्च महीपतीन्द्रा तेषां वपुषि
प्रस्फुटमापदां कटाक्षैः ॥ “धुनोति चासिं तनुते च
कीर्त्तिम्” इत्यादावैकाधिकरण्येऽप्येष दृश्यते ।
  • १२१ सम्बन्धातिशयोक्तिः “सम्बन्धातिंशयोक्तिः स्यादयोगे योग
कल्पनम् १ योगेऽप्ययोगसम्बन्धातिशयोक्तिरितीर्य्यते” २ च०
“सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्” । १ ।
“त्वयि दातरि राजेन्द्र! स्वर्द्रुमान्नाद्रियामहे” ।
  • १२२ सम्भवः “प्रभूतकारणालोकात् स्यादेवमिति सम्भवः ।
स विधौ । वा निषेधे २ वा द्वये ३ वा नद्वयेऽपि वा” ४
स० क० क्रमेण यथा “त्वय्यादातुं जलमुपनते शार्ङ्गि-
णोवर्ण्णचौरे न स्यात् सिन्धोः पूथुरपि ततो दूर
भावात् प्रवाहः । प्रेक्षिष्यन्ते गगनगतयो न्यूनमावर्ज्य
दृष्टीरेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्” । अत्र
उक्तरूपेण दृश्योभविष्यसीति विधेः सम्भाव्यमानत्वादयं
विधिरूपसम्भवः अत्रैव पूर्व्वार्द्धे सिन्धुप्रवाहस्य पृथुत्व
निषेधरूपसम्भवश्च एवंविधिनिवेधतदुभयानात्मकसम्भवयो
रुदाहरणे मृग्ये ।
  • १२३ सम्भावनम् “सम्भावनं यदीदं स्यादित्यूहोऽन्यस्य सिद्धये”
च० । “यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि
नायुषः स्यात् । पारेपरार्द्धं गणितं यदिस्याद् गणेयनिः-
शेषगुणोऽपि स स्यात्” ।
  • १२४ सहोक्तिः “सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः । सा
सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत्” सा० द० ।
अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्य्यकारणपौर्व्वापर्य्य-
विपर्य्ययरूपा च । अभेदाध्यवसायमूलापि श्लेष-
निमित्ता अन्यथा च क्रमेणोदाहरणम् । “सहाधर-
दलेनास्या यौवने रागभाक् प्रियः” अत्र रागपदे श्लेषः ।
“सह कुमुदकदम्बैः काममुल्लासयन्तः सह घनतिमि-
रौघैर्धैर्य्यमुत्साहरयन्तः । सह सरसिजषण्डैः स्वान्त-
मामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति” ॥ अत्रो-
ल्लासादीनां सम्बन्धिभेदादेव मेदो न तु श्लिष्टतया ।
  • १२५ सामान्यम् “सामान्यं प्रकृतस्यान्यतदात्म्यं सदृशैर्गुणैः” ।
च० “मल्लिकाचितधम्मिल्लाश्चारुचन्दनचर्चिताः ।
अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः ।
  • १२६ साम्यम् “द्वयोर्यत्रोक्तिचातुर्य्यादौपम्यार्थोऽवगम्यते ।
उपमारूपकान्यत्वे साम्यमित्यामनन्तितत् । तदानन्त्येन भेदानां
संख्यानं तस्य दुष्करम्, । दृष्टान्तोक्तिः प्रपञ्चोक्तिः प्रतिवस्तूक्ति
रेव च । तत्रेवादेः प्रयोगेण दृष्टान्तोक्तिं प्रचक्षते ।
इवादेरप्रयोगेण प्रपञ्चोक्तिं मनीषिणः । वस्तु किञ्चिदुपन्यस्य
न्यसनात् तत् सधर्म्मणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूक्ति-
रुच्यते । तत्र क्रियाजातिगुणद्रव्ययोगादिहेतुके । साम्ये
पूर्व्वादिभेदेन दृष्टान्तोक्तिर्विधीयते” स० क० ॥ तत्र क्रिया-
निमित्तम् “स्थितः स्थितामुच्चलितःप्रयातां निषेदुषीमास-
नबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां
भूपतिरन्वगच्छत्” ॥ इदं पूर्व्वम् । उत्तरं यथा ।
“रूपं तदोजस्वि तदेव वीर्य्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात् स्वाद्बिभेदे कुमारः प्रवर्त्तितो दीप इव
प्रदीपात्” । अन्यान्युदार्य्याणि ।
  • १२७ सारः “उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते” । च०
“मधुरं मधु, पीयूषं तस्मात्, तस्मात् कवेर्वचः” ।
  • १२८ सूक्ष्मम् “संलक्षितस्तुसूक्ष्मार्थ आकारेणेङ्गितेन वा । कयापि
सूच्यते भङ्ग्या यत्र सूक्ष्मं तदुच्यते” । सा० द० सूक्ष्मः स्थूल-
मतिभिरसंलक्ष्यः । तत्राकारेण यथा । “वक्त्रस्यन्दिस्वेदविन्दु
प्रबन्घैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तन्व्या
व्यञ्जयन्ती वयस्या स्मित्वा पाणौ स्वड्गलेखां लिलेख”
अत्र कयाचित् कुङ्कुमभेदेन संलक्षितं कस्याश्चित् पुरुषा-
यितं रतं पाणौ पुरुषचिह्नखड़्गलेखालिखनेन सूचितम् ।
इङ्गितेन यथा । “सङ्केतकालमनसं विटं ज्ञात्वा
विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्” ॥
अत्र विटस्य भ्रूक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो
रजनिकालभांविना पद्मनिमीलनेन प्रकाशितः ।
  • १२९ स्तोकोक्तिः “स्तोकोक्तिर्यत्र लोकोक्तिः स्यादर्थान्तरगर्भिता” ।
च० “भुजङ्ग एव जानीते भुजङ्गाचरणं सखे” ।
  • १३० स्मरणम् “सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते” । सा० द०
“अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् । स्मरामि वदनं
तस्याश्चारुचञ्चललोचनम्” । स० कण्ठा० तु भेदो-
दर्शितः । “सदृशादृष्टचिन्तादेरनुभूतार्थवेदनम् । स्मरणं
प्रत्यभिज्ञानस्वप्रावपि न तद्बहिः” । तत्र सदृशवस्तुदर्शन
जन्यं स्मरणमुक्तोदाहरणे । अदृष्टहेतुकं यथा “मुनिसुताप्रणय-
पृष्ठ ०४०८
स्मृतिरोधिना मम वियुक्तमिदं तमसा मनः । मनसिजेन सखे!
प्रहरिष्यता धनुषि चूतशरश्च निवेशितः” । अत्र कण्वसुता
शकृन्तलाप्रणयस्मृतिविरोधिना अज्ञानेन मम मनो
वियुक्तमित्यदृष्टकृतं स्मरणम् न सदृशवस्तुदर्शनजन्यम् । चिन्ता-
जन्यम् यथा “पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्य्यासं यातो घनविरलभावः क्षितिरुहाम् । अहो
दृष्टं कालादपरिमिव जातं वनमिदं निवेशः शैलानां
तदिदमिति बुद्धिं जनयति” । अत्र प्रत्यक्षेषु स्रोतस्तरुवनादिषु
चिन्ताजन्यत्वात् चिन्तोद्भूतं स्मरणम् आदिग्रहणात्
परप्रयत्नादपि यथा “दर्शनसुखमनुभवतः साक्षादिव तन्मयेन
हृदयेन । स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता” ।
अत्र परप्रयत्नजन्यत्वात्तथात्वम् । प्रत्यभिज्ञानं यथा । “स्पर्शः
पुरा परिचितो नियतं स एष संजीवनश्च मनसः परिमोह-
नश्च” । अत्र य एव पूर्व्वानुभूतः स एवैषः इति प्रत्यभिज्ञा
स्मरणम् । स्वप्नरूपं यथा । नागानन्दे “अद्य खलु स्वप्ने
जानामि सैव प्रियतमा अत्र चन्दनलतागृहे चन्द्रकान्त-
मणिशिलायामुपविष्टां प्रणयकुपिता किमपि मामुपलभ-
मानेव रुदती मया दृष्टा” जीमूतवाहनेन विदूषकसमीपे
स्वप्नस्य वर्ण्णनम् । स्वप्नप्रत्यभिज्ञयोः पूर्वानुभूतसंस्कारजात-
त्वात् स्मरणत्वम् ।
  • १३१ स्वभावोक्तिः “नानावस्थं पदार्थानां रूपं साक्षाद्विवृन्वती ।
स्वभावोक्तिश्च जातिश्चेत्याख्यासालङ्कृतिर्मता” दण्डी “तुण्डै
राताम्रकुटिलैः पक्षैर्हरितकोमलैः । त्रिवर्णराजिभिः कण्ठै-
रेजे मञ्जुगिरः शुकाः” । “कलक्वणितगर्भेण कण्ठेनाघूर्णिते-
क्षणः । पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम्” । “बध्नन्न
मन्दरोमाञ्चं कुर्ब्बन् मनसि निर्वृतिम् । नेत्रे चामीलय
न्नेव प्रियास्पर्शः प्रवर्त्तते” । “कण्ठेकालः करस्थेन कपाले-
नेन्दुशेखरः । जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः” ।
“जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम् । शास्त्रेष्वस्यैव
साम्राज्यं काव्येष्वप्येतदीप्सितम्” । इयं जातिरपि ।
  • १३२ हेतुः “हेतोर्हेतुमता सार्द्धं वर्ण्णनं हेतुरुच्यते १ । हेतु
हेतुमतोर्वैक्यवर्ण्णनं हेतुरुच्यते २” । “च० असावुदेति शीतांशु
र्मानच्छेदेन सुभ्रुवाम्” १ । “लक्ष्मीविलासोभवतः कटाक्षा-
वेक्षणं प्रभो! २ ।
  • १३३ हेत्वपह्नुतिः “युष्ट्या स एव पूर्ण्णश्चेदुच्यते हेत्वपह्नुतिः ।”
च० स एव धर्म्मनिह्नव एव । “नेन्दुस्तीव्रो न निश्यर्कः
मिन्धोरोर्व्वोऽयमुत्थितः” । अत्येऽलङ्काराएष्वेवान्तर्भूताः ।
देह भूषणानि च शिरस्त्रादीनि तानि च प्राघान्यादष्टौ “शिरस्यं
मृकुटं हारः कुण्डलं चाङ्गदं तथा । कङ्कणं वलयञ्चैव
मेखलेत्यष्टधा वरम्” । वरं प्रधानं तेन अप्रधानानि पादकटका-
दीन्यपि । तत्र भूषणद्रव्याणि “पद्मरागश्चवज्रञ्च गोमेदो-
विजयस्तथा । मुक्ता वैदूर्य्यनीलानि तथा मरकतादयः ।
सुवर्णेनापि घटना सर्वेषामुपदृश्यते । प्रधानभूषणेष्वेवमप्रधाने
न निश्चयः । प्रधानभूषणं प्रायः शिरसोह्यं विधीयते” ।
भृगु० “सुखदा मणयः शुद्धा दुःखदा दोषशालिनः” युक्ति
क० नवालङ्गारधारणे विहितनक्षत्रादि यथा “रेवत्यश्वि-
घनिष्ठासु हस्तादिष्वपि पञ्चसु । गुरुशुक्रबुधाहेषु वस्त्राल-
ङ्कारधारणम्” ज्योति० अत्रापवादः “उद्वाहे राजसम्माने
ब्राह्मणानाञ्च सम्मतौ । अनिष्टेष्वपि निर्द्दिष्टं वस्त्रालङ्कार-
धारणम्” । ६ नायकयोरङ्गजादिभावभेदेषुते च यथा “यौवने
सत्वजास्तासामष्टाविंशतिसंख्यकाः । अलङ्कारास्तत्र भावहाव-
हेलास्त्रयोऽङ्गजाः । शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रग-
ल्भता । औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः । लीला
विलासोविच्छित्तिर्व्विव्वोकः किलकिञ्चितम् । मोट्टायितं कुदृ-
मितं विभ्रमोललितं मदः । विकृतं तपनं मौग्ध्यं विक्षेपश्च
कुतूहलम् । हसितं चकितं केलिरित्यष्टादशसंख्यकाः । स्वभा-
वजाश्च भावाद्यादश पुंसां भवन्त्यपि” । पूर्व्वे भावादयो
धैर्य्यान्ता दश नायकानामपि सम्भवन्ति किन्तु सर्व्वेऽप्यभी
नायिकाश्रिता एव विछित्ति विशेषं पुष्णन्ति” सा० द०
उक्ताः । एषां लक्षणानि तत्तच्छब्देवक्ष्यन्ते । ७ अन्तगुरौ
चतुष्कले” ॥ ऽइत्याकारे गणभेदे च ॥

अलङ्कुमारि त्रि० अलंकुमार्य्यै तद्भरणाय । कुमारीभरणसमर्थे धनादौ ।

अलङ्कृत त्रि० अलम् + कृ--कर्म्मणि क्त । भूषिते मण्डिते ।

“अदोषं गुणवत् काव्यमलङ्कारैरलङ्कृतम्” सा० द०
“सत्कृतालङ्कृतां कन्यां योददाति स कूकुद” इत्यमरः ।

अलङ्कृति स्त्री अलम् + कृ--भावे क्तिन् । १ भूषणे करणे क्तिन् ।

२ भूषणसाधने अलङ्कारशास्त्रोक्ते ३ उपमाद्यलङ्कारे च
“तददोषौ शब्दार्थावनलङ्कृती पुनःक्वापि” काव्य० प्र० “यो
विद्वान् मन्यते काव्यं शब्दार्यावनलङ्कृती । असौ न
मन्यते कस्मादनुष्णमनलङ्कृती” चन्द्रा० ।

अलङ्क्रिया स्त्री अलम् + कृ--भावे श । भूषायाम् ।

अलङ्गामिन् त्रि० अलं पर्य्याप्तं गच्छति णिनि स्त्रियांङीप् ।

गमनसमर्थे रिपुं प्रति गन्तरि ।

अलङ्घनीय त्रि० न लङ्घनीयः । अनति क्रमणीये । “तुङ्ग-

त्वमितरा नाद्रौ नेदं सिन्धावगाधता । अलङ्घनीयता-
हेतुरुभयं तन्मनस्विनि” माघः ।
पृष्ठ ०४०९

अलङ्घ्य त्रि० न लङ्व्यः । अनतिक्रमणीये । “लिलङ्घयिषतो

लोकानलङ्व्यानलघीयसः” माघः ।

अलजी स्त्री अला पर्य्याप्ता सती जायते जन--ड गौरा०

ङीष् । सुश्रुतोक्ते सन्धिगतरोगभेदे यथा । “पूयानसः
सोपनाहः स्रावा पर्व्वणिकालजी । कृमिग्रन्थिश्च विज्ञेया
रोगाः सन्धिगता नव” । तल्लक्षणं तत्रैव “जाता सन्धौ
शुक्लकृष्णेऽलजी स्यात्तस्मिन्नेवास्थापिता पूर्व्वलिङ्गैः” इति ।

अलज्जा स्त्री न लज्जा विरोधे न० त० । १ धार्ष्ट्ये अभावे

न० त० । २ लज्जाभावे । न० ब० । ३ लज्जाशून्ये त्रि० ।

अलञ्जुर पु० अलं सामर्थ्यं जृणाति जृ--अच् पृ० उत् । मणिके

अलिञ्जरे बहुजलाधारे(जाला)मृण्मये पात्रे ।

अलञ्जीविक त्रि० अलं जीविकायै ४ त० । जीविकापर्प्याप्ते धनादौ ।

अलञ्जुष त्रि० अलं जुष्यते कर्म्मणि बा० क । भक्षणपर्य्याप्ते

मांसादौ । “अथ तच्छृतस्य परितृन्दति तदलञ्जुषम्”
शत० ब्रा० “मांसं हि जोषाय भक्षणायालं पर्य्याप्तंभवति” भा०

अलति पु० अल--वा अतिच् । गीतिमातृकायाम् स्वरसाध-

नार्थे सारिगामादिस्वरभेदे तदुपक्रमेणैव हि गीतेः प्रार-
म्भात्तेषां गीतिमातृकात्वम् ।

अलन्धन त्रि० अलं प्रभूतं धनमस्त्यस्य अच् । पर्य्याप्तधने समृद्धे ।

“निरादिष्टधनश्चेत्तु प्रतिभूःस्यादलन्धनः” मनुः ।

अलन्तराम् अव्य० अलम् + अतिशये तरप् आमु । अत्यर्थ

पर्य्याप्त्यादावर्थे । “पुरोडाशभुजामिष्टमिष्टं कर्त्तुमलन्तराम्”
माघः । एवं तमप् आमु । अलन्तमाम् तत्रैवार्थे अव्य० ।

अलन्धूम पु० अलमत्यर्थो धूमः । धूमसमूहे जटाध० ।

अलब्ध त्रि० न लब्धः । प्राप्तभिन्ने “अलब्धस्य प्राप्त्युपायोयोगः” श्रीधरः ।

अलभ्य त्रि० न लभ्यः । अप्राप्ये । “रोगे चालभ्ययोगे च

सीमन्ते पुंसवेऽपि च । यद्ददाति समुद्दिष्टं पूर्व्वत्रापि न
दुष्यति” कालमा० मरी० “अलभ्ययोगे पुनरप्राप्यसम्बन्ध-
निमित्ते अशौचान्तदिवसे पूर्व्वत्र मलमासे” शु० त० रघु० ।

अलम् अव्य० अल--बा० अमु १ गूषणे “जनयित्रीमलञ्चक्ते

यः प्रश्रय इव श्रियम्” अस्व उपपदसंज्ञा अलङ्कृत्य
“अलङ्कृत्य सुतादानं दैवं धर्म्मं प्रचक्षते” मनुः । २ सामर्थ्ये
शक्तो “विनाप्यस्मदलम्भूष्णु रिज्यायै तपसः” सुतः “कथा हि
खलु पापानामलमश्रेयसे यत” इति च माघः
“वरेण शमितं लोकानलं दग्धुं हि तत्तपः” कुमा०
३ पर्य्याप्तौ ४ संपूर्णतायां ६ प्राचर्य्ये “प्रतिभूःस्याद
लन्धनः” ममुः अलमस्त्यस्य धनम् अच् बहुधनैत्यर्थः
कुल्लु० । ७ वारणे, “अलं विवादेन यथा श्रुतं त्वया”
कुमा० “अलं विवादेन शमोविधीयताम्” महाना० ८ निषेधे
“आलप्यालमिदं बभ्रोर्यत् स दारानपाहरत्” माघः
९ निरर्थकत्वे १० अस्त्यर्थे ११ अवधारणे १२ अत्यर्थेच गणर० ॥
“विजयायेत्यलमन्वशान्मुनिर्माम्” किरा० “अलं भूयः”
मल्लि० । लस्य वा रः अरम् । तत्रार्थे अरङ्कृतशब्दे उदा० ।

अलम्पशु पु० अलं यज्ञे निरर्थः पशुः । “अप्रशस्ते पशौ

“अलम्पशोरपशोश्च” कात्या० १९, १, ४, पशुर्योग्यः सन् यो
नाम पशून्नविन्दते सोऽलम्पशुरपशुः” कर्क० ।

अलम्पुरुषीण पु० अलं समर्थः पुरुषाय “अषडक्षेत्यादिना”

पा० स्वार्थे ख । युद्धादिसमर्थे प्रतिमल्लादौ पुरुषे ।

अलम्बुद्धि स्त्री अलम् व्यर्था बाधितविषयत्वात् पर्य्याप्ता वा

बुद्धिः । मिथ्याबुद्धौ, पर्य्याप्तबुद्धौ च । “पश्यन्नपि
नालम्बुद्धिमवाप” किरा० १२, ३९, श्लोक० व्या० मल्लि० ।

अलम्बुष पु० अलं पुष्णाति पुष--क पृ० पस्य बः । १ वमने

छर्द्दने । २ प्रहस्ते रावणमन्त्रिराक्षसे ३ घटोत्कचहते
राक्षसभेदे च “अलम्बुषं तथा युद्धे विचरन्तमभीत-
वत् । हैड़म्बिः प्रययौ तूर्ण्णम्” इत्युपक्रम्य “रिपुं निह
त्याभिननन्द वै तदा ह्यलम्बुषं पक्वमलम्बुषं यथा”
भा० द्रो० प० । अलम्बुषनामानौ च द्वौ राक्षसौ
कुरुक्षेत्रयुद्धे समागतौ अयमेको घटोत्कचेन निहतः
भी० प० अपरोपि निहतः इत्यविरोधः । ४ अप्सरोभेदे
तच्छब्दे विवृतिः । ५ मुण्डीर्य्याम् मेदि० ६ लज्जालु
लतायाम् ७ अन्याप्रवेशार्थं दत्तजलरेखायाञ्च स्त्री राज० ।
तस्याः फलम् अण् लुप् तत्फले न० । “ह्यलम्बुषं
पक्वमलम्बुषं यथा” भा० द्रो० प० ।

अलम्भूष्णु त्रि० अलम् + सामर्थ्ये भू--ग्स्नु । “समर्थे “विनाप्य-

स्मदलम्भूष्णुरिज्यायै तपसः सुतः” माघः ।

अलय पु० न लयः विरोधे न० त० । १ लयविरोधिनि उद्भवे ।

“शक्रादिष्वपि लोकेषु श्रूयमाणौ लयालयौ” रामा० अभावे
न० त० । २ विनाशाभावे । नास्ति लयोयस्या ३ अवस्थानशून्ये
भ्रमणशीले “स्वानमानमति कालिमालया” माघः “लयो
लयनं क्वचिदवस्थानं नास्ति यस्याः” मल्लि० ४ विनाश-
शून्ये च त्रि० ।

अलम्बुसा पु० ब० व० । देशभेदे ।

अलर्क पु० अलमर्कतेऽर्च्यते वा अर्क--अच् अर्च--घञ् वा शक० ।

१ श्वेतार्कवृक्षे २ क्षिप्तकुक्करे ३ कृमिभेदे च स च भा० शा० प०
दर्शितः यथा “अथ कृमिः श्लेष्ममेदोमांसशोणितभीजनः ।
दारुणो दारुणस्पर्शः कर्णस्याभ्यासमागतः । स० तस्योरु-
पृष्ठ ०४१०
मथासाद्य बिभेद रुधिराशनः । न चैनमशकत् क्षेप्तुं हन्तुं
वापि गुरोर्भयात् । स दश्यमानस्तु तथा कृमिणा तेन
भारत! । गुरोः प्रबोधनाशङ्की तमुपैक्षत सूर्य्यजः । कर्णस्तु
वेदनां धैर्य्यादसह्यां विनिगृह्य ताम् । अकम्प्रयन्नव्यथ-
यन् धारयामास भार्गवम् । तदास्य रुधिरेणाङ्गं परिस्पृष्टं
भृगूद्वहः । तदाऽबुध्यत तेजस्वी सन्त्रस्तश्चेदमब्रवीत् ।
अहोऽस्म्यशुचिताम्प्राप्तः किमिदं क्रियते त्वया । कथयस्व
भयं त्यक्त्वा याथातथ्यमिदं मम । तस्य कर्ण्णस्तदाचष्ट
कृमिणा परिभक्षणम् । ददर्श रामस्तं चापि कृमिं
शूकरसन्निभम् । अष्टपादन्तीक्ष्णदंष्ट्रं सूचिभिरिव संवृतम् ।
रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः । सं दृष्टमात्रो
रामेण कृमिः प्राणानवासृजत् । तस्मिन्नेवासृजि क्लिन्न-
स्तदद्भुतमिवाभवत् । ततोऽन्तरीक्षे ददृशे विश्वरूपः कराल-
वान् । राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ।
स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः । स्वस्ति ते
भृगुशार्दूल । गमिष्यामि यथागतम् । मोक्षितो नरका-
दस्माद्भवता मुनिसत्तम! । भद्रञ्च तेऽस्तु वन्दे त्वां प्रियं
मे भवता कृतम् । तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् ।
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् । सोऽब्रवोद-
हमासं प्राग्दंशो नाम महासुरः । पुरा देवयुगे तात!
भृगोस्तुल्यवया इव । सोऽहं भृगोः सुदयितां भार्य्या-
मपहरं बलात् । महर्षेरभिशापेन कृमिभूतोऽपतं भुवि ।
अब्रवीद्धि स मां क्रोधात्तव पूर्व्वपितामहः । मूत्रश्लेष्मा-
शनः पाप निरयं प्रतिपत्स्यसे । शापस्यान्तो भवेद्ब्रह्म-
न्नित्येवं तमथाब्रुवम् । भविता भार्गवाद्रामादिति
मामब्रवीद्भृगुः” ।

अलपस् न० न रपः पापम् न० त० रस्य लः । अपापे पुण्ये ।

अलबाल न० लबमालाति ला--क न० त० । वृक्षसेकार्थे

वृक्षमूले मृदादिकृते जलाधारे वेष्टने स्वार्थेऽण् ।
आलबालमप्यत्र ।

अलस त्रि० न लसति व्याप्रियते लस--अच् । अवश्यकर्त्तव्येषु

शरीरापाटवमभिनीय १ कृताप्रयासे, “मृदुतरतनवोऽलसाः
प्रकृत्याः” माघः अयुक्तः प्राकृतः स्तब्धः शठो नैकृति-
कोऽलसः । २ क्रियामन्दे च (पाकुँइ) ३ पादरोगभेदे,
४ वृक्षभेदे च पु० । ५ हंसपदीलतायां स्त्री । पादरोगो यथा
“क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ । दुष्टकर्दम
संस्पर्शादलसं च विभावय” पादौ सिक्त्वारनालेन लेपनं
ह्यलसे हितम्” इति च शुश्रुतः । गर्गादिगणपाठात्
४ मुनिभेदे ततः अपत्ये यञ् आलस्यस्तदपत्येलोहिता० यूनि
ष्फ आलस्यायनः । अलसस्य भावः ष्यञ् । आलस्यम् न० तल्
अलसता स्त्री त्व अलसत्वं न० । क्रियाकरणाय अप्रयत्ने ।

अलसक पु० न लस्यति अनेन लस करणे--बा० वुन् । १ रोगभेदे ।

यथाह सुश्रुतः “अजीर्ण्णमामं विष्टब्धं विदग्धं च
यदीरितम् । विसूच्यलसकौ तस्माद्भवेताम्” इत्युपक्रम्य “कुक्षि-
रानह्यतेऽत्यर्थं ताम्यत्यत्यर्थं च कूजति । निरुद्धोमारु
तोवापि कुक्षावुपरि धावति । वातवर्चोनिरोधश्च यस्या
त्यर्थं भवेदपि । तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु” ।
तन्निरुक्तिरपि अन्यत्र दर्शिता “प्रयाति नोर्द्धं नाधस्ता-
दाहारो न च पच्यते । आमाशयोऽलसीभूतस्तेन सोऽल-
सकः स्मृतः” । अलस + स्वार्थे कन् । २ अलस शब्दार्थे त्रि० ।

अलात पु० न० । ला--क्त न० त० । (कोयाला) इति ख्याते

(आङ्गार) इति ख्याते च अर्द्धदग्धकाष्ठे । “निर्वाणाला-
तलाघवम्” कुमा० ।

अलातृण त्रि० अलमत्यर्थमातृणा आतर्दनाः अलम् + आ

+ तृद नि० दस्य न मलोपश्च । आतर्दनशीले । “अला-
तृणासो विदथेषु सुष्टुताः” ऋ० १, १६६, ७, “अलातृणासः
अलमत्यर्थं शत्रूणामातर्द्दनाः” भा० ।

अला(बु)बू स्त्री न लम्बते न + लबि--उ णित् नलोपश्च वृद्धिः ।

(लाउ), तुम्ब्याम् । वा ऊङि । अलाबूश्चात्र । “अलाबूं
वर्त्तुलाकारां वार्ताकुं कुन्दसन्निभाम् स्मृतिः” ।

अलाबुमय त्रि० अलाबु + विकारे मयट् । शुष्कालाबुत्वङि

निर्मिते पात्रे “यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च ।
सलिलैः शुद्धिरेतेषां गोबालैश्चावघर्षणम्” या० स्मृतिः ।

अलाबूकट न० अलाबूनां रजः अलाबू + रजोऽर्थे

कटच् । तुम्बीरजसि ।

अलाभ पु० न लाभः अभावे न० त० । १ लाभाभावे “नायं

नलः खलु तवातिमहानलाभः” नैष० “सुखदुःखे समे
कृत्वा लाभालाभौ जयाजयौ” गी० “अलाभे चैव कन्यायाः
स्नातकव्रतमाचरेत्” स्मृतिः “अलाभे न विषादी स्याल्लाभे
चैव न हर्षयेत्” मनुः । न० ब० । २ लाभशून्ये त्रि० ।

अलाय्य त्रि० ऋ--आय्य--रस्य लः । १ गमनशीले २ अभिमुख

गन्तरि शत्रौ च । “अलाय्यस्य परशुर्ननाश” ऋ० ९, ६७, ३०,
“अलाय्यस्य अभिगमनशीलस्य शत्रोः” भा० ।

अलार न० अरार्य्यं ते ऋ--यङ् लक अच् रस्य लः ।

कपाटे शब्दरत्न० ।
पृष्ठ ०४११

अलास पु० न लस्यति अनेन लस--करणे घञ् न० त० ।

जिह्वागतरोगभेदे यथाह सुश्रुतः । “जिह्वागास्तु कण्ट-
कास्त्रिविधास्त्रिभिर्दोषैरलास उपजिह्विका च” इत्युक्त्वा
“जिह्वाऽनिलेन स्फुटिता प्रलुप्ता भवेच्च शाकच्छदन-
प्रकाशा । पित्तेन पीता परिदह्यते च चिता सरक्तैरपि
कण्ठकैश्च । कफेन गुर्वी वहुलाचिता च मांसोद्गतैः
शाल्मलिकण्टकाभैः । जिह्वातले यः श्वयथुः प्रगाढ़ः
सोऽलाससंज्ञः कफरक्तमूर्त्तिः । जिह्वां स तु स्तम्भयति
प्रवृद्धे मूले तु जिह्ला भृशमेति पाकम्” ॥ स तु असाध्यरोगः
यथोक्तं तत्रैव । “असाध्या अपि वक्ष्यन्ते रोगा ये यत्र
यादृशा” इत्युपक्रम्य “जिह्वागतेष्वलासस्तुतालव्येष्वर्वुदं तथा”
इत्यद्यभिधाय “असाध्याः कीर्त्तिताह्येते रोगा नव दशैव च”

अलि पु० अलति दंशे, कूजिते, शब्दिते, वा समर्थो भवति

अल--इन् । १ ब्ह्रमरे, “अलमलेरिव गन्धरसावमू” माघः ।
“श्यामीभूताः कुसुमसमूहेऽलीनाम्” “मङ्क्षूदपाति पटलैर-
लीनाम्” इति च माघः “अलिपङ्क्तीरमेकशस्त्वया” कुमा० ।
२ वृश्चिके, ३ काके, ४ कोकिले, ५ वृश्चिकराशौ च स च
द्वादशधा विभक्तराशिचक्रस्याष्टमो भागः विशाखाद्यपादा-
मुराघाज्येष्ठारूपः । ६ सुरायां च ।

अलिक न० अल्यते भूष्यते अल--कर्म्मणि इकन् । ललाटे ।

“असंस्कृतालकिनीमलिकलेखाम्” काद० ।

अलिकुलसङ्कुल पु० अलिकुलेन सङ्कुलः व्याप्तः । १ कुब्जवृक्षे

राजनि० । २ भ्रमरकुलव्याप्ते त्रि० “अलिकुलसङ्कुल कुसुम
निराकुल नवदलमालतमाले” जयदेवः ।

अलिगर्द्ध पु० अलिरिव वृश्चिक इव गृध्नोति गृध--अच् ।

(आलय) इतिख्याते सर्पभेदे श० र० ।

अलिगु पु० अलिरिव दुःसहा गौर्वाणी अस्य । गर्गादिगण

पठिते ऋषिभेदे । ततः गोत्रे यञ् आलिगव्यः । तदपत्ये
पुंस्त्री० स्त्रियां तु लोहिता० ष्फः । आलिगवायनी ।

अलिङ्ग त्रि० नास्ति लिङ्गं ज्ञापकहेतुश्चिह्नं वा यस्य । १

अनुमापकहेतुशून्ये २ चिह्नशून्ये च । वेदान्तिमतसिद्धे परमा-
त्मनि पु० । न० त० । लिङ्गभिन्ने ३ अननुमापके तच्च सांख्य-
मते “हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितम् लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्” सा० का०
उक्तमव्यक्तम् । “अकार्य्यं नित्यं व्यापि अक्रियम् एकमना-
श्रितमलिङ्गमनवयवं स्वतन्त्रमव्यक्तमिति” सा० त० कौ० ।
तद्धि न कस्यापि लिङ्गम् कार्य्येण कारणानुमानमिह
विवक्षितं तेन संहत्यकारित्वेन परार्थतया तस्य पुरुषानु-
माकत्वेऽपि न क्षतिरिति च तत्रानुसन्धेयम् “तदलिङ्ग-
मेकद्रव्यत्वात् कर्म्मणः” वै० सू० । “कर्म्म न तावत्
समवायिकारणतया आकाशमनुमापयति कर्म्मण एकद्रव्यत्वात्
एकमात्रमूर्त्तसमवायिकारणत्वात्” वै० सू० उ० । ४ दुष्ट-
चिह्नेच ।

अलिङ्गिन् त्रि० न लिङ्गी वेशधारो । कपटवेशधारिभिन्ने ब्रह्मचारिप्रभृतौ ।

अलिजिह्वा स्त्री अलिरिवक्षुद्रा जिह्वा । जिह्वामूलस्थायां क्षुद्रं

जिह्वायाम् (आलजिभ) स्वार्थे कन् अत इत्त्वम् । तत्रैव ।

अलिञ्जर पु० अलनमलिः अल--इन् तं जरयति जृ--अच्

पृषो० मुम् । (जाला) इति ख्याते मृण्मये जलाधारे
पात्रभेदे मणिके । “उदकान्तमुपानीय मत्स्यं वैवस्वतो
मनुः । अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभम्” भा० व० प० ।

अलिदूर्व्वा स्त्री अलिरिवाकारेण दूर्व्वा । मालादूर्व्वायाम् ।

अलिन् पु० अलं वृश्चिकपुच्छस्थकण्टकं विद्यतेऽस्य इनि,

अल--इनि वा । १ वृश्चिके, २ म्रमरे च । “मलिनिमाऽलिनि
माधवयोषिताम्” माघः स्त्रियां ङीप् अलिनी “रमता-
लिनी शिलीन्ध्रे” माघः ।

अलिन त्रि० अल--बा० इनन् । पर्य्याप्ते तपोभिरतिप्रवृद्धे ।

आ पक्थासोभलानसोभनन्तालिनासो विषाणिनः” ऋ०
७ । १८ । ७ । “अलिनाः तपोभिरतिवृद्धाः” भा० ।

अलिन्द पु० अल्यते भूष्यते अल + कर्म्मणि किन्दच् । १ द्वार

प्रकोष्ठे २ बहिर्द्वारवर्त्तिनि चत्वराकारे प्रदेशे । “यस्या-
मलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानिः” माघः
२ बहिर्द्वारभागमात्रे ३ देशभेदे ४ तद्देशतासिनि ५ तद्राजनि च
ब० व० । “अलिन्दाः कालवाश्चैव कुण्ठकाः करटा स्तथा”
भा० उ० प० जम्ब खण्डविभागे प्राच्यजनपदकथने ।
गौरादिगणपाठात् स्त्रियां ङीष् । अलिन्दी ।

अलिपक पु० कुत्सितवर्णेन लिप्यते लिप--बा० कर्मणि वुन् ।

१ कोकिले २ भृङ्गे ३ कुक्कुरे च मेदि० ।

अलिपत्रिका स्त्री अलिर्वृश्चिक इव पत्रमस्याः वा कपि अत

इत्त्वम् । वृश्चिकपत्राख्यलतायाम् । अलिपर्ण्यप्यत्र ।

अलिप्रिथ न० ६ त० । १ कोकणदे रत्नोत्पले २ भ्रमर-

प्रिये त्रि० ३ पाटलावृक्षे राजनि० ।

अलिमक पु० अलिरिव मक्कते--मक्क अच् पृ० कलोपः ।

१ भेके २ कोलिले ३ भृङ्गे ४ मधूकवृक्षे ५ पद्मकेशरे च मेदि० ।

अलिमोदा स्त्री अलीन् मोदयति मुद + णिच् अण् । गणिकारीवृक्षे

अलिम्पक पु० कुत्सितं लिप्यते वर्ण्णेन लिप--बा कर्म्मणि श

न० त० संज्ञायां कन् । १ भृङ्गे २ कोकिले ३ मधूकवृक्षे ४ भेके
५ पद्मकेशरे च ।
पृष्ठ ०४१२

अलिल् पु० ऋ--इलच् रस्य लः । वेदान्तप्रसिद्धे

गगनचारिणि पङ्किभेदे--अलिलः पक्षिणः पुत्रो गगनाद्याति
भूतलम् । स्वबोधाभावतः, स स्वबोधे यात्यम्बरं पुनः” ।
वेदा० वा० । अलिन इति पाठस्तु सम्यक् ।

अलिवल्लभ पु० ६ त० । १ फलेरुहावृक्षे २ पाटलौ ।

अलिवाहिनी स्त्री अलिं वाहयति गन्धेन वह--णिच-

णिनि ङीप् । कोङ्कणदेशप्रसिद्धो कवकावृक्षे ।

अलीक न० अल--ईकन् १ अप्रिये, २ ललाटे, च । अलति

गच्छत्यधोऽनेन । ३ असत्ये । मिथ्याकथने हि
नरकपातः । तत्र अप्रिये “गुरोश्चालीकनिर्बन्धः समानि ब्रह्म-
हत्यया” मनुः “तद्यथा स महाराजो नालोकमधिगच्छति”
रामा० । विशेषेण अलीकम् व्यलोकम् अत्यन्ताप्रिये
“व्यलीकनिश्वासमिवोत्ससर्ज” कुमा० । अलीकमस्त्यस्य
सुखा० इनि न ठत् । अलोकोतिद्वति त्रि० स्त्रियां ङीप् ।
अलीके भवः दिगा० यत् अलीक्यः । मिथ्याभूतभवे त्रि० ।

अलीकमत्स्य पु० “माष पष्टिकयालिङ्ग्य नागवल्लीदलैर्महत्”

तत्तु संस्वेदयेद्युक्त्या स्थाल्यामङ्गारकोपरि । ततोनिष्-
काशितं खण्ड्यं तिलतैलेन भर्जयेत् । अलोकमत्स्य-
उक्तोऽयं प्रकारः पाकपण्डितैः । तं वृन्ताकं भटित्रेण
वास्तूकेन च भक्षयेत्” राजनि० उक्तेपिष्टकनेदे ।

अलु स्त्री अल--उन् । क्षुद्रकलस्याम् ।

अलुक्समास पु० नास्ति विभक्तेः लुक्--यत्र । विभक्तेर्लुक्शून्ये

समासे यथा मनसिजः सरसिजमित्यादि ।

अलुब्ध त्रि० न लुब्धः । निर्लोभे लोभशून्ये ।

अलूक्ष त्रि० न रूक्षः वेदे रस्य लः । रूक्षभिन्ने चिक्कणे “अलू-

क्षाधर्म्मकायाः” तैत्ति० उ० ।

अलेपक त्रि० नास्ति लेपः संबन्धोयस्य वा कप् । निस्सम्बन्धे

परात्मनि पु० । लिप--ण्वुल् न० त० । लेपकभिन्ने त्रि० ।

अलोक पु० न लोक्यते लोक--कर्म्मणि घञ् । अस्मदादि-

भिरदृश्ये १ पातालादौ २ अदृश्यमात्रे त्रि० “लोकालोक-
इवाचलः” रघुः । लोकालोकशब्दे विवृतिः । ३ लोकशून्ये
निर्ज्जने त्रि० ३ लोकशून्ये रहसि च न० “रक्ष सर्व्वानिमान्
लोकान् नालोकं कर्त्तुमर्हसि” रा० । लोकस्याभावः अभावे
अव्ययी० । ४ लोकाभावे अव्य० । नास्ति लोकोभोग्यलोको
यस्य । ५ अकृतपुण्ये त्रि० ६ ऋत्विगादौ ७ अलोका ऋत्विजः
शत० ब्रा० तेषां दक्षिणाग्रहणेन पुण्यभगित्वाभावात् च
भोग्यलोकशून्यत्वम् । ७ इष्टकाभेदे स्त्री अलोका इष्टका
उपदधाति” । लोकते कर्तरि अच् । ८ दर्शकभिन्ने ।

अलोक्य त्रि० लोकाय स्वर्गादिलोकप्राप्तये हितः तत्र साधु

वा यत् न० न० । स्वर्गादिलोकासाधने । “यदलोक्या-
मग्निचित्याहुरथ किमचैषीरिति “सहोवाच किं तु लोक्यं
किमलोक्यम् लोक्या शतायुतेत्येवाहुस्तदुह पुरायुषः
स्वःकामी न प्रेयादलोक्यं हि तत्” शत० ब्रा० “ययास्यो
द्विजते वाचा नालोक्यां तामुदीरयेत्” मनुः ।

अलोभ पु० लोभःधनादिष्वतितृष्णा अभावे न० त० । धनादि-

ष्वतितृ णाभावे । लोभोहि सत्यास्तेयापरिग्रहवि-
रोधी १ सति हि लोभे सत्यादयो लुप्यन्ते । “लोभस्य पुरतः
केऽमी सत्यास्तयापरिग्रहाः” प्रबो च० । “लोभात् सद्यः
प्रणश्यन्ति सत्यास्तेयापरिग्रहाः” पुरा० अतएव “लोभस्य
यमादिप्रतिपक्षत्वं पातञ्जले उक्तम् “वितर्कबाधने प्रतिपक्ष-
भावनम्” एतेषां यमनियमादीनां वितर्कैः हिंसादि-
संकल्पैः “हनिष्याम्येवम्” “अनृतं वक्ष्यःमि”
“परस्वमादास्ये” इत्येवंरूपैः बाधने प्राप्तेसति यमपरः
ब्राह्मणः प्रतिपक्षभावनं कुर्य्यादित्यर्थः ।

अलोभिन् त्रि० अलोभोस्त्यस्य इनि लोभोऽनुपदं व्याख्यातः ।

तच्छून्ये “अल मी स्यात् प्रजावित्ते गृह्णीयात् सम्मितं
करम्” भा० शा० प० ।

अलोल त्रि० न लोलः । १ अचञ्चले २ वितृष्णे च ।

अलोलुप त्रि० न० त० । लोभनीयद्रव्यस्येन्द्रियसन्निनेऽपि

अविक्रिये लोभशून्ये पुरुषे ।

अलोह पु० पाणिन्युक्ते नड़ादिगणीये ऋषिभेदे । गोत्रा-

पत्ये नड़ा० फक् आलोहायनः । तस्य गोत्रापत्येपु० स्त्री० ।

अलोहित न० त० । १ लोहितभिन्ने रक्तताशून्ये । नाणि लोहितं

यस्मात् । २ रक्तपद्मे रत्नमाला ।

अलौकिक त्रि० लोके विदितः ठक् न० त० । लोकेषु

अविदिते स्त्रियां ङीप् । “अधिहरि हरि ङि इत्यलौकिकं
विग्रहवाक्यम्” सि० कौ० । इन्द्रियादिलौकिकसन्निकर्षा-
भावेऽपि २ सामान्यलक्षणाद्यवीने प्रत्यक्षे न० इति नैया-
यिकाः तथाहि प्रत्यक्षं द्विविधं लौकिकमलौकिकञ्च ।
आद्यं चक्षुरादिजन्यमन्त्यं तदजन्यम् । तत्र सामान्यलक्ष-
णादिसन्निकर्षजन्यमलौकिकम् ते च सन्निकर्षा अनुपर्द
वक्ष्यन्ते ।

अलौकिकसन्निकर्ष पु० लोकेषु अविदितः सन्निकर्षः ।

“अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः । सामान्य
लक्षणा ज्ञानलक्षणा योगजोमत” इति भाषा०
उक्ते प्रत्यक्षसाधनसन्निकर्षभेदे सामान्यलक्षणादिलक्षणं
पृष्ठ ०४१३
च तत्तच्छब्दे वक्ष्यते तथाहि यत्किञ्चिद्घटादौ
चक्षुःसन्निकर्षे घटत्वसामान्यधर्म्मज्ञानेन सकलघटादिज्ञानं
सामान्यलक्षणाधीनं घटादिज्ञाने न घटादिज्ञानं
ज्ञानलक्षणाधीनम्, योगविशेषजनितं सकलघटज्ञानं च
एतत्त्रयमलौकिकं प्रत्यक्षं तस्य च अलौकिकत्वात् तदुत्तरं
तत्तद्विषये साक्षात्करोमीति नानुव्यवसायः किन्तु जाना-
मीत्येवानुव्यवसाय इति भेदः ।

अल्प त्रि० अल--प । १ क्षुद्रे, २ ईषदर्थे, ३ सूक्ष्मे, ४ मरणार्हे ।

“अथ यदल्पं तन्मर्त्यम्” छा० उ० । स्वार्थे कन् अल्पकम-
प्यत्र । ५ यवासे पु० । अल्पत्वञ्च यस्य वस्तुनः यावती
इयत्ता उचिता ततोन्यूनत्वम् तत्त्वं च परिमाणभेदः
अपेक्षाबुद्धिविशेषविषयत्वमपकर्षाघायकधर्म्मविशेषोवा तेन द्रव्य-
गुणादिधर्म्मत्वंतस्य । तच्च जातिगुणक्रियाद्रव्येषु भवति
अल्पा नदी अल्पः श्यामः अल्पं ज्ञानं अल्पः पाकः अल्पो-
ऽवकाशः । “क्कचाल्पविषया मतिः” रघुः । “अल्पप्रयोजन-
कृतोरुतरप्रयासैः” माघः । “प्रक्षालनेन त्वल्पानामद्भिः
शौचं विधीयते” मनः । अस्य गुणपरतापि “करणे च
स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्येति” पाणिन्युक्तेः
अल्पान्मुक्तः अल्पतया मुक्त इत्यर्थः । वीप्सार्थे शस् ।
अल्पशः अव्य० । “पतितापत्रस्तैरल्पशः” पा० । अस्य
संख्यावद्गुणवचनत्वात् अतिशायने इष्ठन् ईयसुन् च ।
अल्पिष्ठः अल्पीयान् स्त्रियां ङीप् । “संख्यायाः अल्पी-
यस्याः” वार्त्ति० अत्र प्रकृतेर्वा कन् । कनिष्ठः कनीयान्
“कनीयान् वृषमुत्सृजेत्” स्मृतिः “भ्राता ज्येष्ठः कनिष्ठो
वा” स्मृतिः । भावे इमनिच् अल्पिमा पु० ष्यञ् आल्प्यम्
पु० स्त्री तल् अल्पता । स्त्रीत्व अल्पत्वं न० क्षुद्रपरिमाणे ।

अल्पकेशी स्त्री अल्पः केश इव पत्रमस्याः । भूतकेशीवृक्षे ।

अल्पगन्व न० अल्पो गन्धोयस्य । १ रक्तकैरवे । २ स्वल्पगन्धयुक्त

मात्रे त्रि० । एकान्तसम्बन्धे इच् समा० । अल्पगन्धिः
तत्रैव त्रि० ।

अल्पतनु त्रि० अल्पा क्षुद्रपरिमाणा तमुः शरीरं यस्य १ खर्व्वे,

२ दुर्बले, ३ स्वल्पास्थियुक्ते च । पत्रके २ वृक्षमात्रे च ।

अल्पपत्र पु० अल्पं पत्रं यस्य । १ क्षुद्रपत्रयुक्ततुलसीभेदे स्वल्प-

अल्पपद्म न० अल्पमसम्पूर्णं पद्मम् । रक्तकमले रत्नमा० ।

अल्पप्रमाण पु० अल्पं प्रमाणमस्य वा कप् । (तरमुज)

(खरमुज) वा इति १ ख्याते वृक्षे! २ अल्पप्रमाणयुक्ते त्रि० ।

अल्पप्राण पु० अल्पः प्राणः प्राणनक्रिया यस्मिन् । वर्ण्णभेदे

यस्योच्चारणे अल्पप्राणवायोर्व्यापारस्तस्मिन् । स च शिक्षा-
यामुक्तः “अयुग्मवर्गयमगायणश्चाल्पासवःस्मृताः” इति तथा च
वर्गेषु प्रथमतृतीयपञ्चमवर्ण्णाः यमगाः यवरलाश्च अल्पासवः ।
कर्म्म० । २ तादृशवर्ण्णोच्चारणवाह्यण्यत्ने । वाह्यप्रयत्नास्तु
एकादशपा “विवारः संवारः श्वासोनादो घोषोऽघोषोऽल्प-
प्रंणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति” सि० कौ० ।
अल्पः पाणः प्राणहेतुकं बलमस्य । ३ अल्पबले त्रि० ।

अल्पमारिष पु० अल्पः मारिषः शाकः कर्म्म० । (नटिया) शाके ।

अल्पमेधस् त्रि० अल्पा मेधाऽस्यं असिच् समा० । अल्पधार-

णायुक्तबुद्धौ धारणा च दृढ़संस्कारः ।

अल्पम्पच त्रि० अल्पं पचति पच--बा ख मुस् उप० स० १

मितम्पचे आत्मम्भरौ कृपण । करणस्य कर्त्तृत्वविवक्षायाम् ।
२ अल्पपाकसाधने पात्रादौ ।

अल्पशमी स्त्री कर्म्म० । क्षुद्रायां शम्यां शम्याकारे क्षुद्रवृक्षे ।

अल्पसरस् न० अल्पं सरः कर्म्म० । (डोवा) क्षुद्रजलाशये ।

अल्पायुस् पु० अल्पमायुः जीवनकालो यस्य । १ छागे

पशुषु तस्यैवाल्पायुष्कत्वात् तथात्वम् । २ अल्पजीवन
काले त्रि० । “दुराचारोहि पुरुषो लोके भवति
निन्दितः । दुःखभागी च सततं व्याधितोऽल्पायुरेव
च” मनुः वा कप अल्पायुष्कोऽप्यत्र । कर्म्म० ।
यस्य यावदायुरुचितं ततोऽल्पमिते । जीवनकाले ३ आयुश्च
जीवनकालः “शतायुर्वै पुरुष” इति श्रुतेः
शतवर्षावच्छिन्नजीवनकालोनराणामादुः । एवमन्येषा-
मायुःपरिमाणमायुःशब्दे वक्ष्यते । तत्र विशेषकालतायां
ज्योतिषोक्तग्रहयोगस्य सूचकता यथा जातकालङ्कारे ।
“आयुर्मूलं जन्मिनां जीवनं स्यादाजीवानां निर्जराणां
सुधेव । एवम्राहुः पूर्ब्बमाचार्य्यवर्य्यास्तस्मादायुर्योगजाख्यं
प्रवक्ष्ये । लग्नाधीशोऽतिवीर्य्यो यदि शुभविहगैर्वीक्षितः
केन्द्रयातैर्दत्ते ह्यायुः सुदीर्घं गुणगणहितं श्रीयुतं
मानवानाम् । सौम्याः स्वीयालयस्था जनुषि च
रजनीनायके स्वीयतुङ्गे वीर्य्याढ्ये लग्ननाथे वपुषि च शरदां
षष्टिरायुर्नराणाम् ॥ सौम्याः केन्द्रालयस्थावपुषि
सुरगुरौ लम्बतोवा सुधांशोरायुर्युक्तं न दृष्टं न च गगनगतैः
सप्नतिर्वत्सराणाम् । याता मूलत्रिकोणे शुभगगनचराः
खीयतुङ्गे सुरेज्ये लग्नाधीशोऽतिवीर्य्यो गगनवसु ८०
समासंख्यमायुर्नराणाम् ॥ सौम्ये केन्द्रेऽतिवीर्य्ये यदि निघनपदं
खेटहीनं समाः स्युस्त्रिंशत् सौम्येक्षितं चेद्गगन-
हिमकरैः संयुतोऽथ स्वभे चेत् । स्वल्पांशे चामरेज्ये मुनि-
नयन २७ मितं स्वर्क्षगो लग्नगो वा चन्द्रोद्यूने शुभश्चेद्-
पृष्ठ ०४१४
गगनरसमिनं ६० कोणगाः सौम्यखेटाः ॥ कीटे लग्ने
सुरेज्ये यदि भवति तदा खाष्ट ८० तुल्यं लवेशे धर्म्माङ्गे-
वाङ्गनाये निधनभवनगे क्रूरदृष्टेऽम्बुहस्ताः २४ । लग्नाधी
शाष्टनाथौ लयभवनगतौ सप्तविंशत् २७ विलग्ने क्रूरेज्यौ
चन्द्रदृष्टौ यदि निधनगतः कश्चनास्ते द्विपक्षाः २२ ॥
लग्नेदू क्रूरहीनौ वपुषि सुरगुरौ रन्ध्रभं खेटहीनं केन्द्रे
सौम्ये खशैलाः ७० सितविबुथपुरू स्याच्छतं १०० केन्द्र-
गौ चेत् । वागीशे कर्कलग्ने शतमिह भृगुजे केन्द्रगेऽथार्क-
सूनो धर्माङ्गस्थे सुधांशौ व्ययनवमगते हायनानां शतं
स्यात् ॥ धीकेन्द्रायुर्नवस्था यदि खलखचरा नो
गुरोर्भे विलग्ने केन्द्रे काव्ये गुरौ वा शतमथ निधनं सौम्य
दृष्टं शतं स्यात् । लग्नादिन्दोर्न खेटा यदि निधन-
गता वीर्य्यभाजौ सितेज्यौ पूर्णायुः स्वीयराशौ शुभगगन-
चराः षष्टिरङ्गोच्चगेज्ये ॥ कोदण्डान्त्यार्द्वमङ्गं यदि
सकलखगाः स्वोच्चगा ज्ञे निजांशे गोस्थे पूर्णं च केन्द्रे
सुरगुरुभृगुजो लाभगेऽब्जे परायुः । शुक्रे नीचे तनुस्थे
निधनपदगते सोम्यदृष्टे सुधांशौ जीवः केन्द्रे शतं
स्यादय तनुगृहपश्छिद्रगः पुष्करेऽब्जे ॥ वागीशोवीर्य्यदुक्तो
नवमभवनगाः सर्वखेटाःशतायुः कर्केऽङ्गे चन्द्रजीवौ
सहजरिपुभगे स्यात् कविज्ञौ च केन्द्रे । केन्द्रे सूर्य्यार-
मन्दागुरुनवलबगा वाक्पतो लग्नयाते व्यष्टस्थानेषु शेषाः
शरगज ८५ कलितं स्यान्नराणां तदायुः ॥ क्रूराः सौम्यां-
शयाता उपचयगृहगाः ३, ६, १०, ११, कातराः कण्टक
१, ४, ७, १० स्थाः सौम्या व्योमार्कसङ्ख्यं १२० यदितपनकुजौ
रन्ध्रगो नो परायुः । केन्द्रे लग्नेशजीवौ नवसुतनिलये
कण्टके १४, ७१०, नो ख लाख्याःसम्पूर्ण्णंपापखेटायदि गुरुल-
बर्गाजीवभागे च सौम्याः । युग्नर्क्षांशे गता वा व्ययधनगृहगाश्चे
च्छुभाः शीतमानुः सम्पूर्णो लग्नयायी शतमिह हि नृणा-
मिन्दिरामन्दिरं स्यात् । लग्नेशः सौम्ययुक्तो वपुषि च लयपो
रन्धरो नान्यदृष्टो विंशत् केन्द्रें लयेशे बलवियुजि तथा लग्नपे
त्रिंशदायुः ॥ इन्दावापोक्लिमस्थे ३, ६, ९, १२, तदनु तनुपतौ
निर्बले पापदृष्टेदन्तैस्तुल्यं ३२ ततोऽर्कोऽशुभस्वगविवरेलग्नतो-
ऽब्जात्त्रिसंख्यम् । रिप्फेकेन्द्रे सुरेज्ये गुरुरिपुसहजे स्यात् स
वापोऽङ्गनाथो रामाब्दं कर्कलग्ने कुजतुहिनकरौ केन्द्ररन्ध्ने
ग्रहो न ॥ रामाब्दं ३ स्याल्लयेशो वपुपि च निधनं
सौम्यहीनं खवेदाः ४० लग्नेशोरन्ध्रयातो वपुषि निधनपः
स्यान्नृणां वाणसंख्यम् ५ । नक्रे तिम्मांशुमन्दौ सहजरिपु-
ततौ कण्ठके १, ४, ७, १० रन्ध्रनाथः पारावाराब्धिसंख्यं ४४
तदनु शुभखगाः स्वांशगास्त्रिंशदायुः ॥ अङ्गेशे सौम्यदृष्टे यदि
शुभविहगावीर्य्यवन्तस्तदानीम् यातः सौम्ये गणेऽब्जी गुण
मुनिगणितं ७३ रन्ध्रगैर्मध्यमायुः । स्याच्चन्द्रादह्नि पादै
रथ तपनसुते द्व्यङ्गलग्नं प्रयाते रिप्फेशोवायुरीज्यो यदि
बलरहितं कङ्कपत्राक्षसंख्यम् ५५ ॥ कर्काङ्गे चण्डधामा
खलविहगयुतः पुष्करे ज्ञो द्विजेन्द्रो वागीशोऽनस्तयायी
विशिखपवनयुक् ७५ स्याच्चतुर्थास्पदस्थः । सौम्यः पीयूष
धामान्तिमतनुविलये संस्थितीऽसौ कवीज्यावेकर्क्षे पुष्क-
राक्षं ५० व्ययरिपुनिधने मूर्त्तिपश्चन्द्रयुक्तः ॥ मन्दांशे
लग्ननाथो भुजगशरमितं ५८ स्यादथो सौम्यखेटा
रन्ध्रे नो देहनाथो व्ययरिपुनिधने पापयुक् षष्टि ६० रायुः ।
राशीशोलग्ननाथो दिनमणिसहितो मृत्युगोवासवेज्यो
नो केन्द्रे षष्टिरायुर्व्वपुषि दिनकरः शत्रुभौमान्वितश्चेत् ॥
वागीशोहीनवीर्य्यो व्ययतनुजगते यामिनीशे खशैला ७०
घर्मे सर्वैः परायुः स्वलखगलबगैः केन्द्रयातैरशीतिः ८० ।
क्रूरैः क्रूरर्क्षयातैः शुभभवनगतैः सौम्यखेटैः सवीय्य
लग्नेशे स्यात् परायुः सुतभवनगतैः षष्टिरायुर्नराणाम् ॥
सारङ्गस्यान्त्यभागे यदि वपुषि गते चाद्यमागे च केन्द्रे
सोम्याः खेटाः शतं स्याद्वसु ८ सहज ३ सुखे ४ स्याच्चिरायुः
समस्ताः । लग्नात् प्रालेयधाम्नो निधनसदनपोरिप्फ-
केन्द्रेऽष्टविंशत् २८ केन्द्रे सौम्यग्रहोने यदि मृतिभवने
कश्चिदास्ते खरामाः ३० ॥ क्षीणे प्रालेयभानौ यदि
खलखचरो रन्ध्रगोरन्ध्र नेता केन्द्रस्थो लग्ननाथो निजबल
रहितः खाश्वि २० तुल्यं तदायुः । सोम्यैरापोक्लिमस्थै
र्दिनमणिजविधू वैरिरन्ध्रालयस्थौ तुल्यं कामाङ्कुशैः २२ स्या-
दथ धनलयगौ रिप्फगौ पापखेटौ ॥ हीनौ खर्भानुना वा
यदि हिममहसाकाशबाहु २० प्रमाणं केन्द्रस्थौ सूर्य्य-
मन्दो यदि वपुषि कुजः पुष्पवाणाङ्कुशः २५ “स्यात् ।
शुक्रेज्यावङ्गयातौ तनयभवनगौ भानुपापावनायुर्जन्मेशः
सार्कलग्ने खलखगसहितो वेक्षितः स्यादनायुः ॥ यत्
सम्मोक्तं योगजातम्पुराणैर्होरापारावारपारप्रयातैः ।
तस्मादायुः सारमंशं गृहीत्वा पुंसामुक्तम्पुण्यभाजाम्मये-
दम् ॥ बलाबलविवेकेन पुनरागमयायिनाम् । सुमनोमिरिदं
देश्यमायुर्धर्म्मादिशालिनाम्” ॥
“पाषस्त्रिकोणकेन्द्रे सौम्याः षष्ठाष्टमव्ययगताः । सूर्य्योदये
प्रसूतः सद्यः प्राणांस्त्यजति जन्तुः” । सूर्य्यरिष्टम् ।
“षष्ठेऽष्टमे च चन्द्रः सद्योमरणाय पापसंदृष्टः । अष्टा-
भिश्च शुभैर्दृष्टोवर्षैर्मिश्रैस्तदर्द्धेन” । चन्द्ररिष्टम् । “सुत
पृष्ठ ०४१५
मदननवान्त्यलग्नरन्धेष्वशुभयुतोमरणाय शीतरश्मिः ।
भृगुसुतशशिपुत्रदेवपूज्यैर्य्यदि बलिभिर्न युतोऽवलोकितो-
वा” । पापयुतचन्द्ररिष्टम् । “द्यूनचतुरस्रसंस्थे
पापद्वयमध्यगे शशिनि जातः । विलयं प्रयाति नियतं
देवैरपि रक्षितोबालः” । पापमध्यगचन्द्ररिष्टम् । “क्षीणे
शशिनि विलग्ने पापैः केन्द्रेषु मृत्युसंस्थैर्वा । भवति
विपत्तिरवश्यं जवनाधिपतेर्मतञ्चैतत्” । क्षीणचन्द्ररिष्टम् ।
“नाग ८ गो १ सिद्ध २४ जाती २२ षु ५ क्ष्मा १ ब्धि ४ त्र्यश्वि
२३ धृति १८ र्नखाः २० । क्ष्माग्नि २१ दिक् १० चेत्यजा
द्यंशे तत्तुल्याब्दैर्विधौ व्यसुः” । मेषादीनां त्रिंशांश-
बिशेषस्थचन्द्ररिष्टम् । “भौमे विलग्ने शुभदैरदृष्टः षष्ठे-
ऽष्टमे वार्कसुतेन युक्तः । सद्यः शिशुं हन्ति वदेन्मुनीन्द्रः
स्मरे यमारौ न शुभेक्षितौ च” । त्रिविधभौमरिष्टम् ।
“कर्कटधामनि सौम्यः षष्ठाष्टमराशिगोविलग्नर्क्षात् ।
चन्द्रेण दृष्टमूर्त्तिर्वर्षचतुष्टयेन मारयति” । बुधरिष्टम् ।
“वृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्य्येन्दुमौमार्कजदृष्टमूर्त्तिः ।
र्वर्षैस्त्रिभिर्भार्गवदृष्टिहीनोलोकान्तरं प्रापयति प्रसूतम्”
वृहस्पतिरिष्टम् । “रविशशिभवने शुक्रोद्वादशरिपुरन्ध्र-
गोऽशुभैः सर्व्वैः । दृष्टः करोति मरणं षड़्भिर्वर्षैः किमिह
विचित्रम्” । शुक्ररिष्टम् । “मारयति षोडशाहात्
शनैश्चरः पापवीक्षितोलग्ने । संयुक्तोमासेन वर्षाच्छुद्ध्वस्तु
सारयति” । त्रिविधशनिरिष्टम् । “राहुश्चतुष्टयस्थोमर-
णाय वीक्षितोभवति पापैः । वर्षैर्वदन्ति दशभिः षोड़शभिः
केचिदाचार्य्याः । घटसिंहवृश्चिकोदयकृतस्थितिर्जीवितं
हरति राहुः । पापैर्निरीक्ष्यमाणः सप्तमितैर्निश्चितं वर्षैः” ।
राहुरिष्टम् । “केतुर्य्यस्मिन्नृक्षेऽभ्युदितस्तस्मिन् प्रसूयते
जन्तुः । रौद्रे सर्पमुहूर्त्ते प्राणैः संत्यज्यते चाशु” ।
केतुतिष्टम् । “लग्ने ये द्रेक्काणा निगड़ाहिविहङ्गमपाश-
धरसंज्ञाः । मरणाय सप्तवर्षे क्रूरयुताः स्वपतिदृष्टाः” ।
द्रेक्काणरिष्टम् । “मीनकर्कटयोरन्त्यौ वृश्चिकस्याद्यमध्यमौ ।
सर्पाश्चत्वार एवैते द्रेक्काणा निगड़ाश्च ते । तुलामध्यान्त-
सिंहाश्च कुम्भाद्याः पक्षिणः स्मृताः । वृषाद्यमकराद्यन्त्या
द्रेक्काणाः पाशधारिणः” । लग्नाधिपजन्मपती षष्ठाष्टमरिप्-
फगौ प्रसवकाले । अस्तमितौ मरणकरौ राशिप्रमितैर्वदे-
द्वर्षैः । जन्मपतिर्जन्मराश्यधिपः । लग्नाधिपजन्माधिपरिष्टम्
“सौम्याः षष्ठाष्टमगाः पापैर्वक्रोपगतैर्दृष्टाः । मासेन मृत्यु-
दास्तेयदि न शुभैस्तत्र संदृष्टाः” । सौम्यग्रहरिष्टम् ।
“एकः पापोऽष्टमगः शत्रुगृही शत्रुवीक्षितोवर्षात् । मार-
यति नरं प्रसूतं सुधारसोयेन पीतोऽपि” । पापग्रहरिष्टम् ।
“होरायाः सप्तने सौरिर्हिवुकस्थश्च भास्करः । अस्मिन्
योगे तु योजातः सोऽल्पायुर्भवति प्रिये । वसुषष्ठगते जीवे
समसप्तगते शनौ । द्वादशस्थोयदा भानुर्वर्षमेकं न जीवति” ।
“प्रतिपद्युत्तराषाढ़ा नवम्यामेव कृत्तिका । पूर्व्वभाद्रपदाष्ट-
म्यामेकादश्याञ्च रोहिणी । द्वादश्याञ्च यदाश्लेषा
त्रयोदश्यां यदा मघा । एमिर्जातोन जीवेत यदि शक्र-
समोभवेत्” । एवमन्येऽपि अल्पायुर्योगा आकरे दृश्याः ।
मनुना तु “अनभ्यासेन वेदानामाचारस्य तु वर्ज्जनात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति” इति अन्न-
दोषादेरपि अल्पायुर्हेतुतोक्ता । अन्नदोषश्च अभक्ष्य भक्षणादि
तच्चाभक्ष्यशब्दे उक्तम् आचारश्च आचारशब्दे वक्ष्यते ।

अल्पाल्प त्रि० अल्पप्रकारः अतिशयेन वा अल्पः अल्प +

प्रकारादौ द्विरुक्तिः । अत्यन्ताल्पे पादादौ “फलं चाल्पाल्पकं
तस्य धर्म्मस्यार्द्धक्षयो भवेत्” ति० त० स्मृ० ।

अल्पिका स्त्री अल्पा प्रमाणेन कन् । १ मुद्गपर्ण्ण्याम् । अल्पार्थे

कन् । २ अल्पमात्रायाम् ।

अल्पित त्रि० अल्पं क्रियते स्म अल्प + कृत्यर्थे णिच्--कर्म्म-

णि क्त । अल्पीकृते “मृषा न चक्रेऽल्पितकल्पपादपः” नै० ।

अल्पिष्ठ त्रि० अतिशयेन अल्पः इष्ठन् । अतिशयिताल्पे ।

अल्पीयम् त्रि० अतिशयेन अल्पःईयसुन् स्त्रियां ङीप् । अति

शयिताल्पे ।

अल्ला स्त्री अल्यते इत्यल् क्विप् अले भूषायै लाति गृह्णाति

ला--क ४ त० । १ मातरि । अलतीति अल् पर्य्याप्तः सन्
लाति सर्व्वानत्ति गृह्णाति जानाति वा ला--क ।
२ सर्व्वज्ञायां सर्व्वभक्षिकायां परमात्मदेवतायाम् सा च
अथर्व्ववेदे अल्लाल्लेत्यादिसूक्ते प्रसिद्धा ।

अव रक्षणे, गतौ, स्पृहायां, तृप्तौ, शोभायां, श्रबणे, व्याप्तौ

आलिङ्गने, प्रार्थने, प्रवेशे, सत्तायां, वृद्धौ, ग्रहणे, बधे,
सामर्थ्ये, अवगमे, करणे, इच्छोत्पादने च यथायथं सक०
अक० च भ्वादि० सेट् पर० । अवति आवीत् ।
आव । अघ्यात् । अविता । अवितः अवन् । अविषः । “अवतु
वोगिरिसुता शशिभृतः प्रियतमा” उद्भ० । “अरि-
समुदयादवतः” नलोदयः । “प्रविष्टीमिनमाविषुः” । य०
२३, २९, तत्र तर्पणे “न मामवति सद्वीपा रत्नसूरपि
मेदिनी” रघुः । रक्षणे “यदाविथ सखीयतो यदाविथ”
ऋ० १, १३१, ५, “आविथ रक्षसि अन्यत्र तर्पयसि” भा०
गतौ च आनो “बर्हिः सदताविता” ७, ५९, ६, “अविता
पृष्ठ ०४१६
आगच्छत्” भा० । भक्षणेच “प्रोथदश्वो न यवसेऽविष्यन्यदा” ।
७, ३, २, “अविष्यन् भक्षयिष्यन्” “भा० तृष्वविष्यन्नतसेषु
तिष्ठति” १, ४८, २, “अविष्यन् भक्षयिष्यन्” भा० एवमन्या-
र्थेषूदाहार्य्यम् ।

अव अव्य० अव--अच् । १ निश्चये, २ व्याप्तौ, ३ अनादरे, ४ असाकल्ये

५ आलम्बने, ६ शुद्धौ, ७ परिभवे, ८ नियोगे, ९ निम्नतायां च ।
अयं चादिः प्रादिश्च “अव ज्ञानावज्ञालम्बशुद्धीषदर्थव्याप्ति
पराभवातियोगेषु” गण० र० ज्ञाने अवगतोऽर्थः । अवज्ञाया-
मवजानाति । आलम्बने आलम्ब्य यष्टिं गच्छति शुद्धौ
अवदातम् । ईषदर्थे अवहन्ति अल्पं हन्ति, व्याप्तौ
अवकीर्ण्णः । परिभवे अवघ्नन्ति । अतियोगे अवघात इत्युदा-
हृतञ्च । अनादरे “अवजानासि मां यस्मात्” रघुः
अवमानः । व्याप्तौ अवकाशः असत्यां व्याप्तौ न सर्व्वतः प्रवेशः
इति तस्य व्याप्त्यार्थकता । अवगाहते । निश्चये अवस्यति
अवसायः अवधारयति । निम्नतायाम् अवनमति अवतरति
अवक्षिपति अवाचीनः इत्यादिः । असाकल्य
मीषदर्थः । ब्रीहीनवहन्ति अवघातश्च वितुषीकरणार्थ
एकदेशमात्रे घातः न तु सर्व्वावयवे इति असाकल्यद्योत-
कता पराभवे शत्रून् अवहन्ति पुराभवतीत्यर्थः नियीगे
अवक्लप्तिः “एवेचानियोगे” वा० अनियोगोऽनवक्लप्तिः
सि० कौ अवकल्पते । अस्य वातो लोपः वगाहः । “अवा-
दयः क्रुष्टाद्यर्थे तृतीयया” वा० उक्तेः क्रोशार्थेऽपि
अवक्रुष्टं कोकिलया अवकोकिलः ।

अवकट अव + स्वार्थे कटच् । १ अवशब्दार्थे अतिशयिताधरे

ततः स्वार्थे कन् तत्रैव ।

अवकम्पित अव + कपि कर्त्तरि--क्त । १ विवलिते २ बुद्धभेदे पु० ।

अवकर पु० अव + कॄ--अप् । १ उपहतौ “स्तोमानवकरगन्महि”

ता० ब्रा० “अवकर उपहतिः” भा० । २ सम्मार्ज्जन्यादिक्षिप्ते
धूल्यादौ । “अवकरशोधनेन” ५, १२४, मनुव्या० कुल्लू० ।

अवकर्षण न० अव + कृष--ल्युट् । बलपूर्ब्बकाकर्षणे स्थाना-

न्तरनयनार्थं बलेनाकर्षणे ।

अवकलित त्रि० अव + कल--क्त । १ वृष्टे २ ज्ञाते ३ गृहीते च

अवका स्त्री अव--ग्रहणे कर्म्मणि क्वुन् क्षिपका० न इत्त्वम् ।

शैवाले “तदृतुं करोत्यवकामुपदधाति अवकाभिः प्रच्छा-
दयति आपोवा वा अवकाः” शत० ब्रा० “अरत्निमात्रेऽ-
षाढां दक्षिणेनावकासूपरिष्टाच्च” कात्या० १७, ४, २८
“अवकासु शैवालेषु कर्क० । “मण्डूकावकावेतसशाखावेणौ
बद्घावकर्षति” का० १, २, १०, ।

अवकाश पु० अव + काश--घञ् । अवस्थितियोग्यतासम्पादके

काले, देशे च । तत्र कालिकोऽवकाशः क्रियान्तरस्थितियो
ग्यतासम्पादकः सचावसर इत्यप्युच्यते, “कृत्वावकाशे रुचि
संकॢप्तम्” इति भट्टिः । द्रव्यान्तरस्थितिप्रवेशयोग्यता-
सम्पादको दैशिकः स चावकाश इत्येव “अवकाशं किलो-
दन्वानिति” रघुः ।

अवकीर्ण त्रि० अव + कॄ--क्त । १ व्याप्ते “चतुष्कपुष्पप्रकाराव-

कीर्ण्णः कुमा० । २ चूर्ण्णिते ३ ध्वस्ते च” भावे क्त । ४ “अवकीर्णित्वे,
ब्रह्मचर्य्यव्रतभङ्गे । अवकीर्णनिमित्तं तु ब्रह्महत्या-
व्रताचरेत्” । अङ्गि० ।

अवकीर्ण्णिन् पु० अवकीर्णमनेन इष्टा० इनि । ध्वस्तव्रते

ब्रह्मचारिणोयद्व्रतमुक्तं स्त्रीसङ्गमादिवर्जनं तस्य भ्रंसे-
ऽवकीर्णता । “अवकीर्ण्णी तु कालेन गर्द्धभेन चतुष्पथे ।
पाकयज्ञविधानेन नैरृतं निशि याजयेत्” अङ्गि० “कुशी-
लवोऽवकार्ण्णी च वृषलीपतिरेव च” मनुः । अवकीर्णि-
लक्षणञ्च--“कामतोरेतसः सेकं ब्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर्धर्म्मज्ञा ब्रह्मवादिनः “अवकीर्ण्णी भवेद्-
गत्वा ब्रह्मचारी तु योषितम् । गर्द्धभं षशुमालभ्य नैरृतं स
विशुध्यति” या० स्मृ० स्त्रियं विनाऽपि रेतसः स्रावे
ब्रतलोपः “ब्रह्मचारी चेत् स्त्रियमुपेयात् अरण्ये
चतुष्पथे लौकिकेऽग्नौ रक्षोदैवतं गर्द्दभं पशुमालभेत
नैरृतं वा चरुं निर्वपेत् तत्र जुहूयात् कामाय स्वाहा
कामकामाय स्वाहा निरृत्यै स्वाहा रक्षोदेवताभ्यः
स्वाहेति एतदेव रेतसः प्रयत्नोत्सर्गे” इति वसिष्ठोक्तेः
तेन कामतोरेतस उत्सर्गेऽपि अवकीर्ण्णित्वम् । अकामतस्तु
नावकार्णित्वं किन्तु प्रायश्चित्ताल्पत्वं यथोक्तं मनुना
“स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्क
मर्च्चयित्वा त्रिः पुनर्वानतृचं जपेत्” ।

अवकुञ्चन न० अव + कुञ्च ल्युट् । १ आकुञ्चने आकुञ्चनञ्च सत्

स्वेवावयवानामारम्भकसंयोगेषु परस्परमवयवानामनारम्भ-
कसंयोगोत्पादकं वस्त्राद्यवयवकौटिल्योत्पादकं च कर्म,
यतो भवति सङ्कुचति पद्मं सङ्कुचति वस्त्रं सङ्कुचति
चर्म्मोत प्रत्ययः, तादृशं कर्म्म” वै० सू० उ० । करणे ल्युट्
“अतऊर्द्धं सर्ब्बवदनाभवन्ति उपक्रम्य” “तोदनभेदनस्तम्भन
स्वप्रावकुञ्च नाङ्कुशिकाभवन्तीति” सुश्रुतोक्ते २ रोगभेदे च ।

अवकीर्णिव्रतम् अवकोर्ण्णिनो ब्रतम् प्रायश्चित्तम् । “अथातो-

ऽवकार्ण्णिप्रायश्चित्तं व्याख्यास्यामः ब्रह्मचारी यश्चा
वकीर्य्येत स चतुर्थकालमब्दं भैक्ष्यं चरेदेवं पूतो भवतीति”
पृष्ठ ०४१७
शातातपोक्ते “एतस्मिन्नेव संप्राप्ते वसित्वा गर्द्धभाजिनम् ।
तप्तवानचरेत् भैक्ष्यं स्वकर्म्म परिकीर्त्तयन् । तेभ्यो लब्धेन
भैक्ष्येण वर्त्तयन्नेककालिकम् । उपस्पृशःस्त्रिसवनमेनस
स विशुध्यति” मनूक्ते अवकीर्ण्णिब्रतमुपक्रम्य “तत्र प्राय-
श्चित्तं महाव्याहृतिभिर्जुहूयात् ओङ्कारपूर्व्विकाभिः ।
संवत्सरं वा नक्तं भैक्ष्यं चरेत् चतुर्थकाले मितभुग् गायत्रीं
वत्सरानुगां जपेदिति” शङ्खलिखितोक्ते च “अवकीर्ण्ण-
निमित्तन्तु ब्रह्महत्याब्रतञ्चरेत् । खरचर्म्मवासा षण्मामासां-
स्तस्मान् मुच्येत किल्विषात्” अङ्गिरसोक्ते च व्रतभेदे ।
एतस्य विषयभेदः प्रायश्चित्तविवेकतोज्ञेयः ।

अवकुटार त्रि० अव + स्वार्थे अतिशये वा कुटारच्

अत्यन्तनिम्नादौ १ अवशब्दार्थे २ वैरूप्ये न० ।

अवकृष्ट त्रि० अव + कृष--क्त । १ दूरोकृते २ अपसारिते, ३ वहिष्-

कारिते च । अवकृष्टं गृहावकरादेरवकर्षणमस्त्यस्य अर्श०
अच् । ४ गृहावकरमार्जके दासभेदे पु० । “पणोदेयोऽवकृष्टस्य
षड़ुत्कृष्टस्य वेतनम् । षाण्मासिकस्तथाच्छादो धान्य
द्रोणस्तु मासिकः” मनुः । “अवकृष्टस्य गृहादिसंमार्जको-
दकादिवाहादेः कर्म्मकरस्य कुल्लू” ० ।

अवकृष्य त्रि० अव + कृष कर्म्मणि क्यप् । १ आकषर्णीये २ दूरी-

कार्य्ये अव + कृष ल्यप् । ३ आकृष्येत्यर्थे अव्य० ।

अवकॢप्ति स्त्री अव + कृप--क्त रोलः । सम्भावनायाम् “अनवकॢप्त्या

मर्वयोः” पा० “अनवकॢप्तिरसम्भावना” सि० कौ०
“क्वेव भोक्ष्यसे अनवकॢप्तावेव” सि० कौ० ।

अवकेशिन् त्रि० अवच्युतं कं सुखं यस्मात् प्रा० ब० अवकं

फलशून्यतामीशितुं शीलमस्य अवक + ईश--णिनि ।
१ अफले वृक्षे । अवसन्नाः केशा विद्यन्ते अस्य इनि!
२ अल्पकेशयुक्ते ।

अवकोकिल त्रि० अवक्रुष्टः कीकिलया प्रा० स० । कोकिलया कुष्टे ।

अवक्तव्य त्रि० न वक्तव्यः । १ वक्तुमनर्हे अश्लीलादौ वाक्ये

२ निषिद्धवचने ३ मिथ्याभूत्ते च ।

अवक्त्र त्रि० नास्ति वक्त्रं यत्र । सुश्रुतोक्ते शोणितादिनिस्मारण

मुखशून्ये ब्रणादौ “अन्तःपूयेष्ववक्त्रेषु तथैवोत्सङ्गवत्-
स्वपि । नेत्रवर्त्मगुदाभ्यासनाड्योऽवक्त्राः सशोणिताः” ।

अवक्र त्रि० विरोधे न० त० । वक्रताविरोधिनि सारल्ययुक्ते ।

अवक्रक्षिन् त्रि० अव + कृष णिनि पृ० । अकर्षणशींले

“अवक्रक्षिणं वृषभं यथा जुरम्” ऋ० ८, १, २, अवक्र-
क्षिणमवकर्षणशीलम्” भा० ।

अवक्रन्द त्रि० अव + क्रन्द कर्त्तरि अच् । १ नीषैः क्रन्दनशीले

“क्रन्दते स्वाहाऽवक्रन्दाय स्वाहा” य० २२७ । भावे घञ्
नोचैः २ क्रन्दने पु० । भावे ल्युट् अवक्रन्दनमप्यत्र न० ।

अवक्रम पु० अव + क्रम--भावे घञ् । अवक्रमणे निम्नगतौ

अवक्रय पु० अवक्रीयते प्रतिरूपदानेन स्वाघीनं क्रियतेऽनेन

अव + क्री--अच् । ग्राह्यस्य प्रतिरूपत्वेन देये १ मूल्ये २ भाटके
च माटकञ्च गृहवस्त्रादिवस्तुनः एतावत् उपभोगे धनं ग्राह्य
मिति समयेन परायत्तीकरणम् करणेऽच् । ३ तत् साधने द्रव्ये
शुक्लादिस्थाने वणिग्भिर्नृपाय देये (मासुल) ४ करे च ।

अवक्रान्ति स्त्री अव + क्रम--क्तिन् । निम्नक्रमणे अधोगमने ।

अवक्रुष्ट त्रि० अव + क्रुश--कर्म्मणि क्त । कृताक्रोशे यमुद्दिश्य

क्रोशः कृतस्तस्मिन् । “अवक्रुष्टः कोकिलया” सि० कौ० ।

अवक्लिन्न त्रि० अव + क्लिद--क्त । पाकादधस्तात् १ क्लिन्ने (पचा)

१ फलादौ जलादिना २ अत्यन्तार्द्रेच । पूर्ब्बं पक्वंततोऽ-
वक्लिन्नं राज० पूर्व्वनि० । अवक्लिन्नपक्वम् ।

अवक्लेद पु० अव + क्लिद--भावे घञ् । पाकोत्तरं क्लेदे (पचा

हओया) क्लेदश्च जलविशेषसंयोगेन वस्तुनो नाशजनकः
अवयवसंयोगशैथिल्यसंपादको व्यापारः ।

अवक्षय पु० अव + क्षि--भावे अच् । वृद्ध्युत्तरं नाशोन्मु-

खायस्थायां भावविकारभेदे ।

अवक्षयण न० अव + क्षि--णिच्--भावे ल्युट् । अवक्षय-

साधने व्यापारभेदे । “ब्राह्मणा उन्मुखावक्षयणमक्रत”
शत० भा० ।

अवक्षिप्त त्रि० अव + क्षिप--कर्म्मणि क्त । कृतावक्षेपे वस्तुनि यस्यावक्षेपः कृतस्तस्मिन् ।

अवक्षीण त्रि० अव + क्षि--क्त । १ अवक्षयप्राप्ते विनाशोन्मुखे

पदार्थे । भावे क्त । २ अवक्षये न० ।

अवक्षुत त्रि० अव + क्षु--क्त । उपरि कृतक्षुते । यस्योपरि क्षुतं

कृतं तस्मिन् । “द्विषदन्नं नगर्य्यन्नं पतितान्नमवक्षुतम्” मनुः ।

अवक्षेपण अव + क्षिप--भावे ल्युट् । अधःसंयोगानुकूले-

क्रियाभेदे । “मुसलमवक्षिपामीतीच्छाजनितेन प्रयत्नेन
प्रयत्नवदात्मसंयोगरूपादसमवामिकारणात् हस्ते क्रिया
जायते ततोऽवक्षेपणविशिष्टहस्तनोदनादसमवायिकार-
णात् हस्तसंयुक्तमुसलेऽप्यवक्षपणं कर्म्म युगपद्वा जायते”
र्व० सू० उ० उक्तं ज्ञेयम् । “उत्क्षेपणमवक्षेपणमाकुञ्चनं
प्रसारणं गमनमिति कर्म्माणि” वैसू० “उत्क्षेपर्णं
तथावक्षेपणमाकुञ्चनं तथा । प्रसारणञ्च गमनं कर्म्माण्येतानि
पञ्च च” भाषा० । भावे घञ् । अवक्षेपोऽप्यत्रार्थे । करणे
ल्युट् ङीप् । २ बलायामोधषौ स्त्री ।

अवखात न० निम्रः खातः । गभीरगर्त्ते ।

पृष्ठ ०४१८

अवखाद पु० अववज्ञातः निन्दितः खादः खाद्यम् प्रा० स० ।

निन्दितखाद्ये “नात्रावखादो अस्ति वः” ऋ० १, ४ वृ, ४
“अवखादः अवज्ञातः खादः जुगुप्सितहविर्विशेषः” भा० ।

अवगणन न० अव + गण--भावेल्युट् । १ अवज्ञायां २ निन्दने

३ तिरस्कारे ४ परिभवे च ।

अवगणित त्रि० अव + गण--कर्म्मणि क्त । १ अवज्ञाते २ निन्दिते च ३ तिरस्कृते ४ पराभूते च ।

अवगण्ड पु० अव + गम--ड डकारस्य नेत्त्वम् । गण्डस्थव्रणभेदे

गण्डोपरिजाते रोगभेदे (गरगण्ड) ।

अवगत त्रि० अव + गम--क्त । १ निम्रगते, २ ज्ञाते च । “तस्मान्ना-

वगतब्रह्मात्मभावस्य यथापूर्ब्धं संसारित्वं यस्य तु यथापूर्ब्बं
संसारित्वं नासावगतब्रह्मात्मभाव” इति शा० भा० ।

अवगति स्त्री अव + गम--मावे क्तिन् । १ ज्ञाने २ निश्चयात्मकज्ञाने

च “अवगतिपर्य्यन्तं ज्ञानं सन्प्रत्ययवाच्यायाइच्छायाः कर्म्म
फलविषत्वादिच्छायाः ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं
ब्रह्म” “ब्रह्मावगतिर्हि पुरुषार्थः” ब्रह्मावगतिस्त्व
प्रतिज्ञातेति” च शा० भा० ।

अवगथ पु० अव + गा--कर्त्तरि थ नि० ह्रस्वः । प्रातःस्नाते उज्ज्व० ।

अवगदित त्रि० अव + गद--कर्म्मणिक्त । १ अपवादयुक्ते २ निन्दिते ।

अवगम पु० अव + गम--भावे घञ् । १ ज्ञाने २ निश्चयात्मकज्ञाने

“प्रत्यक्षावगमं धर्म्म्यं सुसुखं कर्त्तुमव्ययम्” गीता ।

अवगाढ़ त्रि० अव + गाह--क्त । १ निविड़े, २ अन्तःप्रविष्टे,

३ निमग्ने । यस्मिन् अवगाढ़ः कृतस्तस्मिन् ४ जलादौ
५ विषयभूते पदार्थे च । यथा षटज्ञानेन घटत्वविशिष्टघठ-
स्तत्संसर्गश्च अवगाढ़ः । अस्य वा अतोलोपे वगाढ़ोऽप्युक्तार्थेषु

अवगाह पु० अव + गाह--घञ् । १ स्नाने, २ अलःप्रवेशे

३ ज्ञानेन विगयीकरणे च ॥ आधारे घञ् । ४ स्नान-
स्थाने । वा अल्लोपे वगाहोप्यत्रार्थे । ल्युटि । अवगाहन-
मप्यत्र न० ।

अवगाह्य त्रि० अव + गाह--कर्म्मणि ण्यत् । १ अवगाहनादि

योग्ये जलादौ २ अन्तःप्रवेश्ये ३ विषयीकार्य्ये च ।
अव + गाह--ल्यप् । ४ अवगाहनं कृत्वेत्यर्थे अव्य० ।

अवगीत त्रि० अव + गै--क्त । २ निर्व्वादे जनापवादे २ दुष्टे

३ गर्हिते ३ मुहूर्दृष्टे मेदि० भावे क्त । ४ निन्दायाम्
४ लोकापवादे च न० ।

अवगुण पु० अव + गुण--क । दोषे । “परावगुणम् अन्य

दोषमिति किरा० १३ । ४८ । श्लोकव्या० मल्लि० ।

अवगुण्ठन न० अव + गुण्ठ--ल्युट् । योषितां २ शिरःप्रावरण

क्रियायाम् । करणे ल्युट् । २ मुखाद्यच्छादने वस्त्रे । “अव-
गुण्ठनसंवीता कुलजाभिसरेद्यदि” सा० द० “चण्डाल-
स्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः” सा० द० ।
स्रस्तावगुण्ठपटक्षणललक्ष्यमाणः “माघः । ३ आच्छा-
दनमात्रे च हुमित्यवगुण्ठनं कृत्येति” तन्त्रम् ।

अवगुण्ठनमुद्रा स्त्री अवगुण्ठनाय मुद्रा । “सव्यहस्तकृता

मुष्टिर्दीर्घाधोमुस्वतर्जनी । अवकुण्ठनमुद्रेयमभिती भ्रमिता
मता” तन्त्रसारोक्ते मुद्राभेदे ।

अवगुण्ठिका स्त्री अवगुण्ठयति आवृणोति अव + गुण्ठ-

ण्वुल् स्त्रीत्वात् टापि अत इत्त्वम् । स्त्रीणां १ मुखा-
वरणशाट्याम्, २ जवनिकायाञ्च । अव--गुण्ठ--धात्वर्थे
ण्वुल् । ३ अवगुण्ठनक्रियायाम् ।

अवगुण्ठित त्रि० अव + गुण्ठ--क्त । १ कृतावगुण्ठने आवृते

“रजनीतिमिरावगुण्ठिते” कुमा० । ३ चूर्णिते च

अवगुम्फित त्रि० अव + गुन्फ--कर्मणि क्त । ग्रथिते ।

अवगूर्य्य अव्य० अव + गुरी--उद्यमे ल्यप् । बधार्थं दण्डमुद्य-

म्येत्यर्थे “अवगूर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने” मनुः ।

अवगृह्य न० अव + ग्रह--क्यप् । व्याकरणसिद्धे प्रगृह्यसंज्ञके

पदे । पाणिनीये प्रगृह्यमिति संज्ञा प्रातिशाख्येतु
अवगृह्यमिति संज्ञा । यस्यावग्रहः विशेषेण ग्रहः विच्छेद
वत्त्वेन भवति न सन्धिकार्य्यं तत् पदं प्रगृह्यमवगृह-
मिति च भण्यते । यथा हरी एतौ इत्यादि ।

अवगोरण न० अव + गुर--उद्यमे ल्युट् । बधायास्त्राद्युद्यमे ।

दण्डनिपातनप्रायश्चित्तेन नान्तरीकतया प्रसङ्गेन अवगोर
णनिमित्तप्रायश्चित्तस्य सिद्धिः” प्रा० वि० ।

अवग्र(ग्रा)ह पु० अव + ग्रह--घ १ घञ् वा । १ वृष्टिजलप्रतिबन्धे

“वृष्टिर्भवति शश्यानामवग्रहविशोषिणाम्” “रावणावग्रह-
क्लान्तमिति वागमृतेन सः” । नभोनभस्ययोर्वृष्टिमवग्रह-
इवान्तरे” इति च रघुः २ अनावृष्टौ च “वृषव सीतां तदवग्रह
क्षताम्” कुमा० । ३ निग्रहे “स्वयं विधाता सुरदैत्यरक्षसा-
मनुग्रहावग्रहयोर्यदृच्छया” माघः । व्याकरणोक्तेर्सन्धिरा-
हित्यरूपे ४ विच्छेदे “इन्द्र्योसि विशौजाः य० १०, २८
मन्त्रे विड़ौजा इति प्राप्ते विशौजाश्छान्दन्द्रसमतएव पद
कारो नावग्रहं चकार” वेददी० । ५ प्रतिबन्धमात्रे
“अवश्यभव्येष्वनवग्रहग्रहा यथा दिशा धावति वेघसः स्पृहा”
नै० । ६ गजसमूहे हारा० ७ गजललाटे मेदि० । ८ स्वभावे
त्रिका० अवग्राहस्तु ९ शापे ।

अवग्रहण न० अव + ग्रह--भावे ल्युट् । १ प्रतिरोधे २ अनादरे मेदि० ३ ज्ञाने च ।

पृष्ठ ०४१९

अवघट्ट पु० अव + घट्ट--आधारे घञ् । भूमिरन्ध्रे १ छिद्रे त्रिका०

करणे घञ् । २ घरट्टे (याँता) पेषणयन्त्रमेदे । भावे घञ् ।
३ चालने घट्टनाक्रियायाम् भावे ल्युट् । अवघट्टनं तत्रैवार्थे
न० । “प्रदेशस्य बहुशोऽवघट्टनादयोहि व्यधा” सुश्रुतः ।
युच् । तत्रैवार्थे स्त्री ।

अवघट्टित त्रि० अव + घट्ट--कर्म्मणि क्त । चालिते ।

अवघर्षण न० अव + घृष--ल्युट् । अधःस्थापयित्वा १ घर्षणे सर्व

तो २ घर्षणे “दुर्न्यासात् व्रणवर्त्मावघर्षणम्” सुश्रुतः ३ मार्जने
च मलावधर्षणम् पात्रावघर्षणम्” सलिलैः शुद्धिरेतेषां
गोबालैश्चावघर्षणात्” या० स्मृ० ।

अवघात पु० अव + हन--घञ् । १ अवहनने तण्डुलादेर्वितुषी

करणव्यापारे । अवघातश्च व्रीहिसंस्कारार्थः व्यापारभेदः
तदकरणे यज्ञासिद्धिः “व्रीहीन् प्रोक्षति व्रीहीनवहन्ति”
इत्यादौ प्रोक्षणादिजन्यः । कालान्तरभाव्यवघातजनको व्या
पारो व्रीहिनिष्ठः कल्प्यते प्रोक्षिता ब्रीहय एवावघाताय
कल्पन्ते” कुसु० तथाचावघातजन्यः संस्कारः व्रीहिनि
ष्ठ इति मीमांसकाः । नैयायिकास्तु “संस्कारः पुंस
एवेष्टः प्रोक्षणाभ्युक्षणादिषु” कुसु० उक्तेः पुरुषएव संस्का
रोऽदृष्टविमेषो जन्यत इत्याहुः अवघातश्च धर्मिणि सत्येव
तदीयवितुषीकरणरूपपरिस्काररूपः २ हननमात्रे ३ ताड़-
नमात्रे च “कर्णावघातैरपि ताड्यमाना दूरीकृताकरि-
वरेण” “अघरे दत्तदन्तावघाते” सा० द० ।

अवघातिन् त्रि० तव + हन--णिनि । अवघातके स्त्रियां ङीप् ।

अवघुष्ट त्रि० अव + घुष--क्त । घोषणया प्रचारिते ।

अवघूर्ण्णन न० अव + घूर्ण्ण--भ्रमणे भावे ल्यु । सर्ब्धतोभ्रमणे ।

अवघोटित अव + घुट--परिवर्त्तोक्त । सर्व्वतोवेष्टिते

समन्तात् परिवृते । सह “शिविकया प्रायादवषोटितया स्वन-
गरमनुप्राप्य” भा० व० प० ।

अवघोषण न० अव + घुष--भावे ल्युट् । सर्व्वजनज्ञानायोच्चैर्घोषणे युच् । अवघोषणाप्यत्र स्त्री

अवघ्राण न० अव + घ्रा--भावे ल्युट् । आघ्राणे “पिण्डपितृ-

यज्ञवद्दानप्रभृति प्रागवघ्राणात्” का० २०५११ “अपघ्रा-
णमितरेषु” का २२, १०, ४ । इदञ्च भोजनानुकल्पतया शिष्टै
रुक्तम् । अतएव श्राड्वशेषभोजनस्यावश्यकतया उपवास-
दिने तदवघ्राणमात्रम् विहितम् “आघ्राय पितृमेवित
मिति” स्मृतेस्तथाचरणम् ।

अवचक्षण त्रि० अव + चक्ष--ल्यु । निन्दिताख्यानकर्त्तरि

“कुत्साभीक्ष्णायोरर्थे एतस्य तिङःपरत्वे अनुदात्तत्वम् ।

अवचन म० न वचनं कुत्सायां न० त० १ निन्दायाम् । अभावे

न० त० । २ कथनाभावे “प्रकृतौचावचनात्” कात्या०
२०, ७, २१, “अवचनेऽग्निष्टोमः” । कात्या० २२, १, २ ।
न० ब० । ३ वचनशून्ये त्रि० “शकुन्तला साध्वमादवचना
तिष्ठति” । शकु० ।

अवचनीय त्रि० वक्तुमनर्हः वच--अर्हार्थे अनीयर् न० त० ।

१ वक्तुमनर्हे अश्लीलादौ शब्दे “वादेष्वचनीयेषु तदेव द्विगुणं
भवेत्” सनुः १ वचनीयं निन्द्यम् न० त० । २ निन्द्यभिन्ने त्रि० ।

अवचय पु० अव + चि--अच् । पुष्पफलाद्यादाने । “ततः प्रवि-

शतः कुसुमावचयमभिनयन्त्यौ सख्यौ” शकु० ।

अवचाय पु० अव + चि “हस्तादाने चेरस्तेये” पा० अचोवाधको

घज् । हस्तेन पुष्पफलाद्यादाने । “अविरतकुसुमा-
वचायखेदा” माघः । अव + चि--णमुल् अवचायम् ।
अभीक्ष्णमवचित्येत्यर्थे अव्य० ।

अवचारण त्रि० अव + चर--णिच्--ल्युट् । १ प्रचारणेसुश्रुतोक्ते

२ क्षारपाकविधौ च “विशेषक्रियावचारणाच्च” “क्षेत्राणि
ग्रहणं जातीः पोषणं सावचारणम्” शुक्रदोषक्षयकरं
यथास्वमवचारणम्” सुश्रुतः ।

अवचूड़(ल) पु० अवनता चूड़ाग्रं यस्य वा डोलः । १ ध्वजा-

धोबद्धे वस्त्रे । “पिच्छावचूड़कलनामिवोरः” “पिच्छाव-
चुड़मनुमाधवधाम जग्मुः” इति च माघः “अस्योच्चूड़ाव-
चूड़ाख्यौ मूर्द्धाधोमुखचूड़योरिति” हला० उक्तेः २ ध्वजा-
षोमुखाङ्गे चामरादौ च ।

अवचूर्ण्णन न० सुश्रुतोक्ते १ व्रणरोगभेदे । “तत्र ब्रणस्य षष्टिरु-

पक्रमा भवन्ति” इत्युपक्रम्य “सर्पिस्तैलं रसक्रियावचूर्ण्णन
व्रणधूपनम्” इत्युक्त्वा “तेषु कषायो वर्त्तिः कल्कः सर्पि-
स्तैलं रसक्रियावचूर्ण्णनमिति शोधनरोपणानीति” ।
अव + चूर्ण्ण--भावे ल्युट् । २ पेषणे । चूर्ण्णैरध्वंसते अवचूर्ण्ण
यति अव + चूर्ण्ण + अवध्वंसार्थे णिच्--भावे ल्युट् ।
३ चूर्ण्णनेनावध्वंसे ।

अवचूर्ण्णित त्रि० अव + चूर्ण्ण--पेषे कर्म्मणि क्त । १ पिष्टे ।

अवचूर्ण्णयतेर्नामधातोः क्त । २ चूर्ण्णनेनावध्वस्ते ।

अवचूल न० अवचूड़वत् विग्रहः । ध्वजाधःस्थे १ चामरादौ

ध्वजाद्यङ्गे “दिवसकरवारणस्यावचूलचामरकलाप इव”
काद० ।

अवचूलक न० अवचूलमिव इवार्थे कन् संज्ञायां वा कन् । चामरे त्रिका० ।

अवच्छिन्न त्रि० अव + छिद--क्त । अवच्छेदः विशेषणोपा-

घिना विशेषकरणम् । उपाध्यादिना विशेषिते
अवच्छेदकतानिरूपिते च “प्रतियोग्यसमानाधिकरणयत्-
समानाधिकरणात्यन्ताभावप्रतियोगिताच्छेदकावच्छिन्नं यन्न
पृष्ठ ०४२०
भवतीति” चिन्तामणिः । अवच्छेदकता हि स्वरूपसम्बन्धविशेषः
अनतिरिक्तवृत्तित्वं वा तन्निरूपितत्वमवच्छिन्नत्वं यथा
दण्डादीनां घटकारणतावच्छेदकं दण्डत्वादिकं तस्य
तदतिरिक्तदेशेऽवृत्तित्वात् एवं घटादीनामत्यन्ताभाव-
प्रतियोगितायाः तदतिरिक्तदेशेऽवृत्तित्वात् घटत्वादिक-
मवच्छेदकम् अतः प्रतियोगितायां घटाद्यवच्छिन्नत्वम् ।
परिमाणादौ च अवच्छिन्नत्वमियत्ताकरणम् यथा द्रोणाव-
च्छिन्नोब्रीहिः द्रीणपरिमाणेन कृतपरिच्छेदोव्रीहिरित्यर्थः ।
सीमाकरणमप्यवच्छेदः । गृहावच्छिन्न आकाशः गृहाकाशः
कर्ण्णशष्कुल्यवच्छिन्नं आकाशः श्रोत्रमित्यादि । एवमन्तः-
करणावच्छिन्नं चैतन्यं जीव इति वेदान्तिनः ।

अवच्छिन्नवाद पु० अवच्छिन्नतया अन्तःकरणावच्छिन्नतया

जीवस्य वादोव्यवस्थापनम् । वेदान्तिमतप्रसिद्धे चैतन्यस्य
अन्तः करणावच्छिद्वतया व्यवस्थापके मतभेदे । तथाहि तेषां
मतद्वैधम् केचित् अन्तःकरणे प्रतिविम्बितं चैतन्यं जीव
इति प्रतिपेदिरे केचिच्च तदवच्छिन्नं चैतन्यंजीव इति ।
तत्र नीरूपस्य चैतन्यस्यान्तःकरणे प्रतिविम्बासम्भवेन प्रति-
विम्बस्य च मिथ्यात्वेन जीवस्य सत्यत्वानुपपत्तेः बन्ध-
मोक्षयोः सामानाधिकरण्याभावापत्तेः प्रतिविम्बवादं
दूषयित्वाऽवच्छिन्नवादं समर्थयाञ्चक्रिरे । तथा च नैयायि-
कादीनामेकस्यापि नभसः कर्ण्णशष्कुल्यादिभेदेन उपाधि-
कृतं नानात्वं न वस्तुकृतमेवमेकस्यापि चैतन्यस्यान्तःकर-
णोपाधिभेदेनावच्छिन्नतया नानात्वं तेन “तद्गुणसार-
त्वात्” शा० सू० “घटसंवृतआकाशे नीयमाने यथा घटे ।
घटोनीयेत नाकाशस्तद्वंज्जीवोनभोपम” इत्युक्तेश्च जीवस्य
न स्वत इहलोकपरलोकगामित्वमपि तु बुद्धिरूपाषि-
भेदन तथाव्यवहारः अतो न बन्धमोक्षव्यवस्थानुपपत्तिः
यन्निन्नुपाधौ अज्ञानाधीना संसारप्रवृत्तिस्तस्य जीवभावा-
त्मकतया बन्धः, यत्र च तन्निवृत्तिः न तत्र तथा, किन्तु-
मोक्षः । विस्तरस्त्वाकरे ।

अवच्छुरित न० । अव + छुर--भावे क्त । १ अट्टहासे-

स्वार्थे कन् तत्रैव । कर्म्मणि क्त । २ मिश्रिते त्रि० ।

अवच्छेद पु० अव + छिद--भावे घञ् । १ छेदने २ सीमाकरणे

३ विशेषकरणे ४ अवधारणे “शब्दार्थानामवच्छेदे विशेषस्मृति
हेतवः” वाक्य प० ५ इयत्ताकरणे ६ व्याप्तौ च । अवच्छिद्यते
ऽनेन करणे घञ् । इयत्ताकरणसाधने ७ एकदेशे
अवयवादौ । यः कश्चित् पदार्थः कस्मिंचिदाधारे एकदेशे
तिष्ठति तत्रैव प्रदेशान्तरे चेन्न तिष्ठतीति स अव्याप्यवृत्तिः
तस्याव्याप्यवृत्तिताया निरूपकोऽवयवादिः । यथा वृक्षे
अग्रदेशे कपिसंवोगः मूलदेशे तदभावः अतः
कपिसंयोगः अव्याप्यवृत्तिः तादृशाव्याप्यवृत्तिताया नियाम-
कश्च मूलादिप्रदेशः तत्रावच्छेदशब्देनाभिधीयते । तादृशा-
वच्छेदश्च द्विविधः देशः कालश्च । तत्र देशसत्त्वे काल
विशेषे तदभावात् कालएव तत्राव्याप्यवृत्तितायानियामकः ।
यथा आत्मनि जाग्रदादौ ज्ञानं सुषुप्तौ तदभावः ।
देशरूपस्तूक्तः । अवच्छेदावच्छेदेन साध्यसिद्ध्वौ सामा-
नाधिरण्यसिद्धिः प्रतिबन्धिका इति शिरोमणिः ।
अवच्छेदाः यावन्तः साध्यसिद्धौ प्रदेशास्तावतामेवावच्छेदेन
साध्यसम्बन्धव्यापकत्वेनेति तदर्थः ।

अवच्छेदक त्रि० अवच्छिन्नति अव + छिद--ण्वुल् । १ छेदके

२ इयत्ताकारके ३ सीमाकारके ४ अवधारके ५ अव्याप्यवृत्ति
तानिरूपके च । अवच्छिन्नशब्दे विवृतिः । “प्रतियोगिताव-
च्छेदकावच्छिन्नमिति” चिन्तामणिः । अबच्छेदकत्वं च
अवदके इव तदवच्छेदकेऽपि स्वीक्रियते यथा वह्निमान् पर्व्वत
इति बुद्धौ वह्न्यभाववान् पर्ब्धत इति निश्चयःप्रतिबन्धकः तत्र
प्रतिबन्धकतावच्छेदकं निश्चयत्वमिव तत्तद्विषयताऽपि तत्रा-
वच्छेदिका तथा च बह्नित्वावच्छिन्नप्रकारतानिरूपितपर्व्वत-
त्वावच्छिन्नविशेष्यताशालिज्ञानत्वावच्छिन्नं प्रति वह्नित्वाव-
च्छिन्नप्रकारतानिरूपिताभावत्वावच्छिविशेष्यतासमानाधि-
करणप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनि-
श्चयत्वेन प्रतिबन्धकत्वे निश्चयत्वस्येव तत्तद्विषयताया अपि
तत्प्रतिबन्धकतावच्छेदकत्वं तथा तादृशज्ञानत्वस्येव तत्तद्विष-
यताया अपि प्रतिबध्यतावच्छेदकत्वम् । इयांस्तुभेदः अनुल्ले-
ख्यमानजातेः स्वरूपतोऽवच्छेदकत्वं न तदवच्छेदकताया
अवच्छेदकमस्ति तेन घटवद्भूतलमिति बुद्धौ घटत्वनिष्ठप्रका-
रतावच्छेदकताया नान्यदवच्छेदकम् तथाच यथा घटनिष्ठ-
प्रकारताया अवच्छेदकम् घटत्वम् एवं घटत्वनिष्ठप्रका
रतायानान्यदवच्छेदकमतस्तस्य निरच्छिन्नावच्छेदकता
अनुल्लिख्यमानेत्युक्तेरुल्लिख्यमानजातेर्नस्वरूपतोऽवच्छेदकत्वं तेन
घटत्ववत्त्वान् देश इत्यादौ घटत्वप्रकारताया अवच्छे-
दकमस्तीति । अत्राप्ययंविशेषः धर्म्म्यंशे भाममानधर्म्मः
विशेष्यतावच्छेदकः प्रकारांशे भासमानः प्रकारताच्छेदकएवं
सर्व्वत्र । किन्तु प्रतियोग्यंशे भासमानधर्म्मस्य न प्रतियो-
गितावच्छेदकत्वमपि तु अतिप्रसङ्गाद्यनापादकस्यैव घर्मस्य
तथात्वं यथा कम्बुग्रीवादिमान्नास्ति इत्याद्यभावबुद्धौ
घटत्वस्यैव प्रतियोगितावच्छेदकत्वम् “सम्भवति लघौ
पृष्ठ ०४२१
धर्म्मे गुरो तदभावात्” दीधित्युक्तेः शक्यतावच्छेदकत्वं
विषयतावच्छेदकत्ववत् गुरुधमस्यापि स्वीकृतमाकरे ।

अवच्छेदकत्वनिरुक्ति स्त्री रघुनाथशिरोमणिकृते अवच्छेद-

कतापदार्थनिर्ण्णायके अनुमानखण्डान्तर्गते ग्रन्थभेदे ।

अवच्छेद्य त्रि० अव + छिद--ण्यत् । १ छेदनार्हे २ अवधार्य्ये

विशेषणीये ३ अवच्छेदार्हे च पदार्थे यथा दण्डत्वेनावच्छेद्या
घटादिकारणता घटत्वेनावच्छेद्या घटप्रतियोगिता ।

अवजय पु० अव + जि--अच् । पराजये “येनेन्द्रलोकावजयाय

दृप्तः” रघुः ।

अवज्ञा स्त्री अव + ज्ञा--अङ् । “अनादरे । आत्मन्यवज्ञां शिथि-

लीचकार” रघुः । “गत्यर्थमन्यतेर्ढे चेष्टावज्ञयोः” मुग्ध० ।
“अविज्ञावज्ञेयं परितपति नोच्चैरपि बुधम्” उद्भटः ।

अवज्ञात त्रि० अव--ज्ञा--क्त । १ अनादृते २ तिरस्कृते ३ कृतावमाने च

अवज्ञान न० अव + ज्ञा--भावे ल्युट् । १ अवमाने २ तिरस्कारे

३ अनादरे “ईप्सितं तदवज्ञानात् विद्धि सार्गलमात्मनः” रघुः

अवज्ञेय त्रि० अव + ज्ञा--कर्म्मणि यत् । १ अनादरणीये २ तिरस्कार्य्ये

“विप्रा हि क्षत्रियात्मानोनावज्ञेयाः कदाचन” या० स्मृ० ।

अवट पु० अव--अटन् । १ गर्त्ते, २ कूपे, । “रक्षसां गतसत्त्वानामेष

धर्म्मः सनातनः । अवटे ये निधीयन्ते” रामा० । “भूतौ-
दनो निवेद्यश्च स्कन्धापस्मारिणोऽवटे” सुश्रु० “अवटेष्वव-
नयति” शत० ब्रा० । ३ देहस्थ निम्नस्थाने कण्ठमूलादौ
च “अवटश्चैवमेतानि स्थानान्यत्र शरीरके” या० स्मृ०
“शरीरेयःअवटःकश्चिन्निम्नोदेशः कण्ठमूलकक्षादि” मिता०
४ ऐन्द्रजालिकजीविकावति च गर्गा० यञ् आवट्यः ।
अवटभवे त्रि० ।

अवटनिरोधन पु० अवटे गर्त्ते निरुध्यतेऽत्र

अव + नि + रुध आधारे ल्युट् । नरकभेदे नरकशब्देविवृतिः ।

अवटि स्त्री अव + अटि । १ गर्त्ते २ कूपे च वा ङीप् अवटीत्यपि ।

अवटीट त्रि० अवनता नासिका प्रा० स० नतार्थेनासायाः

टीटादेशः अर्श आदित्वादच् । (खांदा) नतनासिके जने ।

अवटु पु० अव + टीक--मितद्र्वा० डु । १ गर्त्ते, २ वृक्षभेदे, ३ कूपे च ।

४ ग्रीवापश्चाद्भागे, ५ ग्रीवाया उन्नतभागे च स्त्री ४ देहस्थे
निम्नदेशे “अवटुश्चैवमेतानि स्थानान्यत्र शरीरके” इति
या० स्मृ० पाठान्तरम् “अवटावथ हन्वोश्च प्रगृह्योन्न-
मयेन्नरम्” सुश्रु० । न० त० ५ वटुभिन्ने पु० ।

अवटुज पु० अवटौजायते जन--ड ७ त० । शिरःस्थचरमकेशे

घाटास्थकेशे “रागवानवटुजेष्ववकृष्य” माघः ।

अवटोदा स्त्री न० त० अवटस्य कूपस्योदकमिव उदकमस्याः

उदादेशः । भारतवर्षीये नदीभेदे ।

अवडङ्क पु० अवगतो डङ्कः शब्दं यस्मात् । हट्टस्थाने जटा० ।

अवडीन न० अव + डी--भावे क्त । अवरोहणरूपे पक्षिगतिभेदे ।

अवत पु० अव--अटच् वेदे पृ० टस्य तः । अवटरूपे कूपादौ

निरु० “सिक्तमवतम्” ऋ० १, १३०, २ “अवतमवटमिति”
भा० “अवते न कोशम्” ऋ० ४, १७, १६ ।

अवतंस पु० न० अव--तन्स--घञ् । १ कर्णपूरे, २ शिरोभूषाभेदे

च । “कण्णावतंसद्विगुणाक्षसूत्रम्” “स्ववाहनक्षोभचलाव-
तंसाः” “गणा नामेरुप्रसवावतंसाः” इति च कुमा० ।

अवतंसित त्रि० अव + तन्स--क्त । भूषिते “समदनमबतंसिते

ऽधिकर्ण्णम्” माघः । वा अल्लोपे वतंसितोप्यत्र ।

अवतमस न० अवततं व्याप्तं तमः प्रा० स० अच् समा० ।

व्याप्तान्धकारे । “अवतमसभिदायै भाखताभ्युद्गतेन”
माघः ।

अवतरण अव + तॄ--भावे ल्युट् । तीरादिप्रदेशात् १ जलाद्य-

वगाहाद्यर्थमवरोहणे । २ अन्यरूपेण प्रादुर्भावे “अंशावतवणम्”
भा० आ० प० । वस्तुमात्रस्य स्वस्थानात् ३ अवरोहणे (नामा)
“स्तन्यावतरणे चैव् ज्वरोदोषैः प्रवर्त्तते । स्त्रीणामप-
प्रजातानां स्तन्यावतरणे च यः” सुश्रु० । अवतीर्य्यते येन
करणे ल्युट् । नद्यादेः सोपानादौ ४ तीर्थे ।

अवतरणी स्त्री अवतरति ग्रन्थोऽनया अवतॄ करणे ल्युट् ।

ग्रन्थप्रस्तावार्थं प्रथममुपोद्घातरूपायां सङ्गतौ (आभास)
इत्याख्यायां २ परिपाट्याञ्च स्वार्थेकन् अवतरणिकाप्यत्र ।

अवतान पु० अव + तन--घञ् कर्म्मणि घञ् । १ सन्ताने

२ अधोमुखे ३ लताप्रताने च “लताशर्तरवततामवतान-
शतैस्तथा” रामा० ।

अवतार पु० अव + तृ करणे घञ् । १ तीर्थे, (पुष्करिण्यादेः सोपा-

नपद्धतौ) “रुद्धे गजेन सरितः सरुषाऽवतारे” माघः ।
भावे घञ् । २ प्रादुर्भावे “नवावतारं कमलादिवोत्पलम्” मा
भूत्परीवादनवावतारः” इति च रघुः ३ देवानामंशावेशवशेन
प्रादुर्भावे च । “अवताराह्यसंख्येया” इत्युक्तेः तेषां
बहुत्वेऽपि प्राधान्याद्दशैव विष्णोरवतारा शास्त्रप्रसिद्धाः यथा
“मत्स्य “कूर्म्मोवराहश्च नरसिंहोऽथ वामनः । रामो रामश्च
रामश्चबुद्धः कल्की च ते दश” पुरा० मुण्डमालायां तु प्रकृतेरेव
एते अवताराउक्ताः “प्रकृतिर्विष्णुरूपात्र पुंरूपश्च महेश्वरः । एवं
प्रकृतिभेदेन भेदास्तु प्रकृतेर्दश । कृष्णरूपा कालिका स्यात्
रामरूपा च तारिणी । वगला कूर्म्ममूर्त्तिः स्यात् मीनो
धूमावती भवेत् । छिन्नमस्ता नृसिंहः स्याद्वराहश्चैव भैरवी ।
सुन्दरी जामदग्न्यः स्यात् वामनो भुवनेश्वरो । कमला
पृष्ठ ०४२२
बौद्धरूपा स्यात् मातङ्गी कल्किरूपिणी । स्वयं भगवती
काली कृष्णस्तु भगवान् स्वयम् । स्वयं च भगवान् कृष्णः काली-
रूपोऽभवद् ब्रजे” । भागवते १ स्क० तु प्राधान्यतः अन्येऽप्यव-
तारा उक्ताः यथा “लीलावतारानुरतोदेवतिर्य्यङ्नरादिषु”
इत्युपक्रम्य । “जगृहे पौरुषं रूपं भगवान् महदादिभिः ।
संभृतं षोड़शकलमादौ लोकसिसृक्षया । यस्याम्भसि
शयानस्य योगनिद्रां वितन्वतः । नाभिह्रदाम्बुजादासी
द्व्रह्मा विश्वसृजां पतिः । यस्यावयवसंस्थानैः कल्पितोलोक
विस्तरः । तद्वै भगवतोरूप विशुद्ध सत्वमूर्ज्जितम् । पश्य-
न्त्यदोरूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्र
मूर्द्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् ।
एतन्नानावताराणां निधानं वीजमव्ययम् । यस्यांशांशेन
सृज्यन्ते देवतिर्यङ्गरादयः । स एव प्रथमं देवः कौमारं
सर्गभाश्रितः । चचार दुश्चरं ब्रह्मा ब्रह्मचर्य्यमखण्डितम् १ ।
द्वितीयस्तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्नुपादत्त
यज्ञेशः शौकरं वपुः २ । तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः ।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्म्यं कर्म्मणां यतः ३ । तुर्य्ये धर्म्म-
कलासर्गे नरनारायणावृषी । भूत्वात्मोपशमोपेतमकरोद्दुश्च-
रन्तपः ४ । पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्ण्णंयम् ५ । षष्ठमत्रेरपत्य-
त्वं वृतः प्राप्तोऽनुसूयया । आन्वीक्षिकीमलर्काय प्रह्लादा-
दिभ्य उचिवान् ६ । ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत
सतामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरम् । ७ अष्टमे मेरु-
देव्यान्तु नाभेर्जात उरुक्रमः । दर्शयन् वर्त्म धीराणां सर्व्वा-
श्रमनमस्कृतम् ८ । ऋषिभिर्याचितोभेजे नवमं पार्थिवं
वपुः । दुग्धेमामोषधीर्विप्रास्तेनयः स उशत्तमः ९ । रूपं स
जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे । नाव्यारोप्य महीमय्या
मपाद्वैवस्वतं मनुम् १० । मुरासुराणामुदधिं मथ्नतां मन्दरा-
चलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ११ । धान्व-
न्तरं द्वादशमं त्रयोदशममेव च १२ । अपाययत् सुरा-
नन्यान्मोहिन्याऽमोहयत् स्त्रिया १३ । चतुर्द्दशं
नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् । ददार करजैरूरावेरकां
कटकृद्यथा १४ । पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम् । १५ । अवतारे
पोड़गमे पश्यन् धर्म्मद्रुहोनृपान् । त्रिसप्तकृत्वः कुपितो
निःक्षत्रामकरोन्महीम् १६ । ततः सप्तदशे जातःसत्यवत्यां
पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ।
१७ । नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया । समुद्रनिग्रहादीनि
चक्रे वीर्य्याण्यतःपरम् १८ । एकोनविंशेविंशति मे वृष्णिषु
प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरद्भरम्
१९ । २० । ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो-
नाम्नाजिनसुतः कीकटेषु भविष्यति । २१ । अथासौ युगसन्ध्या-
यां दस्युप्रायेषु रौजसु । जनिता विष्णुयशसो नाम्ना कल्कि-
र्जगत्पतिः २२ । अवताराह्यसङ्ख्येया हरेः सर्वर्निधेर्द्विजाः ।
यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः । ऋषयो
मनवोदेवा मनुपुत्रा महौजसः । कलाः सर्व्वे हरेरेव स
प्रजापतयः स्मृताः । एते चांशकलाः पुंसः कृष्णस्तु भगवान्
स्वयम् । इन्द्रादिव्याकुलं लोकं गूढ़यन्ति युगे युगे” ।
“कस्मिन् काले स भगवान् किंवर्ण्णः कीदृशोनृभिः । नाम्ना-
केन विधानेन पूज्यते तदिहोच्यताम्” । इति प्रश्ने ।
“कृतं त्रेता द्वापरञ्च कलिरित्येषु केशवः । नाना-
वर्ण्णाभिघाकारो नानैव विधिनेज्यते । कृते शुक्लश्चतुर्बाहु-
र्जटिलोवल्कलाम्बरः । कृष्णाजिनोपवीताक्षान् विभ्र-
द्दण्डं कमण्डलुम् । मनुष्यास्तु तदा शान्ता निर्व्वैराःसुहृदः
समाः । यजन्ति तपसा देवं शमेन च दमेन च । हंसः
सुपर्ण्णो वैकुण्ठोधर्म्मोयोगेश्वरोऽमलः । ईश्वरः पुरुषोऽ-
व्यक्तः परमात्मेति गीयते । त्रेतायां रक्तवर्णोऽसौ चतुर्बाहु-
स्तु मेखलः । हिरण्यकेशस्त्वव्यक्तः स्रुक्स्रुवाद्युपलक्षणः ।
तं तदा मनुजा देवं सर्व्वदेवमयं हरिम् । यजन्ति विद्यया
त्रय्या धर्म्मिष्ठा ब्रह्मवादिनः । विष्णुर्यज्ञः पृश्निगर्भः
सर्व्वदेव उरुक्रमः । वृषाकपिर्जयन्तश्च उरुगाय इतीर्य्यते ।
द्वापरे भगवान् श्यामः पीतवासा निजायुधः । श्रीवत्सादि-
भिरक्षोभ्यलक्षणैरुपलक्षितः । तं तदा पुरुषं मर्त्या
महाराजोपलक्षणम् । यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो
नृप! । नमस्ते वासुदेवाय नमःसङ्कर्षणाय च । प्रदा म्राया-
निरुद्धाय तुभ्यं भगवते नमः । नारायणाय ऋषये पुरुषाय
महात्मने । विश्वेश्वराय विश्वाय सर्ब्धभूतात्मने नमः । इति
द्वापर उव्वींश स्तुवन्ति जगदीश्वरम् । नाना तन्त्रविधानेन
कलावपि यथा शृणु । कृष्णवर्ण्णं त्विषाऽकृष्णं साङ्गो-
पाङ्गास्त्रपार्षदम् । यज्ञैः संकीर्त्तनप्रायैर्यजन्ति हि सुमेध-
सः । ध्येयं सदापरिभवघ्नमभीष्टदोहं तीर्थास्पदंशिवविरि-
ञ्चिनुतं शरण्यम् । भूत्यार्त्तिहं प्रणतपालभवाब्धिपोतंवन्दे
महापुरुष! ते चरस्मारविन्दम् भा० ११ स्कन्द० ।
अन्यत्र अवतारभेदस्तत्रैवोक्तः “हंसस्वरूप्यवददच्युत-
आत्मयोगं दत्तः कुमार ऋषभोभगवान् पिता नः ।
विष्णुः शिवाय जगतां कलयावतीर्णस्तेनाहृतामधुभिदा
पृष्ठ ०४२३
श्रुतयोहयास्ये । गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये
क्रौडेहतो दितिजौद्धरताम्भसः क्ष्माम् । कौर्म्मे धृतोऽद्रिर-
मृतोन्मथने स्वपृष्ठे ग्राहप्रपन्नमिभराजममुञ्चदार्त्तम् ।
संस्तुन्वतोनिपतितान् श्रमणानृषींश्च शक्रञ्च वृत्रबधतस्तमसि-
प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्र
मभयाय सतां नृसिंहे । देवासुरे युधि च दैत्यपतीन् सुरार्थे-
हत्वान्तरेषु भुवनान्यदधत् कलाभिः । भूत्वाथ वामन इमामह-
रद्बलेःक्ष्मां याच्ञाच्छलेन समदाददितेः सुतेभ्यः । निःक्ष-
त्रियामकृत गाञ्च त्रिसप्तकृत्वोरामस्तु हैहयकुलाप्ययबाड़-
वाग्निः । सोऽब्धिं बबन्ध दशवक्त्रमहन् सलक्षं सीता-
पतिर्जयति लोकमलघ्नकोर्त्तिः । भूमेर्भरावतरणाय
यदुष्वजन्मा जातः करिष्यति सुरैरपि दुष्कराणि । वादै-
र्विमोहयति यज्ञकृतोऽतदर्हान् शूद्रान् कलौ क्षिति
भुजोन्यहनिष्यदन्ते । एवंविधानि जन्मानि कर्म्माणि च
जगत्पतेः । भूरीणि भूरियशसोवर्णितानि महाभुज!” ।
सुरासुराद्यंशावतारा भारते आदिपर्व्वणि दर्शिताः यथा
“इत्युक्त्वा स महीं देवो ब्रह्मा राजन्! विसृज्य ताम् ।
आदिदेश तदा सर्व्वान् विबुधान् भूतकृत्स्वयम् । अस्या भूमेर्निर-
सितुं भारं भागैः पृथक्पृथक् । अस्यामेव प्रसूयध्वं विरो-
धायेति चाब्रवीत् । तथैव च समानीय गन्धर्ब्बाप्सरसां
गणान् । उवाच भगवान् सर्व्वानिदं वचनमर्थवत्” । इत्युप-
क्रम्य “स्वैस्वैरंशैः प्रसूयध्वं यथेष्टं मानुषेषु च । अथ
शक्रादयः सर्व्वोश्रुत्वा सुरगुरोर्व्वचः । तथ्यमर्थ्यञ्च पथ्यञ्च
तस्य ते जगृहुस्तदा । अथ ते सर्व्वशींऽशैः स्वैर्गन्तुं भूमिं
कृतक्षणाः । नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः । यः
स चक्रगदापाणिः पीतवासाः शितिप्रभः । पद्मनाभः
सुरारिघ्नः पृथुवक्षीऽञ्चितेक्षणः । प्रजापतिपतिर्द्देवः
सुरनाथो महाबलः । श्रीवत्साङ्को हृषीकेशः सर्व्वदैवतपू-
जितः । तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् । अंशे-
नावतरेत्येवं तथेत्याह च तं हरिः” इत्युपक्रम्य च
“अथ नारायणेनेत्थं चकार सह संविदम् । अवतर्त्तुं महीं
स्वर्गादंशतः सहितः सुरैः । आदिश्य च स्वयं शक्रः सर्व्वा-
नेव दिवौकसः । निर्जगामं पुनस्तस्मात्क्षयान्नारायणस्य च ।
तेऽमरारिविनाशाय सर्व्वलोकहिताय च । अवतेरुः क्रमे-
णैव महीं स्वर्गाद्दिवौकसः । ततो ब्रह्मर्षिवंशेषु पाथि-
वर्षिकुलेषु च । जज्ञिरे राजशर्दूल! यथाकामं दिवौकसः” ।
इति सामान्यत उक्त्वा । “मानुषेषु मनुष्येन्द्र! संभूता ये
दिवौकसः । प्रथमं दानवाश्चैव तांस्ते वक्ष्यामि सर्व्वशः ।
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः । जरासन्ध
इति ख्यातः स आसीन्मनुजर्षभः । दितेः पुत्त्रस्तु
यो राजन् । हिरण्यकशिपुः स्मृतः । स जज्ञे मानुषे
लोके शिशुपालो नरर्षभ! । संह्लाद इति विख्यातः
प्रह्णादस्यानुजस्तु यः । स शल्य इति विख्यातो जज्ञे
वाह्लीकपुङ्गवः । अनुह्लादस्तु तेजस्वी योऽभूत् ख्यातो
जघन्यजः । धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः ।
यस्तु राजञ्छिविर्नाम दैतेयः परिकीर्त्तितः । द्रुम इत्य-
भिविख्यातः स आसीद्भुवि पार्थिवः । वास्कलो नाम
यस्तेषामासीदसुरसत्तमः । भगदत्त इति ख्यातः स जज्ञे
पुरुषर्षभ! । अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्य्यवान् ।
तथा गगनमूर्द्धा च वेगवांश्चात्र पञ्चमः । पञ्चैते जज्ञिरे
राजन् वीर्य्यवन्तो महासुराः । केकयेषु महात्मानः पार्थिवर्ष-
भसत्तमाः । केतुमानिति विख्यातो यस्ततोऽन्यः प्रताप-
वान् । अमितौजा इति ख्यातः सोऽग्रकर्म्मा नराधिपः ।
खर्भानुरिति विख्यातः श्रीमान् यस्तु महासुरः । उग्रसेन
इति ख्यात उग्रकर्म्मा नराधिपः । यस्त्वश्वैति विख्यातः
श्रीमानासीन्महासुरः । अशोको नाम राजाऽभून्महावी-
र्य्योऽपराजितः । तस्मादवरजो यस्तु राजन्नश्वपतिः
स्मृतः । दैतेयः सोऽभवद्राजा हार्द्दिक्यो मनुजर्षभः ।
वृषपर्व्वेति विख्यातः श्रीमान् यस्तु महासुरः । दीर्घप्रज्ञ
इति ख्यातः पृथिव्यां सोऽभवन्नृपः । अजकस्त्ववरो राजन्! य
आसीद्वृषपर्व्वणः । स शाल्व इति विख्यातः पृथिव्यामभव-
न्नृपः । अश्वग्रीवैति ख्यातः सत्ववान् यो महासुरः ।
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः । सूक्ष्मस्तु
मतिमान्राजन्! कीर्त्तिमान् यः प्रकीर्त्तितः । वृहद्रथ
इतिख्यातः क्षितावासोत्स पार्थिवः । तुहुण्ड इति विख्यातो
य आसीदसुरोत्तमः । सेनाविन्दुरिति ख्यातः स बभूव
नराधिपः । इषुपोनाम यस्तेषामसुराणां बलाधिकः ।
नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः । एकचक्रैति
ख्यात आसीद्यस्तु महासुरः । प्रतिविन्ध्य इति ख्यातो बभूव
प्रथितः क्षितौ । विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः ।
चित्रधर्म्मेति विख्यातः क्षितावासीत्स पार्थिवः । हरस्त्वरि-
हरो वीर आसीद्यो दानवोत्तमः । सुबाहुरिति विख्यातः
श्रीमानासीत्स पार्थिवः । सुहरस्तु महातेजाः शत्रुपक्षक्षय-
ङ्करः । वाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ।
निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरीत्तमः । मुञ्जकेश इति
ख्यातः श्रीमानासीत् स पार्थिवः । निकुम्भस्त्वजितः संख्ये
पृष्ठ ०४२४
महामतिरजायत । भूमौ भूमिपतिश्रेष्ठो देवाधिप इति
स्मृतः । शरभो नाम यस्तेषां दैतेयानां महासुरः । पौरवो
नाम राजर्षिः स बभूव नरोत्तमः । सुक्रथस्तु महावीर्य्यः
श्रीमान् राजन्महासुरः । सुपार्श्व इति विख्यातः क्षितौ
जज्ञे महीपतिः । क्रथस्तु राजन्! राजर्षिः क्षितौ जज्ञे
महासुरः । पार्व्वतेय इति ख्यातः काञ्चनाचलसन्निभः ।
द्वितीयः शलभस्तेषामसुराणां बभूव ह । प्रह्लादो नाम
बाह्लीकः स बभूव नराधिपः । चन्द्रस्तु दितिजश्रेष्ठो लोके
ताराधिपोपमः । चन्द्रवर्म्मेति विख्यातः काम्बोजानां
नराधिपः । अर्क्कैत्यभिविख्यातो यस्तु दानवपुङ्गवः ।
ऋषिको नाम राजर्षिर्ब्बभूव नृपसत्तमः । मृतपा इति
विख्यातो य आसीदसुरोत्तमः । पश्चिमानूपकं विद्धि तं नृपं
नृपसत्तम! । गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ।
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः । मयूर इति
विख्यातः श्रीमान् यस्तु महासुरः । स विश्वैति विख्यातो
बभूव पृथिवीपतिः । सुपर्ण इति विख्यातस्तस्मादवरजस्तु
यः । कालकीर्त्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ।
चन्द्रहन्तेति यस्तेषां कीर्त्तितः प्रवरोऽसुरः । शुनको
नाम राजर्षिः स बभूव नराधिपः । विनाशनस्तु चन्द्रस्य य
आख्यातो महासुरः । जानकिर्न्नामंविख्यातः सोऽभवन्मनु-
जाधिपः । दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः! ।
काशिराजः स विख्यातः पृथिव्यां पृथिवीपते! ।
ग्रहन्तु सुषुवे यन्तु सिंहिकाऽर्केन्दुमर्द्दनम् । स
क्राथ इति विख्यातो बभूव मनुजाधिपः ।
अनायुषस्तु पुत्त्राणां चतुर्णां प्रवरोऽसुरः । विक्षरो नाम
तेजस्वी वसुमित्रो नृपः स्मृतः । द्वितीयो विक्षराद्यस्तु
नराधिप! महासुरः । पाण्ड्यराष्ट्राधिप इति विख्यातः
सोऽभवन्नृपः । बलीन इति विख्यातो यस्त्वासीदसुरोत्तमः ।
पौण्ड्यमात्स्यक इत्येवं बभूव स नराधिपः । वृत्र इत्यभि-
विख्यातो यस्तु राजन्महासुरः । मणिमान्नाम राजर्षिः
स बभूव नराधिपः । क्रोधहन्तेति यस्तस्य बभूवावरजोऽ-
सुरः । दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ।
क्रोधवर्द्धन इत्येव यस्त्वन्यः परिकीर्त्तितः । दण्डधार इति
ख्यातः सोऽभवन्मनुजर्षभः । कालेयानान्तु ये पुत्त्रास्तेषा-
मष्टौ नराधिपाः । जज्ञिरे राजशार्द्दूल! शार्द्दूलसमवि-
क्रमाः । मगधेषु जयत्सेनस्तेषामासीत्स पार्थिवः । अष्टा-
नाम्प्रवरस्तेषां कालेयानां महासुरः । द्वितीयस्तु ततस्तेषां
श्रोमान्हरिहयोपमः । अपराजित इत्येवं स बभूव नरा-
धिपः । तृतीयस्तु महातेजा महामायो महासुरः ।
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः । तेषामन्यतमो
यस्तु चतुर्थः परिकीर्त्तितः । श्रेणिमानिति विख्यातः
क्षितौ राजर्षिसत्तमः । पञ्चमस्त्वभवत्तेषां प्रवरो यो
महासुरः । महौजा इति विख्यातो बभूवेह परन्तपः । षष्ठस्तु
मतिमान् यो वै तेषामासीन्महासुरः । अभीरुरिति विख्यातः
क्षितौ राजर्षिसत्तमः । समुद्रसेनस्तु नृपस्तेषामेवाभवद्ग
णात् । विश्रुतः सागरान्तायां क्षितौ धर्म्मार्थतत्त्ववित् ।
वृहन्नामाष्टमस्तेषां कालेयानां नराधिप! । बभूव राजा
धर्म्मात्मा सर्व्वभूतहिते रतः । कुक्षिस्तु राजन्! विख्यातो
दानबानां महाबलः । पार्व्वतीय इति ख्यातः काञ्चना
चलसन्निभः । क्रथनश्च महावीर्य्यः श्रीमान्नाजन्महासुरः ।
सूर्य्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः!
असुराणान्तु यः सूर्य्यः श्रीमांश्चैव महासुरः । दरदो नाम
वाह्लीको वरः सर्व्वमहीक्षिताम् । गणः क्रोधवशो नाम
यस्ते राजन्! प्रकीर्त्तितः । ततः सञ्जज्ञिरे वीराः क्षिताविह
नराधिपाः । मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा ।
सुवीरश्च सुबाहुश्च महावीरोऽथ वाह्लिकः । क्रथो विचित्रः
सुरथः श्रीमान्नीलश्च भूमिपः । चीरवासाश्च कौरव्य!
भूमिपालश्च नामतः । दन्तवक्रश्च नामासीद्दुर्ज्जयश्चैव
दानवः । रुक्मी च नृपशार्दूलो राजा च जनमेजयः ।
आषाढ़ोवायुवेगश्च भूरितेजास्तथैव च । एकलव्यः सुमि-
त्रश्च वाटधानोऽथ गोमुखः । कारुषकाश्च राजानः क्षेम-
धूर्त्तिस्तथैव च । श्रुतायुरुद्वहश्चैव वृहत्सेनस्तथैव च ।
क्षेमोऽग्रवीर्य्यः कुहरः कलिङ्गेषु नराधिपः । मतिमांश्च
मनुष्येन्द्र ईश्वरश्चेति विश्रुतः । गणात् क्रोधवशादेष
राजपूगोऽभवत् क्षितौ । जातः पुरा महाभागो महाकीर्त्ति-
र्म्महाबलः । कालनेमिरिति ख्यातो दानवानां महाबलः ।
स कंस इति विख्यात उग्रसेनसुतो बली । यस्त्वासी-
द्देवको नाम देवराजसमद्युतिः । स गन्धर्ब्बपतिर्मुख्यः
क्षितौ जज्ञे नराषिपः । वृहस्पतेर्वृहत्कीर्त्तेर्द्देवर्षेर्विद्धि
भारत! । अंशात्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ।
धन्विनां नृपशार्दूल! यः मर्व्वास्त्रविदुत्तमः । महाकीर्त्ति-
र्म्महातेजाः स जज्ञे मनुजेश्वर! । धनुर्वेदे च वेदे च
यं तं वेदविदो विदुः । गरिष्ठं चित्रकर्म्माणं द्रोणं स्ववुल-
वर्द्धनम् । महादेवान्तकाभ्याञ्च कामात् क्रोधाच्च भारत! ।
एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः । अश्वत्थामा
महावीर्य्यः शत्रुपक्षक्षयावहः । वीरः कमलपत्राक्षः क्षितावा-
पृष्ठ ०४२५
सीन्नराधिप! । जज्ञिरे वसवस्त्वष्टौ गङ्गायां शान्तनोः सुताः ।
वशिष्ठस्य च शापेन नियोगाद्वासवस्य च । तेषामवरजो
भीष्मः कुरूणामभयङ्करः । मतिमान्वेदविद्वाग्मी शत्रुपक्ष-
क्षयङ्करः । जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः ।
योऽयुध्यत महातेजा भार्गयेण महात्मना । यस्तु राजन्!
कृपोनाम ब्रह्मर्षिरभवत् क्षितौ । रुद्राणान्तु गणाद्विद्धि
संभूतमतिपौरुषम् । शकुनिर्नाम यस्त्वासीद्राजा लोके
महारथः । द्वापरं विद्धि तं राजन्! संभूतमरिमर्द्दनम् ।
सात्यकिः सत्यसन्धश्च यौऽसौ वृष्णिकुलोद्वहः । पक्षात् स
जज्ञे मरुतां देवानामरिमर्द्दनः । द्रुपदश्चैव राजर्षिस्तत
एवाभवद्गणात् । मानुषे नृप! लोकेऽस्मिन् सर्वशस्त्रभृतां-
वरः । ततश्च कृतवर्म्माणं विद्धि राजन्!! जनाधिपम् ।
तमप्रतिमकर्म्माणं क्षत्त्रियर्षभसत्तमम् । मरुतान्तु गणाद्विद्धि
सञ्जातमरिमर्दनम् । विराटं नाम राजानं परराष्ट्रप्रता-
पनम् । अरिष्टायास्तु यः पुत्री हंस इत्यभिविश्रुतः । स
गन्धर्वपतिर्जज्ञे कुरुवंशविवर्द्धनः । धृतराष्ट्र इति ख्यातः
कृष्णद्वैपायनात्मजः । दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्न्नरा-
धिपः । मातुर्देशादृषेः कीपादन्ध एव व्यजायत । तस्यै-
वावरजो भ्राता महासत्त्वो महाबलः । स पाण्डुरिति
विख्यातः सत्यघर्म्मरतः शुचिः । अत्रेस्तु सुमहाभागं
पुत्रं पुत्त्रवतांवरम् । विदुरं विद्धि तं लोके जातं बुद्धि-
मतांवरम् । कलेरंशस्तु सञ्जज्ञे भुवि दुर्य्योधनोनृपः ।
दुर्बुद्धिर्द्दुर्म्मतिश्चैव कुरूणामयशस्करः । जगतो यस्तु सर्वस्य
विद्विष्टः कलिपूरुषः । यः सर्व्वां घातयामास पृथिवीं
पृथिवीपते । उद्दीपितं येन वैरं भूतान्तकरणं महत् ।
पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह । शतं दुःशा-
सनादीनां सर्व्वेषां क्रूरकर्मणाम् । दुर्मुखो दुःसहश्चैव
ये चान्ये नानुकीर्त्तिताः । दुर्य्योघनसहायास्ते पौलस्त्या
भरतर्षभ! । वैश्यापुत्त्रो युयुत्सुश्च धार्त्तराष्ट्रः शताधिकः” इति ।
“धर्मस्यांशन्तु राजानं! विद्धि राजन्! युधिष्ठिरम् ।
भीमसेनन्तु वातस्य देवराजस्य चार्ज्जुनम् । अश्विनोस्तु तथैवांशौ
रूपेणाप्रतिमौ भुवि । नकुलः सहदेवश्च सर्व्वभूतमनोहरौ ।
यस्तु वर्च्चा इति ख्यातः सोमपुत्रः प्रतापवान् । सोऽभि-
मन्युर्वृहत्कीर्त्तिरर्जुनस्य सुतोऽभवत् । यस्यावतरणेराजन्!
सुरान्सोमोऽब्रवीदिदम् । नाहं ददाम्प्रियं पुत्रं मम
प्राणैर्गरीयसम् । समयः क्रियतामेष न शक्यमतिवर्त्ति-
तुम् । सुरकार्य्यं हि नः कार्य्यमसुरःणां क्षितौ बधः ।
तत्र यास्यत्ययं वर्च्चा नच स्थास्यति वै चिरम् । ऐन्द्रि-
र्न्नरस्तु भविता यस्य नारायणः सखा । सोऽर्ज्जुनेत्यभि-
विख्यातो पाण्डोः पुत्रः प्रतापवान् । तस्यायं भविता
पुत्रो बालो भुवि महारथः । ततः षोड़श वर्षाणि स्थास्य-
त्यमरसत्तमाः! । अस्य षोड़शवर्षस्य स संग्रामो भविष्यति ।
यत्रांशा वः करिष्यन्ति कर्म वीरनिसूदनम् । नरनारा-
यणाभ्यां तु स संग्रामो विनाकृतः । चक्रव्यूहं समस्थाय
योधयिष्यन्ति वः सुराः । विमुखाञ्छात्रवान् सर्व्वान्
कारयिष्यति मे सुतः । बालः प्रविश्य च व्यूहमभेद्यं
विचरिष्यति । महारथानां वीराणां कदनञ्च करिष्यति ।
सर्व्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति । दिनार्द्धेन
महाबाहुः प्रेतराजपुरं प्रति । ततो महारथैर्व्वीरैः समेत्य
बहुशो रणे । दिनक्षये महाबाहुर्मया भूयः समेष्वते ।
एकं वंशकरं पुत्रं वीरं वै जनयिष्यति । प्रनष्टं भारतं
वंशं स भूयो घारयिष्यति । एतत् सोमवचः श्रुत्वा
तथाऽस्त्विति दिवौकसः । प्रत्यूचुः सहिताः सर्व्वे ताराधिपम-
पूजयन् । एवं ते कथितं राजंस्तव जन्म पितुः पितुः ।
अग्नेर्भागन्तु तं विद्धि धृष्टद्युम्नं महारथम् । शिखण्डि-
नमथोराजन्! स्त्रीपूर्ब्बं विद्धि राक्षसम् । द्रौपदेयाश्चये पञ्च
बभूवुर्भरतर्षभ! । विश्वान्देवगणान् विद्धि सञ्जातान्
भरतर्षभ! । प्रतिविन्ध्यः सुतसोमः श्रुतकीर्त्तिस्तथाऽपरः ।
नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्य्यवान् । शूरी नाम
यदुश्रेष्ठो वसुदेवपिताऽभवत्” । सूर्य्यस्य कर्ण्णरूपेणावतारः
यथा “प्रकाशकर्त्ता भगवांस्तस्यां गर्मं दधौ तदा ।
अजीजनत् सुतं चास्यां सर्वशस्त्रभृतां वरम् ।
सकुण्डलं सकवचं देवगर्भश्रियान्वितम् । दिवाकरसमं दीप्त्या
चारुसर्व्वाङ्गभूषितम् । निगूहमाना जातं वै बन्धु-
पक्षभयात्तदा । उत्ससर्ज्ज जले कुन्ती तङ्कुमारं
यशस्विनम् । तमुत्सृष्टं जले गर्भं राधाभर्त्ता
महायशाः । राघायाः कल्पयामास पुत्रं सोऽधिरथिस्तदा” ।
“पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ । ततो वैकर्त्तनः
कर्णः कर्म्मणा तेन सोऽभवत् । आमुक्तकवचो वीरो
यस्तु जज्ञे महायशाः । स कर्णैति विख्यातः पृथायाः
प्रथमः सुतः । स तु सूतकुले वीरोववृधे राजसत्तम ।
कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम् । दुर्य्योघनस्य
सचिवं मित्रं शत्रुविनाशनम् । दिवाकरस्य तं विद्धि
राजन्नंशमनुत्तमम्” । “यस्तु नारायणोनाम देवदेवः
सनातनः । तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् । शेपस्यांशश्च
नागस्य बलदेवो महाबलः । सनत्कुमारं प्रद्युम्नं विद्धि-
पृष्ठ ०४२६
राजन्महौजसम् । एवमन्ये मनुष्येन्द्रा बहवोंऽशा दिवौ
कसाम् । जज्ञिरे वसुदेवस्य कुले कुलविवर्द्धनाः ।
गणस्त्वप्सरसां यो वै मया राजन् प्रकीर्त्तितः । तस्य भागः
क्षितौ जज्ञे । नियोगाद्वासवस्य ह । तानि षोड़श देवीनां
सह्स्राणि नराधिप । बभूवुर्म्मानुषे लोके वासुदेवपरि-
ग्रहाः । श्रियास्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले ।
भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः । द्रौपदी
त्वथ सञ्जज्ञे शचीमागादनिन्दिता । द्रुपदस्य कुले कन्या
वेदिमध्यादनिन्दिता । नातिह्रस्वा न महती नीलोत्प-
लसुगन्धिनी । पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्द्धजा ।
सर्वलक्षणसम्पूर्ण्णा वैदूर्य्यमणिसन्निभा । पञ्चानां पुरुषे-
न्द्राणां चित्तप्रमथनी रहः । सिद्धिर्धृतिश्च ये देव्यौ
पञ्चानाम्मातरौ तु ते । कुन्ती माद्री च जज्ञाते मतिस्तु
सुबलात्मजा । इति देवासुराणां ते गन्धर्ब्बाप्सरसां तथा ।
अंशावतरणं राजन्! राक्षसानाञ्च कीर्त्तितम् । ये पृथिव्यां
समुद्भूता राजानो युद्धदुर्मदाः । महात्मानो यदूनाञ्च ये
जाता विपुले कुले” इति । भा० व० प० रामावतारकथने ।
“न स देवासुरैः शक्यो युद्धे जेतुं विभावसो! । विहितं तत्र
यत् कार्य्यमभितस्तस्य निग्रहः । तदर्थमवतीर्णोऽसौ मन्नि-
योगाच्चतुर्भुजः । विष्णुः प्रहरतां श्रेष्ठः स तत् कर्म
करिष्यति । पितामहस्ततस्तेषां सन्निधौ शक्रमब्रवीत् ।
सर्वैर्देवगणैः सार्द्धंसम्भव त्वं महीतले । विष्णोः सहायानृ-
क्षीषु वानरीषु च सर्वशः । जनयध्वं सुतान् वीरान् काम
रूपबलान्वितान् । ततो भागानुभागेन देवगन्धर्वदानवाः ।
अवतर्त्तुं महीं सर्वे मन्त्रयामासुरञ्जसा । तेषां समक्षं
गन्धर्ब्बीं दुन्दुर्भी नाम नामतः । शशास वरदो देवो गच्छ
कार्य्यार्थसिद्धये । पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी
ततः । मन्थरा मानुषे लोके कुब्जा समभवत्तदा । शक्र-
प्रभृतयश्चैव सर्वे ते सुरसत्तमाः । वानरर्क्षवरस्त्रीषु जनया
मासुरात्मजान् । तेऽन्ववर्त्तन् पितॄन् सर्वे यशसा च
बलेन च । भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः ।
वज्रसंहननाः सर्वे सर्वे चातिबलास्तथा । कामवीर्य्यबलाश्चैव
सर्वे युद्धविशारदाः । नागायुतसमप्राणा वायुवेगसमा जवे ।
यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः” इति । एवमन्ये-
प्यवताराः पुराणादौ ज्ञेयाः ।
अवतरत्यनेन रूपेण करणे घञ् । येन रूपेणाविर्भूतस्तस्मिन्
४ रूपे “मत्स्यादिभिरवतारैरवतारवता वताऽवता वसुधाम् ।
परमेश्वर! परिपाल्यो भवता भवतापभीतोऽहम्” शङ्करः ।

अवतारण न० अव + तॄ--णिच्--ल्युट् । भूतादीनामावेशनेन

१ प्रादुर्भावने, (भूतनामान) २ अवरोपणे, ३ ग्रन्थप्रस्तावने
च करणे ल्युट् स्त्री । अवतारण्यप्यत्र ।

अवतारित त्रि० अव + तॄ--णिच् क्त । “अवरोपिते “सन्ता-

नार्थाय विधये स्वभुजादवतारिता” रघुः ।

अवतीर्ण्ण त्रि० अव + तॄ--कर्त्तरि क्त । १ कृतावगाहने २ कृताव-

रोहणे “कौवेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवाप-
तीर्ण्णः” माघः ३ अन्यरूपेण प्रादुर्भावे च “तदर्थमवती-
र्ण्णोऽसौ मन्नियोगाच्चतुर्भुजः” भा० व० प० ।

अवतूलन न० तूलैरवकुष्णाति तूलेन तृणाग्रमवघट्टयति

अव + तूल + अवघट्टनार्थे णिच्--भावे ल्युट् । तूलेन तूला-
ग्रावघट्टने ।

अवतोका स्त्री अवपतित तोकमस्याः प्रा० ब० । स्रवत्गर्मायां स्त्रियाम् ।

अवत्त त्रि० अव + दो--खण्डने कर्म्मणि क्त । खण्डिते “तत्

पशोरवत्तं भवति यत् हृदयस्याग्रेऽवद्यति” शत० ब्रा० ।

अवत्तिन् त्रि० अवत्तमनेन इष्टा० इनि । कृतखण्डने जने

“विविघायजमानाश्चतुरवत्तिनः पञ्चावत्तिनश्चेति” आश्व० गृ०

अवत्सार पु० ऋषिभेदे सहि “अवत्सारस्य स्पृणवाम”

इति ऋ०५, ४४, १०, उक्तः ।

अवदंश पु० अवदश्यते पानरुच्यर्थम् अव + दन्श--कर्म्मणि

घञ् । मद्यपानादिप्रोत्साहनसाघने भ्रष्टचर्वणद्रव्ये “अन्य-
तममासवं पाययेदङ्गारशूल्यावदंशम्” सुश्रु० ।

अवदरण न० अव + दृ--भावे ल्युट् । विदारे “वृषणयोवरदरणम्”

“वेदनाप्रादुर्भावोऽवदरणम्” इति च सुश्रु० ।

अवदाघ पु० अव + दह भावे घञ् न्यङ्क्वा० हस्य घः । निदाघे ।

अवदात पु० अव + दै--क्त । १ शुभ्रे, २ पीते च वर्ण्णे । ३ तद्वति

४ विशुद्धे “अन्यस्मिन् जन्मनि च न कृतमवदातम्”
काद० । ५ मनोज्ञे च त्रि० ।

अवदान न० अव + दो--ल्युट् । १ खण्डने, २ पराक्रमे ३

अतिक्रमे ४ शुद्धिकरणे, च अवद्यति रोगमनेन करणे ल्युट् ।
५ वीरणमूले न० ।

अवदारक त्रि० अवदारयति अव + दृ--णिच्--ण्वुल् ।

१ विदारके अवयवविभागकारके । २ खनित्रे पु० ।

अवदारण न० अव + दॄ--णिच्--भावे ल्युट् । १ विदारणे

अवयवविभाजने । करणे ल्युट् । २ खनित्रे ।

अवदारित त्रि० अव + दॄ णिच् कर्म्मणि क्त । विदारिते विभाजिते ।

अवदाह न० अवसादितोदाहो येन प्रा० ब० । वीरण-

मूले तस्य सेवने हि तापनिवृत्तिर्वैद्यके प्रसिद्धा
अव + दह--भावे घञ् । २ ज्वरादिहेतुके दाहे ।
पृष्ठ ०४२७

अवदाहेष्ट न० अवदाहे ज्वरादिहेतुके देहतापे तन्निवारणाय

इष्टम् । वीरणमूले उशीरे (वेणार मूल)

अवदाहेष्टकापथ न० अवदाहे तन्निवारणाय इष्टकापथं

सोपानमिव । वीरणमूले (खस्खस्) ।

अवदीर्ण त्रि० अव + दॄ--क्त । १ द्वैधीभूते २ विभक्ते च ।

अवदोह पु० अवदुह्यते अव + दुह--कर्म्मणि घञ् । १ दुग्धे

त्रिका० । भावे घञ् । २ दोहने आकर्षणपूर्ब्बकान्तःस्थित
द्रवद्रव्यनिस्मारणरूपे व्यापारे ।

अवद्य त्रि० वद--यत् न० त० । १ अघमे, २ पापिनि, ३ निन्द्ये,

४ दोषे ५ कथनायोग्ये च । “निरवद्यविद्योद्द्योतेन द्योतितः”
दायभा० । “ऋष्यमूकेऽनवद्योऽस्तिं” भट्टिः ।

अवद्योतन न० अव + द्युत--णिच्--भावे ल्युट् । प्रकाशने ।

अवधातव्य न० अव + धा--भावे--तव्य । १ अवधाने “तदत्र

देवेनावधातव्यम्” प्रबोधच० । कर्म्मणितव्य । २ अवधेये त्रि०

अवधान न० अव + धा--ल्युट् । मनोयोगविशेषे, यद्वशात्

विषयान्तरतो मनोनिवर्त्तते । “अवधानपरे चकार सा
प्रलयान्तोन्मिषिते विलोचने” कुमा० “सावधानावधारय” त०

अवधार पु० अव + धृ--णिच्--भावे अच् । निश्चये तदभावाप्रका-

रकत्वे सति तत्प्रकारके ज्ञाने “तदभावाप्रकारा धीस्तत्-
प्रकारा तु निश्चय” इति भाषा० । “सर्व्वत्र यदवधारेणोच्यते
स एकान्तः” सुश्रु० ।

अवधारण न० अव + धृ--णिच्--ल्युट् । १ इयत्तापरिच्छेदे,

अयमित्थमेवेति विषयपरिच्छेदके २ निश्चये च । संख्यादिना
३ इयत्ताकरणे “यावदवधारणे” पा० । ४ अन्यतोव्यावर्त्तने च ।

अवधारणीय त्रि० अव + धृ--णिच्--कर्म्मणि अनीयर् । ईदृक्-

तया निश्चेतुं योग्ये । “विष्णोरिवास्यानवधारणीयम्” रघुः ।

अवधारित त्रि० अव + धृ--णिच्--क्त । यस्य संख्यारूपादिना

निश्चयःकृतः १ तस्मिन् अन्यतः कृतव्यावृत्तियुते २ पदार्थे च ।

अवधार्य्य त्रि० अव + धृ--णिच्--कर्म्मणियत् । निश्चेतुं शक्ये

इदमित्थमेवेति १ निर्णेये अव + धृ--णिच्--ल्यप् । २ निश्चि-
त्येत्यर्थे अव्य० ।

अवधि पु० अव + धा--कि । १ सीमायां, २ काले “सर्वे निदा-

घाबधिना विमृष्टाः” रघुः । “निदाघावधिना निदाघ-
ककालेन” मल्लि० । ३ चिताभिनिवेशे च । अपादाने
कि । ४ अपादाने । “मेषान्तरेक्रियापेक्षमवधित्वं पृथक्
तयोः” भर्त्तृ० आधारे कि । ५ विले गर्त्ते । सीमा
च द्विविधा पूर्ब्बा परा च तत्र “प्रवाहमवधिं कृत्वा
यावड्वस्तवतुष्टयमित्यादौ” पूर्व्वा “सञ्चारोरतिमन्दिरा-
वधीत्यादौ परा” प्रकारान्तरेण सा त्रिविधा कालकृता
देशकृता बुद्धिकल्पिता च । पूर्ब्बोक्ते दैशिकी । ग्रासा-
वधि विमीक्षान्तमित्यादौ” पूर्व्वा “ग्रासकालं
समारभ्य जपेन्मोक्षावधि प्रिये” इत्यादौ परा कालिकी “सखी-
कर्ण्णावधि व्याहतमित्यादौ बुद्धिकल्पिता” । अवधित्वञ्च
स्वाभिधेयापेक्षया विभागाश्रयत्वम् । तच्च पञ्चम्याऽपि
बोध्यते नद्यावनमित्यादौ वनस्य नद्यपेक्षविभागाश्रयत्वात्
तथात्वम् । एवं मासात् पूर्व्वं घट इत्यादौ मासतो-
विभागाश्रयत्वात् घटादेस्तवधिकत्वम् तत्र अयमस्मात्
पूर्ब्बकालवर्त्ती इत्यादौ कालिकम् अयमस्मात् पर्व्वदेश-
वर्त्तीत्यादौ दैशिकं “माथुराः पाटलिपुत्रेभ्य आद्यतरा
इत्यादौ बुद्धिकल्पितम् । “स्वाभिधेयापेक्षोऽवधिनियमोव्यव-
स्थेति सि० कौ० “सञ्चारोरतिमन्दिरावधि सखीकर्ण्णावधि
व्याहृतं हास्यञ्चाधरपल्लवावधि महामानोऽपि मौनावधि ।
चेतः कान्तसमीहितावधि पदन्यासावधि प्रेक्षितंसर्व्वंसावधि
नावधिर्मृगदृशां प्रेम्णः परं केवलमित्यादौ” दैशिकं बुद्धि-
कल्पिञ्चावधित्वम् “स्मरशापावधिदां सरस्वतीम्” कुमा०
इत्यत्र कालिकं “जनपदतदवध्योः” पा० इत्यत्र दैशिकम् ।

अवधिमत् त्रि० अवधिरस्त्यस्य मतुप! अवधिविशिष्टे अवथि

मत्त्वमेव पञ्चम्यर्थ इति नव्यनैयायिकाः तेन तस्य स्वरूप-
सम्बन्धेन इतरपदार्थेऽन्वयः अवधित्वस्य पञ्चम्यर्थत्व स्वीकारे
तु निरूपकतासम्बन्धेनान्यपदार्थेऽन्वयस्य वक्तव्यतया
नञ्समभिव्याहारे च तेनैवसम्बन्धेनाभावान्वयस्याभ्युपगम्यत्वेन
निरूपकतासंसर्गस्य वृत्त्यनियामकतया तत्सम्बन्धस्य प्रति-
योगितानवच्छेदकतयानन्वयः वृत्तिनियामकसम्बन्धस्यैव
तथात्वात् । अवधिमत्त्वस्य तदर्थत्वे तु तस्य स्वरूपसम्बन्धेना-
न्वयात् नञ्समभिव्याहारे अन्वयसम्भवः स्वरूपसम्बन्धस्य
वृत्तिनियामकतया तस्य प्रतियोगितावच्छेदकत्वसंभयेन
बाधकाभावात् “अतएव व्युत्पत्तिवादे गदाधरेण अवधि-
त्वमवधिमत्त्वं वा पञ्चग्या अर्थ इति प्रथमपक्षेऽस्वरस्
सूचनाय तस्यान्ते निवेशः कृतः । “उत्तरादिभ्य एनप्
स्यादवध्यवधिमतोः सामीप्ये” सि० कौ० ।

अवधीयमान त्रि० अव + धा कर्म्मणि शानच् । यस्मिन्

विषये चित्ताभिनिवेशः क्रियते तस्मिन् विषये ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अलघु&oldid=310874" इत्यस्माद् प्रतिप्राप्तम्