पृष्ठ ०६२४

आघार पु० आ + घृ--णिच्--कर्मणि अच् । १ घृते । भावे अच् ।

आहितवह्नेः वायव्यकोणादारभ्याग्नेयं यावत् नैरृतीमारभ्य
ऐशानीं यावच्चावच्छिन्नधारया २ घृतसेचने । “तूष्णीमाघा-
रावाघार्य्याज्यभागौ जुहुयादग्नये स्वाहा सोमाय स्वाहा”
आश्व० गृ० । “तूष्णीं मन्त्रवर्जम् उत्तरपश्चिमाया आरभ्य
दक्षिणपूर्ब्बाम् प्रत्यविच्छिन्नामाज्यधारां हरेत् तथा दक्षि-
णपश्चिमामारभ्य उत्तरणपूर्ब्बां प्रत्याघारयेत्” तद्वृत्तिः इति
ऋग्वेदिनाम् । यजुर्वेदिनान्तु मन्त्रोच्चारपूर्ब्बकंतत्सेचननिति
भेदः उभयवेदिनामपि आधारकाले प्रजापतीन्द्रयोर्मन
सा ध्यानम् आज्यं च स्रुवे चतुर्व्वारं ग्राह्यमिति विवेकः ।

आघूर्णित त्रि० आ + घूर्ण--क्त । १ चलिते, २ भ्रान्ते च ।

आघृणि पु० आगतो घृणिर्दीप्तिरस्य । सूर्य्ये । “एहि वां

विमुचो न पादाघृणे! संसचावहै” । “रायोधारास्याघृणे
वसो!” ऋ० ६, ५५, १, ३ । आघृणे! आगतदीप्ते!
हे पूषन्!” भा० ।

आघोषण न० आ + घुष--ल्युट् । सर्व्वत्र प्रचारणायोच्चैः-

शब्दकरणे । णिच्--युच् । आघोषणाप्यत्र स्त्री ।

आघ्राण त्रि० आ + घ्रा--क्त । १ गृहीतगन्धे पुष्पादौ नासि-

कया यस्य गन्धज्ञानं जातं तस्मिन् २ तृप्ते च भावे क्त ।
३ गन्घग्रहणे ४ तृप्तौ च न० ।

आघ्रात त्रि० आ + घ्रा--क्त वा तस्य नत्वाभावः । १ गृहीतगन्धे

पुष्पादौ २ तृप्ते ३ अस्पृष्टे च “युग्माद्यनाघ्राततिथि-
विषयम्” ति० त० रघुनन्दनः ।

आघ्रेय त्रि० आ + घ्रा--यत् । घ्राणेन ग्राह्ये “आघ्रेयः

सर्व्वदेवानाम्” धूपदानमन्त्रः ।

आङ् अव्य० अत--बा० डाङ् प्रयोगे तस्य ङित्त्वम् ।

आशब्दार्थे तच्छब्दे विवृतिः तत्र ईषदर्थे आताम्रः आपिङ्गलः
अभिव्याप्तौ ब्रह्मास्त्यासकलात् । सीमायाम् “आसमुद्रक्षि-
तीशानामानाकरथवर्त्म नाम्” रघुः धातुविशेषयोगेनार्थं-
विशेषे आगच्छति आतिष्ठते आलम्बते “तुलां यदारोहति
दन्तवाससा” अभ्यासे आवृत्तिः अभ्यावृत्तः । प्रत्यावृत्तौ
प्रत्यागच्छति । समन्ताद्वृत्तौ आचितः आकीर्ण्णः ।

आङ्कशायन त्रि० अङ्कुशेन निर्वृत्तादि सङ्काशा० चतुरर्थ्याम्

फक् । अङ्कुशनिर्वृत्तादौ ।

आङ्कशिक त्रि० अङ्कुशः प्रहरणमस्य ठक् । अङ्कुशप्रहरणयुक्ते ।

आङ्ग न० अङ्ग + स्वार्थे अण् । १ कोमलाङ्गे अङ्गादागतः अण् ।

व्याकरणप्रसिद्धे २ अङ्गाधिकारविहिते कार्य्ये “वर्ण्णादाङ्गं
बलीयः” परिभाषा अङ्गदेशे भवः अण् । ३ अङ्कदेशभवे
त्रि० बहुवचने तु तस्य लुक् अङ्गाः । अङ्गानां राजा अण् ।
४ अङ्गदेशस्यराजनि बहुषु लुक् अङ्गाः तद्राजषु । स्त्रियां
प्राच्यत्वान्न लुक्, आङ्गी ।

आङ्गक त्रि० अङ्गेषु जनपदेषु भवः वुञ् । १ अङ्गदेशभवे ।

अङ्गाः क्षत्रियाः तद्देशनृपतयो भक्तिरस्य वुञ् । अङ्गदेश-
क्षत्रिया यस्य सेव्याः तस्मिन् २ बहूनामङ्गदेशक्षत्रियाणां
सेवके । अङ्गा जनपदोभक्तिरस्य वुञ् । ३ बहुत्ववदङ्गजन-
पदसेवके च त्रि० ।

आङ्गविद्य त्रि० अङ्गविद्यां वेद “अङ्गक्षत्रधर्म्मत्रियागाद्विद्या-

न्तान्नेति वक्तव्यम्” वार्त्ति० ठको निषेधात् अण् । १ व्या-
करणाद्यङ्गविद्यावेत्तरि । तद्व्याख्यानो ग्रन्थः
ऋगयनादि० अण् । २ अङ्गविद्याव्याख्याने ग्रन्थे अङ्गविद्यायां
भवः अण् । ३ तद्विद्याभवे ।

आङ्गार न० अङ्गाराणां समूहः भिक्षादि० अण् । अङ्गारसमूहे ।

आङ्गिक त्रि० अङ्गेन अङ्गचालनेन निर्वृत्तम् अक्षद्यूता० ठक् ।

भावव्यञ्जके अङ्गनिष्पन्ने नटादीनां १ भ्रूविक्षेपादौ ।
“भवेदभिनयोऽवस्थानुकारः स चतुर्विधः । आङ्गिको-
वाचिकश्चैवमाहार्य्यः सात्विकस्तथा” सा० द० । स्त्रीणां
चेष्टाविशेषे २ हावादौ । “यौवने सत्वजास्तासामष्टाविंशति
सङ्ख्यकाः । अलङ्कारास्तत्र हावभावहेलास्त्रयोऽङ्गजाः”
सा० द० । हावादयश्च तत्तच्छब्दे बक्ष्यन्ते “अङ्गं मृदङ्ग
तद्वाद्यं शिल्पमस्य ठक् । मृदङ्गवादनशिल्पके त्रि० ।

आङ्गिरस पुंस्त्री० अङ्गिरसोऽपत्यम् अण् । १ अङ्गिरस

ऋषेरपत्ये “अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः”
मनुः । बहुत्वेऽणो लुक् । अङ्गिरसः स्त्रियां न लुक् ङीप् ।
“आथर्वणीराङ्गिरसीर्दैवोर्मनुष्यजाउत” अथ० ८, ५, ९ ।
२ वृहस्पतौ तस्य तदपत्यत्वम् भा० आ० प० ६६ अ० ।
“अङ्गिरसस्त्रयः पुत्राः लोके सर्व्वत्र विश्रुताः ।
वृहस्पतिरुतथ्यश्च संवर्त्तश्च धृतव्रतः” । अङ्गिरसा दृष्टम्
अण् । अथर्ववेदोक्ते ३ सूक्तभेदे “अर्थर्घ्वाङ्गिरसं नीलरुद्रं
देव्यपराजिता । मधु सूक्तं रौधसञ्च शान्तिकाध्यायमेव
च । अथर्व्वाणौ द्वारपालौ पठेतामुत्तराश्रितौ” दानपारि०
पुरा० । तच्च सूक्तं अथर्वसंह्रितायां १८, १, ५८, ५९, ६०,
६१ मन्त्र चतुष्कात्मकम्, “अङ्गिरसौ नः पितरः” इत्या-
दिकम् । तच्च तुलादानादिपद्धतौ अस्माभिः १८५ पृ०
दर्शितम् अङ्गिनामङ्गानां रसः सारः स्वार्थे अण् ।
पृष्ठ ०६२५
४ आत्मनि । “सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः” इति
वृ० उ० । “आङ्गिरस आत्मा कार्य्यकरणानाम् कथमा-
ङ्गिरसः! । प्रसिद्धं हि यदङ्गिनामङ्गानां रसत्वं तदपाये-
शोषप्राप्तेरिति वक्ष्यामः यस्माच्चायमङ्गिरसत्वात् विशेषा-
नाश्रयत्वाच्च कार्य्यकरणानां साधारण आत्मा विशुद्धश्च
तस्माद् वागादीनपास्य प्राण एवात्मत्वेनांश्रयितव्य इति
वाक्यार्थः” श० भा० ।

आङ्गिरसेश्वर पु० आङ्गिरसेन प्रतिष्ठितः ईश्वरः । काशी-

क्षेत्रस्थे आङ्गिरसप्रतिष्ठिते शिवलिङ्गभेदे ।

आङ्गुरि(लि)क पु० अङ्गुलि (रि) व इवार्थे कन् ।

वा रत्वम् । अङ्गुल्याकृतौ पदार्थे ।

आङ्गूष पु० अङ्गति गच्छति देवान् अगि--ऊपच अङ्गषः-

ततः स्वार्थे अण् । स्तोत्रे । “तिरः पुरू चिदश्विना रजां
स्याङ्गूषः” ऋ० ३, ५८, ५ । “आङ्गूषं स्त्रोत्रम्” भा० ।
“प्रमन्महे शवसानाय शूषमाङ्गूषम्” यजु ३४, १६ ।
“अस्मा इदुप्रय इव प्रयंसि भराम्याङ्गूषं बाधे सुवृक्ति”
ऋ० १, ६१, २ ।

आङ्ग्य त्रि० अङ्गे भवः आङ्गः चतरर्थ्यां संकाशा० यत् । अङ्गभवसन्निकृष्टदेशादौ ।

आचके अव्य० आ + चक ए--विभक्तिप्रतिरूपकम् । कामनायाम्

निरु० । “त्वामवस्युराचके” यजु० २१, १ । आचके
कामये” वे० दी० । “रम्नातुरुद्रोवसुभिराचके” य० ४, २१ ।

आचक्षाण त्रि० आ + चक्ष--शानच् । आख्यानं कुर्व्वति ।

आचतुर अव्य० चतुःपर्य्यन्तम् अव्ययी० अच् समा० ।

चतुःपर्य्यन्ते “आचतुरं हीमे पशवोद्वन्द्वं मिथुनायन्ते” ।
माता पुत्रेण मिथुनं गच्छति पौत्रेण प्रपौत्रेण “तत्पुत्रा-
दिनापीति मर्य्यादार्थः” सि० कौ० ।

आचक्षुस् त्रि० आ + चक्ष--बा० उसि । आख्यानकर्त्तरि ।

आचतुर्य्य न० अचतुरस्य भावः “न नञ्पूर्ब्बात् इत्यादि” पा०

सू० चतुरादिपर्य्युदासात् भावे ष्यज् प्रत्ययः । अनैपुण्ये

आचम पु० आ + चम--घञ् वा ह्रस्वः । आचमनशब्दार्थे

“दध्ना सह पलैकन्तु शुद्धं वारि तथाचमे” तन्त्रसा० ।

आचमन ग० आ + चम--भावे ल्युट् । १ जलादेः पाने स्मृत्युक्ते

कर्म्माङ्गे २ कर्त्तृसंस्कारके २ क्रियाभेदे च, आ० तत्त्वे
“आचमने उदकग्रहणप्रकारपरिमाणञ्चाह भरद्वाजः ।
‘आयतं पर्वणां कृत्वा गोकर्णाकृतिमत्करम् । संहता-
ङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः । मुक्त्वाङ्गुष्ठ-
कनिष्ठाभ्यां शेषेणाचमनं चरेत् । मासमज्जनमात्रास्तु
संगृह्य त्रिः पिवेदपः’ । पाणिना दक्षिणेन “त्रिःपिवेद्द-
क्षिणेनापः” इति आदिपुराणोक्तेः । मार्कण्डेयः । “सपवि-
त्रेन हस्तेन कुर्य्यादाचमनक्रियाम् । नोच्छिष्टं तत्पवि-
त्रन्तु भुक्तोच्छिष्टन्तु वर्जयेत्” । मदनपारिजाते हारीतः ।
‘ग्रन्थिर्यस्य पवित्रस्य न तेनाचमनञ्चरेत्’ । ग्रन्थना
ग्रन्थिरिति समुद्रकरोऽपि । आचमनानुवृत्तौ देवलः । ‘न
गच्छन् न शयानश्च न क्रमन् न परान् स्पृशन् । न
हसन् नैव संजल्पन् नात्मानञ्चैव वीक्षयन्’ । क्रमन्
कम्पमान इति रत्नाकरः । आत्मानं आत्मस्थानं हृदथं
वीक्षयन् इति स्वार्थे णिच् । नेत्यनुवृत्तौ । ‘केशान्नी-
वीमघःकायं संस्प शन् धरणीमपि । यदि स्पृशति
चैतानि भूयः प्रक्षालयेत् करम्” । अधःकायं नाभेरधः
प्रदेशम् । करं दक्षिणम् । आचमनानुवृत्तौ गोभलः ।
“नान्तरीयैकदेशेन कल्पयित्वोत्तरीयकम्” इति । अन्तरी
यमधःपरिधानं तदेकदेशेन उत्तरीयं कृत्वा । मरीचिः ।
“न बहिर्जानुस्त्वरया नासनस्थो नचोत्थितः । न पादु-
कास्थो नाचित्तः शुचिः प्रयतमानसः । उपस्पृस्य द्विजो
नित्यं शुद्धः पूतो भवेन्नरः । भुक्त्वासनस्थोऽप्याचामेत् नान्य-
काले कदाचन” । जलस्थलोभयकर्म्मानुष्ठानार्थं जलस्थलै-
कचरणेनाचमनं कर्त्तव्यमित्याह पैठीनसिः । “अन्तरुदके
आचान्तोऽन्तरेव पूतोबहिरुदके आचान्तो बहिरेव शुद्धो
भवति तस्मादन्तरेकं बहिरेकं च पादं कृत्वा आचामेत् मर्वत्र
शुद्धो भवति” इति । जानुनऊर्द्ध्वजलेषु तिष्ठन्नेवावामेत् ।
“जानोरूर्द्धं जले तिष्ठान्नाचान्तः शुचितामियास् ।
अधस्तात् शतकृत्वोऽपि समाचान्तो न शुध्यति” इति विष्णूक्तेः ।
हारीतः । “आर्द्रवासा जले कुर्य्यात् तर्पणाचमनं जपम् ।
शुष्कवासा स्थले कुर्य्यात् तर्पणाचमतं जपम् । कात्यायनः ।
“स्नानमाचमनं होमं भोजनं देवतार्च्चनम् । प्रौढ़पादो
न कुर्व्वीत स्वाध्यायं पितृतर्पणम् । आसनारूढ़पादस्तु
जानुनोर्जङ्घयोस्तथा । कृतावसक्थिको यस्तुं प्रौढ़पादः
स उच्यते” । आसनरूढ़पादः आसनारूढपादतलः ।
जानुनोर्जङ्घयोः कृतावसक्थिकः वस्त्रादिना कृतपृष्ठजा-
नुजङ्घावन्धः तुद्वयेन भेदप्रतीतेः । अत्र च “अनेको
द्वाह्ये दारुशिले भूभिसमे इष्टकाश्च संकीर्णभूता” इति
वौधायनवचनात् तथाविधपादोऽपि कुर्य्यात् । व्यासः ।
“शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा । अकृत्वा
पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् । अपः पाणि-
नखाग्रेषु आन्तामेद्यस्तु वै द्विजः । सुरापाणेन तत्तुल्य-
मित्येवमृषिरब्रवीत् संवृत्यैति” । मुखं संवृत्य अलोम
पृष्ठ ०६२६
कौष्टस्पर्शो यथा न मवतीति तात्पंर्य्यम् । तथाच वशिष्ठः ।
“आचान्तः पुनराचामेत् वासोविपरिधाय च । ओष्ठौ
संस्यश्य च तथा यत्र स्यातामलोमकौ” । एवञ्च प्रागुक्तहा-
रीतवचने यत् ओष्ठयोर्मार्जनमुक्तं तत्सलोमकयोरेवेति ।
एतदनन्तरं वामहस्तं पादौ शिरश्च दक्षिणेन पाणिना
जलेनाभ्युक्षयेत् । तथाच कामधेनावापस्तम्बः । “त्रिराचामेत्
हृद्गताभिरद्भिस्त्रिरोष्ठौ परिमृजेत् । द्विरित्येके दक्षिणेन
पाणिना सव्यं प्रोक्ष्य पादौ शिरश्च” । गोभिलः । “त्रिरा-
चामेत् द्विः प्रमृजीत पादावभ्युक्ष्य शिरोऽभ्युक्षयेत् इन्द्रि
याण्यद्भिः स्पृशेत् अक्षिणी नासिके कर्णाविति” ।
इन्द्रियाणि इन्द्रियायतनानि इन्द्रियाणाममूर्त्तत्वात् तिसृभि-
रिति तर्ज्जनीमध्यमानामिकाभिः “तर्ज्जन्यनामामध्याभिर्मुखं
पूर्वं स्पृशेदिति व्रह्मचारिकाण्डधृतभविष्यात् । “ध्राणं नासा-
पुष्टद्वयं “तर्ज्जन्थङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वम्” इति शङ्खात् ।
एवं पुनःपुनरिति चक्षुःश्रोत्रद्वयाभिप्रायेण श्रोदत्तोऽप्येवम् ।
तेन दक्षिणं स्पृष्ट्वा वामं स्पृशेत् । व्यक्तं कामधेनावा-
चारचिन्तामणावापस्तम्बः । “चक्षषी नासिके कर्णौ सकृत्
सकृदुपस्पृशेत्” । द्विरित्येके द्विरिति शाख्यन्तरीयम् अत्र
गोभिलीयापस्तम्बीयप्राठक्रमो न ग्राह्यः तत्क्रमस्य
“श्रुत्यर्थपठनस्थानमुख्यप्रावर्त्तिकाः” इति जैमिनिसूत्रात्
“घ्राणं पश्चादनन्तरमिति” दक्षोक्तशब्दक्रमेण बलवता
बावात् । अतएव दक्षेणैव प्रतिज्ञातम् । “उक्तं कर्म्म क्रमो
नोक्तः न कालस्त्वत एव हि । द्विजानान्तु हितार्थाय
दक्षस्तु स्वयमब्रवीत्” । अतश्छन्दोगपरिशिष्टेन गोभिलास्पष्ट-
क्रमः स्पष्टीकृतः । यथा “त्रिःप्राश्यापोद्विरुन्मृज्य मुखमे-
तान्युपस्पृशेत् । आस्यनासाक्षिकर्णांश्च नाभिवक्षःशिरोऽं-
सकान्” । अत्र नासाक्षीत्युक्तम् । सर्वात्राङ्गुष्ठयोगेन
करणमाह पैठीनसिः । “अग्निरङ्गुष्ठस्तस्मात्तेनैव सर्व्वाणि
स्थानानि स्पृशेत्” । नाभिस्पर्शानन्तरं जलस्पर्शमाह
व्यासः । “ततः स्पृशन्नाभिदेशं पुनरपश्च संस्पृशेत्” ।
इन्द्रियस्पर्शानन्तरं भविष्ये । “यद्भूमावुदकं वीर! समुत्-
सृजति मानवः । वासुकिप्रमुखान् नागान् तेन प्रीणाति
मानवः” । पैठीनसिः । “स्पृष्ट्वा प्राणान् यथासंख्यं पादौ
प्रोह्य पयः शुचिः । सव्ये पाणौ ततः शेषा
अपोविनिनयेदिति” प्राणान् इन्द्रियाणीति रत्नाकरः । शेघा
आचमनावशिष्टाः इति मदनपारिजातः । एतत्परमेव
‘अन्ततः प्रत्युपस्पृश्य शुचिः’ इति गोभिलसूत्रम् ।
अक्ष्यादिस्पर्शसहितमाचमनं कृत्वा उदकं स्पृष्ट्वा शुचिरिति
सरला । अन्तत उपस्पृशेनात् पाणिना उदकस्पर्शं
कृत्वा शुचिर्भवतोति भट्टभाष्यम् । अतएवोपस्पर्शममिधाय
ततो जलशेषं वामहस्ते त्यजेदिति पितृदयिता । एतेन
द्विजातीनामपि द्विराचमने ओष्ठजलस्पर्शमात्रं शास्त्रार्थः
“प्रत्युपस्पृश्यान्ततः शुचिर्भवति” इति गोभिलगृह्यादिति
छन्दोगाह्निंकं निरस्तम् । “हृदयं स्पृशंस्त्वेवमेवाचामेत्”
इति तदनन्तरसूत्रेण हृदयस्पृग्जलनियमात् । “उच्छि-
ष्टोऽत्रैवातोऽन्यथा भवत” इति सूत्रान्तरेण हृद्गतत्वाभावे
“उच्छिष्टत्वाभिधानात् एतदनन्तरमेवाथ प्रत्युपस्पर्शनम्”
इत्यादिना द्विराचमनादिविधानाच्च । वायुपुराणे । “निष्ठीवने
तथाभ्यङ्गे तथा पादावसेचने । उच्छिष्टस्य च संभाषात्
अशुच्युपहतस्य च । सन्देहेषु च सर्वेषु शिखां मुक्त्वा तथैव
च । विना यज्ञोपवीतेन नित्यमेवमुपस्पृशेत् । उष्ट्रवायससं-
स्पर्शे दर्शने चान्त्यवासिन्धम” । प्रागर्द्धे कृत इति शेषः ।
सन्देहेषु अप्रायत्यस्येति शेषः । शिखां मुक्त्वा अनन्तरं बद्ध्वा
यज्ञोपवीतेन विना स्थित्वा पुनः परिधाय चाचामेदि-
त्यर्थः । हारीतः । “स्त्रीशूद्रोच्छिष्टसंभाषणे मूत्रपुरी-
षोत्सर्गदर्शने देवमभिगन्तुकाम आचामेदिति” ।
देवलः । “उच्छिष्टं मानवं स्पृष्ट्वा भोज्यं चापि
तथाविधम् । तथैव हस्तौ पादौ च प्रक्षाल्याचम्य
शुद्ध्यति” । तथाविधमुच्छिष्टम् । याज्ञवल्क्यः । “स्ना-
त्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । आचान्तः
पुनरांचामेत् वासोविपपरिधाय च” । ब्रह्मपुराणम्
“होमे भोजनकाले च सन्ध्ययोरुभयोरपि । आचान्तः
पुनराचामेत् अन्यत्रापि सकृत् सकृत् । द्विराचम्य
ततः शुद्धः स्मृत्वा विष्णुं सनातनम्” स्मृतिः ।
“क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । कर्म्मस्थ
एषु नाचामेद्दक्षिणं श्रवणं स्पृशेत्” । साङ्ख्यायनः ।
“आदित्यावसवोरुद्रा वायुरग्निश्च धर्म्मराट् । विप्रस्य
दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः” । अत्र हेतुमाह
पराशरः । “प्रभासादीनि तीर्थानि गङ्गाद्याः सरित-
स्तथा । विप्रस्य दक्षिणे कर्ण्णे वसन्ति मनुरब्रवीत्” ।
मार्कण्डेयपुराणभ् । “कुर्य्यादाचमनं स्पर्शं गोपृष्ठस्या-
र्कदर्शनम् । कुर्व्वीतालभनञ्चापि दक्षिणश्रवणस्य च ।
यथाविभवतोह्येतत् पूर्व्वाभावे ततः परम् । न पूर्ब्बस्मिन्
विद्यमाने उत्तरप्राप्तिरिष्यते” । पुराणसारवायुपुराणयोः ।
“यः कर्म कुरुते मोहादनाचम्यैव नास्तिकः । भवन्ति
हि वृथा तस्य क्रियाः सर्व्वा न संशयः” । इत्यन्तम् ।
पृष्ठ ०६२७
मदनपारिजांतेऽत्र विशेष उक्तः । वृद्धशाता “कृत्वाथ
शौचं प्रक्षाल्य स्नात्वैव इन्द्रियोपहतस्तूपोष्य स्रात्वा”
“कृत्वाथ शौचं प्रक्षाल्य पादौ हस्तौ च मृज्जलैः ।
निबद्धशिखकच्छस्तु द्विज आचमनं चरेत्” प्रचेताः ।
“अनुष्णफे नशीताभिराचामेदिति” । आतुराणामुष्णोद-
कमप्यविरुद्धम् । तथाचापस्तम्बः “उदकेनातुराणाञ्च
तथोष्णेनोष्णपायिनामिति” । अत्राचमनं भवतीति
शेषः । योगीश्वरः “अन्तर्जानु शुचौ देशे
उपविष्टौदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्य-
मुपस्पृशेत् । तथा “कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य
च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्” । दक्षः ।
“प्रक्षाल्य पादौ हस्तौ च त्रिःपिवेदम्बु वीक्षितम् । संवृ-
त्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम् । वीक्षितमित्येतद-
हर्विषयम् । “रात्रावनीक्षितेनैव शुद्धिरुक्ता मनीषिभिरिति”
यमस्मरणात् मनुः । त्रिराचामेदपः पूर्ब्बं द्विःप्रमृज्या-
त्ततोमुखम् । खानि चोपस्पृशेदद्भिरात्मानं शिरएव च”
गौतमः । “त्रिश्चतुर्वा अप आचामेदिति” चतुर्ग्रहणं पित्र-
पक्षयेति केचित् । त्रिर्ग्रहणेन तुष्ट्यभाव इत्यन्ये ।
भरद्वाजः । संहताङ्गुलिभिस्तोयं गृहीत्वा दक्षिणेन तु ।
मुक्ताङ्गुष्ठकनिष्ठे तु शेषेणाचमनं चरेत् । ब्राह्मेण विप्र-
स्तीर्थेन नित्यकालमुपस्पृशेत् । कायत्रैदशिकाभ्यां वा न
पित्रेण कदाचन । कायं प्राजापत्यं त्रैदशिकं दैवम् ।
यस्मिन् आचमनप्रयोगे च येन ब्राह्मादितीर्थं स्वीकृतं तेनैव
स प्रयोगः कार्य्यो न तीर्थान्तरेण । दक्षः । “संहता-
ङ्गुलिभिः पूर्व्वं आस्यमेवमुपस्पृशेत् । अङ्गुष्ठेन प्रदेशि-
न्या घ्राणं पश्चादनन्तरम् । अङ्गुष्ठानामिकाभ्याञ्च चक्षुः-
श्रोत्रे पुनः पुनः । नाभिं कनिष्ठाङ्गुष्ठाभ्यां हृदयन्तु
तलेन वै । सर्वाभिश्च शिरः पश्चात् बाहू चाग्रेण संस्पृशेत् ।
याज्ञवल्क्यः । “अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबु-
द्वुदैः । त्रिःप्राक्षाल्य द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत्” ।
अत्र विशेषमाह पैठीनसिः । “सव्ये पाणौ शेषा अपो
निनयेदिति” । शेषा आचमनावशिष्टाः । वृहत्शङ्ख-
स्त्वन्यथोपपस्पर्शनमाह । “तर्ज्जन्यङ्गुष्ठयोगेन स्पृशेत् स्कन्ध-
द्वयन्ततः । अङ्गुष्ठस्यानामिकाया योगेन श्रवणे स्पृशेत् ।
कनिष्ठाङ्गुष्ठयोगेन स्पृशेत् स्कन्धद्वयं ततः । नाभिञ्च
हृदयं तद्वत् स्पृशेत् पाणितलेन तु । संस्पृशेच्च तथा शीर्ष-
मिति” । शङ्खस्तु “ततोऽङ्गुलिचतुष्केण स्पृशेन्मूर्द्धानमा--
दितः । तर्ज्जन्यङ्गुष्ठयोगेन स्पृशेन्नेत्रद्वयं पृथक् । मध्य-
मानामिकाभ्यान्तु स्पृशेन्नासापुटे क्रमात् । अङ्गुष्ठेन
कनीयस्याः कर्णौ संयोगतः स्पृशेत् । तर्ज्जन्यङ्गुष्ठयोगेन
नाभिं हृदि तु संस्पृशेत्” । पैठीनसिः । “अग्निरङ्गुष्ठ-
स्तस्मात्तेनैव सर्व्वाणि स्थानानि स्पृशेदिति” । अत्र
स्वस्वशाखानुसारेण व्यवस्थितो विकल्पः । यत्र शाखा-
यामङ्गमेव नाम्रातम् अङ्गुष्ठादिविशेषो वा नाम्रातः ।
तच्छाखीयानां त्वैच्छिको विकल्पः येषान्तु स्वशाखायां
कतिपयाङ्गस्पर्शनं नाम्नातम् । तेषान्तु स्वशाखोक्त
क्रमानुसारी शाखान्तरोक्तक्रमः अनुक्ताङ्गस्पर्शे भवतीति
व्यवस्था । उदकपरिमाणमाह याज्ञवल्क्यः । हृत्कण्ठ-
तालुगाभिश्च यथासंख्यं द्विजातयः । शुध्येरन् स्त्री च
शूद्रश्चसकृत् स्पृष्टाभिरन्ततः” । अन्ततस्तालुगाभिः । हृदङ्ग-
मापरिमाणमाह उशनाः । “मासमज्जनमात्रा हृदयङ्गमा
भवन्ति” । आचमनप्रसङ्गात् सपवित्राचमने कश्चन
विशेषः प्रदर्श्यते । तत्र मार्कण्डेयः । “सपवित्रेण
हस्तेन कुर्य्यादाचमनक्रियाम् । नोच्छिष्टं तत्पवित्र-
न्तु भुक्तोच्छिष्टन्तु वर्जयेत् । एतद्दक्षिणकराभिप्रायम् ।
हारीतेन वामे निषेधात् । “वामहस्ते कुशान्कृत्वा समाचा-
मति योद्विजः । उपस्पर्शो भवेत्तेन रुधिरेण मलेन चेति” ।
एतत् केवलवामहस्ताभिप्रायम् । हस्तद्वयाश्रयस्पर्शने
गोभिलेन फलस्मरणात् । “उभयत्र स्थितैर्दर्भैः समाचामति
योद्विजः । सोमपानफलं तस्य भुक्त्वा यज्ञफलं भवेदिति” ।
अत्र विशेषमाह हारीतः । सव्यापसव्यौ कुर्व्वीत सपवि-
त्रकरौ वुधः । ग्रन्थिर्यस्य पवित्रस्य न तेनाचमनं
भवेदिति । पवित्रलक्षणमाह कात्यायनः । “अनन्तर्गर्भिणं
साग्रं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं
यत्र कुत्रचित्” । मार्कण्डेयः । “चतुर्भिः कुशपिञ्जलैर्ब्राह्म-
णस्य पवित्रकम् । एकैकं नूनमुदिष्टं वर्णे वर्ण्णे
यथाक्रमम् । त्रिभिर्दर्भैः शान्तिकर्म्म पञ्चभिः पौष्टिकं तथा ।
चतुर्भिश्चाभिचाराख्यं कुर्व्वन् कुर्य्यात् पवित्रकमिति” ।
अथाचमननिमित्तानि तत्र मनुः । “उत्तोर्य्योदकमाचामे-
दवतीर्य्य तथैव च” । हारीतः । “स्त्रीशूद्रोच्छिष्टाभि-
भाषणे मूत्रपुरीषोत्सर्गदर्शने देवतामभिगच्छंस्तु काम
आचमेत्” । अथ द्विराचमननिमित्तानि । तत्र याज्ञ-
वल्क्यः । “स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासोविपरिधाय च” बौधायनः ।
“भोजने हवने दाने उच्चारे च प्रतिग्रहे । हविर्भक्षणकाले वा
तद्द्विराचमनं स्मृतम्” । ब्रह्मपुराणे । होमे भोजन-
पृष्ठ ०६२८
काले च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेत्
अन्यत्र च सकृत् सकृत्” । अङ्गिराः । “चण्डलादीन् जपे
होमे दृष्ट्वाचम्य विशुद्ध्यति । श्वादीन् दृष्ट्वापि वाचामेत् कर्णं
वा दक्षिणं स्पृशेत् । जानुनोरधस्तात्खादिस्पर्शे
आचमनमन्यत्र स्नानविधानात् । उदकाभावेऽ-
सामर्थ्ये वा दक्षिणश्रवणस्फर्शः । अनेनैवाभिप्रायेण
वृहस्पतिः । “पित्रमन्त्रोच्चरे रौद्रे आमालम्भेऽधमेक्षणे ।
अधोवायुसमुत्सर्गे आक्रन्दे क्रोधसम्भवे । मार्जारमूषिकस्पर्शे
प्रवासिऽनृतभाषणे । निमित्तेषु च सर्वेषु दक्षिणं श्रवणं
स्पृशेत्” । तथा “आर्द्रं तृणं गोमयं वा भूमिं वा संस्पृशेद्
द्विजः” । सांख्यायनः । क्षुते निष्ठीवने इत्यादि
प्रागुक्तम् । आचारसागरे । अपःपीत्वौषधं जग्ध्वा
कृत्वा ताम्बूलचर्व्वणम् । सौगन्धिकानि सर्वाणि
नचाचामेद् विचक्षणः । अपोजग्ध्वेति अमृतोपधानमसीत्या-
दिभिर्म्मन्त्रैरपोजग्ध्वानन्तरं नित्यं नाचामेदित्यर्थः ।
वौधायनः । “पादक्षालनशेषेण नाचामेद्वारिणा द्विजः ।
शुभाभावे पिबेत् किञ्चित्क्षिप्त्वा भूमौ जलं स्पृशेत्” ।
आपस्तम्बः । “सन्ध्यार्थे भोजनार्थे वा पित्रर्थे वा तथैव च ।
शूद्राहृतेन नाचामेत् जपेज्याहवनेषुच” । यमः ।
तावन्नोपस्पृशेत् विप्रोयाकद्वामेन संस्पृशेत् । उदके चोदक-
स्थस्तु स्थलस्थस्तु स्थले शुचिः । पादौस्थाप्योभयत्रापि
आचान्तोभयतः शुचिः” । जले स्थले चैकैकं पादं कृत्वाचान्त
उभयत्र जलकर्मणि स्थलकर्मणि च शुद्धो भवतीत्यर्घः । “अकृ-
त्वा पादयोः शौचं तिष्ठन्मुक्तशिखोऽपि वा । विना यज्ञो-
पवीतेन आचान्तोऽप्यशुचिर्भवेत्” । तिष्ठन्निति स्थलविष-
यम् । विष्णुना तिष्ठतोपि जलेऽभ्यनुज्ञानात् । “जान्वो-
रुर्द्धं जले तिष्ठन्नाचान्तः शुचितामियात् । अधस्तात्
शतकृत्वोपि समाचान्तो न शुद्ध्यति” । अधस्तान्निषेधाज्जा-
नुदध्नेऽप्यविरुद्धम् । तथा च स्मर्य्यते । “जानुमात्रे
जले तिष्ठन्निति” अत्राचान्तः शुचिरिति वाक्यशेषः ।
तथा “सोपानत्कोनचोष्णीषी पर्य्यङ्कशययानगः । दुर्देशे
प्रपतंश्चैव नाचमन् शुद्धिमाप्नुयात् । नरगोखरयानाश्व-
हस्त्यधीरोहकस्तथा । आचान्तः कर्म्मशुद्धः स्यात्ता-
म्बूलौषधजग्धिकृत् । भुक्त्वासनस्थोऽप्याचामेत् नान्यकाले
कदाचन । न पादुकास्थो न त्वरितो नचायज्ञो पवीतवान् ।
स्पृशन्ति विन्दवः पादो जङ्घे चामतः परान् । भौमि-
कैस्ते समाज्ञेया नचैवाप्रयतो भवेत् । परेषामाचमनी-
योदके दीयमाने ये विन्द्रवः पादयोः पतन्ति ते नाऽ-
शुद्धात्यर्थः” । “न तिष्ठन्नुद्धृतोदकेनाचामेन्न शूद्राशुच्येक-
पाण्यावर्ज्जितेन” गौ० स्पष्टः क्रमः काशीखण्डे उक्तः ।
“प्रागास्य उदगास्यो वा सूपविष्टः शुचौ भुवि । उपस्पृशे-
द्विहीनायां तुषाङ्गारास्थिभस्मभिः । अनुष्णाभिरफेना-
भिरद्भिर्जुष्टाभिरत्वरः । ब्राह्मणोब्राह्मतीर्थेन दृष्टिपूताभि-
राचमेत् । कण्ठगाभिर्नृपः शुव्येत्तालुगाभिस्तथोरुजः ।
स्त्रीशुद्रावास्यसंस्पर्शमात्रेणापि विशुध्यतः । समस्ताङ्गु-
लिनोद्धृत्य पाणिना दक्षिणेन तु । त्यक्ताङ्गुष्ठकनिष्ठाभ्यां
शेषेणाचमनं विदुः । शिरः प्रावृत्य कण्ठं वा जले मुक्त-
शिखोऽपि वा । अक्षालितपदद्वन्द्व आचान्तोऽप्यशुचिर्मतः ।
त्रिःपीत्वाम्बुविशुद्ध्यर्थं ततः खानि विशोधयेत् । अङ्गुष्ठ-
मूलदेशेन द्विर्द्विरोष्ठाधरौ स्पृशेत् । अङ्गुलीभिस्त्रिभिः
पश्चात् पुनरास्यं स्पृशेत् सुधीः । तर्ज्जन्यङ्गुष्ठकोष्ठौ च घ्राण-
रन्ध्रे पुनः पुनः । अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रे
पुनः पुनः । कनिष्ठाङ्गुष्ठयोगेन नाभिरन्ध्रमुपस्पृशेत् । स्पृष्ट्वा
तलेन हृदयं समस्ताभिः शिरः स्पृशेत् । अङ्गुल्यग्रैस्तथा-
स्कन्धौ साम्बु सर्व्वत्र संस्पशेत् । आचान्तः पुनराचामेत्
क्षुते रथ्योपसर्पणे । स्नात्वा भुक्त्वा पयः पीत्वा प्रारम्भे
शुभकर्मणाम् । सुप्त्वा वासः परीधाय तथा दृष्ट्वा प्यमङ्गलम् ।
प्रमादादशुचिं स्पृष्ट्वा द्विराचान्तः शुचिर्भवेत्” ।
सन्ध्याङ्गाचमने शाखिभेदे मन्त्रविशेषोऽपि स्मर्य्यते ।
“सायमग्निश्च मेत्युक्त्वा प्रातः सूर्य्येत्यपः पिबेत् । आपः
पुनन्तु मध्याह्ने ततश्चाचमनं चरेत्” एभिराचमनं चरेदिति
शौनकीये पाठः । मैत्रायणीय गृह्य परि० । “प्रातः सूर्य्यश्च-
मेत्युक्त्वा सायमग्निश्च मेति च । आपः पुनन्तु मध्याह्ने
कुर्यादाचमनं ततः” । “ततः प्राणायामानन्तरमिति” आ० त०
रघु० “प्राणस्यायमनं कृत्वा आचामेत् प्रयतोऽपि सन् ।
अन्तरं स्विद्यते यस्मात्तस्मादाचमनं स्मृतम्” योगि० या० ।
मदनपारिजाते । “सन्ध्याचमने बौधायनः अथातः सन्ध्यो-
पासनविधिं व्याख्याष्यामः तीर्थं गत्वा प्रयतोऽभिषिक्त-
प्रक्षालितपाणिपादः अप आचम्याग्निश्च मा मन्युश्चेनि
सायमपः पीत्वा, सूर्यश्च मामन्युश्चेति प्रातरपः पीत्वेति”
अग्निश्च सूर्य्यश्चेति यजुर्वेदिनामिमौ मन्त्रौ च्छन्दोगानां तु
सन्ध्याचभने गौतमोक्तौ मन्त्रौ द्रष्टव्यौ “अहश्च मादित्यश्च
पुनात्विति प्रातः रात्रिश्च मा वरुणश्च पुनात्विति
सायमिति” “एतौ च मन्त्रौ प्रजापतिदृष्ट्वौ लिङ्गोक्तदैवतौ चेति”
अनयोश्च मन्त्रयोः सामविदिविषयकत्वेन तत्रोक्तावपि तयोः
सम्यगज्ञानात् “यजुः सर्व्वत्र पीयते” इत्युक्तेश्च यजुर्वेदोक्ता-
पृष्ठ ०६२९
वेव प्रागुक्तौ सामवेदिभिः प्रयुज्येते । तज्ज्ञाने तु
तावेव प्रयोक्तव्यौ । काशीकाण्डे तु “इमं मन्त्रं ततश्चोक्त्वा
कुर्य्यादाचमनं द्विजः । आचार्य्याः केचिदिच्छन्ति शाखा-
भेदेन चापरे । अन्तश्चरसि भूतेषु गुहयां विश्वतोमुख! ।
त्वं यज्ञस्त्वं वषट्कार आत्माज्योतीरसोऽमृतम्” ।
आचमने मन्त्रान्तरमुक्तम् । तदपि शाखिभेदाद्यवस्थाप्यम् ।
मधुपर्कानाङ्गाचमने वेदिभेदेन मन्त्रभेदा मत्कृत तुलादानादि-
पद्धतौ दृश्याः । विस्तरभयात्तेऽत्रनोक्ताः । तान्त्रिकाचमनन्तु
शाक्तवैष्णवभेदात् द्विधा तत्र । शाक्ताचमनं यथा । “आत्म-
विद्याशिवैस्तत्त्वैराचामेत् साधकाग्रणीः । वह्निकान्तां परे
दत्त्वा शुद्धेन पाथसाचमेत्” स्वतन्त्रतन्त्रम् “आचामेदात्म-
तत्त्वाद्यैः प्रणवाद्यैर्द्विठान्तकैः” मालिनीत । तथा च ॐ
आत्मतत्त्वाय स्वाहा ॐ विद्यातत्त्वाय स्वाह ॐशिव-
तत्त्वाय स्वाहेति मन्त्राः । काल्यादौ विशेषः तन्त्रसारे
“कालिकाभिस्त्रिभिः पीत्वा काल्यादिभिरुपस्पृशेत् ।
द्वाभ्यामौष्ठौ द्विरुन्मृज्य चैकेन क्षालयेत् करम् ।
मुखघ्राणेक्षणश्रोत्रनाभ्युरस्कं भुजौ क्रमात् । आचम्यैवं भवेत्
काली वत्सरात्तां प्रपश्यति” भैरवोत० । काल्या-
दयश्च “काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता ततःपरम् । नीला घना
बलाका च मात्रा मुद्रा मिता च ताः” इत्युक्ताः प्रयोगस्तु
क्रीमित्यादिमूलमन्त्रेण त्रिरपः पीत्वा ॐ काल्यै नमः
कपालिन्यै नमः इति द्विरुन्मृजेत् । ॐ कुल्लायै नमः
करं क्षालयेत् ॐ कुरुकुल्लायै नमः मुखस्य स्पर्शः । ॐ
विरोधिन्यैनमः ॐ विप्रचित्तावै नमः दक्षवामनासिकयोः!
ॐ उग्रायै नमः ॐ उग्रप्रभायै नमः नेत्रेयोः । ॐ दीप्तायै
नमः ॐ नोलायै नमः श्रोत्रयोः । ॐ घनायैनमः इति
नाभेः । ॐ वलाकायै नमः वक्षसः, ॐ मात्रायै
नमः शिरसः । ॐ मुद्रायै नमः ॐ मितायै नमः
इत्यंसौ स्पृशेत् । ताराचमनं तु “ताराभेदैस्त्रिभिः
पीत्वा मायया क्षालयेत् करम् । स्त्रीँहूमोष्ठौ
द्विरुन्मृज्य फट्कारैः क्षालयेत् करम् । आस्यं नासे
दृशौ श्रोत्रे नाभिवक्षःशिरोभुजान् । वैरोचनादिभिः
स्पृष्ट्वा सर्वपापैः प्रमुच्यते आचम्य भैरवो भूत्वा वत्सरात्तां
प्रपश्यति” भैरवीत० । यथा ॐउग्रतारायैनमः ॐ
एकजटायै नमः ॐनीलसरस्वत्यैनमः इति त्रिरपः पीत्वा ह्रीमिति
वीजेन करं क्षालयेत् । स्त्रीँहूनित्येताभ्यामोष्ठौ द्विरुन्मृज्य
फडिति करं क्षालयेत् । ॐ वैरचनाय नमः इति मुखम्
ॐ शङ्घपाण्डराय नमः ॐ पद्मनाभाय नमः दक्षवाम-
नासिके । ॐ तावकाय नमः ॐ मामकाय नमः नेत्रे ।
ॐ पाण्डवाय नमः तारकाय नमः श्रोत्रे, ॐ असिता-
भाय नमः नाभिम् ॐ पद्मान्तकाय नमः वक्षः । ॐ
यमान्तकाय नमः शिरः । ॐ विघ्नान्तकाय नमः ॐ
नरान्तकाय नम इति असौ स्पृशेत् ।
वैष्णवाचमनं तु “केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्या प्रक्षालयेत्
करौ । द्वाभ्यामौष्ठौ च संमृज्य द्वाभ्यां मृज्यात्
मुखं ततः । एकेन हस्तं प्रक्षाल्य, पादावपि तथैकशः ।
संप्रोक्ष्यैकेन मूर्द्धानं ततः सङ्कर्षणादिभिः । आस्य-
नासाक्षिकर्णांश्च नाभ्युरस्कं भुजौ क्रमात् । स्पृशेदेवं
भवेदाचमनञ्च वैष्णवान्वये” गौत० सचतुर्थीनमोऽन्तैश्च
नामभिर्विन्यसेत् सुधीः” निबन्धे । ततश्च ॐ केशवाय नमः
इत्यादि नामभिराचमनम् । केशवादयश्च “केशवनारायण
माधवगोविन्दविष्णुमधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेश-
पद्मनाभदामोदरसङ्कर्षणवासुदेवप्रद्युम्नानिरुपुरुषोत्तमाधो-
क्षजनृसिंहाच्युतजनार्द्दनोपेन्द्रहरिविष्णवः” तन्त्रसा०
एताश्च चतुर्विंशतिर्विष्णुमूर्त्तयः । विष्णोर्द्विधोत्कीर्त्तनं
मूर्त्ति भेदाभिप्रायेण चतुर्विंशतिमूर्त्तिशब्दे च तद्विवरणम् ।
अन्यदेवतानान्तु मूलमन्त्रेणाचमनमिति विवेकः ।
आचम्यते अनेन करणे ल्युट् । ३ आचमनसाधने
देवतार्चनोपचारभेदे । “जातीफललवङ्गकक्कोलतोयञ्च
षट्पलम् । प्रोक्तमाचमनमिति” तन्त्रसारोक्ते जातीफलादि-
चूर्ण्णमिश्रिते षट्पलमिते जले तत्साधने ४ जलमात्रे च
भावे ल्युट् । पूजायां दत्ताचमनीयजलस्य ४ पाने च ।
“सुवर्ण्णकलसेनैवाचमनं कुरु केशव! । पद्मचक्रधरो देव!
कृपालो! परमेश्वर!” विष्णुपूजाचमनदानमन्त्रः ।

आचमनक न० आचमनस्य कं जलमत्र । १ पतद्गृहे

(पिकदानि) (डावर) आचंम्यतेऽनेन करणे ल्युट् । स्वार्थे
कन् । २ आचमनीयजलादौ ।

आचमनीय न० आचमनाय दीयते वृद्धात् छ आ + चम--करणे

बा० अनीयर् वा । आचमनीयार्थेदेये जातीफलादिचूर्ण्णमि-
श्रिते षट्पलमिते १ जले आचमनशब्दे प्रमाणमुक्तम् ।
“आचमनीयमाचनीयमाचमनीयं प्रतिगृह्यतामिति” भवदे०
कर्मणि अनीयर् । पेयजले २ स्वार्थे कन् तत्रैव । अर्घ्यमा-
चनीयकम्” षोड़शोपचारः “उच्छिश्चोऽप्यशुचिर्वापि
यस्य स्मरणमात्रतः । शुद्धिमाप्नोति तस्मैते पुनराचमनीय-
कम्” गौतमीयम् ।
पृष्ठ ०६३०

आचम्य अव्य० आ + चम--ल्यप् । १ आचमनं कृत्येत्यर्थे आ +

चम--कर्मणि यत् । २ आचमनीये जलादौ त्रि० ।

आचय पु० आ + चि--अच् । दूरस्थस्य पुष्पादेश्चयने ।

हस्तेन चयने तु घञ् आचाय इत्येव । तत्र नियुक्तः
आकर्षादि० कन् । आचयकः आचितौ नियुक्ते त्रि० ।

आचरण न० आ + चर--ल्युट् । १ आचारे “अधीतिबोधा-

चरणप्रचारणैः” नैष० । “आचरत्यनेन करणे ल्युट् ।
२ रथे ३ शकटे च त्रि० । “यथा प्रयोग्य आचरणे युक्तः
एवमस्मिन् शरीरे युक्तः” छा० उ० । “प्रयुज्यते इति प्रयोग्यो-
ऽश्वोवलीवर्द्दोवा आचरत्यनेन आचरणो रथोऽनोवा तस्मिन्
आचरणे युक्तः तदाकर्षणाय, एवमस्मिन् शरीरे रथस्थानीये
प्राणः पञ्चवृत्तिः इन्द्रियमनोबुद्धियुक्तः प्रज्ञात्मा विज्ञान
रूपक्रियामूर्च्छितात्मा युक्तः स्वकर्म्मफलोपभोगनिमित्तं
नियुक्तः ईश्वरेण राज्ञेव सर्वाधिकारे दर्शनश्रवणचेष्टा
व्यापारेऽधिकृत” इति श० भा० ।

आचरित न० आ + चर--भावे क्त । १ आचारे “वाग्देवताचरित

चित्रितचित्त सद्मा” जयदेवः । २ ऋणिकादृण ग्रहणोपायभेदे ।
“धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं
पञ्चमेन बलेन च” मनुः । “तत्र ऋणिको यदि निःस्वो
व्यवहारेण दापयितव्यः अन्यत् कर्म्मोपकरणं धनं दत्त्वा
कृषिबाणिज्यादिना व्यवहारयितव्यः तदुत्पन्नं धनं
तस्मात् गृह्णीयादिति” मेधा० । छसाचरितबलान्याह
वृह० । “छद्मना याचितं चार्थमानीय ऋणिकाद्धनी ।
अन्याहृतादि व्याहृत्य दाप्यते तत्र सोपधिः । दारपुत्रप-
शून् हृत्वा कृत्वा द्वारोपवेशनम् । यत्रार्थोदाप्यतेऽर्थं स्वं
तदाचरितमुच्यते । बद्ध्वा स्वगृहमानीय ताड़नार्थै
रुपक्रमैः । ऋणिकोदाप्यते यत्र बलात्कार स उच्यते”
कुल्लू० धृता । कर्मणि घञ् । ३ अनुष्ठिते त्रि० । “जलं
वामकरे कृत्वा या सन्ध्याऽऽचरिता द्विजैः” काशो ।

आचरणीय त्रि० आ + चर--अनीयर् । अनुष्ठेये वधपि

शुद्धं लोकविरुद्धं नाचरणीयं नाचरणीयमिति” स्मृतिः ।
तव्य । आचरितव्यमप्यत्र त्रि० ।

आचर्य्य न० आचर्य्यतेऽत्र आ + चर--आधारे यत् ।

अनुष्ठानयोग्ये देशे “आश्चर्य्यमनित्ये” पा० सू० उक्तेः
आश्चर्य्यम् । अद्भुते त्रि० ।

आचान्त त्रि० आ + चम--क्त । आचमनकर्त्तरि “१

आचान्तः पुनराचामेत्” काशी० स्मृतिश्च । कृतमाचमनं
यस्य तादृशे २ जलादौ च “आचान्तोदकाय गौ-
रिति नापितस्त्रिर्ब्रूयात्” संत० गोभिलसूत्रम् ।

आचाम पु० आ + चम--भावे घञ् वा वृद्धिः । आचमने

कर्म्मणि घञ् । २ भक्ष्ये ३ भक्तनिस्रावे मण्डे(माड़)
“पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासः
स्यात् कृच्छ्रः सौम्योऽयमुच्यते” या० । पिण्याकः
निस्मृततैलस्तिलः अदननिस्रावोदस्विदुदकसक्तूनां पंञ्चा-
नामैकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपसेदिति” मिता० ।
“पिण्याकः खलिः आचामः भक्तभण्डः” प्रा० वि० ।
“आचाममथ पिण्याकं तक्रञ्चोदकसक्तुकान् । त्र्यहं त्र्यहं
प्रयुञ्जानोवायुभक्षस्त्र्यहद्वयम् । एकविंशतिरात्रैस्तु तुला
पुरुष उच्यते” यमः । ४ सौत्रामणीयागाङ्गे सुरासाधने
भक्तमण्डे च “कृत्वा तांश्च ब्रीहिश्यामाकौदनयोः पृथगाचामौ
निषिच्य चूर्ण्णैः संसृज्य निदधाति तन्मासरम्” कात्या०
१९, १, २० । “दक्षिणेन द्वारेण प्रवेश्याग्न्यागारं नग्नहु
चूर्ण्णानि कृत्वा । लग्नहुः किण्व उच्यते । तांश्च शष्पादीं
श्चूर्ण्णयित्वा व्रीहिश्यामाकौदनयोः पृथगाचामौ निषिच्य
चूर्णैः संसृज्य निदधाति तन्मासरमुच्यते । ब्रीहियवा-
भ्याञ्च सुरा निष्पाद्यते सा च यागसाधनम् तेन सा
तद्धर्स्मैरभिसंबध्यते । अतस्तयोश्चतुर्मुष्टिग्रहणपूर्ब्बकं
पृथगोदनौ निष्पाद्येते । नग्नहुब्दार्थ माह । “सज्जत्वक्-
त्रिफला चैव शुण्ठी चैव पुनर्नवा । चतुर्ज्जातकसंयुक्ता
पिप्पली गजपिप्पली । वंशोऽवका वृहच्छत्रा चित्रकं
चेन्द्रवारुणी । अश्वगन्धां स मुत्पाद्य मूलान्येतानि निर्द्दिशेत् ।
धान्यकं च यवानीं च जीरकं कृष्णजीरकम् । द्वे हरिद्रे
वचा चैव विरूढा ब्रीहयो यवाः” । क्रयणानन्तरं
शप्पादोन्यादाय दक्षिणेन हृत्वाग्न्यागारं प्रवेश्य
लग्नहुचूर्ण्णानि कृत्वा सज्जत्वगाद्यौषधानि तूष्णीं पिष्ट्वा
तान् शष्पतोक्मलाजान् चूर्ण्णीकृत्य दर्शपार्ण्णमासधर्मेणं
पात्रासादनादि । श्यामाकचतुर्मुष्टिकग्रहणपूर्ब्बकंफलीकर-
णान्तं समन्त्रकं कृत्वा वहुतरोदके पृथक् पृथक् चरू
पक्त्वा शृतालम्भनानान्तं ब्रीहिश्यामाकौदनयोः पृथगा-
चामौ परिषिच्य पृथग्भिन्नयोः पात्रयोश्चर्व्वोर्मध्यादति
रिक्तमुष्णोदकम् (मण्डम्) अवस्राव्य तदुदकं (मण्डम्)
लग्नहुप्रभृतिभिश्चतुभिश्चूर्ण्णैः संसृज्य निदधाति स्थाप-
यति तन्मासरं तस्य चूर्ण्णसंसृष्टस्याचामस्य मासरमिति
संज्ञा” “एवामाचामयोश्चूर्ण्णसंसर्गानन्तरमिति” च कर्कः ।
सौत्रामणीशब्दे तदीयसुरासाधनसंस्कारप्रकारोवक्ष्यते
पृष्ठ ०६३१

आचार पु० आ + चर--भावे घञ । १ आचरणेअमुष्ठाने स च

अनुष्ठाननिवृत्त्यात्मकभावाभावरूपः तत्र सदाचारः
वेदस्मृत्यादिविहितः तत्र निषिद्धश्च कदाचारः इति भेदात्
द्विविधः । सदाचारलक्ष्मोक्तं काशी० । “सदाचारे हि सर्वोऽर्थो
नाचारात् रिष्यते पुनः । तस्मात् विप्रेण सततं भाव्यमा-
चारशालिना । विद्वेषरागरहिता अनुतिष्ठन्ति यं द्विजाः ।
विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः” । प्रसङ्गादाचार-
पदार्थो गिरूप्यते तत्र शा० सू० भा० । “चरणादितिचेन्नो-
पलक्षार्थेति कार्ष्णाजिनिः” सू० । “अथापि स्यात्
यां श्रुतिरनुशंयसद्भावप्रतिपादनायोहृता “तद्यैह-
रमणीयचरणा इति” सा खलु चरणाद्योन्यापत्तिं दर्शयति
नानुशयात्” अन्यच्चरणमन्योऽनुशयः “चरणं चारित्रम्
आचारःशीलमित्यनर्थान्तरम् । अनुशयस्तु भुक्तफलात्कर्म्म-
णोऽतिरिक्तं कर्म्माभिप्रेतम् । श्रुतिश्च कर्मचरणे भेदेन
व्यपदिशति “यथाऽऽचारी तथा भवतीति यान्यनवद्यानि
कर्म्माणि तानि सेवितव्यानि नेतराणि यान्यस्माकं
सुचरितानि तानिं त्वयीपास्यानीति च” । तस्माच्चरणाद्यो-
न्यापत्तिश्रुतेर्नानुशयसिद्धिरितिचेन्नैष दोषः यतोऽनु-
शयलक्षणार्थैवेषा चरणश्रुतिरिति कार्ष्णाजिनि-
राचार्योमन्यते” भा० । “आनर्थक्यमिति चेन्न तदपेक्ष-
त्वात्” शा० सू० । “स्यादेतत्कस्मात्पुनश्चरणशब्देन श्रौतं
शीलं विहाय लाक्षणिकोऽनुशयः प्रत्याय्यते । ननु शीलस्यैव
तु श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभ-
योन्यापत्तिः फलं भविष्यति अवश्यञ्च शीलस्यापि किञ्चित्
फलमभ्युपगन्तव्यम् अन्यथा ह्यानर्थक्यमेव शीलस्य प्रस-
ज्येतेति चेन्नैष दोषः कुतः तदपेक्षत्वात् इष्टादि हि कर्म-
जातं चरणापेक्षं न हि सदाचारहीनः कश्चिदधिकृतः
स्यात् । “आचारहीनं न पुनन्ति वेदा” इत्यादि स्मृतिभ्यः
पुरुषार्थत्वादप्याचारस्य नानर्थक्यम् । इष्टादौ हि कर्म्म-
जाते फलमारभमाणे तदपेक्षएवाचारस्तत्रैव कञ्चिदतिश-
यमारप्स्यते कर्म च सर्व्वार्थकारीति श्रुतिस्मृतिप्रसिद्धिः ।
तस्मात्कर्म्मैव च शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारण-
मिति कार्ष्णाजिनेर्मतम् । न हि कर्म्मणि संभवति
शीलाद्योन्यापत्तिर्युक्ता न हि पद्भ्यां पलायितुं पारयमाणो-
जानुभ्यां रंहितुमर्हतीति” भा० । “सुकृतदुष्कृते एवेति
वादरिः” शा० सू० “वादरिस्त्वाचार्य्यः सुकृतदुकृते एव
चरणशब्देन प्रत्याय्येते इति मन्यते चरणमनुष्ठानं कर्मेत्य-
नर्थान्तरम् । तथा ह्यविशेषेण कर्म्ममात्रे चरतिः प्रयुज्य-
मानो दृश्यते यो हि इष्टादिलक्षणं पुण्यं कर्म करोति तं
लौकिका आचक्षते धर्म्मं चरत्येष महात्मेति । आचारो-
ऽपि धर्म्मविशेषएव । भेदव्यपदेशस्तु कर्म्म च रणयोर्ब्राह्मण-
परिव्राजकन्यायेनाप्युपपद्यते । तस्माद्रमणीयचरणाः पुण्य-
कर्म्माणः कपूयचरणा निन्दितकर्म्माण इति निर्णयः”
मा० । अत्र शीलाचारयोः पर्य्यायत्वोक्त्या “वेदोऽखिलो
धर्म्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधू-
नामात्मनस्तुष्टिरेव च” मनुवचने शीलस्य पृथगुक्ति
र्ब्राह्मणपरिव्राजकन्यायेनेति बोध्यम् । अतएवानन्तरं
मनुनैव “वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्म्मस्य लक्षणम्”
शीलस्याचारान्तर्भावाभिप्रायेण चतुष्कस्य धर्म्ममूलत्वमुक्तम् ।
शीलञ्च “ब्रह्मण्यता देवपितृभक्तता, सौम्यता अपरोप-
तापिता अनसूयता मृदुता, अपारुष्यं मैत्रता, प्रिय-
वादित्वं कृतज्ञता, शरण्यता, कारुण्यं प्रशान्तिश्चेति
त्रयोदशविधं शीलमिति” हारीतोक्तं तच्चाचार भेद
एव । मेधातिथिस्तु शील समाधाविति धातोरूपमुक्त्वा
“शीलं समाधानम् समाधानञ्च मानसोव्यापारः यच्चेतसो-
ऽन्यविषयेषु विक्षेपपरिहारेण शास्त्रार्थनिरूपणप्रवणता
तच्छीलमुच्यते” इत्याह । तदप्याचार एवान्तर्भवति ।
तत्र सदाचाराणां वेदस्मृतिमूलकत्वेन तयोरेव तन्मू-
लत्वं स्यान्नाचांराणामित्याङ्क्य यादृशाचारस्य धर्म्म-
मूलत्वं तमाह मेधातिथिः । “आचारोव्यवहारोऽनु-
ष्ठानम्ं । यत्र श्रुतिस्मृतिवाक्यानि न सन्ति शिष्टाश्च धर्म्मे-
बुद्ध्याऽनुतिष्ठन्ति तदपि वैदिकवत् प्रतिपत्तव्यम् यथा
विवाहादौ कङ्कणधारणादि माङ्गलिकत्वेन यत् क्रियते ।
याच विवाहयिष्यमाणायाः कन्यायाः प्रख्यातवृक्षचतु-
ष्पथादिपूजा देशभेदेनेत्यादि” एवं होलकाद्याचरणम् ।
ग्रन्थादौ देवतास्तुतिनमस्कारादिमङ्गलाचरणञ्च बोध्यम् ।
स्पष्टमुक्तं प्रयोगपारिजाते स्कन्धपु० । “न यत्र साक्षा-
द्विधयो न निषेधाः श्रुतौ स्मृतौ । देशाचारकुलाचारैस्तत्र
धर्म्मो निरूप्यते” अत्र न निषेधा इत्युक्तेः श्रुतिस्मृत्यो
र्विरोधे आचारस्य न प्रामाण्यमिति गम्यते । तच्चानु-
पदं विवेक्तव्यम् । स च देशभेदात् कुलभेदात् पुरुष-
मेदाच्च नानाविधः प्रातिस्विकरूपेण गणयितुमशक्यः ।
श्रुतिस्मृत्यविरुद्धः सर्व्वोऽपि सदाचारः धर्म्म मूलमतएवास्या-
त्याज्यत्वमुक्तम् “देशानुशिष्टं कुलधर्म्ममग्रां स्वजातिधर्म्मं
न हि संत्यगेच्च” । एवं पित्र्याद्याचारोऽपि धर्म्ममूलतया
ग्राह्यः “येनास्य पितरोयाता येन याताः पितायहाः
पृष्ठ ०६३२
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यते” मनूक्तेः ।
अत्र सम्मार्गमिति विशेषणात् कदाचारो न धर्म्ममूल-
मिति गम्यते ततश्च षोड़शिग्रहणाग्रहणयोरुदितानुदित-
होमयोः वैकल्पिकयोरेव पित्राद्याचारस्य प्रामाण्यं
तदज्ञाने आत्मतुष्टेः इति द्रष्टव्यम् । तदयं निर्गलि-
तार्थः । यत्र श्रुतिस्मृतिद्वैधम् तत्र सदाचारदर्शनेन
शास्त्रार्थं निश्चित्य सद्भिराचरितमार्गेणाचरणं प्रथमः कल्पः ।
तदसम्भवे तु पित्राद्याचारदर्शनेन एकतरपक्षाश्रयणं
तस्याप्यज्ञाने आत्मतुष्टियेत्र तदेवाचरितव्यमिति ।
यत्र साक्षात् श्रुतिस्मृती मूलं नोपलभ्येते एवं
विरुद्धार्थश्रुतिस्मृती वा नोलभ्येते तत्रापि सदाचारस्य
धर्ममूलत्वम् “न यत्र साक्षाद्विधयो न निषेधाः श्रुतौ
स्मृतौ” इति प्रागुक्तस्कान्दवाक्यात् यत्र तु विरु-
द्धार्थश्रुतिस्मृती उपलभ्येते तत्र न सदाचारः प्रमा-
णम् यथा दाक्षिणात्यानां शिष्टानां मातुलकन्यादि
परिणयनाद्याचारः । स त्वनाचारोऽपि तद्देशीयानां स्वल्प-
दोषायेति व्यवस्थापितमनाचारशब्दे १५७ पृष्ठे दृश्यम् ।
सदाचारस्य च स्मृतेरिव न साक्षात् श्रुतिकल्पकता
किन्तु स्मृतिद्वारैवेति जैमिनीयन्यायमालायां प्रथमा-
ध्याये निरूपितं तत्रैव विस्तरो दृश्यः । एवञ्च श्रुतेः
स्मृत्युपजीव्यत्ववत् आचारस्य स्मृत्युपजीव्यतया ततोदुर्ब्ब-
लत्वम् दुर्बलेन च तेन बलीयसोबाधायोगाच्च नाचारेणो-
पजीव्यजातीयस्मृतिबाधोगुक्तः अतएव जैभिनिना
“विरोधे त्वनपेक्षमसति हानुमानमिति” सूत्रे
उपजीव्योपजीवकयोर्विरोधे उपजीवकस्यानपेक्षता अननु-
ष्ठानम् असति तु विरोधे उपजीवकेन स्मृत्याचारपदा-
र्थेन उपजीव्ययोः श्रुतिस्मृत्योरनुमानमित्युक्तम्” ततश्च
स्मृतिविरोधे आचारस्य न प्रामाण्यमिति स्थितम् ।
अतएव दुर्बलत्वाभिप्रायेणैव भा० आ० प० । “धर्मं
जिज्ञासामानानां प्रमाणं परमं श्रुतिः । द्वितीयं धर्म-
शास्त्रञ्च तृतीयं लोकसंग्रहः” इति लोकाचारस्य
तृतीयत्वं, श्रुतेः परमत्वोक्त्या च स्मृतेर्द्वितीयत्वमुक्तम् ।
स्पष्टमुक्तम्” प्रयो० पा० स्मृतौ । “स्मृतेर्वेदविरोधे तु
परित्यागो यथा भवेत् । तथैव लौकिकाचारं स्मृति-
बाधे परित्यजेत्” “तदलाभे शिष्टाचारः प्रमाणम्” इति
वशिष्टेन शास्त्रालाभे एव शिष्टाचारस्य ग्राह्य-
ताऽभिहिता । शिष्टाचारश्च यद्यपि देशभेदात्
नानाविधः तथापि मनुना ब्रह्मार्वत्तदेशीयानामेव
पारम्पर्य्यागताच्यरस्यैव सदाचारताया व्यवस्थापनात् तत्र-
त्यपारम्पर्य्यक्रमगाताचारएव सदाचारः । ब्रह्मावर्त्तं
परिभाष्य यथाह मनुः “तस्मिन् देशे य आचारः पारम्पर्य्य-
क्रमागतः । वर्ण्णानां सान्तरलानां स सदाचार उच्यते”
इति तथा “कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः एष
व्रह्मर्षिदेशोवै ब्रह्मावर्त्तादनन्तरम् । एतद्देशप्रसूतस्य ।
सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां
सर्वमानवाः” इति मनुना ब्रह्मर्षिदेशवासिविप्रसकाशात्
सदाचारस्य शिक्षणीयत्वोपदेशात् तद्देशीयाचारोऽपि
सदाचार इति गम्यते । सदाचारोऽपि न केबलं शास्त्रामूलकः
किन्तु शास्त्रमूलकोऽपि तच्च शास्त्रं मानवादिसंहितादि ।
तत्र काशीखण्डे शास्त्रमृलकाः सदाचाराः समुच्चित्य-
प्रशंसापूर्ब्बं केचित् दर्शिता यथा ।
“लक्षणैः परिहीनोऽपि सम्यगाचारतत्परः । श्रद्धावाननसूयश्च
नरोजीवेत्समाः शतम् । दुराचाररतोलोके गर्हणीयः
पुमान् भवेत् । व्याधिभिश्चाभिभूयेत “तथाल्पायुः सुदुः-
खभाक् । त्याज्यं कर्म्म पराधोनं कार्य्यमात्मवशं सदा ।
दुःखी यतः पराधीनः सदैवात्मवशः सुखी । यस्मिन् कर्म्म-
ण्यन्तरात्मा क्रियमाणे प्रसीदति । तदेव कर्म्म कर्त्तव्यं
विपरीतं न च क्वचित् । प्रथमं धर्म्मसर्वस्वं प्रोक्ता यन्नियमा-
यमाः । अतस्तेष्वेव वै यत्नः कर्त्तव्योधर्म्ममिच्छता । सत्यं
क्षमार्ज्जवं ध्यानमानृशस्यमहिं सनम् । दमः प्रसादोमा-
धुर्य्यं भृदुतेति यमा दश । शौचं स्नानं तपोदानं मौनेज्या-
व्ययनं ब्रतम् । उपोसनोपस्थदण्डोदशेति नियमाः
स्मृताः । कामं क्रोधं मदं मोहं मात्सर्य्यं लोभमेव च ।
अमून् षट् वैरिणो जित्वा सर्वत्र विजयी भवेत् । शनैः
शनैः सञ्चिनुयाद्धर्म्मं वल्मीकशृङ्गवत् । परपीड़ामकुर्व्वाणः
परलोकसहायकः । धर्म्मएव सहायी स्यादमुत्र न
परिच्छदः । पितृमातृसुतभ्रातृयोषिद्बन्धुजनादिकः ।
जायेत चैकलः प्राणी प्रलीयेत तथैकलः । एकलः सुकृतं भुङ्क्ते-
ऽश्नीयाद्दुष्कृतमेकलः । देहं पञ्चत्वमापन्नं त्यक्त्वासौ काष्ठ-
लोष्ठवत् । बान्धवाविमुखायान्ति धर्म्मोयान्तमनुब्रजेत् । नित्य
सञ्चिनुयाद्धर्म्मं ततोऽमुत्र सहायिनम् । धर्म्मं सहायिन
लब्ध्वा सन्तरेद्दुस्तरं तमः । सम्बन्धानाचरेन्नित्यमुत्तमैरुत्तमैः
सुधीः । अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत् । उत्तमा-
नुत्तमानेव कुर्व्वन् हीनांश्च वर्ज्जयन् । ब्राह्मणः श्रेष्ठता-
मेति प्रत्यवायेन शूद्रताम् । अनध्ययनशीलञ्च सदाचारविल-
ङ्घिनम् । अलसं च दुरान्नादं ब्राह्मणं बाधतेऽन्तकः ।
पृष्ठ ०६३३
ततोऽभ्यस्येत्प्रयत्नेन सदाचारं सदा द्विजः । तीर्थान्य-
प्यभिलष्यन्ति सदाचारसमागमम्” इति । प्रशस्य “रजनी-
प्रान्त्ययामार्द्धं ब्राह्मः समयौच्यते । स्वहितं चिन्तयेत्-
प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा । गजास्य” संस्मरेदादौ ततईशं
सहाम्बया । श्रीकान्तं श्रीसमेतं तु ब्रह्राण्या कमलोद्भवम्
इन्द्रादीन् सकलान्देवान् वशिष्ठादीन् मुनीनपि । गङ्काद्याः
सरितः सर्व्वाः श्रीशेलाद्यखिलान् गिरीन् । क्षीरोदादीन्
समुद्रांश्च मानसादिसरांसि च । वनानि नन्दनादीनि धेनूः ।
कामदुघादिकाः । कल्पवृक्षादिवृक्षांश्च धातून् काञ्चनसु-
ख्यतः । दिव्याः स्त्रीरुर्व्वशीमुख्या गरुडादीन् पतत्त्रिणः ।
नागांश्च शेषप्रमुखान् गजानैरवतादिकान् । अश्वानुच्चैः-
श्रवान् मुख्यान् कौस्तुभादीन् मणीन् शुभान् । अरेदरुन्ध-
तीमुख्याः पतिब्रतवतीर्वधूः । नैमिषादीन्यरण्यानि पुरीः
काशीपुरीमुखाः । विश्वेशादीनि लिङ्गानि वेदानृक्
प्रमुखानपि । गायत्रीप्रमुखान् मन्त्रान् योगिनः सनका-
दिकान् । प्रणवादि महावीजं नारदादींश्च वैष्णवान् ।
शिवभक्तांश्च वाणादोन् ‘प्रह्लादादीन् दृढव्रतान् । वदान्यांश्च
दधीच्यादीन् हरिश्चन्द्रादिभूपतीन् । जननीचरणौ स्मृत्वा
सर्व्वतीर्थोत्तमोत्तमौ । पितरं च गुरूंश्चापि हृदि ध्यात्वा-
प्रसन्नधीः । ततश्चावश्यकं कर्त्तुं नैरृतीं दिशमाश्रयेत् ।
ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम् । तृणैराच्छाद्य
वसुधां शिरः प्रच्छाद्य वाससा । कर्ण्णोपवीत्युदग्वक्तो
दिवसे सन्ध्ययोरपि । विण्मूत्रे विसृजेन्मौनी निशायां
दक्षिणामुखः । न तिष्ठन्नाप्सु नोविप्रगोवह्न्यनिलसंमुखः ।
न फालकृष्टे भूभागे न रथ्याऽसेव्यभूतले । नालोकयेद्दिशो-
भागान् ज्योतिश्चक्रं नभोऽमलम् । वामेन पाणिना लिङ्गं
धृत्वोत्तिष्ठेत् प्रयत्नवान् । अथो मृदं समादत्ते जन्तुकर्कर-
वर्जिताम् । विहाय मूषिकोत्खातां शौचोच्छिष्टाञ्च
नाकुलाम् । गुह्ये दद्याम्मृदञ्चैकां पायौ पञ्चाम्बुसान्तराः ।
दश वामकरे चापि सप्त पाणिद्वये मृदः । एकैकां पादयो-
र्दद्यात्तिस्रःपाण्योर्मृदः स्मृताः । इत्थं शौचं गृही कुर्य्या-
इन्धलेपक्षयावधि । क्रमाद्द्विगुणमेतत्स्याद्वुह्मचार्य्यादिषु
त्रिषु । दिवा विहितशौचानां रात्रावर्द्धं समाचरेत् । रात्र्यर्द्धं
च तदर्द्धं च पथि चौरादिगर्हिते । तदर्द्धंयोषितां सुस्थे-
न्यूनंचातो न कारयेत् । अपि सर्व्वैर्नदीतोयैर्मृत्कूटैश्चापि-
गोमयैः । आपादमाचरन् शौचं भावदुष्टो न शुद्धि-
भाक् । अर्द्धधात्रीफलोन्माना मृदः शौचे प्रकीर्त्तिताः ।
सर्व्वाश्चाहुतयोऽप्येवं ग्रासाश्चान्द्रायणेऽपि च” ततः
आचमनप्रकारोऽभिहितः स च ६२८ पृष्ठे दर्शिताः ।
“अथो मुखविशुर्द्ध्यर्थं गृह्णीयाद्दन्तधावनम् । आचान्तोऽप्य
शुचिर्यस्मादकृत्वा दन्तधावनम् । प्रतिपद्दर्शषष्ठीषु नवम्यां
रविवासरे । दन्तानां काष्ठ संयोगे दहत्यासप्तमं कुलम् ।
अलाभे दन्त काष्ठानां निधिद्धेऽवाथ वासरे । गण्डूषा द्वा-
दश ग्राह्या मुखस्य परिशुद्धये । कनिष्ठाग्रपरिमाण-
सत्वचं निर्व्रणं दृढ़म् । द्वादशाङ्गुलमानञ्च साग्रं स्था-
द्दन्तधावनम् । एकैकाङ्गुलिह्रासेन वर्ण्णेष्वन्थेषु तूदितम् ।
आम्राम्रातकधात्रीजमङ्कोठखदिरोद्भवम् । शम्यपामार्ग-
खर्जूरीशेलुश्रोपर्ण्णिपीलुजम् । राजादनं च नारङ्गं
कषायं कटुकण्टकम् । क्षीरवृक्षोद्भवं वापि प्रशस्तं दन्तधा-
वनम् । जिह्वोल्लेखनिकां वापि कुर्य्याच्चापाकृतिं शुभाम् ।
“अन्नाद्याय व्यूहयध्वं सोमोराजायमागमत् । स मे मुखं
प्रमार्क्ष्येत यशसा च भगेन च । आयुर्बलं यशोबर्च्चः प्रजाः
पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च तन्नो धेहि वनस्पते” ॥
मन्त्रावेतौ समुच्चार्य्य यः कुर्य्याद्दन्तधावनम् । वनस्पतिगतः
सोमस्तस्य नित्यं प्रसीदति । मुखे पर्य्युषिते यस्माद्भवेन्न शुद्धि-
भाङ्नरः । ततः कुर्य्यात्प्रयत्नेन शुद्ध्यर्थं दन्तधावनम् ।
उपवासेऽपि नो दुष्येद्दन्तधावनममञ्जनम् । गन्वालङ्कारस-
द्वस्त्र पुष्पमाल्यानुलेपनम् । प्रातः सन्ध्यां ततः कुर्य्याद्दन्तधा-
बन पूर्बिकाम् । प्रातः स्नानं चरित्वाथ शुद्धे तीर्थे विशेषतः ।
प्रातः स्नानाद्यतः शुद्ध्येत्कायोऽयं मलिनः सदा । छिद्रितो
नवभिश्छिद्रैः स्रवत्येष दिवानिशम् । उत्साहमेधासौ-
भाग्यरूपसंपत्प्रवर्त्तकम् । मनःप्रसन्नताहेतुः प्रातः स्नानं
विशिष्यते । प्रस्वेदलालाद्यास्विन्नो निद्राधीनोयतोनरः ।
प्रातः स्नानात्ततोऽर्हः स्यान्मन्त्रस्तोत्रजपादिषु । प्रातः प्रात-
स्तु यत् स्नानं संजाते चारुणोदये । प्राजापत्यसमं प्राहु-
स्तन्महाबविघातकृत् । प्रातः स्नानं हरेत्पापमलक्ष्मीं
ग्लागिमेव च । अशुद्धित्वञ्च दुःस्वप्नं तुष्टिंपुष्टिं प्रय-
च्छति । नोपसर्पन्ति वै दुष्टाः प्रातः स्नायिजनं क्वचित् ।
दृष्टादृष्टफलं तस्मात्प्रातः स्नानं समाचरेत्” । अन्यत्राध्याये
च “अथवा प्रातरुत्थाय कृत्वावश्यकमेव च । शौचाचमन-
बाधाय भक्षयेद्दन्तधावनम् । विशोध्य सर्व्वगात्राणि प्रातः
सन्ध्यां समाचरेत् । वेदार्थानधिगच्छेच्च शास्त्राणि
विविधानि च । अध्यापयेच्छुचीन् शिष्यान् हितषेधा
समर्द्धितात् । उपेयादीश्वरं चापि योगक्षेमार्थसिद्धये ।
ततो मध्याह्नसिद्ध्यर्थं पूर्ब्बोक्तं स्नानमाचरेत् । स्नात्वा
माध्याह्निकीं सन्ध्यामुपासीत विचक्षणः । देवतां परिपूज्याथ
पृष्ठ ०६३४
नैत्यिकं विधिमाचरेत् । पचनाग्निं समुज्ज्वाल्य वैश्वदेवं
समाचरेत् । निष्पावान् कोद्रवान् माषान् कलायांश्चनकां-
स्त्यजेत् । तैलपक्वं च पक्वान्नं सर्वं लवणयुक् त्यजत् । आढ़-
कांश्च ससूरांश्च वर्त्तुलान् वर्वटीस्तथा । भुक्तशेषं पर्य्युषितं बैश्व-
देवे विवर्ज्जयेत् । दर्भपाणिः समाचम्य प्राणायामं विधाय
च । पूष्णोदेवेति मन्त्रेण पर्य्युक्षणमथाचरेत् । प्रदक्षिणञ्च
पर्य्युक्ष्य त्रिः परिस्तीर्य्य वै कुशान् । एषोहदेवमन्त्रेण
वह्निं कुर्य्यात् सुसंमुखम् । वैश्वानरं समभ्यर्च्च्य वाज्य
पुष्पाक्षतैरथ । भूराद्याश्चाहुतीस्तिस्रः स्वाहान्ताः
प्रणवादिकाः । ॐ भूर्भुवः स्वः स्वाहेति विप्रोदद्या-
त्तथाहुतिम् । तथा देवकृतस्याद्याजुहुयाच्च षड़ा-
हुतीः । यमाय तूष्णीमेकाञ्च तथा स्विष्टकृते द्वयम् ।
विश्वेभ्यश्चापि देवेभ्योभूमौ दद्यात्ततो बलीन् । सर्वेभ्यश्चापि
भूतेभ्योनमोदद्यात्तदुत्तरे । तद्दक्षिणे पितृभ्यश्च प्राचीना-
वीतिकोददेत् । निर्णेजनोदकार्थं चैशान्यां वै यक्ष्म-
णार्च्चयेत् । ततो ब्रह्मादिदेवेभ्यो नमोदद्यात्तदुत्तरे ।
निवीती सनकादिभ्यः पितृभ्यस्त्वपसव्यवान् । हन्त षोड़श-
भिर्ग्रासैश्चतुर्भिः पुष्कलं स्मृतम् । ग्रासमात्रा भवेद्भिक्षा
गृहस्थसुकृतप्रदा । अध्वगः क्षीणवृत्तिश्च विद्यार्थी
गुरुपोषकः । यतिश्च ब्रह्मचारी च षड़ेते धर्मभिक्षुकाः ।
अतिथिः पान्थकोज्ञेयोऽनूचानः श्रुतिपारगः । मान्या-
वेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम् । अपि श्वपाके
शुनि वा नैवान्नं निष्फलं भवेत् । अन्नार्थिनि समायाते
पात्रापात्रं न चिन्तयेत् । शुनाञ्च पतितानाञ्च श्वपचां
पापरोगिणाम् । काकानाञ्च कृमीणाञ्च बहिरन्नं
किरेद्भुवि । “ऐन्द्रावरुणवायव्याः सौम्या वै नैरृताश्च ये ।
प्रतिगृह्णन्त्विमं पिण्डं काका भूमौ मयार्पितम् । द्वौ-
श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ । ताभ्यां पिण्डं
प्रदास्यामि स्यातामेतावहिंसकौ । देवा मनुष्याःपशवो
रक्षोयक्षोरगाः खगाः । दैत्याः सिद्धाः पिशाचाश्च प्रेता-
भूताश्च दानवाः । तृणानि तरवश्चापि मद्दत्तेनाभिला-
षुकाः । कृमिकीटपतङ्गाद्याः कर्म्मबन्धा बुभुक्षिताः ।
तृप्त्यर्थमन्नं हि मया दत्तं तेषां मुदेऽस्तु वै” । इत्थं भूतबलिं
दत्त्वा कालं गोदोहमात्रकम् । प्रतीक्ष्यातिथिमायान्तं
विशेद्भोज्यगृहं ततः । अदत्त्वा वायसबलिं नित्यश्राद्धं
समाचरेत् । नित्यश्राद्धेषु सामर्थ्या त्त्रीन् द्वावेकमथापि
वा । भोजयेत् पितृयज्ञार्थं दद्यादुद्धृत्य दुर्बलः । नित्यश्राद्धं
देवहीनं नियमादि विवर्ज्जितम् । दक्षिणारहितञ्चैतत्
दातृभोक्तृव्रतोज्झतम् । पितृयज्ञं विधायेत्थ स्वच्छबुद्धिरना-
तुरः । अदुष्टासनमध्यास्य भुञ्जीत शिशुभिः सह । सुगन्धिः
सुमनाः स्रग्वी शुचिवासोद्वयान्वितः । प्रागास्य उदगा-
स्योवाभुञ्जीत पितृसेवितम् । विधायाचमनन्तद्वदुपरिष्टा-
दधस्तथा । आपोशानविधानेन कृत्वाऽश्नीयात् सुधी
र्द्विजः । प्रदद्याद्भुवःपतये भुवनपतये तथा । भूतानां
पतये स्वाहेत्युक्त्वा भूमौ बलित्रयम् । सकृच्चाप उपस्पृश्य
प्राणाद्याहुतिपञ्चकम् । दद्याज्जठरकुण्डाग्नौ दर्भपाणिः
प्रसन्नधीः । दर्भपाणिस्तु योभुङ्क्ते तस्य दोषो न बाधते ।
केशकीटादिसंभूतं तदश्नीयात् सदर्भकः । यावत्तद-
न्नमश्नीयान्न ब्रूयात्तद्गुणागुणान् । भुञ्जते पितरस्तावद्या-
वन्नोक्ता गुणागुणाः । अतोमौनेन योभुङ्क्ते स भुङ्क्ते
केवलामृतम् । अनुपीय ततः क्षीरं भक्ष्यं पानीयमेव वा ।
अमृतापिधानमसीत्येवं प्राश्योदकं सकृत् ।
पीतशेषं क्षिपेद्भूमौ तोयं मन्त्रमिमं पठन् । सुप्रक्षालित
हस्तस्य दक्षिणाङ्गुष्ठमूलतः । “रौरवेऽपुण्यनिलये पद्मा-
र्वुदनिवासिनाम् । उच्छिष्ठोदकमिच्छूनामक्षय्यमुपतिष्ठ-
ताम्” । पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः ।
हस्तेनोदकमादाय मन्त्रमेतमुदीरयेत् । “अङ्गुष्ठमात्रः
पुरुषस्त्वङ्गुष्ठञ्च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः
प्रीणाति विश्वभुक्” । इत्यर्थं परिसंकल्प्य प्रक्षाल्य चरणौ-
करौ । ततोऽन्नपरिपाकार्थं मन्त्रानेतानुदीरयेत् । “अग्नि-
राप्याययेद्धातून् पार्थिवान् पबनेरितः । दत्तावकाशोनभ-
सां जरयत्वस्तु मे सुखम् । प्राणापानसमानानामुदानव्या-
नयोस्तथा । अन्नं पुष्टिकरं चास्तु मयास्त्वव्याहतं
सुखम् । समुद्रोवड़वाग्निश्च व्रघ्नोब्रध्नस्य नन्दनः । मयाऽ-
भ्यवहृतं यत्तदशेषं जरयन्त्विमे” । मुखशुद्धिं ततः कृत्वा
पुराणश्रवणादिभिः । अतिवाह्य दिवाशेषं ततः सन्ध्यां
समाचरेत् । गृहे गोष्ठे नदीतीरेसन्ध्या दशगुणा क्रमात् ।
संभेदे स्याच्छतगुणा ह्यनन्ता शिवसन्निधौ । उपासिता
बहिः सन्ध्या दिवामैथुनपातकम् । शमयेदनृतोक्ताघं मद्य-
गन्धजमेव च । पश्चिमास्योजपेत्तावद्यावन्नक्षत्रदर्शनम् ।
अतिथिं सायमायान्तमपि वा भूतृणोदकैः । सम्भाव्य
परिकल्प्येत्थं निशः प्राक् प्रहरं सुधीः । इत्थं दिवा कर्म्म
कृत्वा श्रुतेः पठनपाठनैः । एककाष्ठमयीं शय्यां नाति-
तृप्तोऽथ संविशेत् । उद्देशतः समाख्यात एष नित्यतनो-
विधिः । इत्थं समाचरन् विप्रोनावसीदति कर्हिचित्” ।
इत्थं नित्यधर्म्माचरणमुक्ता गृहस्थवर्ज्यावर्ज्यविशेषस्तत्रैवोक्तः
पृष्ठ ०६३५
‘ऋतुकालाभिगमनं धर्म्मोऽयं गृहिणः परः । स्त्रीणां वर
मनुस्मृत्य यथाकाम्यथ वा भवेत् । दिवाभिगमनं पुंसामना-
युष्यंपरं मतम् । श्राद्धाहः सर्व्वपर्व्वाणि यत्नात् त्याज्या
नि धीमता । तत्र गच्छन् स्त्रियं मोहात् धर्म्मात्प्रच्यवते
परात् । ऋतुकालाभिगामी यः स्वदारनिरतश्च यः । स
ब्रह्मचारी धर्मज्ञोविज्ञेयः स गृहाश्रमी । ऋतुःषोड़श-
यामिन्यश्चतस्रस्तासु गर्हिताः । पुत्रास्तास्वपि या युग्माः
अयुग्माः कन्यकाप्रजाः । त्यक्त्वा चन्द्रमसं दुःस्थं मघां
मूलां विहाय च । शुचिः संनिर्विशेत्पत्नीं पुंनामक्ष विशे-
षतः । शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधकम् । आर्षे
विवाहे गोद्वन्द्वं यदुक्तं तन्न शस्यते । शुल्कमण्वपि कन्यायाः
कन्याविक्रयपापकृत् । अपत्यविक्रयी कल्पं वसेद्विट्कृमि-
भोजने । अतोनाण्वपि कन्यायाः उपजीवेत्पिता धनम् ।
स्त्रीधनान्युपजीवन्ति ये मोहादिह बान्धवाः । न ते परं
निरयगास्तेषामपि हि पूर्ब्बजाः । पत्या तुष्यति यत्र स्त्री तुष्येद्यत्र-
स्त्रिया पतिः । तत्र तुष्टा महालक्ष्मीर्निवसेद्दानवारिणा”
“बाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा । कुविवाहः
क्रियालोपः कुले पतनहेतवः । कुर्य्याद्वैवाहिके वह्नौ गृह्यं
कर्म्मान्वहं गृही । पञ्चयज्ञक्रियां वापि पक्तिं दैनन्दिनी-
मपि । गृहस्थाश्रमिणः पञ्चसूनाकर्म्म दिनेदिने ।
कण्डनी पेषणी चूल्ली उदकुम्भस्तु मार्ज्जनी । तासाञ्च
पञ्चसूनानां निराकरणहेतवः । क्रतवः पञ्च निर्द्दिष्टागृहि-
श्रेयोऽभिवर्द्धनाः । पठनं ब्रह्मयज्ञः स्यात्तर्पणञ्च पितृ-
क्रतुः । होमोदैवो बलिर्भौतोऽतिथ्यर्च्चा क्रतवः क्रमात् ।
पितृप्रीतिं प्रकर्व्वाणः कुर्वीत श्राद्धमन्वहम् । अन्नोदक
पयोमूलफलैर्वापि गृहाश्रमी । गोदानेषु च यत्पुण्यं पात्राय
विधिपूर्वकम् । सत्कृत्य भिक्षवे भिक्षां दत्त्वा तत्फलमाप्नु-
यात् । तपोविद्यासमिद्दीप्ते हुतं विप्रास्यपावके ।
तारयेद्विघ्नसंघेभ्यः पापाब्धेरपि दुस्तरात् । अनर्च्चितोऽतिथि-
र्गेहात् भग्नाशो यस्य गच्छति । आजन्म सञ्चितात्
पुत्यात् तत् क्षणात् स वहिर्भवेत् । सान्त्वपूर्ब्बाणि
वाक्यानि शय्यार्थे भूस्तृणोदकैः । एतान्यपि प्रदेयानि सदा
मन्तुकतुष्टये । गृहस्थः परपाकाढ्यः प्रेतः सन्
पशुपतां व्रजेत् । श्रेयः परार्थपुष्टस्य गृह्णीयादन्न-
दोषतः । आदित्योढ़ोऽतिथिः सायं सत्कर्त्तव्यः प्रयत्नतः ।
असत्कृतोऽन्थतोगच्छन् दुष्कृतं भूरि यच्छति ।
भुञ्जानोऽतिथिशेषान्नमिहायुर्धनभाग्भवेत् । प्रणोद्यातिथि
मन्नाशी किल्विषी च गृहाश्रमी । वैश्वदेवान्तसंप्राप्तः
सूर्य्योढोवाऽतिथिः स्मृतः । न पूर्घ्वकाल आयातो न च
दृष्टचरः क्वचित् । बलिपात्रकरे विप्रेयद्यन्योऽतिथिरागतः ।
अदत्त्वा तं बलिं तस्मै यथाशक्त्यन्नमर्पयेत् । कुमाराश्च सुवा-
सित्योगर्भिण्योऽतिरुजान्विताः । अतिर्थेरादितोऽप्येते
भोज्या नात्र विचारणा । पितृदेवमनुष्येभ्योदत्त्वान्नाद्यमृतं
गृही । स्वार्थं पचन्नघं भुङ्क्ते केवलं स्वोदम्भरिः । माध्या-
ह्निकं वैश्वदेवं गृहस्थः स्वयमाच्रेत् । पत्नी सायं बलिं-
दद्यात् सिद्धान्नैर्मन्त्रवर्जितम् । एतत्सायन्तनं नाम वैश्व-
देवं गृहाश्रमे । सायं प्रातर्भवेदेवं वैश्वदेवं प्रयत्नतः ।
वैश्वदेवेन ये हीना आतिथ्ये न विवर्ज्जिताः । सर्वेते वृघला-
ज्ञेया प्राप्तवेदा अपि द्विजाः । अकृत्वा वैश्वदेवं तु भुञ्जते
ये द्विजाधमाः । इह लोकेऽन्नहीनाः स्युः काकयोनिं
व्रजन्त्यथ । वेदोदितं स्वकं कर्म्मनित्यं कुर्य्यादतन्त्रितः । तद्धि
कुर्व्वन् यथाशक्ति प्राप्नुयात् स्वर्गतिं पराम् । षष्ठ्यष्टम्यो-
र्वसेत्पापं तैले मांसे सदैव हि । पञ्चदश्यां चतुर्दश्यां तथैवच
भगे क्षुरे । उदयन्तं न चेक्षेत नास्तं यान्तं न मध्यगम् ।
न राहुणोपसृष्टं च नाम्बुसंस्थं दिवाकरम् । न वीक्षे-
तात्मनोरूपमप्सुधावेन्न वर्षति । नोङ्घयेद्वत्सतन्त्रीं न नग्नो-
जलमाविशेत् । देवतायतनं विप्रं धेनुं मधु घृतं मृदम् ।
जातिवृद्धं वयोवृद्धं विद्यावृद्धं तपस्विनम् । अश्वत्थं चैत्य-
वृक्षं च गुरुं जलभृतं घटम् । सिद्धान्नं दधि सिद्धार्थं
गच्छन् कुर्य्यात्प्रदक्षिणम् । रजस्वलां न सेवेत नाश्नीयात्
सह भांर्य्यया । एकवासा न भुञ्जीत न भुञ्जीतोत्कठासने ।
नाश्नतीं स्त्रीं समोक्षेत तेजस्कामोद्विजोत्तमः । असंतर्प्य
पितॄन् देवान् नाद्यादन्नं नरः क्वचित् । पक्वान्नं चापि-
नो मांसं दीर्घकालं जिजीविषुः । न मूत्रं गोब्रजे कुर्य्या-
न्न वल्मीके न भस्मनि । न गर्त्तेषु ससत्वेषु न तिष्ठन्न व्रज-
न्नपि । गोविप्रसूर्यवाय्वग्नि चन्द्रार्काम्बु गुरूनपि । अभिपश्यन्न
कुर्व्वीत मूत्रोच्चारविसर्ज्जनम् । तिरस्कृत्यावनीं लोष्ट्र
काष्ठपर्णतृणादिभिः । प्रावृत्य वाससा मौलिं मौनो विण्मू-
त्रमुत्सृजेत् । यथासुखसुखोरात्रौदिने छायान्धका-
रयोः । भीतिषु प्राणबाधायां कुर्य्यान्मलविसर्ज्जनम् ।
मुखेनोपधमेन्नाग्निन्नग्नां नेक्षेत योषितम् । नाङ्घ्री प्रता-
पयेदग्नौ न वस्तु शुचि निक्षिपेत् । प्राणिहिंसां न कुर्व्वीत
नाश्नीयात्सन्ध्ययोर्द्वयोः । न संविशेच्च सन्ध्यायां प्रत्यक्-
सौम्यशिरा अपि । विण्मूत्रष्ठीवनं नाप्सु कुर्य्याद्दीर्घं
जिजीविषुः । नाचक्षीत धयन्तीं गां नैन्द्रं चापं प्रदर्शयेत् ।
नैकः सुप्यात् क्वचित् शून्ये न शयानं प्रबोधयेत् । पन्थानं
पृष्ठ ०६३६
नैकको यायान्न वार्य्यञ्जलिना पिबेत् । न दध्युद्धृतसारं च
भक्षयेद्दधि नो निशि । स्त्रीधर्म्मिणीं नाधिवसेत् नाद्यादा
तृप्ति रात्रिषु । तौर्य्यत्रिकप्रियोनस्यात् कांस्ये पादौ न
धावयेत् । न धारयेदन्यभुक्तं वासश्चोपानहावपि । न
भिम्नभाजनेऽश्नीयान्नाग्न्यादिपरिदूषिते । आरोहणं गवां
पृष्ठे प्रेतधूमं सरित्तरम् । बालातपं दिवास्वापं त्यजेद्दीर्घं
जिजीविषुः । स्नात्वा न मार्ज्जयेद्गात्रं विसृजेन्न शिखां
पथि । हस्तौ शिरोन धुनुयान्नाकर्षेदासनं पदा । श्राद्धं
कृत्वा परश्राद्धेऽश्नीयात् ज्ञानविवर्ज्जितः । दातुः श्राद्धफलं
नास्ति भोक्ता किल्विषभुग्भवेत् । नोत्पाटयेल्लोमनखं
दशनेन कदाचन । करजैः करजच्छेदं तृणच्छेदं विवर्ज्ज-
येत् । शुभाय न यदायत्यां त्यजेत्तत्कर्म यत्नतः । अपद्वारे
न गन्तव्यं स्ववेश्मपरवेश्मनोः । क्रीड़ेन्नाक्षैः सहासीत न
धर्म्मघ्नैर्न रोगिभिः । न शयीत क्वचिन्नग्नः पाणौ भुञ्जीत
नैव च । आर्द्रपादकरास्योऽश्नन्दीर्घकालं च जीवति ।
संविशेन्नार्द्रचरणोनोच्छिष्टः क्वचिदाब्रञेत् शयनस्थोन-
चाश्नीयान्न पिबेन्न जपेद्द्विजः । सोपानत्कश्च नाचामेन्न तिष्ठ
न धारया पिबेत् । सर्व्वं तिलमयं नाद्यात्सायं शर्म्माभि-
लाषुकः । न निरीक्षेत विण्मूत्रे नोच्छिष्टः संस्पृशेच्छिरः ।
नाधितिष्ठेत्तुषाङ्गार भस्मकेशकपालिकाः । पतितैः
सहसंवासः पतनायैव जायते । श्रावंयेद्वैदिकं मन्त्रं न
शूद्राय कदाचन । ब्राह्मण्याद्धीयते विप्रः शूद्रोधर्म्माच्च
हीयते । धर्म्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत् ।
द्विजशुश्रूषणं घर्म्मः शूद्राणां हि परोमतः । कण्डूयनं
न शिरसः पाणिभ्यां शुभदं मतम् । न ताडयेत् कराभ्यां
च क्रोशनं केशलुञ्चनम् । अशास्त्रवर्त्तिनोभूपाल्लोभात् कृत्वा
प्रतिग्रहम् । ब्राह्मणः सान्वयोयाति नरकानेकविश-
तिम् । अकालविद्युत्स्तनिते वर्षर्तौ पांशुवर्षणे । महावा-
तध्वनौ रात्रावनध्यायाः प्रकीर्त्तिताः । उत्कापाते च
भूकम्पे दिग्दाहे मध्यरात्रिषु । सन्ध्ययोर्वृषलोपान्ते
राजचन्द्रस्य सूतके । दर्शेऽष्टकासु भूतानां श्राद्धिकं प्रतिगृह्य
च । प्रतिपद्यपि पूर्ण्णायां गजकुम्भ्या कृतान्तरे । खरोष्ट्रक्रोष्टु
विरुते समवाये एदत्यपि । उपाकर्म्मणि चोत्सर्गे नावि मार्गे
तरौ जले । आरण्यकमधीत्यापि वाणसाम्नोरपि ध्वनौ ।
अनध्यायेषु चैतेषु नाधीयीत द्विजः क्वचित् । कृतान्तरा-
यो न पठेदूकाखुश्वाहिबभ्रुभिः । भूताष्टम्योः पञ्चदश्योर्ब्र-
ह्मचारी सदा भवेत् । अनायुप्यकरञ्चेह परदारोपसेव-
नम् । पर्य्यर्द्धिभिः परित्यक्तमात्मानं नावमानयेत् । सदो-
द्यमवतां यस्माच्छ्रियोविद्या न दुर्लभाः । सत्यं ब्रूयात् प्रियं
ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्म्मो-
घटोद्भव! । भद्रमेव वदेन्नित्यं भद्रमेव विचिन्तयेत् । भद्रैरेव
हि संसर्गोनाभद्रैश्च कदाचन । रूपवित्तकुलैहीर्नान्
सुधीर्नाधिक्षिपेन्नरान् । पुष्पवन्तौ न चेक्षेत त्वशुचिर्ज्योतिषा-
ङ्गणम् । वातवेगं मनोवेगं जिह्वावेगञ्च वर्ज्जयेत् । उत्को च
द्यूतदौत्यार्त्तद्रव्यं दूरात् परित्यजेत् । गोब्राह्मणाग्नी-
नुच्छिष्टः पाणिना नैवसंस्पृशेत् । न स्पृशेदनिमित्तं च
खानि स्वानि त्वनातुरः । गुह्यजान्यपि लोमानि तत्स्प-
र्शादशुचिर्भवेत् । पादशौचोदकं मूत्रमुच्छिष्टान्नोदका-
नि च । निष्ठीवनञ्च श्लेष्माणं गृहाद्दूरं विनिःक्षिपेत् ।
अहर्न्निशं श्रुतेर्जप्याच्छौचाचरनिषेवणात् । अद्रोहरत्या-
गत्या च पूर्व्वजन्म स्मरेद् द्विजः । वृद्धान् प्रयत्नाद्वन्देत
दद्यात्तेषां स्वमासनम् । विनम्रधमनिस्तस्मादनुयायाद्यतश्च-
तान् । श्रुतिभूदेवदेवानां नृपसाधुतपखिनाम् । पतिब्र-
तानां नारीणां निन्दां कुर्य्यान्न कर्हिचित् । न मनुष्यस्तुतिं
कुर्य्यान्नात्मानमवनामयेत् । अभ्युद्यतं न प्रणुदेत्परमर्म्माणि-
नोच्चरेत् । अधर्म्मादेधते पूर्ब्बं विद्वेष्टॄनपि संजयेत् ।
सर्वतोभद्रं पश्येच्च ततोनश्येच्च सान्वयः । उद्धृत्य पञ्च मृत्-
पिण्डान् स्नायात् परजलाशये । अनुद्धृत्य च तत्कर्त्तुरेनसः
स्यात्तुरीयभाक् । श्रद्धया पात्रमासाद्य यक्तिञ्चिद्दीयते
वसु । देशे काले च विधिना तदानन्त्याय कल्पते ।
भूप्रदो मण्डलाधीशः सर्वत्र सुखितोऽन्नदः । तोयदाता
सदा तृप्तो रूपवान् रूप्यदो भवेत् । प्रदीपदो निर्मलाक्षो
गीदातार्य्यमलोकभाक् । स्वर्ण्णदाता च दीर्घायुस्तिलदः स्याच्च
सुप्रजाः । वेश्मदोऽत्युच्चसौधेशोवस्त्रदश्चन्द्रलोभाक् । हय
प्रदीदिव्ययानोलक्ष्मीवान् वृषभप्रदः । सुभार्य्यः शिविका-
दाता सुपर्य्यङ्कप्रदोऽपि च । धर्मैः सर्वर्द्धिभाक् नित्यमभय-
प्रदईशिता । ब्रह्मदोब्रह्मलोकेज्योब्रह्मदः सर्व्वदोमतः ।
उपायेनापि योब्रह्म दापयेत्सोपि तत्समः । श्रद्धया प्रतिगृ
ह्णाति श्रद्धया यः प्रयच्छति । स्वर्गिणौ तावुभौ स्यातां
पततोऽश्रद्धया ह्यधः । अनृतेन क्षरेद्द्यज्ञस्तपोविस्मयतः
क्षरेत् । क्षरेत्कीर्त्तनतोदान मायुर्विप्रापवादतः । गन्धपुष्प-
कुशान् शय्यां शाकं मांसं पयोदधि । मणिमत्स्यौ गृहं धान्यं
ग्राह्यमेतदुपस्थितम् । मधूदकं फलं मूलमेधांस्यभयद-
क्षिणाम् । अभ्युद्यतानि ग्राह्याणि त्वेतान्यपि निकृष्टतः ।
दासनापितगोपालकुलमित्राद्धसीरिणः । भोज्यान्नाः
शूद्रवर्गेऽमी तथात्मविनिवेदकः । इत्थमानृण्यमापाद्य दे-
पृष्ठ ०६३७
वर्षिपितृजादृणात् । माध्यस्थ्यमाश्रयेत् गेही सुते विष्व-
ग्विसृज्य च । मृहेऽपि ज्ञानमभ्यस्येत्काशीं वाथ समाश्रयेत् ।
सम्यग्ज्ञानेन वा मुक्तिः किं न विश्वेशवेश्मनि? । सम्यग्-
ज्ञानं भवेत् पुंसां कुत एकेन जन्मना? । वाराणस्यां ध्रुवा-
मुक्तिः शरीरत्यागमात्रतः । अद्यश्वोवा परश्वोवा काला-
द्वाथ परःशतात् । सत्वरं गत्वरोदेहः काश्यां चेदमृती
भवेत् । सा च वाराणसी लभ्या सदचारवता सता ।
मनसापि सदाचारमतो विद्वान्न लङ्घयेत्” । वसिष्ठस्मृतौ च
“आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड़्भि-
रङ्गैः । छन्दांस्येनं मृत्युकाले त्यजन्ति नीड़ं शकुन्ताइव
जातपक्षाः । आचारहीनस्य तु व्राह्मणस्य वेदाः षड़-
ङ्गाअखिलाः सपक्षाः । कां प्रीतिमुत्थापयितुं समर्थाअ-
न्धस्य दाराइव दर्शनीयाः । नैनं छन्दांसि वृजिनात्ता-
रयन्ति मायाविनं मायया वर्त्तमानम् । तत्राक्षरे सम्य-
गधोयमाने पुनाति तद्व्रह्म यथावदिष्टम् । दुराचारोहि
पुरुषोलोकें भवति निन्दितः । दुःखभागी च सततं व्याधि-
तोऽल्पायुरेव च । आचारात् फलते धर्म्ममाचारात्
फलते धनम् । आचारात् श्रियमाप्नोति आचारोहन्त्य-
लक्षणम् । सर्व्वलक्षणहीनोऽपि यः सदाचारवान्नरः ।
श्रद्द धानोऽनसूयश्च शतं वर्षाणि जीवति । आहारनिर्हा-
रविहारयोगाः सुसंवृता धर्म्मविदा तु कार्य्याः । वाग्वु-
द्धिवीय्यांणि तपस्तथैव धनायुषी गुप्ततमे च कार्य्ये । उभे
मूत्रपुरीषे तु दिवा कुर्य्यादुदङ्मुखः । रात्रौ कुर्य्याद्दक्षि-
णास्य एवं ह्यायुर्न रिष्यते । प्रत्यग्निं प्रतिसूर्यञ्च प्रति गां
प्रति च द्विजम् । प्रतिसोमोदकं सन्ध्यां प्रज्ञा नश्यति
मेहतः । न नद्यां मेहनं कार्य्यं न पथि न च भस्मनि ।
न गोमये नवा कृष्टे नोप्ते क्षेत्रे न शाद्वले । छायायामन्ध-
कारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्य्यात्
प्राणबाधाभयेषु च । उद्धृताभिरद्भिः कार्य्यं कुर्य्यान्न स्नान-
मनुद्धृताभिरपि । न हरेन्मृत्तिकां विप्रः कूलात् ससि
कतां तथा । अन्तर्जले देवगृहे वल्मीके मूषिकस्थले ।
कृतशौचावशिष्टे च न ग्राह्याः पञ्च मृत्तिकाः । एका लिङ्गे
करे तिस्रौभाभ्यां द्वे तु मृत्तिके । पञ्चापाने दशैक-
स्मिन्नुभयोः सप्त मृत्तिकाः । एतच्छौचं गृहस्थस्य द्विगुणं
ब्रह्मचारिणः । वानप्रस्थस्य त्रिगुणं यतीनान्तु चगुर्गुणम् ।
अष्टौ ग्रासा मुनेर्भक्तं वानप्रस्थस्य षोड़श । द्वात्रिंशत्तु
गृहस्यस्य अमितं ब्रह्मचारिणः । अनड्वान् ब्रह्मचारी च
आहिताग्निश्च ते त्रयः । भुञ्जानाएव सिध्यन्ति नैषां
सिद्धिरनश्नताम् । तपोदानोपहारेषु व्रतेषु नियमेषु च ।
इज्याध्ययनधर्म्मेषु योन शक्तः स निष्क्रयः । योगस्तपो-
दमोदानं सत्यं शौचं दया श्रुतम् । विद्या विज्ञानमास्ति-
क्यमेतद्व्राह्मणलक्षणम् । सर्वत्र दान्ताः श्रुतपूर्णकर्णा जिते-
न्द्रियाः प्राणिबधे निवृत्ताः । प्रतिज्ञहे सङ्कुचिता
गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः । असूयुः पिशुन-
श्चेव कृतघ्नो दीर्घरोषकः । चत्वारः कर्म्मचाण्डाला जन्म-
तश्चापि पञ्चमः । दीर्घवैरमसूयाञ्च अमत्यं ब्रह्मदूषणम् ।
पैशुन्यं निर्द्दयत्वञ्च जानीयाच्छूद्रलक्षणम् । किञ्चिद्वेदमयं
पात्रं किञ्चित् पात्रं तपोमयम् । पात्राणामपि तत्पात्रं
शूद्रान्नं यस्य नोदरे । शूद्रान्नरसपुष्टाङ्गोह्यधीयानोऽपि
नित्यशः । हुत्वापि च जपित्वापि गतिमूर्द्ध्वां न विन्दति
शूद्रान्नेनोदरस्थेन यः कश्चिन्म्रियते द्विजः । स भवेच्छू
करोग्राम्यस्तख वा जायते कुले । शूद्रान्नेन तु भुक्तेन
मैथुनं योऽधिगच्छति । यस्यान्नं तस्य ते पुत्रा नच स्वर्गा-
र्हकोभवेत् । स्वाध्यायाढ्यं योनिमित्रं प्रशान्तं चैतन्यस्थं
पापभीरुं बहुज्ञम् । स्त्रीयुक्तान्नं धार्म्मिकं गोशरण्यं
व्रतैः क्षान्तं तादृशं पात्रमाहुः । आमपात्रे यथा न्यस्तं
क्षीरं दधि घृतं मधु । विनश्येत् पात्रदौर्बल्यात्तच्च पात्रं
रसाश्च ते । एवं गाञ्च हिरण्यञ्च वस्त्रमश्वं महीं तिलान् ।
अविद्वान् प्रतिगृह्णानो भस्मीभवति दारुवत् । नाङ्गंनखञ्च
वादित्रं कुर्य्यात् नचापोऽञ्जलिना प्रिवेत् । न पादेन
पाणिना वा राजानमपि हन्यात् न जलेन जलम् ।
नेष्टकाभिः फलानि पातयेत् न फलेन फलम् । न कल्क-
पुटकोभवेत् । नम्लेच्छभाषां शिक्षेत । अथाप्युदाहरन्ति ।
न पाणिपादचपलो न नेत्रचपलोभवेत् । नचाङ्गचपलो-
विप्र इति शिष्टस्य गोचरः । पारम्पर्य्यागतोयेषां वेदः
सपरिवृंहणः । ते शिष्टा ब्राह्मणाज्ञेयाः श्रुतिप्रत्यक्षहेतवः ।
यन्न सन्तं नचासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं
न दुर्वृत्तं वेद कश्चित् स ब्राह्मण” एवंमन्वादि-
संहितादौ बहव आचारा उक्तप्रायाः दर्शिताः ।
भावापरपर्य्यायः तन्त्रोक्ताचारश्च दिव्याचारवीराचार-
पश्वाचारभेदात् त्रिविधः यथोक्तं तन्त्रसारे ।
“अथ भावविधिं वक्ष्ये शृणुष्व कमलानने! । विना येन
न सिध्येत्तु जन्मकोटिशतैरपि । भावस्तु त्रिविधो देवि!
दिव्यवोरपशुक्रमात् । दिव्यवीरौ महाभावौ अधमः
पशुभावकः । वैष्णवः पशुभावेन पूजयेत् परमेश्वरम् ।
शक्तिमन्त्रे वरारोहे! पशुभावो भयानकः । दिव्ये वीरे-
पृष्ठ ०६३८
महेशानि । जायते सिद्धिरुत्तमा । दिव्ये वीरे न भेदोऽस्ति-
ताभ्यां भेदःपशोस्ततः । दिव्यवीरौ प्रवक्ष्यामि सर्वभावोत्तमो-
त्तमौ । विना शक्तेर्न पूजास्ति मत्स्यं मांसं विना प्रिये! ।
मुद्राञ्च मैथुनञ्चापि विना नैव प्रपूजयेत् । स्त्रीभगं
पूजनाधारं स्वर्ण्णरूप्यकमेव च । अभावे सर्वद्रव्याणा-
मनुकल्पः कलौ युगे । अथ वा परमेशानि । मानसं सर्व्व-
माचरेत् । स्नानन्तु मानसं प्रोक्तं वैदिके मानसं सदा ।
यत्र भुक्त्वा महापूजा मानसं भोजनन्तु तत् । स्वकीयां
परकीयां वा मानसन्तु रमेत् स्त्रियम् । मानसं मद्यमीनादि
स्वीकुर्य्यात् साधकोत्तमः । स्वैरन्तु कुसुमं तद्वत् मानसं
समुपाचरेत् । मानसं भगरोमादि मानसं भगपूजनम् ।
सर्ब्बन्तु मानसं कुर्य्यात् तेन सिद्धिमुपालभेत्” इति
पिच्छिलातन्त्रे पूर्ब्बखण्डे दशमःपटलः । तद्विवरणं
तत्तच्छब्दे दृश्यम् । आचारचन्द्रिका आचारचिन्तामणिः
आचारदीपः आचारमाधवः आचारमयूस्वः आचारादर्शः
आचारार्कः इत्यादायश्च ग्रन्याः आचारवेदनार्थाः भारत-
वर्षे देशभेदे च प्रसिद्धाः । तत एवाचारभेदा अवसेयाः ।
निषिद्धाचारश्च अनाचारः सच अनाचारशब्दे २५७ पृष्ठे
उक्तप्रायः । अधिकं निषिद्धशब्दे वक्ष्यते ।

आचारदीप पु० आचारार्थः नीराजनार्थोदीपः । राज्ञां

वाजिप्रभृतीनां वा नीराजनार्थे दीपे ।

आचारवत् त्रि० आचारः शास्त्रोक्तानुष्ठानं कर्त्त व्यतयाऽस्त्यस्य

मतुप् मस्य वः । शास्त्रोक्तानुष्ठानयुक्ते स्त्रियां ङीप् ।

आचारवर्जित त्रि० आचारेण वर्जितः । शास्त्रोक्ताचारहीने

आचारहीनादयोऽप्यत्र

आचारवेत्तृ त्रि० आचारं वेत्ति विद--तृच् स्त्रियां ङीप् ।

आचाराभिज्ञे ।

आचारवेदिन् त्रि० आचारं विद--णिनि । आचाभिज्ञे स्त्रियां ङीप् ।

आचारवेदी स्त्री आचारस्य वेदीव पुण्यभूमौ हेम० ।

आचाराङ्ग न० आचारमङ्गमिव । दृष्टिवादे द्वादशसु

अङ्गेष् मध्ये अङ्गभेदे हेमचन्द्रः ।

आचारिन् त्रि आचरति शास्त्रोक्तानुसारेण आ +

चरणिनि । शास्त्रोक्तानुष्ठानवति स्त्रियां ङीप् ।

आचारी स्त्री० सम्यक् चारः प्रसरणं यस्याः गौ० ङीष् ।

(हेलञ्चा) हिलमोचिकालतायाम् ।

आचार्य्य पु० आ + चर--ण्यत् । “उपनीय तु यः शिष्यं

वेदमध्यापरेत् द्विजः । सकल्पं सरहस्यं च तमाचार्य्यं
प्रचक्षते” इति मनक्तलक्षणे १ वेदाध्यापयितरि,
“आम्नायतत्त्वविज्ञानाच्चराचरसमानतः । यमादियो-
गसिद्धत्वादाचार्य्य इति कथ्यते” इत्युक्तलक्षणे २ मतप्र-
स्थापके शङ्कराचार्य्यादौ च । स्त्रियां टाप् आचार्य्या ।
आचार्य्यपत्न्यान्तु ङीष् आनुक् च आचार्य्यानी न
णत्वम् । “अग्निहोत्री तपस्वी च वेदमध्यापायेच्च
यः । सकल्पं सरहस्यं च तमाचार्य्यं प्रचक्षते” दक्षः
“कस्मादाचार्य्य आचारं ग्राहयत्याचिनोत्यर्थान् आचिनोति
बुद्धिमिति वा” निरु० “आचार्य्यस्तु ते गतिं वक्तेति” छा०
उप० “आचार्य्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
कालेन पादमादत्ते पादं सब्रह्मचारिभिः” नीलकण्ठधृता
स्मृतिः । क्रमेणाचार्य्यसच्छिष्यधर्म्मभ्रात्रे कतीर्थिनः”
याज्ञ० । यज्ञादौ कर्मोपदेशके ३ गुरौ “आचार्य्यस्तु
यथा स्वर्गे शक्रादीनां वृहस्पतिः तथा त्वं मम यज्ञे
स्मिन्नाचार्य्यो भव सुव्रत! यथा शक्रस्य वागीश आचार्य्यः
सर्व्वकर्म्म सु । तथा मया त्वमाचार्य्यः वृतोऽस्मिन् यज्ञक-
र्म्मणि” इति विधानपारि० पुरा० । ४ पूज्यमात्रे त्रि०
सुराचार्य्यः दैत्याचार्य्यः ५ शिक्षकमात्रे च “लङ्कास्त्रीणां
पुनश्चक्रे विलापाचार्य्यकं शरैः” रघुः ।

आचार्य्यक न० आचार्य्यस्य कर्म भावो वा योपधगुरूपोत्तम-

त्वात् वुञ् । आचार्य्यकर्मणि । “लङ्कास्त्रीणां पुनश्चक्रे
विलापाचार्य्यकं शरैः” रघुः “र्नष जातु महेष्वासः पार्थम-
क्लिष्टकारिणम् । हन्यादाचार्य्यकं दीप्तं संस्मृत्य
शरनिर्मितम्” भा० उ० प० १६६ अध्या० । “आचार्य्यकं
विजयि मान्मथमाविरासीत्” त्व आचार्यत्वं तत्रैव न०
तल् आचार्य्यता तत्रैव स्त्री । सोऽचिरेणैव कालेन
परमाचार्य्यतां गतः”

आचार्य्यभोगीन त्रि० आचार्य्यभोगाय हितम् ख

“आचार्य्यादणत्वम्” वार्तिकोक्तेः न णत्वम् । आचार्य्यभोग-
पर्य्याप्ते द्रव्यादौ ।

आचार्य्यमिश्र पु० आचार्य्योमिश्रः । अतिशयपूज्ये ।

आचिख्यासा स्त्री आख्यातुमिच्छा आ + ख्या--सन--अ ।

आख्यातुमिच्छायाम् ।

आचिख्यासु त्रि० आख्यातुमिच्छु आ + ख्या--सन उ । आख्यातुमिच्छौ ।

आचित त्रि० आ + चि + क्त । १ व्याप्ते, “कचाचितौ विष्वनिवा-

गजौ गजौ” किरा० “फलैरुपचितैर्दिव्यैराचितां स्वादु-
भिर्भृशम्” (वदरीं ददृशुः) भा० व० प० १४५ अ० ।
२ गुम्फिते ग्रथिते “अर्द्धाचिता सत्वरमुत्थितायाः” कुमारः
रघुश्च “तुला पलशतं तासां विंशत्या भार आचितः” इत्युक्ते
पृष्ठ ०६३९
भारात्मके ३ द्विसहस्रपलमाने । आचितं दश भाराः
स्यात् शाकटोभार आचित इत्युक्ते ४ दशभारमाने न०
शाकटभारे पु० । परिमाणवाचकत्वान् ५ तन्मितेऽपि ।
६ संगृहीते ७ छन्ने च । “आढकाचितपात्रात् खोऽन्यत-
रस्याम्” पा० “आचितं सम्भवति (स्वस्मिन् सन्निशयति)
अवहरति पचति वा ख ठञ् वा । आचितीनः
आचितिकः । आचितपरिमाणद्रव्यस्य स्वस्मिन् समावेशनार्हे
तदवहारके तत्पाचके च त्रि० । ठञि स्त्रियां ङीप्खे टाप् ।

आचितादि पु० आचित आदिर्यस्य । गतिकारकोपपदात्

क्तस्यान्तोदात्ततायां पाणिना पर्य्युदस्ते गणभेदे आचित,
पर्याचित, आस्थापित, परिगृहीत, निरुक्त प्रतिपन्न,
अपश्लिष्ट, प्रश्लिष्ट, उपहित, उपस्थित संहितागवि ।

आचूषण न० आ + चूष--ल्युट् । ओष्ठसंयोगविशेषेण रसानु-

भवार्थे रसाकर्षके व्यापारभेदे (चोषा) विषशल्याद्यपकर्ष-
णार्थे २ ओष्ठादिसंयोगभेदेनाकर्षणे च । “नाडीयन्त्राण्यनेक-
प्रकाराणी” त्युपक्रम्य “तानि आचूषणार्थमिति” । सुश्रु०
करणे ल्युट् ३ तत्साधने (शिङ्गा) “तत्रप्रच्छिते तनुवस्त्रपट-
लावनद्धेन शृङ्गेण शोणितमवसेचयेदाचूषणात्” सुश्रु० ।

आच्छद् त्रि० आच्छाद्यतेऽनेन आ + छद--णिच्--क्विप् ह्रस्वः ।

आच्छादने वस्त्रे घञर्थे क । आच्छदोऽप्यत्र पु० ।

आच्छन्न त्रि० आ + छद--क्त । आवृते “मेवाच्छन्नेऽह्नि दुर्दि-

नम्” अमरः ।

आच्छाद पु० आच्छाद्यतेऽनेन आ + छद--णिच्--करणे घज् । आवरणे ।

आच्छादक त्रि० आ + छद--णिच्--ण्वुल् । आच्छादनकर्त्तरि

आच्छादन न० आ + छद--णिच्--करणे ल्युट् । आवरण-

साधने १ वस्त्रे भावे ल्युट् । २ आवरणे न० ।

आच्छादित त्रि० आ + छद--णिच्--क्त । आवृते ।

आच्छादिन् त्रि० आ + छद--णिच्--णिनि । आच्छादके

“स्तनयुगपरिणाहाच्छादिना वल्कलेन” शकु० ।

आच्छाद्य अव्य० आ + छद--णिच्--ल्यप् । १ आवृत्येत्यर्थे

“आच्छाद्य चार्च्चयित्वा च श्रुत शीलवते स्वयम्” मनुः आ +
छद--णिच्--कर्मणि यत् । २ आवरणीये स्तनादौ ३ गोप्ये
च त्रि० ।

आच्छिन्न त्रि० आ + छिद--क्त । १ बलेन गृहीते २ सम्यक्छिन्ने च ।

आच्छुक पु० आ + छो--बा० डु संज्ञायां कन् । (आइच्) ।

वृक्षे ।

आच्छुरित न० आ + छुर--क्त । १ सशब्दहासे, २ नखाघाते

३ नखवाद्ये च । स्वार्थे क । आच्छुरितकमप्यत्र ।
“सामोन्मुखेनाच्छरिता प्रियेण दत्तेऽथ काचित् पुलकेन
भेदे” भट्टिः । ४ मिश्रिते च त्रि० ।

आच्छेद पु० आ + छिद--घञ् । १ समन्ताच्छेदने २ ईषच्छेदने

बलात्कारेण ३ ग्रहणे च । ल्युट् । आच्छेदनमप्यत्र न०

आच्छोटन न० आ + स्फुट--ल्युट् पृ० । अङ्गुलिमोटने

(तुड़िदेओया) ।

आच्छोटित त्रि० आ--स्फुट--क्त पृ० । मोटलेन कृतध्वनौ । अङ्गुल्यादौ ।

आच्छोदन न० आच्छिद्यन्तेऽत्र छिद--ल्युट् पृषो० इतओत् ।

मृगयायाम् अमरः ।

आच्युतदत्ति पु० अच्युतदत्तस्यापत्यम् इञ् । आयुधजीविभेदे

ततः दामन्यादि० स्वार्थे छन् आच्युतदत्तीयः । संघीभूते
आयुधजीविभेदे ।

आच्युतन्ति पु० अच्युतन्तस्यापत्यम् इञ् । आयुधजीविभेदे

ततः दामन्यादि० स्वार्थे छन् । आच्युतन्तीयः । संघी-
भूते आयुधजोविभेदे ।

आच्युतिक त्रि० अच्युतस्य छात्रः काशादि० ष्ठञ् ञिठ्

वा । अच्युतच्छात्रे ष्ठञि स्त्रियां ङीष् ।

आछ आयामे (दींर्घविस्तारे) इदित् भ्वादि० पर० सक०

सेट् । आञ्छति आञ्छीत् । आनाञ्छ--आञ्छ
आञ्छिता । कर्मणि आञ्छ्यते । णिच् आञ्छयति ते आञ्चि-
छत्--त । सन् आञ्चिच्छिषति । क्विप् आन् आञ्छौ । च्छ्वो-
रिति सूत्रे अतुकोऽपि ग्रहणमिति आन् आंशौ इत्येके ।
“आञ्छितः आञ्छित्वा “आञ्चेदतिक्षिप्तम्” । “चक्रयोगे-
नाञ्छेदूर्व्वस्थिनिर्गतम्” इति च सुश्रु० ।

आज न० आज्यतेऽनेन आ + अन्ज--घञर्थे क । १ घृते जटा० ।

अजस्येदम् अण् । २ छागमांसादौ त्रि० । “अलङ्कृतं
कुमारं कुशलीकृतशिरंसमहतेन वाससा संवीतमैणेयेन वाऽजि-
नेन ब्राह्मणम्, रौरवेण क्षत्रियम् । आजेन वैश्यम्” आश्व० ।
गृ० “गव्यमाजं तथा चौष्ट्रमाविकं माहिषञ्च यत् । अश्वा-
याश्चैव नार्य्याश्च करेणूनाञ्च यत् पयः” सुश्रुतः ।
अजभावे घञ् न वीभावः । ३ विक्षेपे आजानेयः ।

आजक न० अजानां समूहः वुञ् । छागसमूहे ।

आजकरोण त्रि० आजकेनोपलक्षिता रोणीनदीभेदः तस्याः

सन्निकृष्टदेशादि अण् । अजसभूहोपलक्षितनदीसन्निकृष्टादौ

आजकार पु० अजस्यायमाजः कारो यस्य । शिववृषे त्रि-

पुरासुरबघकाले विष्णुना वृषभकृत्यकरणात् तस्य तथात्वम्
यथा । “अथ विष्णुर्महायोगी सर्व्वतोऽदृश्यतत्त्वतः ।
वृषरूपं समास्थाय प्रोज्जहार रथोत्तमम् । समा-
पृष्ठ ०६४०
क्तान्तं देवगणैः समग्रबलपौरुषैः । वलवांस्तोलयित्वा तु
विषाणाभ्यां महावलः । ननाद प्राणयोगेन मथ्यभान
इवार्ण्णवः । तृतीयं वायुविषयं समाक्रम् य विषाणवान् ।
ननाद वतवात्रादं समुद्र इव पर्व्वणि” हरि० ३२४ अ० ।

आजगर न० अजगरं सर्परूपं नहुषमधिकृत्य कृतोग्रन्थः

अण् । अगस्त्यशापेनाजगररूपतां प्राप्तस्य नहुषस्य
युधिष्टिरेण संबादरूपे भारतान्तर्गतवनपर्व्वणि अवान्तर पर्व्व-
भेदे तच्च भा० वनपर्व्वणि १७६ अ० अवधि १८०
अध्यायपर्य्यन्ताध्यायषट्कात्मकं तत्कथा तत्रैव दृश्या । “निवा-
तकवचैर्युद्धं पर्व्व चाजगरं ततः” भा० आ० प० १ अ० ।

आजगव न० अजगवमेव प्रज्ञाद्यण् । १ शिवधनुषि अजगवश-

ब्दार्थे विवृतिः अजगवं तत्सादृश्यम स्त्यत्र अण् । तत्तुल्य
दृढे २ धनुषि च “आजगवं नाम धनुः शराःशृङ्गोद्भवाश्च ये”
भा० व० प० १२७ अ० “तथेत्युक्त्वा पृथुर्वैण्योगृही-
त्वाजगवं धनुः” भा० द्रो० प० ६९ अ० ।

आजधेनवि पुंस्त्री० अजैव धेनुरस्य पृ० पुंवत् तस्यापत्यम्

वाह्वादेः आकृतिगणत्वादिञ् । छागीरूपधेनुयुक्तमुनेरषत्ये ।

आजनन अव्य० आ + जन--ल्युट् । १ विख्यातजनने “तेषा-

माजननं पुण्यं कर्म्मणः प्रीतिमावहेत्” भा० आ० प०
सीमायाम् अव्ययी० । २ जन्मपर्य्यन्ते अव्य० ।

आजन्म(न) अव्य० जन्मनः पर्य्यन्तम् सीमायाम् अव्ययी०

वा अच् । जन्मपर्य्यन्ते “सोऽहमाजन्मशुद्धानाम्” रघुः ।

आजन्मसुरभिपत्र पु० आजन्मम् सुरभि पत्रमस्य । मरु

वक वृक्षे राजनि० ।

आजमार्य्य पुंस्त्री० अजमारस्यापत्यम् कूर्व्वादि० ण्य । अजमारापत्ये ।

आजमीढ पु० अजमीढ़ो देशभेदस्तत्र भवः अण् । (आजमीर)

१ देशभवे तस्य राजा अण् । तद्देशाषिपे २ नृपे बहुषु तस्य
लुक् । अजमीढाः । “सधस्तुतिमाजमीढासोऽग्मन्” ऋ०
४, ४४, ६, “अजमीढासः तत्सम्बन्धिन” भा० । ३ यादव
नृपभेदे च “भरतस्य कुरोः पूरोराजमीढस्य चानघ!
यादवानामिमं वंशम्” इत्युप्रक्रान्तम् भा० आ० प० ७५ अ० ।
“ओमित्येव वशिष्ठोऽपि भारतान् प्रत्यपद्यत । अथाध्य-
षिञ्चत् साग्नाज्ये सर्वक्षत्रस्य पौरवम् । विषाणभूतं सर्वस्यां
पृथिव्यामिति नः श्रुतम् । भरताध्युषितं पूर्ब्बं सोऽध्य-
तिष्ठत् पुरोत्तमम् । पुनर्बलिभृतश्चैव चक्रेसर्वमहीक्षितः ।
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः । आजमीढो
महायज्ञैर्बहुभिर्भूरिदक्षिणैः ९४ अ० । अजमीढेषु भवः
षुञ् । आजमीढकः बहुत्ववदामीढभवे त्रि० ।

आजयन न० आजीयतेऽत्र आ + जि--आधारे ल्युट् । युद्धे

आजरस अव्य० जरापर्य्यन्तम् अव्ययो० अच् जरसा-

देशः । जरापर्य्यन्ते । आगता जरा यस्य प्रा० ब० अच्
जरसादेशश्च । प्राप्तजराभावे “आजरसाय समनक्त्वर्यमा”
ऋ० १०, ८५, ४३, ।

आजवस्तेय पुंस्त्री० अजवस्तेरृषेरपत्यम् शुभ्रा० ढक् ।

अजवस्तिनामकर्षेरपत्ये गृष्ठ्या० ढञ् । आवस्तिकोऽप्यत्र
स्त्रियां ङीप् ।

आजवा ह त्रि० अजोवाह्यतेऽत्र वह--णिच् आधारे घञ्

अजवाहोदेशभेदः तत्र भवादि अण् । अजवाहदेश-
भवादौ । मचदेशः वदरिकाश्रमादुत्तरस्यां पब्बैतोपरिस्थः
तत्र हि अजैरेव भारो वाह्यते इति तस्य तथात्वम् ।

आजातशत्रव पु० अजातशत्रोरपत्यम् अण् । १ युधिष्ठिरा-

पत्ये न जातः शत्रुरस्य । अशत्रुकस्य नृपभेदस्यापत्ये २ भद्र-
सेने नृपे च । “एतया वै भद्रसेनमाजातशत्रवमा-
रुणिरभिचचार” शत० ब्रा० अजातशत्रुश्च काशी-
राजः यथोक्तम्” छा० उ० “सहोवाचाजातशत्रुं काश्यं
व्रह्म ते ब्रवाणीति” ।

आजाति स्त्री आ + जन--क्तिन् । आजनने जन्मनि “ताड-

यित्वा तृणेनापि संवादान्मतिपूर्ब्बकम् । एकविंशतिमाजातीः
पापयोनिषु जायते । “साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारु-
णैर्भृशम् । विवशः शतमाजातीस्तस्मात्साक्ष्ये वदेदृतम्”
इति च मनुः ।

आजाद्य पु० स्त्री अजमत्ति अद--अण् उप० स० तस्यापत्यम्

गर्गा० यञ् । छागभक्षकस्य मुनेरपत्ये स्त्रियांङीप् यलोपश्च ।

आजान अव्य० जनोजननमेव अण् जानः तत्पर्य्यन्तम्

अव्ययी० । सृष्टिकालपर्य्यस्ते मुख्ये । “अद्भ्यः सम्भृतः पृथि-
व्ये रसः विश्वकर्म्मणः समवर्तताग्रे तस्य त्वष्टा विदधद्रू
पमेति तन्मर्त्यस्य देवत्वमाजानमग्रे” यजु० ३१,
१७, “पूर्ब्बकल्पे पुरुषमेधयाजी आदित्यरूपं प्राप्तः
स्तूयते । “अद्भ्यः जलात् पृथिव्याः सकाशात्
पृथिव्यपां ग्रहणं भूतपञ्चकोपलक्षकम् भूतपञ्चकात्
योरसः सम्भृतः पुष्टः तथा विश्वं कर्म्म यस्य विश्वकर्मणः
कालस्य रसात्प्रीतेः योरसोऽग्रे प्रथमं समयर्तत समभवत्
भूतपञ्चकस्य कालस्य च सर्व्वं प्रति कारणत्वात् पुरुष-
भेधयाजिनो लिङ्गशरीरे पञ्चभूतानि पुष्टानि कालश्च
ततः पुष्टेभ्यः कश्चिद्रसयिशेषफलरूपोत्तमजन्मप्रद उत्पन्न
इत्यर्थः । तस्य रसस्य रूपंविदधत् धारयन् त्वष्टा, आ-
पृष्ठ ०६४१
दित्यः एति प्रत्यहमुदयं करोति अग्रे प्रथमं मर्त्यस्य
मनुष्यस्य सतस्तस्य पुरुषमेधयाजिनः आजानं देवत्वं मुख्यं
देवत्वम् सूर्य्यरूपेण । द्विविधा देवाः कर्मदेवा आजानदे-
वाश्च कर्म्मणोत्कृष्टेन देवत्वं प्राप्ताः कर्म्मदेवाः सृष्ट्यादावु-
त्पन्ना आजानदेवाः ते कर्म्मदेवेभ्यः श्रेष्ठाः “ये शतं
कर्म्मदेवानामानन्दाः स एक आजानदेवानामानन्द इति
श्रुतेः” वेददी० जननसाधने २ प्रकृतौ च । “न हस्तिनं
प्रतिगृह्णीयात् पुरुषाजानोहि हस्तोति” शत० भा०
पुरुषाजानः पुरुषप्रकृतिकः” इति भा० । आ + जन घञ्
दीर्घः” ३ उत्पत्तौ पु० ।

आजानज त्रि० आजानं जायते । सृष्टिकालादरभ्यजाते

देवादौ । द्विविधा हि देवाः केचित् कर्म्मदेवाः
केचिदाजानदेवाश्च यथ “ते ये शतमाजनजानां देवाना-
मानन्दाः स एकः ये कर्म्मणा देवानपियन्ति” ऐत० उ० ।

आजानदेव पु० आजानं सृष्टिकालमारभ्य देवः देवत्वमाप्तः ।

कर्म्मणानुत्पन्नदेवभावे चिरप्रसिद्ध्वेदेवे “अथ ये शतं
कर्म्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च
श्रोत्रियोऽवृजिनोऽकामहतोऽथ ते शतमाजानदेवाना-
मानन्दाः” वृ० उ० । “आजानदेयानामेक आनन्दः
उत्पत्तितएव ये देवास्ते आजानदेवाः” भा० ।

आजानि त्रि० आ + जन--अन्तर्भूतण्यर्थे इण् छन्दसीति

दीर्घः । १ जनकेजननकर्त्तरि । “त्रीण्यायूंषि तव जातवेद-
स्तिस्र आजानीरुषसस्ते अग्ने!” ऋ० ३, १७, ३ ।
आजानीः जनयित्र्योमातरः” भा० । अन्तर्भूतण्यर्थाभावे । २
अनुजाते च “तत्रैव पक्षान्तरे आजनयः अनुजाताः स्वसार
इति भाष्यकृता व्याख्यातम् ।

आजानिक्य न० आजानौ भवः ठन् तस्य भावादौ

पुरो० यक् । आजन्मसिद्धपदार्थस्य भावे कर्मणि च ।

आजानेय पु० आजे विक्षेपेऽपि आनेयोऽश्ववाहो यथा

स्थानमस्य । “शक्तिभिर्भिन्नहृदयाः स्खलन्तश्च पदेपदे ।
आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः” इत्युक्त-
लक्षणे उत्तमाश्वे ।

आजायन पुंस्त्री अजस्यापत्यम् नडा० फक् । अजनामकनृपस्य ब्रह्मणोवाऽपत्ये ।

आजि स्त्री अजन्त्यस्याम् अज--इण् न वीभवः । १ समरभूमौ

२ संग्रामे, “आजिं न जग्मुर्गिर्वाहो अश्वाः” ऋ० ६,
२४, ६, “ते यावन्तएवाजौ तावान् स ददृशे परैः” रघुः ।
“अस्माकमिन्द्र! दुष्टरं पुरोयाचालमाजिषु” ऋ० ५, ३५, ७
“आजिषु संग्रामेषु” मा० । ३ मर्य्यादायां स्त्री वा ङीप् ।
“अतोयान्यानि वीर्य्यवन्ति कर्म्माणि यथाग्नेर्मन्थनम्
आजेः सरणम् दृढस्य धनुषआयमनम्” छा० उ० “आजेः
मर्य्यादायाः सरणं घावनम्” शङ्करभा० ५ क्षणे ६ मार्गे
पु० । “धन्वना गां धन्वनाजिं जयेम” यजु० २९, ३९ ।
“धन्वना आजिं मार्गं जयेम अजन्ति गच्छन्ति यस्मि-
न्नसावाजिर्मार्गः” वेददी० । भावे इण् ७ आक्षेपे ।

आजिनीय त्रि० अजिन + चतुरर्थ्यां कृशाश्वा० छण् । चर्म्म-

सन्निकृष्टदेशादौ ।

आजिरि त्रि० अजिर + चतुरर्थ्यां सुतङ्गमा० इञ् । अङ्गनसन्निकृष्टदेशादौ ।

आजिरेय त्रि० अजिर + शुभ्रादि० ढक् । अङ्गनभवादौ ।

आजिहीर्षा स्त्री आहर्त्तुमिच्छा आ--हृ सन्--भावे अ ।

आहरणेच्छायाम् । उ । आजिहींषुः । आहरणेच्छौ त्रि० ।

आजीकूण न० आजों कूणति आवृशोति यस्मिन् आ +

कूणआधारे क । मर्य्यादावरके देशभेदे ततः धूमादि० भवादौ
पथ्यादौ वुञ् । आजीकूणिकः । आजीकूणदेशभवे--पथि
अध्याये, न्याये, विहारे, मनुष्ये, हस्तिनि, गोमये च ।

आजीगर्त्ति पुंस्त्री० अजीगर्त्तस्यापत्यम् बाह्वा० इञ् ।

अजीगर्त्त स्यापपत्ये ।

आजीव पु० आजीव्यतेऽनेन आ + जीव--करणे घञ् ।

१ आजीवनोपाये द्रव्यादौ २ उपाये च । अन्नाशनमुपक्रम्य
“तस्मिन् काले स्थापयेत्तत्पुरस्तात् वस्त्रं शस्त्रं पुस्तकं
लेखनीञ्च । स्वर्ण्णं रौप्यं यच्च गृह्णाति बालस्तैराजीवै-
स्तस्य वृत्तिः प्रदिष्टा” मु० चि० । नृणां जन्मलग्नावधि
दशमभावे मेषादीनां क्षेत्रहोराद्रेक्काणनवांशद्वादशां-
शत्रिं शाशरूपैः षड्भिर्वर्गैः क्रमेणाजीवोपायविशेषज्ञानं
भवति यथोक्तं जातके “अथ कल्याणवर्म्मोक्तां
दशमेऽंशविभेदजाम् । वृत्तिचिन्तां लिखेत्कर्म्माजीवो-
क्तामपि चिन्तयेत् । “वाटिकाकृषिबणिग्रससेवादूत्यतोऽ-
जगणतः स्वभे भवेत् । जोवनं वृषगणाच्चतुष्पदैः पक्षि-
धान्यशकटादिसंग्रहैः । मौक्तिकादिजलजैर्लिपिलेख्यै-
र्विद्रु मादिकबणिक्क्रियादिभिः । द्वन्द्वभागत अथो
कुलीरतोनीरजैर्विषभगाग्निशस्त्रजैः । वनाद्रिकाष्ठसन्नाह
कुप्याकुप्यैश्च धान्यकैः । कृषिपाषाणबाणिज्यैर्वृत्तिः
सिंहांशतः खभे । गान्धर्वशिल्पशकटैर्मणिहेमकर्म्मगन्धक्र-
यैर्नभसि षट्कगणैश्चलेख्यैः । हेमाम्बुगोमहिषधान्यकृषि-
क्रयैश्च मूलैर्धनैर्नृपतितोऽपि तुलोत्थवर्गे । स्त्रीसङ्गमाप्तधनचौ-
र्य्यचिकित्सितैश्च निन्द्योद्यमैर्नृपतिसेवनतोऽलिवर्गे । भैषज्यरू-
पगणितादिकयन्त्रबिद्याभूपालमन्त्रिगिरिदुर्गवशाद्धनुःस्थे ।
पृष्ठ ०६४२
वराङ्गना वारिभवोत्थवित्ताः श्रेष्ठा रताश्चापि रसायने स्युः ।
क्रीड़ासु रामासु महापणेषु मृगास्यवर्गे दशमेऽतिवित्ताः ।
शस्त्राग्निभेदखननादिकवीर्य्यभारस्कन्धोपवृत्तिरपि बाहु-
बलाद्घटोत्थे । खस्थे गणे झषभवे जवशस्त्रवाहयोनि
प्रपायनधनानि नरस्य पण्यैः” । भावे घञ् । ३ आजीवार्थ-
मालम्बने । आजीवति कर्त्तरि अच् । ४ आजीवनकारिणि”
कर्म्माजीवः नृपाजीव इत्यादो तु आ + जीव--अण् ।
उप० स० इति भेदः ।

आजीवन न० आजीवत्यनेन करणे ल्युट् । वृत्त्युपाये

भावे ल्युट् । वृत्त्यर्यमुपायग्रहणे “आजीवनार्थं
धर्म्मस्तु दानमध्ययनं यजिः” मनुः “स्त्रीणामाजीवनार्थञ्च
प्रदेयं प्रीतिपूर्ब्बकम्” । “स्त्रीणामाजीवनक्षयादिति” च
स्मृतिः ।

आजीविका स्त्री आजीवयति आ + जीव णिच्--ण्वुल् ।

जोविकायां वृत्तौ जीवनार्थे व्यापारे । आ + जीव--कर्त्तरि
ण्वुल् । आजीवकः आजीवनकर्त्तरि त्रि० ।

आजीव्य त्रि० आजीव्यतेऽनेन बा० करणे ण्यत् ।

आजीवनोपाये १ वृत्त्यादौ “आजीव्यः सर्व्वभूतानाम्” रामा०
आजीव्यते वृत्त्यर्थमालम्ब्यतेऽसौ आ--जीव--कर्मणि अच् ।
२ वृत्त्यर्यमालम्बनीये नृपादौ । आजीव्यतेऽत्र आधारे बा०
ण्यत् । ३ आजीवनीयदेशे “रम्यमानत् सामन्तं स्वाजीव्यं
देशमावसेत्” मनुः । तेऽपि सर्वेनिवर्त्तन्तां येऽपि सूदानु-
यायिनः मया यथोचिताजीव्यैः संविभक्ताश्च वृत्तिभिः”
भा० व० प० ९३ अ० ।

आजू स्त्री आजवति आ + जु--क्विप् दीर्घः । भृतिं विना कर्भ-

कारके । (वेगार) “हठादभृतिकः क्लेशैर्वृष्टिराजूश्च
कीर्त्त्यते । इत्युक्ते कर्म्मकरभेदे ।

आजूर् स्त्री आ + ज्वर--क्विप् ऊठ् । विष्टौ मुकुटः ।

आज्ञप्त त्रि० आ + ज्ञा--णिच् पुक् क्त ह्रस्वः । आदिष्टे कृतादेशे

आज्ञप्ति स्त्री आ + ज्ञा--णिच् पुक् ह्रस्वः । आज्ञायाम् ।

आज्ञा स्त्री आ + ज्ञा--अङ् । १ आदेशे आदेशश्च निकृष्टस्य

भृत्यादेः कृत्यादौ प्रवृत्त्यर्थव्यापारभेदः । “आज्ञया
नरपतेर्द्विजन्मनां दारकर्ममृतसूतके तथा । बन्धमोक्षमख-
दीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु” ज्योति० ।
“तथेति शेषामिव भर्त्तुराज्ञाम्” कुमा० । “पश्चात् वनाय
तच्छेति तदाज्ञां मुदितोऽग्रहीत्” रघुः । “अनतिक्रमणीया
दिवस्पतेराज्ञा” शकु० । “दूरापावर्ज्जितच्छत्रैस्तस्याज्ञां
शासनार्पिताम्” रघुः “शिरोभिराज्ञामपरे महीभुजः” ।
माघः । २ ज्योतिषोक्तें लग्नावधिदशमभावे तन्त्रीक्ते
भ्रूमध्यस्थे सुषुम्णानाड्यन्तर्गते ४ आज्ञाचक्रे च विवरणमा-
ज्ञाचक्रशब्दे । “आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्त्ति-
तेति” तन्त्रम् ।

आज्ञाकर त्रि० आज्ञया करोति कृ--अच् ३ त० । आज्ञानु-

सारेण कर्मकर्त्तरि दासादौ णिनि आज्ञाकारी तत्रैव त्रि०
स्त्रियां ङीप् । क्विप् आज्ञाकृत् तत्रैवार्थे त्रि० ।

आज्ञाचक्र न० आज्ञासंज्ञकं चक्रम् । तन्त्रप्रसिद्धेदेहाव-

स्थितसुषुम्णानाड़ीमध्यगते भ्रूमध्यस्थे द्विदले पद्मा-
कारे चक्रभेदे । विशुद्धचक्रमुक्त्वा “आज्ञाचक्रं तदूर्ड्वन्तु
आत्मनोऽधिष्ठितं परम् । आज्ञासंक्रमणं तत्रगुरोराज्ञेति
कीर्तिता” । तत्र निहितचित्तस्य पुरुषस्य सर्वपदार्थसाक्षात्
कारेण “एवं भूतम्, एवं वर्त्तते, एवं भविष्यतीति” ज्ञानेन
गुरोरीश्वरस्य तदूर्द्धं सहस्रदलकमले स्थितस्याज्ञायाः
“इतः परं त्वया इत्थं कर्त्तव्यमिति” नियोगस्य संक्रमणं
भवति तेन तदाज्ञाख्यं चक्रमित्यर्थः । यथा च
षट्चक्राणां देहे स्थितिस्तथोक्तं शारदायाम् । “षण्णवत्यङ्गुला-
यामं शरीरमुभयात्मकम् । गुदध्वजान्तरे कन्दमुत्सेधाद्-
द्व्यङ्गुलं विदुः । तस्य द्विगुणविस्तारं विन्दु-
रूपेण शोभितम् । नाड्यस्तत्र समुद्भूता मुख्यास्त्रिस्रः प्रकी-
र्त्तिताः । इड़ा वामे स्थिता नाड़ी पिङ्गला दक्षिणे मता ।
तयोर्म्मध्यगता नाड़ी सुषुम्णा वंशमांश्रिता । पादाङ्गुष्ठा-
दपक्रान्ता शिखाभ्यां शिरसा पुनः । ब्रह्मस्थानं
समापन्ना सोमसूर्य्याग्निरूपिणी । तस्यामध्यगता नाड़ी
चित्राख्या योगिवल्लभा । व्रह्मरन्ध्रं विदुस्तस्यां पद्मसूत्र-
निभं परम् । आधारांश्च विदुस्तत्र मतभेदाननेकधा ।
दिव्यमार्गमिमं प्राहुरमृतानन्दकारकम् । इड़या सञ्च-
लेच्चन्द्रः पिङ्गलायां दिवाकरः । ज्ञातौ योगनिदानज्ञैः
सुषुम्णायाञ्च ताबुभौ । आधारकन्दमध्यस्थं त्रिकोणमति
मुन्दरम् । ज्योतिषां निलयं दिव्यं प्राहुरागमवेदिनः ।
तत्र विद्युल्लताकारा कुण्डली परदेवता । परिस्फुरति
सर्व्वात्मा सुप्ताहिसदृशाकृतिः । बिभर्त्ति कुण्डली शक्तिरा-
त्मानं हंसमाश्रिता । हंसः प्राणाश्रयोनित्यं प्राणा नाड़ी
पथाश्रयाः । आधारादुत्थितोवायुर्यथावत् सर्व्वदेहि-
नाम् । देहं प्राप्य खनाड़ीभिः प्रयाणं कुंरुते बहिः ।
द्वादशाङ्गुलमानेन तस्मात् प्राण इतीरितः” । तत्त्व-
चिन्तामणौ षष्ठप्रकाशे । “आज्ञानामाम्बुजं तद्धिमकरस-
दृशं ध्यानधाम प्रकाशम् हक्षाभ्यां वै कलाभ्यां प्रविल-
पृष्ठ ०६४३
सितवपुर्युग्मपत्रं सुशुभ्रम् । तन्मध्ये हाकिनी सा
शशिसमधवला वक्त्रषट्कं दधाना विद्यामुद्रां कपालं
डमरुजपवटीं बिभ्रती शुद्धचित्ता । एतत्पद्मान्तराले
निवसति च मनः सूक्ष्मरूपं प्रसिद्धम्” एतदभिप्रायेणैव “मनो-
ऽपि भ्रूमध्ये निवसत्यानन्दलहर्य्यामुक्तम् । मनसस्तत्र
स्थित्या च तदुपहितजीवस्यापि तत्रैव स्थितिः । एवञ्च श्रुतौ
हार्द्दविद्यायां “हृद्ययं तस्माद्वृदयम्” इत्युक्तिस्तु हृदये ध्या-
नार्थाइत्यविरोधः । महानिर्वाणतन्त्रे शरीर एव चतुर्द्दश
भुवनामि सूक्ष्मरूपेण स्थितानि तानि च तत्रैव ध्येया-
नीत्युक्तं तत्र कुत्र किं ध्येयमित्याकाङ्खायां मूलाधारादिकं
भूरादिलोकतया ध्येयमित्युक्तम् तत्र विशुद्धचक्रस्य
जनोलोकतया ध्येयतामुक्त्वाह ।
“एतत्पद्मस्योर्द्धदेशे ज्ञानपद्मं सुदुर्लमम् । दलद्वयसमा-
युक्तं पूर्णचन्द्रस्य मण्डलम् । पद्ममध्ये वीजकोषे स्मरे-
च्चिन्तामणेः पुरीम् । तन्मध्ये नवकोणञ्च यन्त्रं
परमदुर्लभम् । शम्भुवीजं हि तन्मध्ये साकारं हंसरूपकम् ।
हंसः परब्रह्मरूपः साकारः शिवरूपकः । तारचञ्चुर्व-
रारोहे निर्गमागमपक्षवान् । शिवशक्तिपदद्वन्द्वं विन्दु-
त्रयविलोचनः । विहारश्चास्य हंसस्य हेमपङ्कजपूजिते ।
एवं हंसोमणिद्वीपे तस्य क्रोड़े परः शिवः । वामे तस्य
सिद्वकाली सदानन्दस्वरूपिणी । तस्याः प्रसादमासाद्य
सर्वकर्त्ता महेश्वरः । तपोलोक इदं भद्रे! सर्व्वलोकस्य
दुर्लभम् । यत्र ब्रह्मादयो देवा ध्यानयोगं सदाभ्यसेत् ।
मनसापि न लभ्येत योगेन तपसा न च । तपोलोकं
गोलोकस्य चतुर्लक्षगुणं शिवे! । ब्रह्मलोकेषु ये देवा
वैकण्ठे ये सुरादयः । शम्भुलोके वसेद्योहि तेजोभक्ति-
परायणः । तपसापि न लभ्येत तपोलोकगतिं शिवे ।
तपीलोकसमोनास्ति लोकमध्ये सुलोचने! । सालोक्यं हि
महोलोके सारूप्यं जनलोकके । सायुज्यं च तपोलोके
निर्व्वाणं हि तदूर्द्धके । ततो ब्रह्मादयो देवास्तपोलोका-
र्थिनः सदा । इति ते कथितं कान्ते! चक्रषट्कस्य लक्ष-
णम् । यज्ज्ञानादमरश्चैव जीवन्मुक्तश्च साधकः ।
यज्ज्ञात्वा जननींगर्भं न विशेत्तु, कदाचन” ।

आज्ञात त्रि० आ + ज्ञा--क्त सम्यग्ज्ञाते “आज्ञातं यदना-

ज्ञातं यज्ञस्य क्रियते मिथः” यजु० शिवसङ्कल्पः ।

आज्ञातीर्थ न० ६ त० । तन्त्रे मानसस्नानाङ्गे ध्येयतयोक्ते

आज्ञाचक्राख्ये तीर्थे । “आज्ञाचक्रे सदा ध्यात्वा स्नाति
निर्व्वाणसिद्धये” । रुद्रयामलम् ।

आज्ञान न० आ + ज्ञा--ल्युट् । आज्ञाकरणे मानसवृत्ति-

भेदे । मानसवृत्तयश्च यथा । “संज्ञानं विज्ञानं
प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः
संकल्पः क्रतुरसुः कामोवशः इति सर्व्वाण्येवैतानि
प्रज्ञानस्य नामधेयानि” ऐ० उ० । “तदन्तःकरणोपाधि-
कस्योपलब्धुः प्रज्ञानरूपस्य ब्रह्मण उपलब्ध्यर्था
अन्तःकरणवृत्तयो बाह्यान्तर्वर्त्तिविषयविषयास्ता इमा इत्यु-
च्यन्ते । संज्ञानं संज्ञप्तिश्चेतनभावः । आज्ञानम् आज्ञ-
प्तिरीश्वरभावः । विज्ञानं कलादिपरिज्ञानम् । प्रज्ञानं
प्रज्ञप्तिः प्रज्ञता । मेधा ग्रन्थधारणे सामर्थ्यम् । दृष्टि-
रिन्द्रियद्वारा सर्वविषयोपलब्धिः । धृतिर्धारणमवसन्नानां
शरीरेन्द्रियाणां ययोत्तम्भनं भवति । धृत्या शरीरमुद्वह-
न्तीति हि वदन्ति । मतिर्मननम् । मनीषा तत्र स्वा-
तन्त्र्यम् । जूतिश्चेतसोरुजादिदुःखिभावः । स्मृतिः
स्मरणम् । संकल्पः शुक्लकृष्णादिभावेन संकल्पनम्
रूपादीनाम् । क्रतुरध्यवसायः । असुः प्राणनादिजीव-
नक्रियानिमित्ता वृत्तिः । कामोऽसन्निहितविषयाकाङ्क्षा ।
वशः स्त्रीव्यतिकराद्यभिलाष इत्येवमाद्याः अन्तःकरण-
वृत्तयः” शङ्करभाष्यम् ।

आज्ञानुग त्रि० आज्ञामनुगच्छति अनु + गम--ड ६ त० ।

आदेशानुसारेण गन्तरि दासादौ क्त आज्ञानुगतोऽप्यत्र त्रि० ।

आज्ञानुगामिन् त्रि० आज्ञामनुगच्छति अनु + गम--णिनि

६ त० स० । आज्ञानुगते स्त्रियां ङीप् ।

आज्ञानुयायिन् त्रि० आज्ञाममुयाति अनु + या--णिनि

६ त० स स्त्रियां ङीप् । आज्ञानुसारेण गन्तरि दासादौ ।

आज्ञानुवर्त्तिन् त्रि० आज्ञामनुवर्त्तते अनु + वृत--णिनि ६ त०

स्त्रियां ङीप् । आज्ञानुसारेण वर्त्तमाने दासादौ ।

आज्ञानुसारिन् त्रि० आज्ञामनुसरति अनु + सृ--णिनि ६ त०

स्त्रियां ङीप् । आज्ञानुसारेण कर्म्मकारके दासादौ

आज्ञापक त्रि० आज्ञापयति आदिशति आ + ज्ञा--णिच्

ण्वुल् । आज्ञाकारके स्वामिप्रभृतौ ।

आज्ञापत्र न० आज्ञाज्ञापकं पत्रम् शाक० त० । आदेशज्ञापके पत्रे (हुकुमनामा)

आज्ञाभङ्ग पु० आज्ञाया आदेशस्य भङ्गः स्वविषयेषु प्रचारा-

भावः । आदेशस्याकरणेन आदिष्टविषयेषु प्रचाराभावे
(हुकुम ना माना) । “दंष्ट्राभङ्गं मृगाणामधिपतय इव त्यक्त-
मानावलेपान्नाज्ञाभङ्गं सहन्ते नरप! नृपतयस्त्वादृशाः
सार्व्वभौमाः” इति “चन्द्रगुप्तस्य चेतसः पीड़ामुपचिन्वता
चाणक्येन क्रियमाणे चाज्ञाभङ्गे त्वयोपश्लोकैरुपश्लोक-
यितव्य” इति च मुद्राराक्षसम् ।
पृष्ठ ०६४४

आज्ञावह पु० आज्ञां वहति वह--अच् । आदेशवाहके आज्ञानुकूले दासादौ

आज्ञासम्पादिन् पु० आज्ञाम् आदिष्टविषयं सम्पादयति

सम् + पद + णिच्--णिनि ६ त० स० स्त्रियां ङीप् । आदिष्ट
विषयसम्पादके अनुकूले दासादौ ।

आज्य न० आज्यते आ + अन्ज--क्यप् नलोपः । १ घृते । “सर्पि-

र्विलीनमाज्यं स्याद्घनीभूतं वृतं भवेदित्युक्ते २ विलीने सर्पिषि
“स्रुवेण दक्षभागादाज्यं गृहीत्वा” भवदेवः “पूतं पवित्रेणे-
वाज्यमापः शुन्धन्तु मैनसः” द्रुपदमन्त्रः ३ श्रीवासे चन्द्रने
पु० अजयपालः । “आजिमीयुस्तस्मादाज्यानामाज्यत्वमिति
निरुक्तेसामस्तोमभेदे । स च” स्तोमः सामवि० ब्रा० भा० उक्तः
“वहिष्पवमानसूक्तस्व आद्यम् अग्न आयाहिवीतये”
इत्यादि सूक्तम्, आनो मित्रावरुण इति द्वितीयम् “आयाहि
मुच्य आहत इति” तृतीयम् । “इन्द्राग्नी आगतमित्यादि
चतुर्थम्” उत्तरा० १ प्र० ३, ५, ६, ७, सूक्तानि तान्येतानिं
प्रातः सवने गायत्रसाम्ना गीयसानानि आज्यस्तोत्रा-
ण्युच्यन्ते तेषु चाज्यस्तोत्रेषु पञ्चदश स्तोमो भवति तस्य
स्तोमस्य विष्टुतिरेवमाम्नायते । “पञ्चभ्योहिंकरोति
स तिसृभिः स एकया स एकया पञ्चभ्योहिंकरोतिस
एकया स तिसृभिः स एकया पञ्चभ्योहिङ्करोति स
एकया स एकया स तिसृभिः” सामविधानब्राह्मणम्
“एवं त्रिरावर्त्त्यं तत्र प्रथमावृत्तौ प्रथमायास्त्रिरा-
वृत्तिः द्वितीयावृत्तौ मध्याया स्त्रिरभ्यासः । तृतीयावृत्तौ
उत्तमायास्त्रिरभ्यासः । सोऽयं पञ्चदशस्तोम इति”

आज्यदोह न० सामवेदिपाठ्ये सूक्तभेदे “वामदेव्यं वृहत्साम

ज्येष्ठसाम रथन्तरम् । तथा पुरुषसूक्तञ्च रुद्रसूक्तं ततः
परम् । आज्यदोहानि सामानि शान्तिकं भारुड़ानि च ।
पश्चिमे द्वारपालौ तु पठेतां सामगौ तथा” दानपारि०
पु० तानि च सामानि देवव्रतसंज्ञकानि त्रीणि यथा ।
“अधि पतायि मित्र पतायि क्षत्रप तायि स्वाः प तायि
धनप ता २, यि ना २, माः । मन्युना वृत्रहा
सूर्य्येण स्वराद्यन्नेन मघवा दक्षिणास्य प्रिया तनूराज्ञा
विशं दाधार । वृषभस्त्वष्टा वृत्रेण शचीपतिरन्नेन पयः
पृथिव्या सृणिकोऽग्निना विश्वं भूतम् । व्यभवो वायुना
विश्वाः । प्रजा अभ्यपवथा वषट्कारेणार्द्धभाक् सोमेन
सोमपाः समिज्या परमेष्ठी । ये देवादेवाः । दिविषदः ।
स्थलभ्यो वो देवादेवेभ्यो नमः । ये देवादेवाः । अन्तरि-
क्षसदः । स्थलेभ्यो० । ये देवा० । पृथिवीषदः । स्थलेभी० ।
ये देवा० । असुषदः । स्थलेभ्यो० । ये देवा० दिक्षुसदः ।
स्थलेभ्यो० । ये देवा० । आशासदः । स्थलेभ्यो० ।
अवज्यामिव धन्वने विते मन्युन्नयामसि मृड़तां नैह अस्म-
भ्यम् । इडा २, ३, भा । यैदं विश्वं भूतं युयो
२, । आउ । वा २, ३, ना २, ३, ४, माः ॥ १
॥ अधिप तायि मित्रप तायि क्षत्रप तायि । स्वः-
प तायि धनप ता २, यि । ना २, माः । नम
उत्ततिभ्यश्चोत्तन्वानेभ्यश्च नमो नीषङ्गिभ्यश्चोपवीतिभ्यश्च
नमोऽस्यद्भ्यश्च प्रतिदधानेभ्यश्च नमः प्रविध्यद्भ्यश्च प्रव्याधि-
भ्यश्च नमः त्सरद्भ्यश्च त्सारिभ्यश्च नमः श्रीतृभ्यश्च श्रायि-
भ्यश्च नमस्तिष्टद्भ्यश्चोपतिष्ठद्भ्यश्च नमो यते च वियते च
नमः पथे च विपथाय च अवज्यामिव धन्वने इत्यादि प्रा-
ग्वत् ॥ २ ॥ अधिप । तायि । मित्रप । तायि क्षत्रप ।
तायि । स्वःप । तायि । धनप । ता २, यि । ना २,
माः । नमोऽन्नाय नमोऽन्नपतय एकाक्षाय चावपन्नादाय
च नमो नमः । रुद्राय तीरसदे नमः स्थिराय स्थिरधन्वने
नमः प्रतिपदाय च पटरिणे च नमस्त्रियम्बकाय च कप्रर्द्दिने
च नम आश्रयेभ्यश्च प्रत्याश्रयेभ्यश्च नमः क्रव्येभ्यश्च विरिम्फे-
भ्यश्च नमः संवृते च विवृते च अवज्यामित्यादि पूर्ब्बं
वत् ३ । (सामारणौ ५ प्र० १ अ० ६, ७, ८ गा०) गाना-
शक्तौ अधिपतये इत्याद्यनुवाकं त्रिधा जपेत् अधिपतये
मित्रंपतये क्षत्रपतये स्वःपतये धनपतये नम इत्येव
पठनीयमेवमग्रेऽपि अस्मभ्यमित्यनन्तरं य इदं विश्वं
भूतं युयोवे नम इति नीषङ्गीत्यत्र निषङ्गीत्येव पठनीय-
मन्यत् गानांशं स्तोभं विहाय समानम् ।

आज्यप पु० आज्यं पिबन्ति आज्य + पा--क उप० स० । पुलस्त्यस्य

पुत्रे वैश्यानां पितृदेवेषु । “सोमपा नास विप्राणां
क्षत्रियाणां हविर्भुजः । वैश्यानामाज्यपा नाम शूद्राणान्तु
सु कालिनः” मनुः । “पुलस्त्यस्याज्यपाःपुत्राः” इति
भा० आ० प० । “देवाँ आज्यपाँ आवहेति” “देवा
आज्यपा अग्निंहोत्रायावहेति” च शत० ब्रा० ।

आज्यभाग पु० आज्यस्य भागः । १ घृतैकदेशे “सरस्वत्याज्य-

भागा भवति” शत० ब्रा० । घृतस्य २ वैदिकाहुतिभेदे च स च
ऋग्वेदिनामग्नेरुत्तरभागे स्रुवेणाग्नये दीयमान आहुति-
विशेषः तद्दक्षिणभागे सोमाय दीयमान आहुतिभेदश्च ।
“तूष्णीमाघार्य्याघारावाज्यभागौ जुहुयादग्नये स्वाहा
सोमाय स्वाहेति” आश्व० गृ० । यजुर्वेदिनान्तु अग्नये स्वाहा
इदमग्नये इति उत्तरपूर्ब्बार्द्धे सोमाय स्वाहा इदं
पृष्ठ ०६४५
सोमायेति दक्षिणपूर्व्वार्द्धे इति भेदः । “ता उहैता
देवताऊचुः याइमा अग्नीषोमावन्वाजग्नुरग्नीषोमौ युवं वै
नौभूधियभाजौस्थोययोर्वामिदं युवयोरस्मानन्वाभजतमिति ।
तौहोचतुः किमावयोस्ततः स्यादिति यस्यै कस्यै च
देवतायै हविर्निर्व् पास्त्रद्वां पुरस्तादाज्यस्य यजानिति
तस्माद्यस्यै कस्यै च देवतायै हविर्निर्वपन्ति तत्पुरस्तादा-
ज्यभागावग्नीषोमाभ्यां यजन्ति” शत० ब्रा० । इति तयोः
सर्व्वदेवानां यज्ञस्यादौ आज्यभागदानं विहितम् । “आज्य-
भागाभ्यां चरत्याग्नेयेन सौम्येन” कात्या० ३, ३, १, ।

आज्यभुज् पु० आज्यं मन्त्रेण प्रक्षिप्तं विलीनं सर्पिः भुङ्क्ते

भुज--क्विप् । १ हविर्भुजि वह्नौ तन्मुखेन हविर्भोजे २ देवे च ।

आञ्जन न० आ + अञ्ज--ल्युट् । समन्तादभ्यञ्जने । “तेज वा

एतक्ष्योर्यदाञ्जनम्” ऐ० ब्रा० अञ्जनायां भवः अण् । २
हनुमति वानरभेदे स च दाशरथिसहायः “दाशरथिवलैरिवाञ्ज-
ननीलनलपरिगतप्रान्तैः” काद० । अञ्जनस्येदम् अण्, ।
३ अञ्जनसम्बन्धिनि त्रि० ।

आञ्जनिक्य न० अञ्जनाय हितम् ठन् ततः पुरो० भावे

कर्म्मणि च यक् । अञ्जनसाधनत्वे ।

आञ्जनेय पु० अञ्जनाया अपत्यं ढक् । अञ्जनागर्भजाते

हनूमति वानरे । “अञ्जनागर्भसंभूतो वायुपुत्रो महाबलः” ।
हनुमत्स्तुतिः ।

आञ्जलिक्य न० आञ्जलिरेव स्वार्थे कन् ततः पुरो० यक् अञ्जलिकरणे ।

आञ्जिनेय पु० अञ्जिन्यां भवः ढक् (आजनाइ) कीटभेदे ।

आञ्जिहिषा स्त्री आंहितुमिच्छा आ + अन्ह--सन्--अ ।

आगमनेच्छायाम् “आंहिष्ट जाताञ्जिहिषः” भट्टिः ।

आटरूष पु० अटरूष एव स्वार्थे अण् । वासकवृक्षे स्वार्थे

कन् तत्रैव “आटरूषकवर्ण्णाभाहयाः यान्त्यनुयायि-
नाम्” भा० द्रो० प० ।

आटविक त्रि० अटव्यां चरति भवो वा ठक् । अरण्य-

चारिणि “प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः” मनुः
“दण्डेषु सुहृत्कुमाराटाविकाः सामन्तसैनिकाद्याश्च”
सा० द० २ “सैन्यभेदे । सैन्यानि च षडविधानि । यथा
“मौलं भृत्यः सुहृच्छ्रेणी द्विषदाटविकं बलम्” मल्लिनाथ
धृतकोषः । तदभिप्रायेर्णव “षड्विधं बलमदायेति” रघुः ।

आटवी स्त्री अटव्याः सन्निकृष्टा पूः अण् । दक्षिणदिक्स्थ-

यवनपुरीभेदे । सहदेवदिग्विजयवर्ण्णने । “दूतैरेव वशे
चक्रे करञ्चैनानदापयत् “पाण्ड्यांश्च द्रविड़ांश्चैव सहितां-
श्चोड्रकेरलैः । अन्ध्रांस्तालवनांश्चैव कलिङ्गानुष्ट्रकर्ण्णिकान् ।
आटवीञ्च पुरीं रम्यां यवनानां पुरं तथा” भा० स० प० ।

आटि पु० आ + अट्--इण् । १ शरारिपक्षिणि । २ मत्स्यभेदे च

जातित्वेन स्त्रियां वा ङीप् । छात्र्यादिषु पाठात् शाला-
शब्दे परेऽस्योदात्तत्वम् ।

आटिक त्रि० आटाय गमनाय प्रवृत्तः ठण् । गमनप्रवृत्ते

स्वार्थे ष्यञ् । आटिक्यमप्यत्र न० ।

आटिकी स्त्री आटम् अटनमर्हति अण्--ङीप् । गृहाद्बहिर्ग-

न्तुमर्हायामनुपजातपयोधरायां स्त्रियाम् । “मटचीहतेषु
कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे
प्रद्राण उवास” छा० उ० । आटिक्याऽनुपजातपयोधरादि
स्त्रीव्यञ्जनया जायया सह” इति भा० ।

आटीकन न० आटीक्यत ईषद्गम्यते आ + टीक--ल्युट् ।

वत्सानां प्रथममल्पगतौ स्वार्थे कन् तत्रैव हाराँ लान्ततया
पाठः प्रामादिकः ।

आटीमुख न० आट्याः शरारिभेदस्य मुखमिव मुखमस्य ।

सुश्रुतोक्ते शस्त्रभेदे “सूचीकुशपत्राटीमुखशरारीमुखेत्यादि
विंशतिशस्त्रगणनायाम् सुश्रु० अर्द्धधारशब्दे विवृतिः ।

आटोप आ + तुप--घञ् पृषो० ठत्वम् । १ दर्पे, २ संरम्भे,

३ आड़म्बरे च । “साटोपमुर्व्वीमनिशं नदन्तः”
माघः “मदजलदुर्द्दिनान्धकारगजघटितघनघटाटोपपरि-
पालितापि” काद० “साटोपं परिक्रम्य” वेणी० “कलापरुचि-
राटोपनिचितान् मुकुटानिव” भा० व० प० । ४ वातजन्ये
उदरशब्दभेदे “आमाटोपापचिश्लेष्मगुल्मेक्रिमिविका-
रिणाम्” सुश्रु० ।

आडम्बर पु० आ + डवि--क्षेपे, अरन् । १ हर्षे, २ दर्पे,

३ तूर्य्यस्वने, ४ आरम्भे ५ संरम्भे, ६ अक्षिलोम्नि, घनगर्ज्जि-
ते, ७ आयोजने च । मत्वर्थे इनि! आड़म्बरिन्
तद्युक्ते त्रि० ।

आडारक पु० अड--उद्यमे घञ् ततः आरक् ऋषिभेदे । ततः गोत्रप्रत्ययस्य बहुषु लुक् ।

आडि पु० अड--उद्यमे इण् । स्वनामख्याते मत्स्यभेदे ।

शरारीविहगे च पुंस्त्री० स्त्रीत्वे वा ङीप् स्वार्थे कन्
आडिकाप्यत्र ।

आडू पु० अल ऊ लस्य डः नि० वृद्धिः । (भेला) उडपे ।

आढक पु० आढ़ौकते आ + ढ़ौक--घञ् पृ० । “अष्टमुष्टिर्भवेत्

कुञ्चिःकुञ्चयोऽष्टौ तु पुष्कलम् । पुष्कलानि च चत्वारि
आढ़कः परिकीर्त्तित इति” मतभेदे चतुर्विंशत्यधिकस-
हस्रमुष्टिमाने “द्वादशप्रसृतिभिः कुड़वस्तच्चतुर्गुणोत्तरं
प्रस्थाढकद्रोणा, इत्युक्ते द्विनवत्युत्तरशतप्रसृतिमाने च
पृष्ठ ०६४६
एतच्च धान्यादेर्माने । सुवर्ण्णादिमाने तु सुश्रुतः ।
“द्वादश धान्यमाषाः मध्यमाष्टसुवर्ण्णमाषकः ते षोड़श
सुवर्णम् । अथ मध्यमनिष्पावा एकोनविंशतिर्द्धरणं
तान्यर्द्धऋतीयानि कर्षं ततश्चोर्द्ध्वं चतुर्गुणमभिबर्द्धयन्तः
पलकुड़वप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते इत्युक्ते २५६
पलमाने च । अर्द्धर्चादिपाठात् कोपधादन्तत्वेऽपि
अस्य पु० न० लिङ्गता । अस्य परिमाणवाचकत्वात् आढ़कोव्री
हिरित्यादौ प्रथमायाः परिमाणमर्थः आढ़कपरिमाण
परिच्छेद्योब्रीहिरित्यादि बोधः । आढकं सम्भवति
अवहरति पचति वा ख टञ् वा । आढ़कीनः आढ़-
किकः आढ़कमितधान्यस्थापने तदवहारके च पात्रे
तत्पाचके सूदादौ त्रि० ठञि स्त्रियां ङीप् इति भेदः ।

आढकजम्बु पु० आढकमिता जाम्बूर्यत्र देशे । स्थूलजम्बुयुक्त-

देशेऽतत्र भवः वृद्धात्प्राचाम् ठञ् छस्यापवादकः ।
आढकजम्बुकः । तत्र भवे त्रि० ।

आढकी स्त्री आढौकते अच् पृषो० गौ० ङीष् । (अरहर)

इति ख्याते शमीधान्यभेदे । “आढकी तुवरी रूक्षा मधुरा
शीतला लघुः ग्राहिणी वातजननी वर्ण्या पित्तकफास्र-
जित्” भावप्र० फले अस्य पुस्त्वमपि “आढकांश्च मसूरांश्च
कोद्रवान् लवणं त्यजेत्” काशी० ख० वैश्वदेवे वर्जने ।

आढ्य त्रि० आ + ध्यै--क पृषो० । १ युक्ते, २ विशिष्टे ३ सम्पन्ने

४ धनिनि च । युक्ते धनाढ्यः पुण्याढ्यः विनयाढ्यः ।
सम्पन्नः सम्पद्युक्तः “आढ्यास्तथाऽव्यसनिनः स्वनुरक्ताश्च
सर्व्वदा” भा० स० प० ५ अ० । “आढ्योदृप्यति दृप्तोधर्म्म-
मतिक्रामति धर्ममतिक्रामन् पापं करोतीति नीलकण्ठधृता
स्मृतिः “घेनुःपञ्चभिराढ्यानाम्” स्मृतिः “आढ्यादिव
प्रापणिकादजस्रम्” माघः ।

आढ्यकुलीन पुंस्त्री आढ्यकुले भवः खः । आढ्यकुलभवे ।

आढ्यङ्करण न० अनाढ्यमाढ्यं करोत्यनेन आढ्य +

कृकरणे ख्युन् मुम् उप० स० । अभूताढ्यस्य आढ्यताकरणे ।

आढ्यचर त्रि० भूतपूर्व्व आढ्यः चरट् । भूतपूर्ब्बाढ्ये

स्त्रियां ङीप् ।

आढ्यतम त्रि० अतिशयेन आढ्यः तमप् । अतिशयाढ्ये ।

आढ्यपदि अव्य० आढ्यं पदं प्रहरणं यत्र द्विदण्ड्या०

इच इजन्तत्वादव्ययत्वम् । आढ्यपदप्रहरणयुक्ते युद्धे ।

आढ्यम्भवन न० अनाद्य आद्योभवत्यनेन आद्य + भू--करणे

ख्युन् मुम् उप० स० । अनाद्यस्य आद्यभवनसाधने ।

आढ्यम्भविष्णु त्रि० अनाढ्य आढ्यो भवति आढ्य + भू--खिष्णु-

च् मुम् उप० स० । अभूतपूर्ब्बाढ्ये आढ्यताम् प्राप्ते
“आढ्यम्भविष्णुर्यशसा कुमारः” भट्टिः ।

आढ्यम्भावुक त्रि० अनाद्य आद्योभवति आद्य + भू--खुकञ्

मुम् उप० स० । अनाढ्ये आढ्यतया भूते ।

आढ्यवात पु० आढ्योवातोयत्र । “ककमेदोवृतो वायुर्यदोरू

प्रतिपद्यते । तदाङ्गमर्द्दशैथिल्यरोमहर्षरुजाज्वरैः
निद्रया चार्द्दितौ स्तब्धौ शीतलावप्रचेतनौ । गुरुकाव-
स्थिरावूरू न स्वाविव च मन्यते । तमूरुस्तम्भमित्याहु-
राढ्यवातमथापरे” सुश्रुतोक्तलक्षणे ऊरुस्तम्भरोगे ।

आणक त्रि० अणक एव स्वार्थे अण् । १ अधमे कुत्सिते मुकुटः ।

“आणकं सुरतं नाम दम्पत्योः पार्श्वसंस्थयोः” इत्युक्त
लक्षणे २ सुरतभेदे न० ।

आणव न० अणोर्भावः पृथ्वादि० वा अण् । अणुत्वे ।

आणवीन त्रि० अणुधान्यानां शर्षपादीनां भवनं क्षेत्रम् वा

खञ् । (सुनाडाङ्गा) क्षेत्रभेदे क्षत्र शर्षपाद्यणुधान्या-
न्युत्पद्यन्ते तस्मिन् । पक्षे यत् अणव्यमप्यत्र ।

आणि पुंस्त्री० अण--इण् स्त्रियां वा ङीप् । रथचक्राग्रस्थे १ कीलके,

२ कोटौ ३ सीम्नि च । “मयोभुवा सरथा यातमर्वाग्गन्तं
निधिं धुरमाणि र्न नाभिम्” ऋ० ४, ४३, ८ । “आणिं
न रथ्यममृताधितस्थुः” ऋ० १, ३५, ६, सुश्रुतोक्ते मर्म्मस्थान-
भेदे, अत ऊर्द्ध्वं प्रंत्येकशोमर्म्मस्थानं व्याख्यास्याम”
इत्युपक्रम्य । “जानुन ऊर्द्ध्वमुभयतस्त्र्यङ्गुलमाणिर्नाम
तत्रशोफाभिवृद्धिः स्तव्धसक्थिता च” उक्रम् ।

आणीवेय पुंस्त्री० अणिरस्त्यस्य वा दीर्घः अणीवः

ऋषिभेद स्तस्यापत्यम् शुभ्रा० ढक् । अणीवर्षेरपत्ये ।

आण्ड त्रि० अण्डेभवः अण् । १ अण्डसम्भवे पक्षिप्रभृतौ

स्त्रियां ङीप् वेदे तु क्वचित् टाप् । “आण्डेव भित्त्वां
शकुनस्य गर्भम्” ऋ० १, ६८, ७, २ अण्डजाते हिरण्यगर्भे पु०
“तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं
ब्रह्मा सर्व्वलोकपितामह” इति मनूक्तेस्तस्याण्डजातत्वात्
तथात्वम् । “विराड्वहेमावाण्डौ स्वराट् च” शत० ब्रा० ।
अण्डमेव स्वार्थे अण् । ३ पुरुषवृषणेस्वार्थिकप्रत्ययस्य क्वचित्
लिङ्गवचनातिक्रमस्येष्टत्वात् पु० “यस्य ह्याण्डौ भवतः
रेतः सिञ्चति” शत० ब्रा० । “आनन्दनन्दामाण्डौ मे” यजु०
२०, ९, “आण्डौ वृषणौ” वेददी० । “अण्डं वृषणोऽस्त्यस्य
अण् । ४ वृषणयुक्ते “आण्डौ वै रेतःसिचौ” शत० ब्रा० ।
अण्डेन निर्वृत्तः अण् । अण्डनिर्वृत्ते ५ कपालरूपे द्युलोके
भूलोके च । “तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्
पृष्ठ ०६४७
स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा । ताभ्यां
स शकलाभ्याञ्च दिवं भूमिञ्च निर्ममे इति” मनुनाऽण्डशक-
लाभ्यां तयोरुत्पत्तिप्रतिपादनात्तयोस्तथात्वम् ।

आण्डज पु० अण्डात् जायते जन--ड स्वार्थे अण् ।

१ अण्डजे पक्षिसर्पादौ । २ तच्छरीरे न० “तेषां खल्वेषां
भूतानां त्रीण्येव वीजानि भवन्त्याण्डजं जीवजमुद्भि-
ज्जम्” इति छा० उ० । “तेषां जीवाविष्टानां
खल्वेषां पक्ष्यादीनां भूतानामेषामिति प्रत्यक्षनिर्द्देशा-
न्नतु तेजः प्रभृतीनाम् । तस्मात्तेषां खल्वेषां भूतानां
पशुपक्षिस्थावरादीनां त्रीण्येव नातिरिक्तानि वीजानि
कारणानि भवन्ति । कानि तानीत्युच्यन्ते । अण्डजम-
ण्डाज्जातम् अण्डजमेवाण्डजं पक्ष्यादि । पक्षिसर्पादिभ्यो
हि पक्षिसर्पादयो जायमाना दृश्यन्ते । तेन पक्षी पक्षिणां
वीजम् सर्पः सर्पाणां वीजम् । तथाऽन्यदप्यण्डाज्जातं
तज्जातीयानां वीजमित्यर्यः ॥ नन्वण्डाज्जातमण्डजमुच्यते
ऽतोऽण्डमेवं वीजमिति युक्तं कथमाण्डजं वीजमुच्यते ।
सत्यसेवं स्याद्यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्स्वतन्त्रा
श्रुतिर्यत आहाण्डजाद्येव वीजं नाण्डादीति । दृश्यते
चाण्डजाद्यभावे तज्जातीयसन्तत्यभावो नाण्डाद्यभावे ।
अतोऽण्डजादीन्येव वीजान्यण्डजादीनाम्” भा० ।

आण्डायन त्रि० अण्डेन निर्वृत्तः पक्षा० फक् । अण्ड

निर्वृत्ते त्रि० ।

आण्डीर पु० आण्डमस्त्यस्य ईरच् । वृषणयुक्ते इत्यपरे अण्डीर इत्येव साधुरित्यन्ये ।

आण्डीवत पु० राजभेदे । तेन निर्वृत्तम् कण्वा० फिञ् ।

आण्डीवतायनिः तन्निर्वृत्ते त्रि० ।

आत् अव्य० अत--विण् । १ अनन्तरमित्यर्थे । “आदस्य

वातो अनुवाति शोचिः” ऋ० १, १४८, ४ २ अपिचेत्यर्थे
“विश्वकर्मा विमना आद्विहायाधाता विधाता परमोत्
सन्दृक्” यजु० १७, २६, “आत् अपि च” वेददी० आ +
स्वरूपे तकार । ३ आकाररूपे वर्ण्णे पु० “आतश्चोपस-
र्गे कः” पाणिनिसूत्रम् ।

आत त्रि० आ + अत् अच् । सततगते प्रसृते । “पक्षोभिः

श्रयमाणाउदातैः” यजु० २९, ५, “आतैः प्रसृतैः” वेददी०

आतक त्रि० अत + ण्वुल् । १ सततगन्तरि २ सर्पभेदे पु० “बाहु-

कश्चाजशृङ्गश्च धूर्त्तकः प्रातरातकौ । कौरव्यकुलजास्त्वेते
प्रयाता हव्यवाहनम्” भा० आ० ५७ अ० ।

आतङ्क पु० आ + तकि--घञ् । १ रोगे, “दीर्घतीव्रामयग्रस्तं

ब्राह्मणं गामथापि वा । दृष्ट्वा पथि निरातङ्कं कृत्वा वा
ब्रह्महा शुचिः” या० २ सन्तापे, “प्रश्नेन च विजानीयात्
देशं कालं जातिसात्म्यमातङ्कं समुत्पत्तिं वेदनासमु-
च्छ्रायम्” इत्यादि सुश्रुतः । ३ सन्देहे, ४ मुरजशब्दे, ५ भये
च । “पुरुषायुषजीविन्यो निरातङ्कानिरीतयः” रघुः ।

आतञ्चन न० आ + तन्च--ल्युट् । १ वेगे, २ प्रापणे, ३ आप्या-

यने दुग्धादौ दध्यादिभावापादनाय ४ अम्लद्रव्यप्रक्षेपे, (दम्बल
देओया) ५ निक्षेपे, ६ उपद्रवे ७ द्रवद्रव्यप्रक्षेपेण कठिनद्रव्यस्य
चूर्णने गलितस्वर्ण्णादेर्द्रव्यान्तरयोगेण ८ जारणे च । करणे
ल्युट् । ९ दधिसाधन द्रव्ये (दम्बल) । गोभ्योहिदशविधाः
दुग्धादय उत्पद्यन्ते यथोक्तं श्रुतौ “प्रतिधुक् तस्यै शृतं तस्यै
शरस्तस्यै दधि तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै
घृतं तस्या आमिक्षा तस्यै वाजिनम्” शत० ब्रा० । तत्र
प्रतिधुक् सद्योदुग्धम् १ शृतं पक्वं पयः २ । शरः पक्कक्षीर-
स्योपरि सारभूतम् ३ । घनीभूतं वस्तु दधि ४ । दधिभवं
सारभूतमुदकं मस्तु ५, । नवनीतघृते ६, ७, प्रसिद्धे
आतञ्चनं दधिभावकारणम् ८ । आमिक्षा तप्ते पयसि दध्यानयने
सति यत् घनीभूतं वस्तु जायते सामिक्षा९ । द्रवात्मकं वाजि-
नम् १०” मा० “यत्पूर्ब्बेद्युर्दुग्धं हविरातञ्चनं तत्कुर्बोत
कात्या० ।

आतत त्रि० आ + तन--क्त । विस्तृते “आततज्यमकरोत् स संसदा” रघुः ।

आततायिन् त्रि० आततेन विस्तीर्णेन शस्त्रादिना अयितु

शीलमस्य अय--णिनि । बधोद्यते । विषयभेदेन आततायि
बधे दोषादोषौ” प्रा० वि० उक्तौ यथा वृह० “नाततायिवधे
हन्ता किल्विषं प्राप्नुयात् क्वचित् । विनाशार्थिनमायान्तं
घातयन्नापराध्नुयात्” । किल्विषाभावःप्रायश्चित्तनिषेधार्थः
अपराधा भावोदण्डनिषेधार्थः । यतः “सर्वत आत्मानं गोपा-
यातेति” श्रुतिमूलमिदम् अतः पलायनादिनापि रक्षणा
भावे इदं बोद्धव्यम् । कात्यायनः । “आततायिनमायान्त
मपि वेदान्तगं रणे । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा
भवेत्” जिघांसी सन् इयाद्गच्छेदित्यर्थः । देवलः । “उद्यम्य
शस्त्रमायान्तं भ्रूणमप्याततायिनम् । निहत्य भ्रूणहा
न स्यादहत्वा भ्रूणहा भवेत्” । भ्रूणोब्राह्मणविषेषः ।
दोषदर्शनं नियमार्थम् । मनुविष्णू । “गुरुं वा बालवृद्धौ वा
ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवावि-
चारयन्” एवकारोनियमार्थः । तथा “नाततायिबधे दोषो
हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तन्मन्युमृ-
च्छति” । यस्माद्धन्तृमन्युर्हन्यमानमन्यु नाशयति न पुनः
पुरुषोहन्ति हन्यते वेति हननविधेरपवादः । आततायिन-
पृष्ठ ०६४८
माह वशिष्ठः । “अग्निदोगरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारापहारी च षड़ेते आततायिनः” । विष्णु-
कात्यायनौ । उद्यतासिविषाग्निञ्च शापोद्यतकरन्तथा ।
आथर्व्वणेन हन्तारं पिशुनञ्चैव राजसु । भार्य्यातिक्रमि-
णञ्चैव विद्यात्सप्ताततायिनः । यशोवित्तहरानन्याना-
हुर्द्धर्म्मार्थहारकान्” । विशेषमाह कात्यायनः । “अना-
क्षारितपूर्ब्बोयस्त्वपराधे प्रवर्त्तते । प्राणद्रव्यापहारे च
प्रवृत्तस्याततायिता” । अनाक्षारितोऽनपकृतः । तेन पूर्ब्बकृ-
तापकारस्य मारणोद्यतस्य नाततायिता । तेन प्रत्युपका-
रकवधे दोषएव । ननु आततायिनोरपि गोब्राह्मणयोर्हन-
ने दोषमाह सुमन्तुः । “नाततायिबधे दोषोऽन्यत्र गोब्रा-
ह्मणात् यदा हन्यात् प्रायश्चित्तं कुर्य्यात्” । तथा भविष्ये ।
“घातकानपि गोविपान्न हन्याद्वै कदाचनेति” । अतःपू-
र्ब्बवचनविरोधः । सत्यम् । अत्र व्यवस्थामाह कात्यायनः ।
“आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः । बधस्तत्र
तु नैव स्यात् पापे हीने बधोमतः” । जन्मपदेन जातिः
कुलञ्चोच्यते । तेन हन्त्रपेक्षया तपोविद्याजातिकुलैरुत्
कृष्टोनायतायी बध्यस्तदन्योबध्यएव । अतएव भगवद्गीताया
माह । “पापमेवाश्रयेदस्मान् हत्वैतानाततायिन” इति ।
एतान् भीष्मादीन् अत्यन्तोत्कृष्टगुणानित्यर्थः । एवंभूता-
ततायिनश्चाहनने फलमप्याह वृहस्पतिः । “आतता-
यिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम् । योन हन्याद्बधप्राप्तं-
सोऽश्वमेधफलं लभेत्” । यद्यपि “गुरुम्बहुश्रुतं हन्यादिति” ।
श्रूयते । तथापि गुरोः सकाशात् कुलविद्यातपोभिः शिष्य-
स्याप्युत्कर्षसम्भवः । एवं बहुश्रुतादावपि । एवमधमवर्ण-
स्योत्तमवर्ण्णो न बध्यः । पूर्ब्बकृतापकारविषयं वा सुमन्तुवच-
नम् । गौरातताय्यपि न बध्यः । “नखिनां शृङ्गिणाञ्चैव
दंष्ट्रिणाञ्चाततायिनाम् । हस्त्यश्वानान्तथान्येषां बधे हन्ता न
दोषभागिति” कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविषयम् ।
विशेषमाह कात्यायनः । उद्यतानान्तु पापानां हन्तुर्दोषो
न विद्यते । निवृत्तस्तु यदारम्भाद्ग्रहणं न बधःस्मृतः”
इत्यन्तेन । तत्रत्यम्रूणशब्दार्थमाह देबलः “अनूचानो गुणो-
पेतो यज्ञस्वाध्याययन्त्रितः । भ्रूण इत्युच्यते शिष्टैः शेषभोजी
जितेन्द्रियः” । मिताक्षरायामपि “गुरुं वा बालवृद्धौ वा
ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्या-
देवाविचारयन् । नाततायिबधे दोषो हन्तुर्भवति कश्चन ।
प्रच्छन्नं वा प्रकाशं वा मन्युस्तन्मन्युमृच्छति” । तथा
“आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्त-
ञ्जिघांसीयान्न तेन ब्रह्महा भवेत्” इत्याद्यर्थशास्त्रम् ।
“इयं विशुद्धिरुदिता प्रमाप्याकामतोद्विजम् । कामतो
ब्राह्मणबधेनिष्कृतिर्न विधीयत” इत्यादि धर्म्मशास्त्रमनयो-
र्विरोधे धर्मशास्त्रं बलवदिति युक्तम् । अनयोरेकविषयत्वा-
सम्भवेन विरोधाभावान्न बलावलचिन्ता अवतरति । तथा
हि “शस्त्रंद्विजातिभिर्ग्राह्यन्धर्मोयत्रोपरुध्यते” इत्युपक्रम्य
“आत्मनश्च परित्राणेदक्षिणानाञ्च सङ्गरे । स्त्रीविप्राभ्युप-
पत्तौ च धर्मेण घ्नन्न दुष्पती” त्यात्मरक्षणे दक्षिणादीनां यज्ञो-
पकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मणहिंसायाञ्च
आततायिनमकूटशस्त्रेण घ्नन् न दण्डभागित्युक्त्वा तस्यार्थ
वादार्थमिदमुच्यते । “गुरुं वा बालवृद्धौ वेत्यादि” । गुर्वादी-
नत्यन्ताबध्यानप्याततायिनोहन्यात् किमुतान्यानिति ।
वाशब्दश्रवणादपि वेदान्तगमित्यत्राप्यपिशब्दस्य श्रवणान्न गुर्वा-
दीनां बध्यत्वप्रतीतिः “नाततायिबधे दोषोऽन्यत्र गोब्राह्मणब-
धादिति” सुमन्तुवचनात् । “आचार्य्यं च प्रवक्तारम् पितर-
म्मातरं गुरुम् । न हिंस्याद्ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विन”
इति मनुवचनाच्च । आचार्य्यादीनामाततायिनां हिंसा-
प्रतिषेधेनेदं वचनमर्थबन्नान्यथा हिंसामात्रप्रतिषेधस्य
सामान्यशास्त्रेणैव सिद्धत्वात् । “नाततायिबधे दोषोहन्तु-
र्भवति कश्चन” इत्यतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव । यतः
“अग्निदोगरदश्चैव शस्त्रपाणिर्द्धनापहः । क्षेत्रदारहरश्चैव
षड़ेते आततायिनः” तथा “उद्यतासिविषाग्निश्च शापो-
द्यतकरस्तथा । आथर्वणेन हन्ता च पिशुनश्चापि राजनि ।
भार्य्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान्
विजानीयात्सर्बानेवाततायिन” इति--सामान्येनाततायिनो-
दर्शिताः । अतश्च ब्राह्मणादय आततायिन आत्मादित्रा-
णार्थं हिंसानभिसन्धिना निवार्यमाणाः प्रमादाद्यदि
विपद्येरंस्तत्र लघु प्रायश्चित्तं राजदण्डाभावश्चेति” । ब्राह्मणा-
द्यातताधिबधे दोष उक्तः । अतएव भीष्मादीनामा-
ततायिनामपि हननेन “अश्वमेधेन शुध्यन्ति महापातकिन-
स्त्विमे” इति भारते युधिष्ठिरादीनां महातकित्वमुक्तम् ।

आतनि त्रि० आ--तन--इन् । आतानके विस्तारके । “त्वं

विशिक्षुरसि यज्ञमातनिः” ऋ० २, १, १० ।

आतप् त्रि० आतपति आ + तप--क्विप् । तापके “परिवाम-

रुषावयोघृणावरन्त आतपः” ऋ० ५, ७३, ५ । “आतपः
आतापिनः” भा० ।
पृष्ठ ०६४९

आतप पु० आ--तप--घ । १ उद्द्योते, २ निविड़किरणे

रौद्रे च । “आतपः कटुकोरूक्षः स्वेदमूर्च्छातृषा-
प्रदः । दाहवैवर्ण्यजननोनेत्ररोगप्रकोपनः” सुश्रुतः ।
“भवति वपुरवाप्तच्छायमेवातपेऽपि” माघः । “आतपात्ययसं-
क्षिप्तनीवाराषु निषादिभिः” रघुः । “तमातपक्लान्तमनात-
पत्रम्” रघुः । “शृङ्गाणि यस्यातपवन्ति सिद्धाः” कुमा० ।
“शीतातपाभिघाताश्च विविधानि भयानि च” मनुः ।
आतपश्च विरलसंयोगापन्नः सूर्य्यस्य किरणभेदः
स एव रौद्रशब्दाभिधेयः प्रकाशस्तु ततोऽपि विरलसंयोगा-
पन्न इति प्रकाशरौद्रयोर्भेदः । अस्य च निविड़तेज-
स्कत्वादुष्णस्पर्शवत्त्वम् तेन दुःखदायकत्वं मनुनोक्तम् ।
एवं “आतापतापितभूमौ माधव! माधव! मा धावेति”
यशोदावाक्येऽपि । ३ प्रकाशे “छायातपौ ब्रह्मविदो-
वदन्ति” श्रुतिः ।

आतपत्र न० आतपात् त्रायते त्रै--क । छत्रे । स्वार्थे कन् ।

आतपत्रकमप्यत्र । “तमातपक्लान्तमनातपत्रम्” । “एकात-
पत्रं जगतः प्रभुत्वम्” । “पद्मा पद्मातपपत्रेण भेजे
सास्राज्यदीक्षितम्” इति च रघुः । “राज्यं स्वह-
स्तधृतदण्डमिवातपत्रम्” शकु० । “तस्यातपत्रं बिभरा-
म्बभूवे” माघः । “निजातपत्रस्य तलस्थले नलः” नैष०
आतपत्रोत्पत्तिर्यथा भार० आनु० प० ९२, ९३ अ० ।
“यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ! । छत्रञ्चोपानहौ
चैव केनैतत् संप्रवर्त्तितम् । कथञ्चैतत् समुत्पन्नं
किमर्थञ्चैव दीयते । न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते ।
बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते । एतद्विस्तरतो
ब्रह्मन्! श्रोतुमिच्छामि तत्त्वतः । भीष्म उवाच । शृणु
राजन्नवहितश्छत्रोपानहविस्तरम् । यथैतत् प्रथितं लोके
यथा चैतत् प्रवर्त्तितम् । यथा चाक्षय्यतां प्राप्तं पुण्य-
ताञ्च यथा गतम् । सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप! ।
जमदग्नेश्च संवादं सूर्य्यस्य च महात्मनः । पुरा म
भषवान्साक्षाद्धनुषाऽक्रीडत प्रमो । । सन्धाय सन्धाय शरां-
श्चिक्षेप किल भार्गवः । तान् सर्व्वान् रेणुका क्षिप्तांस्तस्ये-
षून् दीप्ततेजसः । आनीय सा तदा तस्मै प्रादादसकृद-
च्युत! । अथ तेन--स शब्देन ज्यायाश्चैव शरस्य च ।
प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् । ततो
मध्याह्नमारूढे ज्येष्ठामूले दिबाकरे । स सायकान् द्विजो
मुक्त्वा रेणुकामिदमब्रवीत् । गच्छानय विशालाक्षि!
शरानेतान् धनुश्च्युतान् । यावदेतान् पुनः सुभ्रु! क्षिपा-
मीति जनाधिप! । सा गच्छन्त्यन्तरा छायां वृक्षसाश्रित्य
भाविनी । तस्थौ तस्य हि सन्तप्तं शिरः पादौ तथैव च ।
स्थित्वा सा तु मुहूर्त्तं वै भर्त्तुः शापभयाच्छुभा ।
ययावानयितुं भूयः सायकानलिनेक्षणा । प्रत्याजगाम च
शरांस्तानादाय यशस्विनी । सा वै खिन्ना सुचार्व्वङ्गी
पद्भ्यां दुःखं नियच्छती । उपाजगाम भर्त्तारं
भयाद्भर्त्तुः प्रवेपती । स तामृषिस्तदा क्रुलो वाक्यमाह शुभा-
ननाम् । रेणके! किं चिरेण त्वमागतेति पुनः पुनः ।
रेणुकोवाच । शिरस्तावत् प्रदीप्तं मे पादौ चैव तपोधन!
सूर्य्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता । एतस्मात्
कारणाद्ब्रह्मंश्चिरायैतत् कृतं मया । एतच्छ्रुत्वा मम
विभो! मा क्रुधस्त्वं तपोधन! । जमदग्निरुवाच । अद्यैनं
दीप्तकिरणं रेणुके! तव दुःखदम् । शरैर्निपातयिष्यासि
सूर्य्यमस्त्राग्नितेजसा । भीष्म उवाच । स विस्फार्य्य
धनुर्द्दिव्यं गृहीत्वा च शरान् बहून् । अतिष्ठत् सूर्य्यम-
भितो यतो याति ततोमुखः” । इत्येवं क्रोधेन आत्मानं
(सूर्य्यं) पातयितुमिच्छवे जमठग्नये विप्ररूपं धृत्वागत्य तं
च परितोष्य तस्मै छत्रसुपानहौ च सूर्य्योददावित्युक्तं
ततोऽध्यायान्तरे यथा ।
“एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः । अथ सूर्य्योऽद-
दत्तस्मै च्छत्रोपानहमाशु वै । सूर्य्य उवाचे । महर्षे!
शिरसस्त्राणं छत्रं मद्रश्मिवारणम् । प्रतिगृह्णीष्व
पद्भ्याञ्च त्राणार्थं चर्म्मपादुके । अद्यप्रभृति चैवेह लोकं
सम्प्रचरिष्यति । पुण्यकेषु च सर्व्वेषु परमक्षय्यमेव च ।
भीष्म उवाच । छत्रोपानहमेतत्तु सूर्य्येणैतत् प्रवर्त्ति-
तम् । पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत! । तस्मात्
प्रयच्छ विप्रेषु च्छत्रोपानहमुत्तमम् । धर्मस्तेषु महान्
भावी न मेऽत्रास्ति विचारणा । छत्रं हि भरतश्रेष्ठ! यः
प्रदद्याद्द्विजातये । शुभम् शतशलाकं वै स प्रेत्य
मुखमेधते” । एतल्लक्षणं छत्रशब्दे वक्ष्यते ।

आतपवत् त्रि० आतपोऽस्त्यत्र मतुप् मस्य वः । आतपयुक्ते

“शृङ्गाणि यस्यातपवन्ति सिद्धाः” कुमा० ।

आतपवर्ष्य त्रि० आतपे निमित्तेसति वर्षन्ति बा० कर्त्तरि यत् ।

वृष्टिजले “अन्तरिक्षात् प्रतिगृह्यातपवर्व्याः” कात्या०
१५, ४, ५, अन्तरिक्षात् ग्रहीतव्या आतपवर्षणाः या
आतपे वर्षन्ति ताः । अन्तरिक्षात् प्रतिगृह्य भूमिपतनात्
प्रागेवाकाशात् पतन्तीरादाय ग्रहीतव्या” कर्क० ।
अतएव वृष्टिजलस्यातपनिमित्तत्वात् नैमित्तिकत्वाभि-
प्रायेण तासां यज्ञकाले ग्रहणासम्भवेन पूर्ब्बं संग्राह्यतो-
क्ता “यूपमुत्तरेण नैमित्तिक्यसम्भवात्” कात्या० १५, ४२
पृष्ठ ०६५०
“या आपोनिमित्तेन प्राप्यन्ते ता नैमित्तिक्यः यथा
गोरुण्व्याः आतपवर्ष्यास्तासामस्मिन् काले ग्रहणासम्भ-
वात् अतः पूर्व्वं गृहीत्वा यूपमुत्तरेण पुनर्ग्रहणमिति”
कर्कः । अतएव श्रुत्या वृष्टेरातपनिमित्तत्वमुक्तम्
“तस्माद्यत्र क्वचित् शोचति स्वेदते वा पुरुषस्तेजस एव
तदध्यापोजायन्ते” इति छा० उ० पुरुषदेहस्य सन्ताप
स्वेदयोरातपनिमित्तत्वात् वृष्टेरातपहेतुकत्वम् । व्यक्तमाह
यादवः “तासां शतानि चत्वारि रश्मीनां वृष्टिसर्ज्जने चतुः
शतं वृष्टिवाहाः सर्व्वास्ता अमृताः स्त्रियः” इति सूर्य्य-
रश्मीनां मध्ये चतुःशतस्य वृष्टिषर्ज्जकत्वेन वृष्टेरातप-
निमित्तकत्वमत्र व्यक्तमेव ।

आतपवारण न० आतपं वारयति वृ--णिच् ल्यु । छत्रे ।

“नृपतिककुदं दत्त्वा यूने सितातपवारणम्” “अनुदितान्य-
सितातपवारणम्” इति च रघुः ।

आतपात्यय पु० ६ त० । रौद्रापगमे सूर्य्यकिरणविगमे ।

“आतपात्ययसंक्षिप्तनीवारासु निषादिभिः” रघुः ।

आतपाभाव ६ त० पु० आतपस्याभावरूपायाम् छायायाम् ।

आतपीय त्रि० आतपस्य सन्निकृष्टदेशादि उत्करा० छ ।

आतपसन्निकृष्टदेशादौ ।

आतपोदक न० आतपे लक्ष्यमाणमुदकम् शा० त० । सूर्य्य-

मरीचौ--लक्ष्यमाणे उदके मृगतृष्णिकायाम् ।

आतमाम् अव्य० आ + तमप् आमु । अतिशयाभिमुख्ये अत्य-

न्तसमन्ताद्भावे च “महोदेवं कथमातमाऽख्यायत आत्मा
हि महदुक्थम्” शतं० ब्रा० ।

आतर पु० आतरत्यनेन आ + तॄ--अप् । नद्यादेः तरणार्थं देये

शुक्ले “आतरलाघवहेतोर्मुरहर! तरणिं तवावलम्बे”
इत्युद्भटः द्रव्यभेदे आतरमानमुक्तं मनुना “पणं यानन्तरे
दाप्यम्पुरुषोऽर्द्धपणन्तरे । पादम्पशुश्च योषिच्च पादार्द्धं
रिक्तकः पुमान् । भाण्डपूर्णानि यानानि तार्य्यं दापोयानि
सारतः । रिक्तभाण्डानि यत् किञ्चित् पुमांसश्चापरिच्छदाः”

आतर्पण न० आ + तृप--ल्युट् । १ तृप्तौ । णिच्--ल्युट् । २ प्री-

णने ३ मङ्गलालेपने । कर्त्तरि ल्युट् । ४ तृप्तिकारके त्रि० ।

आतव पु० आ + तु--अप् । १ हिंसने कर्त्तरि अच् ।

२ हिंसके त्रि० ३ राजभेदे पु० तस्वापत्थम् अश्वा० फक् ।
आतवायनः तदपत्ये पुंस्त्री० ।

आता स्त्री आभिमुख्येन अत्यते गम्यते प्राणिभिः आ +

अतकर्म्मणि घञ् । दिशि निरु० । “प्रये द्वितादिव अञ्ज-
न्त्याताः” ऋ० ३, ४३, ६ ।

आतान पु० आतन्यते आ + तन--घज् । १ आभिमुख्येन

विस्तारे २ दीर्घविस्तारे पटादिवयनार्थं दीर्घविस्तारे
(टाना देओया) “यथा लूता आतानवितानाभ्यां जालं
विस्तारयतीति” वेदान्तप्र० कर्म्मणि घञ् । ३ वित्तार्य्ये
४ क्रियमाणे च “एष एव नित्य एकाहातानः” शत० ब्रा० ।

आतानक त्रि० आ + तन--ण्वुल् । विस्तारके ।

आतापि पु० आ + तप इण् । असुरभेदे स चागस्त्येन भक्षितः

“आतापिर्भर्क्षितोवेन वातापिश्च महासुरः । समुद्रः-
शोषितोयेन स मेऽगस्त्यः प्रसीदतु” मन्त्रलिङ्गादवगम्यते ।

आतापिन् पु० आतपति आ + तप--णिनि । (चिल) पक्षि-

भेदे क्षीरस्वामी ।

आतायिन् पु० आ + ताय--णिनि । (चिल्) इतिख्यातेपक्षिभेदे ।

आतार पु० आतीर्य्यतेऽनेन आ + तॄ--बा० घञ् । नावा-

तरणार्थे देवे शुक्ले ।

आताली अव्य० आ + तल बा० ईण् । विधुरस्याकुलोकरणे

ऊर्य्या० “आतालीकृत्य विधुरमाकूलीकृत्येत्यर्थः” गणरत्नम् ।

आति पु० अत--इण् । शरारिपक्षिणि । “सुपर्ण्णः पार्ज्यन्य

आतिर्वाहसोः” यजु० २४, ३४ । “ता आतयोन तन्वः
शुम्भतः स्वा” ऋ० १९, ९५ । २ सततगन्तरि त्रि० ।

आतिथिग्व पु० अतिथिमभिगच्छति गम--ड्व अतिथिग्वो-

दिवोदासोराजा तस्यापत्यम् अण् । दिवोदासराजपुत्रे ।
“पराहन्नतिथिग्वाय शस्यं करिष्यन्” ऋ० ६, २६, ३
“अतिथिग्वाय अतिथीनामभिगन्त्रे दिवोदासाय” भाष्योक्तेः
दिवोदास एव ऋग्वेदेऽतिथिग्वत्वेन प्रसिद्धः “सुरथाँ
आतिथिग्वे स्वभीशूँ रार्क्षे” “षड़श्वाँ आतिथिग्व इन्द्रोते
बधूमतः” ऋ० ८, ६८, १६, १७ । “आतिथिग्व
एतन्नामकराजस्य पुत्रः तस्मै” भा० ।

आतिथेय न० आतिथये इदं ढक् । १ अतिथिनिमित्तके

भोजनादौ । “आतिथेयमनिवारितातिथिः” माघः “दैव-
पित्र्यातिथेयानि तत्प्रधानानि यस्य तु” मनुः । तत्र साधु
ढञ् । २ अतिथिसपर्य्यायां कुशले त्रि० । “प्रययावातिथेयेषु
वसन्नृषिकुलेषु सः” रघुः । “शय्योत्थायं मृगान् विध्य-
न्नातिथेयो विचक्रमे” भट्टिः “प्रत्युज्जगामातिथिमातिथेयः”
रघुः । स्त्रियां ङीप् । “तमातिथेयी बहुमानपूर्ब्बया” कुमा०

आतिथ्य न० अतिथेरिदं ञ्य । १ अतिथिपरिचर्य्यायाम् ।

“तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम्” रघुः “लघुपतन
कस्य यथोचितमातिथ्यं विधाय” हितो० । स्त्रीत्वमपि
“आतिथ्यायाः प्राक्प्रायणीयम्” शत० ब्रा० भाष्यम्
अतिथिपरिचर्य्याप्रकारश्च परिशिष्टखण्डे वक्ष्यते । स्वार्थे
ष्यञ् । २ अतिथौ हेम० ।
पृष्ठ ०६५१

आतिदेशिक त्रि० अतिदेशादागतः ठक् । अतिदेशप्राप्ते ।

यथा प्रकृतिधर्मस्य विकृतौ आतिदेशिकत्वम् । “आतिदे-
शिकमनित्यम्” इति व्या० परिभाषा ।

आतियात्रिक त्रि० अतियात्रायां नियुक्तः ठक् ।

आतिवाहिकदेवे विवरणमातिवाहिकशब्दे ।

आतिरेक्य न० अरिच्यते कर्मणि घञ् तस्य भावः ष्यञ् ।

अतिरेके वृद्धौ स्वपरिणातिरेके ।

आतिवाहिक त्रि० अतिवाहे इहलोकात् परलोकप्रापणे

नियुक्तः ठक् । एतल्लोकात् परलोकप्रापणे ईश्वरनियुक्ते
अर्चिराद्यभिमानिदेवगणे धूमाद्यभिमानिदेवगणे च ।
“आतिवाहिकास्तल्लिङ्गात्” शा० सू० । अतिवाहने नियु-
क्ताश्च द्विविधाः दक्षिणमार्गे उत्तरमार्गे च तत्र कर्मिणां
दक्षिणमार्गेण ज्ञानिनाञ्चोत्तरमार्गेण गमनात् तत्र
नयनाय ईश्वरनियुक्ता धूमादयः अर्च्चिरादयश्च ते च
छा० उ० दर्शिता यथा ।
“अथ य इमे ग्राम इष्टापूर्त्ते दत्तमित्युपासते ते धूममभि
सम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षनपरपक्षाद्यान्षड्द-
क्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः
पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो
राजा तद्देवानाभन्नं तं देवा भक्षयन्ति” । “इष्टापूर्त्ते
इष्टमग्निहोत्रादि वैदिकं कर्म्म, पूर्व्वं वापीकूप-
तडागारामादिकरणम् । दत्तं च बहिर्वेदि, यथाशक्त्य-
र्हेम्यो द्रव्यसम्भागो दत्तम् । इत्येवंविधं परिचरण-
परित्राणाद्युपासते । इतिशब्दस्य प्रकारदर्शनार्थत्वात् ।
ते दर्शनवर्ज्जितत्वाद्धूमं धूमाभिमानिनीं देवतामाभिमुख्येन
सम्भवन्ति प्रतिपद्यन्ते । तयाऽतिवाहिता धूमाद्रात्रिं रात्रि-
देवतां, रात्रेरपरपक्षदेवताम्, एवमेव कृष्णपक्षाभिमानिनीम-
परपक्षात् यान् षण्मासान् दक्षिणा दक्षिणां दिशमेति
सविता तान् मासान् दक्षिणायनान् षण्मासाभिमानि-
नीर्देवताः प्रतिपद्यन्त इत्यर्थः । सङ्घचारिण्यो हि षण्मा-
सदेवता इति मासानिति बहुवचनप्रयोगस्तासु । नैते
कर्म्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिर्नी देवताम-
भिप्राप्नुवन्ति । कुतः पुनः संवत्सरपाप्तिप्रसङ्गो यतः प्रति-
षिध्यते । अस्ति हि संवत्सरस्य प्रसङ्गोह्येकस्यावयवभूते
दक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृत्तानामुदगयनमासे-
भ्योऽवयविनः संवत्सरस्य प्राप्तिरुक्ता । अत इहापि तदव-
यवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनः
संवत्सरस्यापि पूर्व्ववत्प्राप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते
नैते संवत्सरमभिप्राप्नुवन्तीति । मासेभ्यः पितृलोकं, पितृ-
लोकादाकाशमाकाशाच्चन्द्रमसम् । कोऽसौ यस्तैः प्राप्यः
चन्द्रमाः य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानां
तदन्नं देवानां तं चन्द्रमसमन्नं देवता इन्द्रादयो भक्षयन्ति ।
अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्म्मिणो देवैर्भक्ष्यन्ते
नन्बनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन् नैष दोषः ।
अन्नमित्युपकरणमात्रस्य विविक्षतत्वात् । न हि ते कवलो-
त्क्षेपेण देवैर्भक्ष्यन्ते । किं तर्ह्युपकरणमात्रं देवानां
भवन्ति ते स्त्रीपशुभृत्यादिवत् । दृष्टश्चान्नशब्द
उपकरणेषु स्त्रियोऽन्नं पशवोऽन्नं राज्ञामित्यादि । न च
तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति ।
त मात्कर्मिणो देवतानामुपभोग्या अपि सन्तः सुस्विनो देवैः
क्रीड़न्ते । शरीरञ्च तेषां तेषूपभोगयोग्यं चन्द्रम-
ण्डले आप्यमारभ्यते । तदुक्तं “पुरस्ताच्छ्रद्धा शब्दा आपो
द्युलोकाग्नौ हुताः सोमो राजा सम्भवन्तीति” । ता आपः
कर्म्म समवायिन्य इतरैश्च भूतैरनुगताः द्युलोकं प्राप्य चन्द्र-
त्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति ।
इति” भा० पितृयानःपन्था दर्शितः देवयानस्तु ।
“अथ यदु चैवास्मिञ्छव्यं कुर्व्वन्ति यदि च नार्च्चिषमेवाभि-
सम्भवन्त्यर्च्चिषोऽहरह्न आपूर्य्यमाणपक्षमापूर्य्यमाणपक्षा-
दुयान् षडुदङ्ङेति मासांस्तान्मासेभ्यः संवसत्सरं, संवत्सरा-
दादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः
स एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्य-
माना इमं मानवमावर्त्तं नावर्त्तन्ते नावर्त्तन्ते” “अथेदानीं
यथोक्तब्रह्मविदो गतिरुच्यते यद्यदि उ च एवास्मान्नेवं-
विदि शव्यं शवकर्म्म मृते कुर्व्वन्ति यदि च न कुर्व्वन्ति
ऋत्विजः, सर्व्वथाप्येवंवित्तेन शवकर्म्मणा अकृतेनापि न
प्रतिबद्धो ब्रह्म प्राप्नोति न च कृतेन शवकर्म्मणाऽस्य कश्च-
नाभ्यधिको लोकः “न कर्म्मणा वर्द्धते नो कनीयानिति”
श्रुत्यन्तरात् । शवकर्म्मण्यनादरं दर्शयन् विद्यां स्तौति, न
पुनः शवकर्म्म एवंविदो न कर्त्तव्यमिति । अक्रियमाणे हि
शवकर्म्मणि कर्म्मणां फलारम्भे प्रतिबन्धः कश्चिदनुमीयते
अन्यत्र । यत इह विद्याफलारम्भकाले शवकर्म्म स्याद्वा
न वेति विद्यावतोऽप्रतिबन्धेन फलारम्भं दर्शयति । ये
सुखाकाशमक्षिस्थं संयद्वामनीत्वेनोपासते प्राण-
सहितामग्निविद्यां, तेषामन्यत्कर्म्म भवतु मा वा भूत्
पृष्ठ ०६५२
सर्ब्बथापि तेऽर्च्चिषमेवाभिसम्भवन्त्यर्च्चिरभिमानिनीं देवता-
मभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः । अर्च्चिषोऽर्च्चिर्देव-
ताया अहरहरभिमानिनीं देवतामह्न आपूर्य्यमाणपक्षं
शुक्लपक्षदेवतामापूर्य्यमाणपक्षान् षण्मासानुदङ्ङुत्तरां
दिशमेति सविता तान्मासानुत्तरायणदेवतां, तेभ्यो मासेभ्यः
संवत्सरं संवत्सरदेवतां ततः संवत्सरादादित्यमादित्याच्चन्द्र-
मसं चन्द्रमसो विद्युतं तत्तत्स्थांस्तान् पुरुषः कश्चिद्ब्रह्म-
लोकादेत्यअमानवो मानव्यां सृष्टौ भवो मानवो न मानवोऽ-
ऽमानवः स पुरुष एतान् ब्रह्म सत्यलोकस्थं गमयति
गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः । सन्मात्र ब्रह्मप्राप्तौ
तदनुपपत्तेः । “ब्रह्मैव सन् ब्रह्माऽप्येतीति हि वक्तुं न्याय्यम् ।
सर्व्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति । न चादिष्टो
मार्गो गमनायोप्रतिष्ठते । “स एनमविदितो न भुनक्तीति”
श्रुत्यन्तरात् । एष देवपथो देवैरर्चिरादिभिर्गमयितृत्वेना-
धिकृतैरुपलक्षितः पन्था देवपथ उच्यते । ब्रह्म गन्तव्यं तेन
चोपलक्षित इति ब्रह्मपथः । एतेन प्रतिपद्यमाना गच्छन्तो
ब्रह्म इमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमा-
वर्त्तं नावर्त्तन्ते । आवर्त्तन्तेऽस्मिन् जननमरणप्रबन्धचक्रा-
रूढा घटीयन्त्रवत् पुनः पुनरित्यावर्त्तस्तं न प्रतिपद्यन्ते ।
नावर्त्तन्त इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्ति-
दर्शनार्थां” भा० ।
यथा चैषामातिवाहिकत्वं तथा निरूपितम् शा०
सू० भा० । “आतिवाहिकास्तल्लिङ्गात्” सू० ।
“तेष्वेवार्चिरादिषु संशयः किमेतानि मार्गचिह्नान्युत
भोगभूमयोऽथ वा नेतारोगन्तृणामिति । तत्र मार्गलक्षण-
भूता अर्चिरादय इति तावत् प्राप्तं तत्स्वरूपत्वा-
दुपदेशस्य । यथा हि कश्चिल्लोको ग्रामं नगरं
वा प्रतिष्ठासमानोऽनुशिष्यते गच्छेस्त्वममुं गिरिं
ततोन्यग्रोधं ततोनदीं ततोग्राभं ततोनगरं वा प्राप्स्य-
सीति । एवमिहाप्यर्चिरर्चिषोऽहरह्न अपूर्य्यमाणपक्ष-
मित्याह । अथ वा भोगभूमयएता इति प्राप्तम् । तथा
हि लोकशब्देनाग्न्यादीनुपबध्नाति अग्निलोकमागच्छती-
त्यादि । लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते
सनुष्यलोकः पितृलोको देवलोक इति च । तथा च
ब्राह्मणम् “अहोरात्रेषु लोकेषु सृज्यन्त” इत्यादि । तस्मा-
न्नातिवाहिका अर्चिरादयः । अचेतनत्वादपि तेषामा-
तिवाहिकत्वानुपपत्तिः । चेतना हि लोके राजनियुक्ता
पुरुषाः दुर्गेषु मार्गेष्वतिवाह्यानतिवाहयन्तीत्येवं प्राप्ते
ब्रूमः । आतिवाहिका एवैते भवितुमर्हन्ति । कुतः
तल्लिङ्गात् । तथा हिचन्द्रमसोविद्युतं तत्पुरुषोऽमानवः
स एतान् ब्रह्म गमयतीति सिद्धवद्गमयितृत्वं दर्शयति ।
यावद्वचनं वाचनिकमितिन्यायात् । तद्वचनं तद्विषये एवोपक्षो-
णमि तिचेन्न प्राप्तमानवत्वनिवृत्तिमात्रपरत्वाद्विशेषणस्य ।
यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्तास्ते च मानवास्ततो-
युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणममानव इति ।
ननुलिङ्गमात्रभगमकं न्यायाभावात् । नैष दोषः । उभयव्या-
मोहात्तत्सिद्धेः । एतावदर्चिरादिमार्गगास्ते देहवियो-
गात्सं पिण्डितकरणग्रामाइत्यस्वतन्त्राः । अर्च्चिरादीनाम-
प्यचेतनत्वादस्वातन्त्र्यमित्यतोऽर्चिराद्यभिमानिनश्चेतना देव
ताविशोषा अतियात्रायां नियुक्ता इति गम्यते । लोके-
ऽपि हि मत्तमूर्च्छि तादयः संपिण्डिकरणग्रामाः परप्रयु-
क्तवर्त्मानो भवन्ति । अनवस्थितत्वादप्यर्चिरादीनां न मार्ग-
लक्षणत्वोपपत्तिः । न हि रात्रौ प्रेतस्याहःस्वरूपाभिस-
म्भव उपपद्यते । न च प्रतिपालनमस्तीत्युक्तमधस्तात् ।
ध्रुवत्वाद्देवतात्मनां नायं दोषो भवति । अर्चिरादिशब्दता-
चैषामर्चिराद्यभिमानादुपपद्यते । अर्चिषोऽहरित्यादि
निर्देशस्त्वातिवाहिकत्वेऽपि न विरुध्यते । अर्चिषा हेतुनाह-
रभिसम्भवन्ति अह्ना हेतुनापूर्य्यमाणं पक्षमिति । तथा च
लोके प्रसिद्धेष्वप्यातियात्रिकेष्वेवंजातीयक उपदेशोदृश्य-
ते गच्छ त्वमितोबलवर्माणं ततोजयसिंहं ततः कृष्णगुप्त-
मिति । अपिचोपक्रमे तेऽर्चिषमभिसन्धवन्तीति सम्बन्धमा-
त्रमुक्तं न सम्बन्धविशेषः कश्चित् । उपसंहारे तु “स एतान्
ब्रह्म गमयतीति” सम्बन्धविशेषोऽतिवाह्यातिवाहकत्वलक्षण
उक्तः तेन सएवोपक्रमेऽपीति निर्द्धार्य्यते । संपिण्डित-
करणग्रामत्वादेव च गन्थृणां न तत्र भोगसम्भवः ।
लोकशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते
अन्येषां तल्लोकवासिनां भोगभूमित्वात् । अतोऽग्निस्वा-
मिकं लोकं प्राप्तोऽग्निनाऽतिवाह्यते वायुस्वामिकलोकं प्राप्तो
वायुनेति योजयितव्यम् । कथं पुनरातिवाहिकत्वपक्षे
वरुणादिषु तत्सम्भवः विद्युतोह्यधिवरुणादय उपक्षिप्ताः ।
विद्युतश्चानन्तरमा ब्रह्मप्राप्तेरमानवस्यैव पुरुषस्य गमयि-
तृत्वं श्रुतमित्यतौत्तरं पठति । “वैद्युतेनैव तच्छ्रुतेः” ।
ततो विद्युदभिसम्भवादूर्द्धं विद्युदनन्तरवर्त्तिनैवामानयेन
पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तो-
त्यवगन्तव्यम् । तान् वैद्युतान् पुरुषोऽमानवः स एतान्
ब्रह्मलोकं गमयतीति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्तु
पृष्ठ ०६५३
तस्यैवाप्रतिबन्धकरणेन साहचर्य्यानुष्ठानेन वा केनचि-
दनुग्राहकाइत्यवगन्तव्यम् । तस्मात्सूक्तमातिवाहिकादेव
तात्मानोऽर्चिरादय इति” शाङ्करभाष्यम् ।
अतिवाहे अतिवाहकाले इतोलोकान्तरगतिकाले भवः
ठञ् । मनुष्याणां गृत्युकालभवे २ देहभेदे पु० शरीरविशेष-
णत्वे न० । “तत्क्षणादेव गृह्णाति शरोरमातिवाहिकम् ।
ऊर्द्ध्वं व्रजन्ति भूतानि ग्रीण्यस्मात्तस्य विग्रहात्” ।
विष्णुघ० । त्रीणि भूतानि तोजीवाय्वाकाशानि उर्द्धं
गच्छन्ति गुरुत्वाभावात् पृथिवीजले तु गुरुत्वादधोगच्छत
इत्यभिप्रायः तत्क्षणात् मृत्युक्षणं प्राप्येत्यर्थः “आति-
वाहिकसंज्ञोऽसौ देहो भवति भार्गव! केवलं तन्मनुष्याणां
नान्येषां प्राणिनां क्वचित्” । इति च तत्रैवोक्तम् । पञ्च-
भूतानामुर्द्ध्वाधोगतिश्च स्थूलभूतविषया सूक्ष्माणान्तु लिङ्ग-
शरीराश्रयतया सर्वजीवानां देहान्तरप्राप्तौ तद्देहारम्भसा-
धनतयासहैव गमनम् यथाह “तदन्तरप्रतिपत्तौ रंहति संपरि-
ष्वक्तः प्रश्ननिरूपणाभ्याम्” शा० सू० व्याख्यातभिदं शङ्करा-
चार्य्येण “जोवोमुख्यप्राणसचिवः सेन्द्रियः समनस्कोविद्या-
कर्म्मपूर्ब्बप्रज्ञापरिग्रहः पूर्ब्बदेहं विहाय देहान्तरं प्रति-
पद्यत इत्ये तदवगतं अथैनमेते प्राणा अभिसमायन्तीत्येवमा-
देरन्यन्नवतरं रूपं कुरुते इत्येवमन्तात् संसारप्रकरणस्थाच्छ-
व्दात् धर्म्माधर्म्म फलोपभोगसंभवाच्च । स किं देहवीजै-
र्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छति आहोस्वित् संपरिष्वक्त
इति चिन्त्यते किं तावत् प्राप्तं असंपरिष्वक्त इति ।
कुतः करणोपादानवत् भूतोपादानस्याश्रुतत्वात् । “स
एतास्तेजोमात्राः समभ्याददानः” इत्यत्र तेजोमात्राशब्देन
करणानामुपादानं संकीर्त्तयति वाक्यशेषे चक्षरादिसंकीर्त्तनात् ।
नैवं भूतमात्रीपादानसंकीर्त्तनमस्ति सुलभाश्च सर्व्वत्र
भूतमात्रा यत्रैव देह आरव्धव्यस्तत्रैव सन्तीति ततश्च तासां
नयनं निष्पयोजनम् । त स्मादसंपरिष्वक्तोयातीत्येवं प्राप्ते
पठत्याचार्थ्यः “तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त” इति ।
तदन्तरप्रतिपत्तौ देहात् देहान्तरप्रतिपत्तौ देहवीजैर्भू-
तसूक्ष्मैः संपरिष्वक्तो गच्छतीत्यवगन्तव्यं कुतः प्रश्ननिरूप-
णाभ्याम् । तथा हि प्रश्नः “वेत्थ यथा पञ्चम्यामाहुतावापः
पुरुष वचसो भवन्तीति” । निरूपणञ्च प्रतिवचनं द्युपर्ज्जन्य
पृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतो-
रूपाः पञ्चाहुतीर्दर्शयित्वा “इति तु पञ्चम्यामाहुता-
वापः पुरुषवचसो भवन्तीति” । तस्मादद्भिः परिवेष्टितो
जीवोरं हतीति गम्यते । नन्वन्या श्रुतिर्जलौकावत् पूर्ब्बं देहं
न मुञ्चति यावद्देहान्तरं न क्रामतीति दर्शयति तद्यथा
तृणजलायुकेति तत्राप्परिवेष्टितस्यैव जीवस्य कर्म्मोप-
स्थापितप्रतिपत्तव्यदेहविषयभावाय दीघींभावमात्रं
जलौकयोपमीयत इत्यविरोधः । एवं श्रुत्युक्ते देहान्तरप्रतिपत्ति
प्रकारे सति याः पुरुषमतिप्रभवाः कल्पनाः व्यापिनां
करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्म्मवशाद्व्रत्तिलाभस्तत्र
तत्र भवति केवलस्यैव वात्मनोवृत्तिलाभस्तत्र तत्र भवति ।
इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान
उत्पद्यन्ते, मनएव वा केवलं भोगस्थानमभिप्रतिष्ठते
जीवएव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुकैव वृक्षाद्वृ-
क्षान्तरमित्येवमाद्याः, ताः सर्व्वाएवानादर्त्तव्याः श्रुति
विरोधात् । ननूदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभि-
रद्भिः संपरिष्वक्तो रंहति इति प्राप्नोति अप्शब्दश्रवण-
सामर्थ्यात् तत्र कथं सामान्येन प्रतिज्ञायते सर्व्वैरेव
भूतसूक्ष्मैः संपरिष्वक्तो रंहतीत्यतौत्तरं पठति । “त्र्यात्मक-
त्वात्तुभूयस्त्वात्” सू० । “तुशब्देनचोदितामाशङ्कामुच्छिनत्ति
त्र्यात्मिका ह्यापः त्रिवृत्करणश्रुतेः तास्वारम्भिकास्वभ्युप-
गतास्वितरदपि भूतद्वयमवश्याभ्युपगन्तव्यं भवति त्र्यान्मकश्च-
देहः त्रयाणामपि तेजोबन्नानां तस्मिन् कार्य्योपलब्धेः पुनश्च
त्र्यात्मकः त्रिधातुकत्वात् त्रिभिर्वातपित्तश्लेष्मभिर्व्याप्तत्वात्
न स भूतान्तराणि प्रत्याख्याय केबलाभिरद्भिरारब्धुं शक्यते ।
तस्माद्भूयस्त्वापेक्षोऽयम् “आपः पुरुषवचसैति” प्रश्नप्रतिव-
चनयोरप्शब्दो न कैबल्यापेक्षः सर्व्वदेहेषु हि रसलोहि-
तादिद्रवभूयस्त्वं दृश्यते । ननु पार्थिवोधातुर्भूयिष्ठोदेहे-
षूपलक्ष्यते नैष दोषः इतरापेक्षयापां बाहुल्यं भविष्यति
दृश्यते च शुक्रशोणितलक्षणे पि देहवीजे द्रवबाहुल्यम् ।
कर्म्म च निमित्तं कारणं देहान्तरारम्भे कर्म्माणि चाग्नि-
होत्रादीनि सोमाज्यपयः प्रभृतिद्रवद्रव्यव्यपाश्रयाणि
कर्म्मसमवायिन्यश्चापः श्रद्धाशब्दोदिताः सह कर्म्मिभिर्द्यु-
लोकाख्येऽग्नौ हूयन्त इति वक्ष्यति तस्मादप्यपां बाहुल्य
प्रसिद्धिः । बाहुल्याच्चाप्शब्देन सर्व्वेषामेव देहवीजानां
भूतसूक्ष्माणामुपादानमिति निरवद्यम् । “प्राणगतेश्च” सू०
“प्राणानाञ्च देहान्तरप्रतिपत्तौ गतिः श्राव्यते “तमुत्क्रामन्तं
प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्व्वे प्राणाअनूत्क्रा-
मन्तीत्यादि” श्रुतिभिः । सा च प्राणानां गतिर्नाश्रयमन्त-
रेण सम्भवतीत्यतः प्राणगतिप्रयुक्तानां तदाश्रयभूताना-
मपामपि भूतान्तरोपसृष्टानां गतिरवगम्यते । न हि निरा-
श्रयाः प्राणाःक्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतोऽदर्शनात्”
पृष्ठ ०६५४
भा० । मनुरपि “यदाणुमात्रिकोभूत्वा वीजं स्थास्नु चरिष्णुच ।
समाविशति संसृष्टस्तदा मूर्त्तिं विमुञ्चति” सूक्ष्मभूतैःसं-
सृष्टस्यैव गतिमाह । अत्र अणुपदं पुर्य्यष्टकोपलक्षणम् ।
“भूतेन्द्रियमनोबुद्धिवासनाकार्यवायवः । अविद्या चाष्टकं
प्रोक्तं पुर्य्यष्टकमिदं पुनः” सनन्दोक्तेः “पुर्य्यष्टकेन लिङ्गेन
प्राणाद्येन स युज्यते । तेन बद्धस्य वै बन्धोमोक्षीमुक्तस्य
तेन वै” ब्रह्मपु० उक्तेश्च मंसृतिकाले पुर्य्यष्टकस्य
परलोकगामित्वसिद्धेः । आतिवाहिकशरीरसत्त्वेऽन्यथानुप-
पत्तिरेव प्रमाणम् तत्स्वरूपञ्चोक्तं सांख्यसूत्रभाष्यादौ ।
“तद्वीजात् संसृतिः” सू० । तस्य शरीरस्य वीजात् त्रयोविं-
शतितत्त्वरूपात् सूक्ष्माद्धेतोः पुरुषस्य संसृतिर्गतागते
भवतः कूटस्थस्य विभुतया स्वतो गत्याद्यसम्भवादित्यर्थः
त्रयोविंशतितत्त्वेऽवस्थितो हि पुरुषस्तेनैवोपाधिना पूर्ब्ब-
कृतकर्मभोगार्थं देहाद्देहं संसरति । “मानसं मनसैवाय-
मुपभुङ्क्ते शुभाशुभम् । वाचा वाचा कृतं कर्म कायेनैव तु
कायिकम्” इत्यादिस्मृतिभिः पूर्वसर्गीयकरणैरेवोत्सगेतः
सर्गान्तरेषूपभोगसिद्धेः । अतएव ब्रह्मसूत्रम् “तदन्तरप्रति-
पत्तौ रं हति सम्परिष्वक्त इति” । संसृतेरवधिमप्याह ।
“आविवेकाच्च प्रवर्त्तनमविशेषाणाम्” सू० । “ईश्वरानीश्वर-
त्वादिविशेषरहितानां सर्वेषामेव पुंसां विवेकपर्य्यन्तमेव प्रव-
र्त्तनं संसृतिरावश्यकी विवेकोत्तरं च न सा तत्र हेतुमाह ।
“उपभोगादितरस्य” सू० । इतरस्याविवेकिन एव
स्वीयकर्मफलभोगावश्यम्भावादित्यर्थः । देहसत्त्वेऽपि संसृ-
तिकाले भोगो नास्तीत्याह । “सम्प्रति परिमुक्तो द्वा-
भ्याम्” सू । सम्प्रति संसृतिकाले पुरुषो द्वाभ्यां शीतोष्णसु-
खदुःखादिद्वन्द्वैः परिमुक्तो भवतीत्यर्थः । तदेतत्कारि-
कयोक्तम् । “संसरति निरुपभोगं भावैरधिवासितं
लिङ्गम्” । इति । भावा धर्माधर्मवासनादयः । अतः
परं शरीरद्वयं विशिष्य वक्तुमुपक्रमते । “मातापितृजं
स्थूलं प्रायश इतरन्न तथा” सू० । स्थूलं मातापितृजं
प्रायशो बाहुल्येनायोनिजस्यापि स्थूलशरीरस्य स्मरणा-
दितरच्च सूक्ष्मशरीरं न तथा न मातापितृजं सर्गादावुत्पन्न-
त्वादित्यर्थः । तदुक्तं कारिकया । “पूर्व्वोत्पन्नमसक्तं
नियतं महदादि सूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावै-
रधिवासितं लिङ्गम्” इति नियतं नित्यं द्विपरार्धस्थायि
गौणनित्यं प्रतिशरीरं लिङ्गोत्पत्तिकल्पने गौरवात् ।
प्रलये तु तन्नाशः श्रुतिस्मृतिप्रामाण्यादिष्यते । गतिकाले
भोगाभाववचनमुत्सर्गाभिप्रायेण । कदाचित् तु वायवीय-
शरीरप्रवेशतो गमनकालेऽपि भोगो भवति । अतो
यममार्गे दुःखभोगवाक्यान्युपपद्यन्ते । स्थूलसूक्ष्मशरी-
रयोर्मध्ये किमुपाधिकः पुरुषस्य द्वन्द्वयोगस्तदवधारयति ।
“पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य” सू० । पूर्वं
सर्गादावुत्पत्तिर्यस्य लिङ्गशरीरस्यतस्यैव तत्कार्यत्वं
सुखदुःखकार्यकत्वं कुत एकस्य लिङ्गदेहस्यैव सुखदुःखाख्यभोगात्
न त्वितरस्य स्थूलशरोरस्य मृतशरीरे सुखदुःखाद्यभावस्य
सर्वसम्मतत्वादित्यर्थः । उक्तस्य सूक्ष्मशरीरस्य स्वरूप-
माह । “सप्तदशैकं लिङ्गम्” सू० । सूक्ष्मशरीरमप्यधाराधेय-
भावेन द्विविधं भवति तत्र सप्तदश मिलित्वा लिङ्गशरीरं
तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः । एकादशेन्द्रि-
याणि पञ्च तन्मात्राणि बुद्धिश्चेति सप्तदश । अहङ्कारस्य
बुद्धावेवान्तर्भावः । चतुर्थसूत्रे वक्ष्यमाणप्रमाणादेतान्येव सप्त-
दशलिङ्गं मन्तव्यं न तु सप्तदश एकं चेत्यष्टादशपरतया
व्याख्येयम् । उत्तरसूत्रेण व्यक्तिभेदस्योपपाद्यतयात्र लिङ्गै-
कत्वे एकशब्दस्यतात्पर्याबधारणाच्च । “कर्मात्मा पुरुषो
योऽसौ बन्धमोक्षैः प्रयुज्यते । स सप्तदशकेनापि राशिना
युज्यते च सः” इति मोक्षधर्मादौ लिङ्गशरीरस्य सप्तदश-
त्वसिद्धेश्च सप्तदशावयवा अत्र सन्तीति सप्तदशको राशिरि-
त्यर्थः । राशिशब्देनस्थूलदेहवल्लिङ्गदेहस्यावयवित्वं निरा-
कृतम् । अवयविरूपेण द्रव्यान्तरकल्पनायां गौरवात् ।
स्थूलदेहस्य चावयवित्वमेकतादिप्रत्यक्षानुरोधेन कल्प्यत
इति । अत्र च लिङ्गदेहे बुद्धिरेव प्रधानेत्याशयेन लिङ्ग-
देहस्य भोगः प्रागुक्तः । प्राणश्चान्तःकरणस्यैव वृत्तिभेदः ।
अतो लिङ्गदेहे प्राणपञ्चकस्याप्यन्तर्भाव इत्यस्य सप्तदशा-
वयवकस्य शरीरत्वं स्वयं वक्ष्यति “लिङ्गशरीरनिमित्तक इति
सनन्दनाचार्य” इति सूत्रेण । अतो भोगायतनत्वमेव मुख्यं
शरीरलक्षणम् । तदाश्रयतया त्वन्यत्र शरीरत्वमिति पश्चा-
द्व्यक्तीभविष्यति । “चेष्टेन्द्रियार्थाश्रयः शरीरमिति” तु
न्यायेऽपि तस्यैव लक्षणं कृतमिति । ननु लिङ्गंचेदेकं तर्हि
कथं पुरुषभेदेन विलक्षणा भोगाः स्युस्तत्राह । “व्यक्ति-
भेदः कर्मविशेषात्” सू० यद्यपि सर्गादौ हिरण्यगर्भो-
पाधिरूपमेकमेव लिङ्गं तथापि तस्य पश्चाद्व्यक्तिभेदो
व्यक्तिरूपेणांशतो नानात्वमपि भवति । यथेदानीमेकस्य
पितृलिङ्गदेहस्य नानात्वमंशतो भवति पुत्रकन्यादिलिङ्गदे-
हरूपेण । तत्र कारणमाह कर्मविशेषादिति । जीवान्त-
राणां भोगहेतुकर्मादेरित्यर्थः । अत्र विशेषवचनात्
समष्टिसृष्टिर्जीवानां साधारणैः कर्मभिर्भवतीत्यायातम् । अयं
पृष्ठ ०६५५
च व्यक्तिभेदो मन्वादिष्वप्युक्तः । यथा मनौ समष्टिपु-
रुषस्य षडिन्द्रियोत्पत्त्यनन्तरम् । “तेषां त्ववयवान्
सूक्ष्मान् षण्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्व-
भूतानि निर्ममे” इति षण्णामिति समस्तलिङ्गशरीरो-
पलक्षणम् । आत्ममात्रासु चिदंशेषु संयोज्येत्यर्थः । तथा
च तत्रैव वाक्यान्तरम् । “तच्छरीरसमुत्पन्नैः कार्यैस्तैः
करणैः सह । क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः” ।
इति नन्वेवं भोगायतनतया लिङ्गस्यैव शरीरत्वे स्थूले
कथं शरीरत्वव्यवहारस्तत्राह । “तदधिष्ठानाश्रये देहे तद्वा-
दात् तद्वादः” सू० । तस्य लिङ्गस्य यदधिष्ठानमाश्रयो
वक्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौशिके देहे तद्वादो
देहवादस्तद्वादात् तस्याधिष्ठानशब्दोक्तस्य देहस्य वादादित्यर्थः
लिङ्गसम्बन्ध्वादधिष्ठानस्य देहत्वमधिष्ठानाश्रयत्वाच्च स्थूलस्य
देहत्वमिति पर्यवसितोऽर्थः । अधिष्ठानशरीरं च सूक्ष्म
पञ्चभूतात्मकं वक्ष्यते तथा च शरीरत्रयं सिद्धम् । यत्
तु “आतिवाहिक एकीऽस्ति देहोऽन्यस्त्वाधिभौतिकः ।
सर्वासां भूतजातानां ब्रह्मणस्त्वेक एव किम्” इत्यादिशा-
स्त्रेषु शरीरद्वयमेव श्रूयते तल्लिङ्गशरीराधिष्ठानशरीर-
योरन्योऽन्यनियतत्वेन सूक्ष्मत्वेन चैकताभिप्रायादिति ।
ननु षाट्कौशिकातिरिक्ते लिङ्गशरीराधिष्ठानभूते शरीरा-
न्तरे किं प्रमाणमित्याकाङ्क्षायामाह । “न स्वातन्त्र्यात् तदृते
छायावच्चित्रवच्च” सू० । “तल्लिङ्गशरीरं तदृतेऽधिष्ठानं विना
स्वातन्त्र्यान्न तिष्ठति । यथा छाया निराधारा न तिष्ठति
यथा वा चित्रमित्यर्थः तथा च स्थूलदेहं त्यक्त्रा लोका-
न्तरगमने लिङ्गदेहस्याधारभूतं शरीरान्तरं सिध्य-
तीति भावः । तस्य च स्वरूपं कारिकायामुक्तम् । “सूक्ष्मा
मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः । सूक्ष्मा-
स्तेषां नियता मातापितृजा निर्वन्तते” इति । अत्र
तन्मात्रकार्यं मातापितृजशरोरापेक्षया सूक्ष्मं यद्भ
तपञ्चकं यावल्लिङ्गस्थायि प्रोक्तं तदेव लिङ्गाधिष्ठानं शरीर-
मिति लब्धं कारिकान्तरेण । “चित्रं यथाश्रयमृते स्था-
ण्वादिभ्यो विना यथा छाया । तद्वद्विना विशेषैर्न
तिष्ठति निराश्रयं लिङ्गम्” । इति । विशेषैः स्थूलभूतैः
सूक्ष्माख्यैः, स्थूलावान्तरभेदैरिति यावत् । अस्यां कारि-
कायां सूक्ष्माख्यानां स्थूलभूतानां लिङ्गशरीराद्भेदावग-
मेन “पूर्वोत्पन्नमसक्तं नियतं महदादि सूक्ष्मपर्यन्तम्” ।
इत्यादिपूर्वोदाहृतकारिकायां सूक्ष्मभूतपर्यन्तस्य लिङ्गत्वं
तार्थः किन्तु महदादिरूपं यल्लिङ्गं तत् स्वाधारसूक्ष्मप-
र्यन्तं संसरति तेन सह संसरतीत्यर्थः । नन्वेवं लिङ्गघटक-
पदार्थाः कियन्त इति कथमवधार्यमिति चेत् । “वासना-
भूतसूक्ष्मं च कर्माविद्ये तथैव च । दशेन्द्रियं मनो बुद्धि-
रेतल्लिङ्गं विदुर्बुधाः इति वाशिष्ठादिवाक्येभ्यः । अत्र
लिङ्गशरीरप्रतिपादनेनैव पुर्यष्टकमपि व्याख्येयमित्याश-
येन बुद्धिधर्माणामपि वासनाकर्माविद्यानां पृथगुपन्यासः ।
भूतसूक्ष्मं चात्र तन्मात्रा । दशेन्द्रियाणि च ज्ञानकर्मेन्द्रिय-
भेदेन पुरोद्वयमित्याशयः । यत् तु मायावादिनो लिङ्गश-
रीरस्य तन्मात्रस्थाने प्राणादिपञ्चकं प्रक्षिपन्ति पुर्यष्टकं
चान्यथा कल्पयन्ति तदप्रामाणिकमिति । ननु मूर्त-
द्रव्यतया वाय्वादेरिव लिङ्गस्याकाशमेवासङ्गेनाधारोऽस्तु
व्यर्थमन्यत्र सङ्गकल्पनमिति तत्राह । “मूर्तत्वेऽपि
न सङ्घातयोगात् तरणिवत्” सू० मूर्तत्वेऽपि न स्वातन्त्र्याद-
सङ्गतयावस्थानं प्रकाशरूपत्वेन सूर्यस्येव सङ्घातसङ्गानु-
मानादित्यर्थः । सूर्यादीनि सर्वाणि तेजांसि पार्थिवद्र-
व्यसङ्गेनैवावस्थितानि दृश्यन्ते लिङ्गं च सत्त्वप्रकाशभयमतो
भूतसङ्गतमिति । लिङ्गस्य परिमाणमवधारयति ।
“अणुपरिमाणं तत्कृतिश्रुतेः” सू० तल्लिङ्गमणुपरिमाणं
परिच्छिन्नं न त्वत्यन्तमेवाणु सावयवस्योक्तत्वात् । कुतः
कृतिश्रुतेः क्रियाश्रुतेः । “विज्ञानं यज्ञं तनुते कर्माणि
तनुतेऽपि च” इत्यादिश्रुतेर्विज्ञानाख्यबुद्धिप्रधानतया विज्ञा-
नस्य लिङ्गस्याखिलकर्मश्रवणादित्यर्थः । विभुत्वे सति क्रिया
न संम्भवति । तद्गतिश्रुतेरिति पाठस्तु समीचीनः । लिङ्ग-
शरीरस्य च गतिश्रुतिः “तमुत्क्रामन्तं प्राणोऽनूत्क्रामति
प्राणमनूत्क्रामन्तं सविज्ञानो भबति सविज्ञानमेवानूत्क्राम-
तीति” सविज्ञानो बुद्धिसहित एव जायते सविज्ञानं यथा
स्यात् यथा संसरति चेत्यर्थः । परिच्छिन्नत्वे युक्त्यन्तर-
माह । “तदन्नमयत्वश्रुतेश्च” सू० तस्य लिङ्गस्यैकदेश-
तोऽन्नमयत्वश्रुतेर्न विभुत्वं सम्भवतीति । विभुत्वे सति
नित्यतापत्तेरित्यर्थः । सा च श्रुतिः “अन्नमयं हि सौम्य! मन
आपोमयः प्राणस्तेजोमयी वागित्यादिः” । यद्यपि मन
आदीनि न भौतिकानि तथाप्यन्नसंसृष्टसजातीयांशपूरणा-
दन्नमयत्वादिव्यवहारो बोध्यः । अचेतनानां
लिङ्गानां किमर्थं संसृतिर्देहाद्देहान्तरसञ्चार इत्याशङ्काया-
माह । “पुरुषार्थं संसृतिर्लिङ्गानां सूपकारवद्राज्ञः” सू०
यथा राज्ञः सूपकाराणां पाकशालासु सञ्चारो राजार्थं
तथा लिङ्गशरीराणां संसृतिः पुरुषार्थमित्यर्थः” प्र० भाष्यम्
सूक्ष्मदेहसत्त्वे प्रमाणं सांख्यतत्त्वकौमुद्यामित्थं दर्शितम् ।
पृष्ठ ०६५६
“स्यादेतद्बुद्धिरेव साहङ्कारेन्द्रिया कस्मान्न संसरति कृतं
सूक्ष्मशरीरेणाप्रामाणिकेनेत्यत आह । “चित्रं यथाश्रय-
मृते स्थाण्वादिभ्योविना यथा छाया । तद्वद्विना विशे-
षैर्न तिष्ठति निराश्रयं लिङ्गम्” । लिङ्गनात् ज्ञाप-
नात् बुद्ध्यादयोलिङ्गं तत् अनाश्रितं न तिष्ठति । जन्म-
प्रयाणान्तराले बुद्ध्यादयः प्रत्युत्पन्नशरीरश्रिताः प्रत्युत्पन्न-
पञ्चतन्मात्रवत्त्वे सति बुद्ध्यादित्वात् दृश्यमानशरीरवृत्ति-
बुद्ध्यादिवत् । विना विशेषैरिति सूक्ष्मैः शरीरैरित्यर्थः ।
आगमश्चात्र भवति “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमोवला-
दिति” । अङ्गुष्ठमात्रत्वेन सूक्ष्मतामुपलक्षयति आत्मनो-
निष्कर्षासम्भवेन सूक्ष्ममेव शरीरं पुरुषस्तदपि हि पुरि
स्थूलशरीरे शेते” । एवञ्च सर्वेषां भूतानां संसरणकाले
सूक्ष्मदेहस्यावश्यकत्वे स्थिते मनुष्याणामेव दाहाद्यूर्द्धम्
आतिवाहिकदेहान्तरोत्पत्तिर्नत्वन्येषां प्रागुक्तवचनात्
असति तु दाहादो नृणां श्माशानिकभूतभावप्राप्तिरिति
भेदः यथोक्तम्” शुद्धित० विष्णु० । “अतिवाहिक-
संज्ञोऽसौ देहो भवति भार्गव! । केवलं तन्मनुष्ठाणां
नान्येषां प्राणिनां क्वचित्” इत्युपक्रम्य प्रेतपिण्डैस्तथा
दत्तैर्देहमाप्नोति भार्गव! । भोगदेहमिति प्रोक्तं क्रमा-
देव न संशयः । प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्ष-
णम् । श्माशानिकेभ्यो भूतेभ्यो नाकल्पमेव विद्यते । तत्राऽस्य
घातना घोरा शीतवातातपीद्भवा इति” अत्र प्रे
तकार्य्याकरणे दोषाभिधानम् । निन्दार्थवादी विधेयस्तुत्यर्थम्
“न निन्द्यं निन्दनीयं निन्दति किन्तु विघेयं स्तोताति”
न्यायात् । एतच्च विद्वद्भिन्नविषयम् छा० उ० विदुषः
दैवात्तदकरणेऽपि अर्चिरादिप्राप्तेरुक्तेः “अथ यदु चैवा-
स्मिन् शव्यं कुर्व्वन्ति यदि न, अर्चिषमेवाभिसन्धव-
न्तीति” । एतद्भाष्यञ्च ६५१ पृष्ठे प्राग् दर्शितन् ।
एवं गयाश्राद्धादावपि “अग्निदग्धाश्च ये जीवा नाग्नि-
दग्धास्तथाऽपरे तेषामुरद्धणार्थाय इमं पिण्डं
ददाम्यहमिति । मन्त्रलिङ्केनानग्निदग्धस्याप्युद्धारप्रतिपादनात् ।
निष्कर्षस्त संसृतिकाले प्राणिमात्रस्य सूक्ष्मदेहप्राप्तिः तत्र
पश्वादीनां दाहादिकर्म्मादिकमन्तरेणापि स्वस्वकर्म्मानु-
सारेण देहान्तरप्राप्तिः मनुष्याणान्तु विद्वदादिव्यतिरिक्तानां
दाहादिकमन्तरेण श्माशानिकभूतभावप्राप्तिः कृते तु
दाहादौ आतिवाहिकदेहप्राप्तिः पूरकपिण्डादौ पुनः
प्रेतदेहप्राप्तिः सपण्डीकरणात्परं भोगदेहप्राप्तिः । तीर्थ-
मृतानां न तु प्रेतदेह इति भेदः “कृते सपिण्डीकरणे नरः
संवत्सरात्परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते
इत्युक्तेः” “ततः स नरकेयाति स्वर्गे वा स्वेन कर्मणा”
इत्युक्तेश्च विदुषां महातीर्थमृतानां तु दैवात् दाहा-
दिकार्य्याकरणेऽपि अर्च्चिरादिमार्गेण तत्तत्स्थानयोग्य-
देहप्राप्तिरिति ।

आतिशय्य न० अतिशय एव स्वार्थे ष्यञ् । अतिशये ।

आतिश्वायन त्रि० अतिक्रान्तः श्वानम् नि० न समासान्तः

अतिश्वा दासः अत्यधीनत्वात् अतिश्वन् + चतुरर्थ्यां
पक्षा० फक् । दाससन्निकृष्टदेशादौ ।

आतिष्ठ न० अति + स्था--क षत्वम् अतिष्ठस्तस्य भावः अण् ।

अतिक्रम्य स्थितौ उत्कर्षे । “आधिपत्याय स्वावश्यायाति-
ष्ठायाऽऽरोहामि” ऐ० व्रा० ।

आतु पु० अत--उण् । भेलके । (भेला) उडपे ।

आतुच् पु० “आतुचिर्गमनार्थ इति” ऋ० भा० आधारे क्विप् ।

सूर्य्यस्यास्तगतिकाले तस्य निम्लोचनकाले अस्तकाले “यदद्यसू
उदिते यन्मध्यदिन आतुचि” ऋ० ८, २७, २१, “आतुचि
सायम्” भा० ।

आतुजि त्रि० आ + तुज--हिंसाबलादाननिकेतनेषु इन् ।

हिंसके बलस्यादायके च । “पिबतं सोममातुजी” ७, ६६
६८, “आतुजी हिंसकौ आदातारौ वां” भा० ।

आतुर त्रि० ईषदर्ये आ + अत--उरच् । कार्य्याक्षमे उज्ज्व०

“घृतमुत्तमं विधिविपक्वमाहितं प्रपिबन्निदं जयति कुष्ठ-
मातुरः” उज्ज्व० वैद्य० २ पीड़िते च । “रावणावरजा तत्र
राघवं मदनातुरा” रघुः । “न स्नानमाचरेद्भुक्त्वा नातुरो
न महानिशि” “बालवृद्धातुरैविना” “आकाशेशास्तु
विज्ञेया बालवृद्धकृशातुरा” इति च मनुः । आतुरे नियमो
नास्ति” स्मृतिः ।

आतुरसंन्यास न० ६ त० । संन्यासभेदे सन्यासशब्दे तद्विधिर्वक्ष्यते ।

आतुरोपक्रमणीय पु० आतुरमधिकृत्य रोगनिवारणाय

उपक्रमणीयम् । आतुरस्य चिकित्मार्थमायुर्व्याध्यृत्वग्निवयो-
देहबलसत्वसात्म्यप्रकृतिभेषजदेशानुसारेणौपक्रमणीये १ व्या-
पारभेदे तदधि कृत्यकृतोग्रन्थः छ । २ तत्प्रतिपादकग्रन्थे च ।
स च सुश्रुतान्तर्गतोऽध्यायभेदः । तत्रोक्तविशेषं ज्ञात्वा
वैद्यैरातुरस्य रोगनिवारणायोपक्रमणेयम् । स चाध्याय-
स्तावद्दर्श्यते यथा “अथात आतुरोपक्रवणीयमध्यायम्
व्याख्यास्यामः ॥ आतुरमुपक्रममाणेन भिषजायुरवादौ
परीक्ष्येत । सत्यप्यायुषि व्याध्यृत्वग्निवयोदेहबलसत्सात्म्यप्रकृति-
भेषजदेशान् परीक्षेत ॥ तत्र महापाणिपादपार्श्व पृष्ठस्त-
पृष्ठ ०६५७
नाग्रदशनवदनस्कन्धललाटम् दीर्घाङ्गुलिपर्व्वोच्छासप्रेक्षण-
बाहुम् विस्तोर्ण्णभ्रूस्तनान्तरोरस्कम् ह्रस्वजङ्घामेढ्रग्रीवम्
गम्भीरसत्वस्वरनाभिमनुच्चैर्ब्बद्धस्तनमुपचितमहारोमशकर्णम्
पश्चान्मस्तिष्कम् स्रातानुलिप्तमूर्द्धानुपूर्व्व्या विशुष्य-
माणशरीरम् पश्चाच्च विशुष्यमाणहृदयम् पुरुषम्
जानीयाद्दीर्घायुः खल्वयमिति । तमेकान्तेनोपक्रमेत् ।
एभिर्लक्षणैर्व्विपरीतैरल्पायुर्मिश्रैर्म्मध्यमायुरिति ॥ भवन्ति
चात्र ॥ गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः ।
उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते ॥ गर्भात्प्र-
भृत्यरोगो यः शनैः समुपचीयते ॥ शरीरज्ञानविज्ञानैः
स दीर्घायुः समासतः ॥ मध्यमस्यायुषो ज्ञानमत ऊर्द्ध्वं
निबोध मे । अधस्तादक्षिगायस्य लेखाः स्युर्व्यक्तमायताः ॥
द्वे वा तिस्रोऽधिका वापि पादौ कर्णौ च मांसलौ ।
नासाग्रमूर्द्ध्वञ्च भवेदूर्द्ध्वलेखाश्च पृष्ठतः ॥ यस्य स्युस्तस्य
परममायुर्भवति सप्ततिः । जघन्यस्यायुषो ज्ञानमत ऊर्द्ध्वं
निबोध मे ॥ ह्रस्वानि यस्य पर्व्वाणि सुमहच्चापि
मेहनम् । तथोरस्यवलीढानि नच स्यात्पृष्ठमायतम् ॥
ऊर्द्ध्वञ्च श्रवणौ स्थानान्नासा चोच्च शरीरिणः । हसतो
जल्पतो वापि दन्तमांसम् प्रदृश्यते । प्रेक्षते यश्च
विभ्रान्तम् स जीवेत्पञ्चविंशतिम् ॥ अथ पुनरायुषो
विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः । तत्राङ्गान्य-
न्तराधिसकिथबाहुशिरांसि तदवयवाः प्रत्यङ्गानीति ।
तत्र स्वैरङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते । प्रदे-
शिन्यास्तु मध्यमाऽनामिका कनिष्ठिका यथोत्तरम् पञ्चम-
भागहीना । चतुरङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपद
पादतले । पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः । चतुर्द-
शाङ्गुलायतःपादः । चतुर्दशाङ्गुलपरिणाहानि पादगुल्फ
जङ्घाजानुमध्यानि । अष्टादशाङ्गुला जङ्घा जानूपरि
ष्टांद्द्वात्रिं शदङ्गुलमेवं पञ्चाशत् । जङ्घायामसमावूरू ।
द्व्यङ्गुलानि वृषणचिवुकदशननासापुटभागकर्ण्णमूलनय-
नान्तराणि । चतुरङ्गुलानि मेहनवदनान्तरनासाकर्ण्णल-
लाटग्रीवोच्छ्रायदृष्ट्यन्तराणि । द्वादशाङ्गुलानि भगविस्ता-
रमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठ-
स्थौल्यानि । इन्द्रवस्तिपरिणाहांसपीठकूर्परान्तरायामः
षोड़शाङ्गुलः । चतुर्विंशत्यङ्गुलो हस्तः । द्वात्रिंशदङ्गुल-
परिमाणौ भुजौ द्वात्रिं शत्परिणाहावूरू । मणिबन्धकूर्परा-
न्तरं षोड़शाङ्गुलम् । तलं षट्चतुरङ्गुलायामविस्तारम् ।
अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चा-
ङ्गुले । अर्द्धचतुरङ्गुले प्रदेशिन्यनामिके । सार्द्धत्र्यङ्गुलौ
कनिष्ठाङ्गुष्ठौ । चतुर्विशतिविस्तारपरिणाहं मुखग्रीवम् ।
त्रिभागाङ्गुलुविस्तारा नासापुटमर्य्यादा । नयनत्रिभागप-
रिणाहा तारका । नवमस्तारकांशोदृष्टिः । केशान्तमस्तकान्त-
रमेकादशाङ्गुलम् । मस्तकादवटुकेशान्तो दशाङ्गुलः कर्णा-
वट्वन्तरं चतुर्दशाङ्गुलम् । पुरुषोरःप्रमाणविस्तीर्णा स्त्री-
श्रोणिः । अष्टादशाङ्गुलविस्तीर्ण्णमुरः । तत्प्रमाणा पुरुषस्य
कटी । सविंशमङ्गुलशतं पुरुषायाम इति । भवन्ति चात्र ।
पञ्चविंशे ततो वर्षे पुमान् नारी तु षोड़शे । समत्वा-
गतवीर्य्यौ तौ जानीयात् कुशलो भिषक् । देहः स्वैर-
ङ्गुलैरेष यथावदनुकीर्त्तितः । युक्तःप्रमाणेनानेन पुमान्
वा यदि वाऽङ्गना । दीर्घमायुरवाप्नोति वित्तञ्च महदृ-
च्छति । मध्यमं मध्यमैरायुर्व्वित्तं हीनैस्तथाऽवरम् । अथ
सारान् वक्ष्यामः । स्मृतिभक्तिप्रज्ञाशौर्य्यशौचोपेतं कल्या-
णाभिनिवेशं सत्त्वसारं विद्यात् । स्निग्धं संहतश्वेतास्यिदन्त-
नखं बहुलकामप्रजं शुक्रेण । अकृशमुत्तमबलं स्निग्धगम्भीर
स्वरं सौभाग्योपपन्नं महानेत्रञ्च मज्ज्ञा । महाशिरःस्कन्ध-
दृढदन्तहन्वस्थिनखमस्थिभिः, स्निग्धमूत्रस्वेदस्वरं वृहच्छ-
रीरमायाससहिष्णुं मेदसा । अच्छिद्रगात्रं गूढास्थिसन्धिं
मांसोपचितञ्च मांसेन । स्निग्धताम्रनखनयनतालुजिह्वौष्ठ-
पाणिपादतलं रक्तेन । सुप्रसन्नमृदुत्वग्रोमाणं त्व्कसारं
विद्यादित्येषां पूर्ब्बं पूर्ब्बं प्रधानमायुःसौभाग्ययोरपि ।
भवति चात्र । सामान्यतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः ।
परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्म्मसु । व्याधि-
विशेषास्तु प्रागभिहिताः सर्व्व एवैते त्रिविधाःसाध्या
याप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेत
किमसावौपसर्गिकः प्राक्केवलोऽन्यलक्षण इति । तत्रौपसर्गिको
यः पूर्व्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति
स तन्मूलएवोपद्रवसंज्ञः । प्राक्केवलो यः प्रागेवोत्पन्नो
व्याधिरपूर्ब्बरूपोऽनुपद्रवश्च । अन्यलक्षणो यो भविष्यद्याधि-
ख्यापकः स पूर्व्वरूपसंज्ञः । तत्र सोपद्रवमन्योन्याविरो-
धेनोपक्रमेत बलवन्तमुपद्रवं वा । प्राक्केवलं यथास्वं
प्रतिकुर्व्वीत । अन्यलक्षणे त्वादिव्याधौ प्रयतेत । भवति
चात्र । नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः ।
अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् । प्रागभिहिता
ऋतवः । शीते शीतप्रतीकारौष्णे चोष्कनिवारणम् । कृत्वा
कुर्य्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् । अप्राप्ते
वा क्रियाकाले प्राप्ते वा न कृता क्रिया । क्रियाहीना-
पृष्ठ ०६५८
ऽतिरिक्ता वा साध्येष्वपि न सिध्यति । यात्युदीर्ण्णं
शमयति नान्यं व्याधिं करोति च । सा क्रिया न तु
या व्याधिं हरत्यन्यमुदीरयेत् । (व्रणप्रश्ने) प्रागभिहितो-
ऽग्निरन्नस्य पाचकः । स चतुर्व्विधो भवति दोषानभिपन्न
एको विक्रियामापन्नस्त्रिविधोभवति विषमो वातेन, तीक्ष्णः
पित्तेन, मन्दः श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति ।
तत्र यो यथा कालमन्नमुपयुक्तं सम्यक्पचति । स समः
समैर्दोषैः । यः कदाचित्सम्यक्पचति कदाचिदाध्मानशू-
लोदावर्त्तातिसारजठरगोरवान्त्रकूजनप्रवाहणानि कृत्वा । स
विषमः । यः प्रभूतमप्युपयुक्तमन्नमाशु पचति स तीक्ष्णः स
एवाभिवर्द्धमानोऽत्यग्निरित्याभाष्यते स मुहुर्मुहुः प्रभूत-
मप्युपयुक्तमाशुतरं पचति पाकान्ते च गलताल्वोष्ठशोषदा-
हसन्तापान् जनयति । यःस्वल्पमप्युपयुक्तमुदरशिरोगौरवका-
सश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचति
स मन्दः । विषमो वातजान् रोगान् तीक्ष्णः पित्तनि-
मित्तजान् । करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ।
तत्र समे परिरक्षणं कुर्व्वीत, विषमे स्निग्धाम्ललवणैः क्रि-
याविशेषैः प्रतिकुर्व्वीत, तीक्ष्णे मधुरस्निग्धशीतैर्व्विरेकैश्च,
एवमेवात्यग्नौ विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिर्मन्दे
कटुतिक्तकषायैर्वमनैश्च । जाठरो भगवानग्निरीश्वरोऽन्नस्य
पाचकः । सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते ।
प्राणापानसमानैस्तु सर्व्वतः पवनैस्त्रिभिः । ध्मायते
पाल्यते चापि स्वे स्वे स्थाने व्यवस्थितैः । वयस्तु
त्रिविधम् बालम् मध्यम् वृद्धमिति । तत्रोनषो-
डशवर्षा बालास्तेऽपि त्रिविधाः क्षीरपाः क्षीरान्नादा
अन्नादाइति तषु संबत्सरपराः क्षीरपा द्विसंवत्सरपराः
क्षीरान्नादाः परतोऽन्नादा इति ॥ षोडशसप्तत्योरन्तरे
मध्यम् वयस्तस्य विकल्पी वृद्धिर्य्यौवनम् संपूर्ण्णता हानि-
रिति । तत्रा विंशतेर्वृद्धिः, आ त्रिंशतो यौवनम्, आ चत्वा-
रिंशतःसर्व्वधात्विन्द्रियबलवीर्य्यसम्पूर्णता । अतऊर्द्ध्वमीषत्
परिहाणिर्य्यावत्सप्ततिरिति । सप्ततेरूर्द्ध्वंक्षीयमाणधात्विन्द्रि-
यबलवोर्य्योत्साहमहन्यहनि वलीपलितखालित्यजुष्टं
कासश्वासप्रभृतिभिरुपद्रवैरभिभूयमानम् सर्व्वक्रियास्वसम-
र्थम् जीर्णागारमिवाभिवृष्टमवसीदन्तम् वृद्धमाचक्षते ॥
तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषजमात्रा-
विशेषा भवन्त्यृते च परिहाणेस्तत्राद्यापेक्षया प्रतिकुर्वीत ।
भवन्ति चात्र ॥ बाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु ।
भूयिष्ठं वर्द्धते बायुर्वृद्धे तद्वीक्ष्य योजयेत् ॥ अग्निक्षार-
विरेकैस्तु बालवृद्धौ विवर्जयेत् । तत्साध्येषु विकारेषु
मृद्वीम् कुर्य्यात्क्रियाम् शनैः ॥ देहः स्थूलः कृशो मध्य
इति प्रागुपदिष्टः । कर्शयेद्वृंहयेच्चापि सदा स्थूलकृशौ
नरौ । रक्षणञ्चैव मध्यस्य कुर्व्वीत सततम् भिषक् ॥
बलमभिहितगुणम् दौर्ब्बल्यञ्च स्वभावदोषजरादिभिरवे-
क्षितव्यम् ॥ यस्माद्बलवतः सर्व्वक्रियाप्रवृत्तिस्तस्माद्बलमेव-
प्रधानमधिकरणानाम् ॥ केचित् कृशाः प्राणवन्तः स्थूला-
श्चाल्पबला नराः । तंस्मात् स्थिरत्वव्यायामैर्ब्बलं वैद्यः
प्रतर्कयेत् ॥ सत्वन्तु व्यसनाभ्युदयक्रियादिस्थानेप्ववैकल्य-
करम् । सत्त्ववान् सहते सर्व्वं संस्तभ्यात्मानमात्मना ।
राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः ॥ प्रकृतिम्
भेषजम् चोपरिष्टाद्वक्ष्यामः ॥ सात्म्यानि तु देशकालजात्यु
तुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि
यान्यबाधकराणि भवन्ति । यो रसः कल्पते यस्य सुखायैव
निषेवितः । व्यायामजातमन्यद्वा तत्सात्म्यमिति निर्दि-
शेत् ॥ देशस्त्वानूपो जाङ्गलः साधारण इति ॥ तत्र
बहूदकनिम्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्व-
तवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरीगभू-
यिष्ठश्चानूपः ॥ आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायो-
ऽल्पवर्षप्रस्रवणोदपानोदकप्रायौष्णदारुणवातः प्रविरला-
ल्पशैलः स्थिरकृशशरोरमनुष्यप्रायोवातपित्तरोगभूयिष्ठश्च
जाङ्गलः ॥ उभयदेशलक्षणः साधारण इति ॥ भवन्ति
चात्र ॥ समाः साधारणे यस्माच्छीतवर्षोष्ममारुताः ।
दोषाणाम् समता जन्तोस्तस्मात्साधारणो मतः ॥ न तथा
बलवन्तः स्युर्जलजा वा स्थलाहृताः । स्वदेशे निचिता दोषा
अन्यस्मिन् कोपमागताः ॥ उचिते वर्त्तमानस्य नास्ति
देशकृतम् भयम् । आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ।
देशप्रकृतिसात्म्यर्त्तुविपरीतोऽचिरोत्थितः । सम्पत्तौ
भिषगादीनां बलसत्वायुषां तथा ॥ केवलः समदेहाग्नेः
सुखसाध्यतमो गदः । अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रो
व्यामिश्रलक्षणः ॥ क्रियायास्तु गुणालाभे क्रियामन्यां
प्रयोजयेत् । पूर्ब्बस्यां शान्तवेगायां न क्रियास ङ्करो
हितः ॥ गुणालाभेऽपि सपदि यदि सैव क्रिया हिता ।
कर्त्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि ॥ यए वमेनं
विधिमेकरूपं बिभर्त्ति कालादिवशेन धीमान् । स मृत्यु-
पाशान् जगतो गदौघान्छिनत्ति भैषज्यपरश्वधेन” ॥
पृष्ठ ०६५९

आतुरोपद्रव पु० ६ त० । आतुरस्य उपद्रवे ते च उपद्रवा

संप्रतीकारोपायाः सुश्रुते दर्शिता यथा
“अथात आतुरोपद्रवचिकित्सितं व्याख्यास्यामः । स्नेह-
पीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः । निरूढस्य च काया-
ग्निर्मन्दो भवति देहिनः ॥ सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः
प्रशाम्यति । अल्पोमहद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः ॥
सचाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्द्धते । काष्ठैरणुभिरल्पैश्च
सन्धुक्षित इवानलः । हृतदोषप्रमाणेन सदाहारविधिः
स्मृतः । त्रीणि चात्र प्रमाणानि प्रस्थोऽर्द्धाढकमाढकम् ॥
तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे ॥ प्रस्थे परिस्रुते
देया यवागूः स्वल्पतण्डुला । द्वे चैवार्द्धाढके देया तिस्रश्चा-
प्याढके गते ॥ विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः ।
दद्याद्युक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम् ॥ अस्नि-
ग्वलवणां स्वच्छमुद्गयूषयुतान्ततः । अंशद्वयप्रमाणेन दद्या-
त्सुस्निग्धमोदनम् ॥ ततः सघृतमन्नेन हृद्येनेन्द्रियबा-
धिना । त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदुम् । ततो
यथोचितं भक्तम्भोक्तुमस्मै विचक्षणः ॥ लावणैर्हरिणादीनां
रसैर्द्दद्यात्सुसंस्कृतैः । हीनमध्योत्तमेष्वेव विरेकेषु विधिः
स्मृतः ॥ एकद्वित्रिगुणः सम्यगाहारस्य क्रमो हि सः ।
कफपित्ताधिकान्मद्यनित्यान्हीनविशोधितान् ॥ पेयाभिष्य-
न्दवत्तेषां तर्पणादिक्रमो हितः । वेदनालाभनियमशोक-
वैचित्त्यहेतुभिः ॥ नरानुपोषितांश्चापि विरक्तवदुपाचरेत् ।
आढकार्द्धाढकप्रस्थसङ्ख्या ह्येषा विरेचने ॥ एको विरेकः
श्लेष्मान्तो न द्वितीयोऽस्ति कश्चंन । बलं यत्त्रिविधं प्रोक्त-
मतस्तत्र क्रमस्त्रिधा ॥ तत्रानुक्रममेकन्तु बलस्थः सकृदा-
चरेत् । द्विराचरेन्मध्यबलस्त्रीन्वारान्दुर्ब्बलस्तथा ॥ केचि-
देवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु । संसर्गेण विवृद्धेऽग्नौ
दोषकोपभयाद्भजेत् ॥ प्राक्स्वादुतिक्तौ स्निग्धाभ्ललवणान्-
कटकं ततः । स्वाद्वस्ललवणान्भूयः स्वादुतिक्तावतः परम् ॥
स्निग्धरूक्षान्रसांश्चैव व्यत्यासात्स्वस्थवत्ततः । केवलं स्नेह-
पीतो वा वान्तो यश्चापि केवलम् ॥ स सप्तरात्रं मनुजो
भुञ्जोत लघु भोजनम् । कृतः सिराव्यधो यस्य कृतं यस्य
च शोधनम् ॥ स ना परिहरेन्मासं यावद्वा बलवान्भवेत् ।
एकैकस्मिन्परिहरेद्वस्तौ वस्तौ त्र्यहं त्र्यहम् ॥ तृतीये तु
परीहारे यथायोगं समाचरेत् । तैलपूर्णाममृद्भाण्डसध-
र्माणो व्रणातुराः ॥ स्निग्धशुद्धाक्षिरोगार्त्ता ज्वरातीसा-
रिणश्च ये । क्रुध्यतः कुपितं पित्तं कुर्य्यात्तांस्तानुपद्रवान् ॥
आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति । मैथुनोप-
गमाद्घोरान् व्याधीनाप्नोति दुर्मतिः ॥ आक्षेपकं पक्षघात-
मङ्गप्रग्रहमेव च । गुह्यप्रदेशे श्वयथुं कासश्वासौ च दा-
रुणौ ॥ शुक्रवच्चापि रुधिरं सरजस्कं प्रवर्त्तते । लभते च
दिवास्वप्नात्तांस्तान् व्याधान् कफात्मकान् ॥ प्लीहोदरं प्रति-
श्यायं पाण्डुतां श्वयथुं ज्वरम् । मोहं सदनमङ्गानाम-
विपाकं तथाऽरुचिम् ॥ तमसा चाभिभूतस्तु स्वप्नमेवाभिन-
न्दति । उच्चैः सम्भाषणाद्वायुः शिरस्यापादयेद्रुजम् ॥
आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्य्यं मूकतां तथा ॥ हनुमोक्ष-
मधीमन्थं मर्द्दितञ्च सुदारुणम् । नेत्रस्तम्भं निमेषं वा
तृष्णां कासं प्रजागरम् ॥ लभते दन्तचालं च तांस्तांश्चा-
न्यानुपद्रवान् । यानयानात्तु लभते च्छर्द्दिमूर्च्छाभ्रमक्ल-
मान् ॥ तथैवाङ्गग्रहं घोरमिन्द्रियाणाञ्च विभ्रमम् ।
चिरासनात्तथा स्नानाच्छ्रोण्यां भवति वेदना ॥ अतिचङ्क्रम-
णाद्वायुर्जङ्घयोः कुरुते रुजः । सक्थिप्रशोषं शोफं वा
पादहर्षमथापि वा ॥ शींतसम्भोगतोयानां सेवा मारुतवृ-
द्धये । ततोऽङ्गमर्द्दविष्टम्भशूलाध्मानप्रवेपकाः ॥ वातात-
पाभ्यां वैवर्ण्यं ज्वरं चापि समाप्न्रयात् । विरुद्धाध्यशना-
न्मृत्युं व्याधिं वा घोरमृच्छति ॥ असात्म्यभोजनं हन्या-
द्बलवर्णमसंशयम् । अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः ॥
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि । व्यापदां
कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान् ॥ प्रयतेतातुरारोग्ये
प्रत्यनीकेन हेतुना ॥ विरिक्तवान्तैर्हरिणैणलावकाः शशश्च
सेव्यः समयूरतित्तिरिः । सषष्टिकाश्चैव पुराणशालयस्तथैव
मुद्गा लघु यच्च कीर्त्तितम्” ॥ एवमन्येऽपि ततएवावगम्याः ।

आतुर्य्य न० आतुरस्य भावः ष्यञ् । १ आतुरत्वे २ फलनाशके

ज्वरांशभेदे च “ज्वरांशाश्च वस्तुभेदेन नानाविधाः” हरि०
१८३ अध्या० दर्शिताः । “कृष्णौवाच । शृणुष्व ज्वर । सन्देशं
यथा लोके चरिष्यसि । सर्व्वजातिषु विन्यस्तस्तथा स्थावर
जङ्गमे । त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे ।
चतुप्पदान् भजैकेन द्वितीयेन च स्थावरान् । तृतीयो
यश्चतुर्भागो मानुषेषु प्रपत्स्यसे । त्रिधा भूतं वपुः कृत्वा
पक्षिषु त्वं भव ज्वर! । चतुर्थो यस्तृतीयस्य भविष्यति च ते
ध्रुवम् । एकान्ततश्चतुर्भागः खीरकश्च चतुर्थकः । मानुषे-
ष्वेकपादेन वस त्वं प्रविभज्य वै । जातिष्वथ विशेषासु
शिवसत्वं शृणुष्व मे । वृक्षेषु कीटरूपेण तथा सङ्कोच
पत्रकः । पाण्डुपत्रश्च विख्यातः फलेष्वातुर्य्यमेव च
पद्मिनोषु हिमोभूत्वा पृथिव्यामपि चोषरः । अपान्तु
पीलिकां विद्याः शिखोद्भेदश्च वर्हिणाम् । गैरिकः पर्वते-
ष्वेव मत्प्रसादाद्भविष्यसि । गोष्वपस्मारको भूत्वा खोरकश्च
भविष्यसि । एवं विविधरूपेणभविष्यसि महीतले । दर्शनात्
स्पर्शनाच्चैव प्राणिनां बधमेष्यसि । ऋते देवमनुष्यांश्च
नान्यस्तां विषहिष्यते” । “आतुर्य्यं जालकैकदेशे
सङ्कोचः नीलकण्ठः ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/आघार&oldid=315197" इत्यस्माद् प्रतिप्राप्तम्