पृष्ठ २६५९

गृहवाटिका स्त्री गृहसमीपे वाटिकेव आरामः ।

गृहसमीपस्थोपवने हारा० ।

गृहवित्त त्रि० गृहं वित्तं यस्य । गृहस्वामिनि हारा०

स्त्रियां टाप् ।

गृहसंवेशक पु० गृहं गृहनिर्माणं संविशति उपजीवति

सम + विश--ण्वुल् । वास्तुविद्योपजीविनि । “गृहसं-
वेशको दूतो वृक्षारोपक एव च” मनुः ।

गृहस्थ पु० गृहे दारेषु तिष्ठति अभिरमते स्था--क ।

गृहिणि गृहस्थाश्रमिणि द्वितीयाश्रमस्थे “गृहस्थस्तु
यदा पश्येत् वलीपलितमात्मनः” मनुः ।

गृहस्थधर्म पु० ६ त० । गृहस्थकर्त्तव्ये धर्मभेदे

स च धर्मः मन्वादिभिर्दर्शितः । तत्रादौ मनुनोक्तो यथा
“गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि । उद्वहेत
द्विजो भार्य्यां सवर्णां लक्षणान्विताम् । असपिण्डा च
या मातुरसगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनां
दारकर्मणि मैथुने । महान्त्यपि समृद्धानि गोऽजाविध-
नधान्यतः । स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्ज्जये-
त् । हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च । नोद्वहेत्
कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकां
नातिलोमां न वाचाटां न पिङ्गलाम् । नर्क्षवृक्षनदीनाम्नीं
नान्त्यपर्वतनामिकाम् । न पक्ष्यहिप्रेष्यनाम्नीं न च
भीषणनामिकाम् । अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारण-
गामिनीम् । तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् ।
यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत तां प्राज्ञः पुत्त्रिकाधर्मशङ्कया । सवर्णाग्रे द्वि-
जातीना प्रशस्ता दारकर्म्मणि । कामतस्तु प्रवृत्तानामिमाः
स्युः क्रमशोऽवराः । शूद्रैव भार्य्या शूद्रस्य सा च स्वा
च विशः स्मृते । ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्र-
जन्मनः । न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः ।
कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्य्योपदिश्यते ।
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः । कुलान्येव
नयन्त्याशु ससन्तानानि शूद्रताम् । शूद्रावेदी पतत्यत्रेरुत-
थ्यतनयस्य च । शौनकस्य सुतोत्पत्त्या तदपत्यतया
भृगोः । शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते । दैवपित्र्या-
तिथेयानि तत्प्रधानानि यस्य तु! नाश्नन्ति पितृदेवास्तन्न
च स्वर्गं स गच्छति । वृषलीफेनपीतस्य निःश्वासोपह-
तस्य च । तस्याञ्चैव प्रसूतस्य निष्कृतिर्न विधीयते ।
चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् । अष्टा-
विमान् समासेन स्त्रीविवाहान्निबोधत । ब्राह्मो दैवस्त-
थैवार्षः प्राजापत्यस्तथाऽऽसुरः । गान्धर्व्वो राक्षसश्चैव
पैशाचश्चाष्टमोऽधमः । यो यस्य धर्म्म्यो वर्णस्य गुणदो-
षौ तु यस्य यौ । तद्वः सर्वं प्रवक्ष्यामि प्रसवे च
गुणागुणान् । षड़ानुपूर्व्व्या विप्रस्य क्षत्त्रस्य चतुरोऽव-
रान् । विट्शूद्रयोस्तु तानेव विद्याद्धर्म्म्यान्न राक्षसान् ।
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः । राक्षसं
क्षत्त्रियस्यैकमासुरं वैश्यशूद्रयोः । पञ्चानान्तु त्रयो
धर्म्म्या द्वावधर्म्म्यौ स्मृताविह । पैशाचश्चासुरश्चैव न
कर्त्तव्यौ कदाचन । पृथक् पृथग्वा मिश्रौ वा विवाहौ
पूर्व्वनोदितौ । गान्धर्ब्बो राक्षसश्चैव धर्म्म्यौ क्षत्त्रस्य
तौ स्मृतौ । आच्छाद्य चार्च्चयित्वा च श्रुतशीलवते
स्वयम् । आहूय दानं कन्याया ब्राह्मो १ धर्मः प्रकीर्त्तितः ।
यज्ञे तु वितते सम्यगृत्विजे कर्म्म कुर्व्वते । अलङ्कृत्य
सुतादानं दैवं २ धर्म्मं प्रचक्षते । एकं गोमिथुनं द्वे वा
वरादादाय धर्म्मतः । कन्याप्रदानं विधिवदार्षो ३ धर्म्मः
स उच्यते । सहोभौ चरतां धर्म्ममिति वाचानुभाष्य
च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो ४ विधिः स्मृतः ।
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्या-
प्रदानं स्वाच्छान्द्यादासुरो ५ धर्म उच्यते । इच्छयान्योऽन्य
संयोगः कन्यायाश्च वरस्य च । गान्धर्वः ६ स तु विज्ञेयो
मैथुन्यः कामसम्भवः । हृत्वा च्छित्त्वा च भित्त्वा च
क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो ७
विधिरुच्यते । सुप्तां मत्तां प्रमत्तां वा रहो यत्रोप-
गच्छति । स पापिष्ठो विवाहानां पैशाच ८ श्चाष्टमो-
ऽधमः । अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते ।
इतरेषान्तु वर्णानामितरेतरकाम्यया । यो यस्यैषां
विवाहानां मनुना कीर्त्तितो गुणः । सर्वं शृणुतं तं
विप्राः सम्यक् कीर्त्तयतो मम । दश पूर्वान् परान्
वंश्यानात्मानञ्चैकविंशकम् । ब्राह्मीपुत्रः सुकृतकृन्मोचय-
त्येनसः पितॄन् । दैवोढाजः सुतस्त्रींस्त्रीन् षट् षट्
कायोढ़जः सुतः । ब्राह्म्यादिषु विवाहेषु चतुर्ष्वेवानु-
पूर्वशः । ब्रह्यवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ।
रूपसत्वगुणोपेता धनवन्तो यशस्विनः । पर्य्याप्तंभोगा-
धर्मिष्ठा जीवन्ति च शतं समाः । इतरेषु तु शिष्टेषु
नृशंसानृतवादिनः । जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः
सुताः । अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ।
निन्दितैर्निन्दिता नृणां तस्मान्निन्द्यान् विवर्जयेत् ।
पृष्ठ २६६०
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । असवर्णाखयं
ज्ञेयो विधिरुद्वाहकर्मणि । शरः क्षत्रियया ग्राह्यः
प्रतोदो वैश्यकन्यया । वसनस्य दशा ग्राह्या शूद्रयोत्-
कृष्टवेदने । ऋतुकालाभिगामी स्यात् स्वदारनिरतः
सदा । पर्व्ववर्जं व्रजेच्चैनां तद्वृतो रतिकाम्यया ।
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोड़श स्मृताः ।
चतुर्भिरितरैः सार्द्धमहोभिः सद्विगर्हितैः । तासा-
माद्याश्चतस्रस्तु निन्दितैकादशी च या । त्रयोदशी च
शेषास्तु प्रशस्ता दश रात्रयः । युग्मासु पुत्रा जायन्ते
स्त्रियोऽयुग्मासु रात्रिषु । तस्माद्युग्मासु पुत्त्राथीं
संविशेदार्त्तवे स्त्रियम् । पुमान् पुंसोऽधिके शुक्रे स्त्री
भवत्यधिके स्त्रियाः । समेऽपुमान् पुंस्त्रियौ वा क्षीणे-
ऽल्पे च विपर्य्ययः । निन्द्यास्वष्टासु चान्यासु स्त्रियो
रात्रिषु वर्जयन् । ब्रह्मचार्य्येव भवति यत्र तत्राश्रमे
वसन् । न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्क
मण्वपि । गृण्हन् शुल्कं हि लोभेन स्यान्नरोऽपत्य-
विक्रयी । स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।
नारीयानानि व्स्त्रं वा ते पापा यान्त्यधोगतिम् ।
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् । अल्पो-
ऽप्येवं महान् वापि विक्रयस्तावदेव सः । यासां
नाददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत् कुमारी-
णामानृशंस्यञ्च केवलम् । पितृभिर्भ्रातृभिश्चैताः पतिभि-
र्द्देवरैस्तथा । पूज्याः भूषयितव्याश्च बहुकल्याणमीप्-
सुभिः । यत्र नार्य्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास्तु न पूज्यन्ते सर्व्वास्तत्राफलाः क्रियाः । शोचन्ति
जामयो यत्र विनश्यत्याशु तत् कुलम् । न शोचन्ति तु
यत्रैता वर्द्धते तद्धि सर्वदा । जामयो यानि गेहानि
शपन्त्यप्रतिपूजिताः । तानि कृत्याहतानीव विनश्यन्ति
समन्ततः । तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः ।
भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च । सन्तुष्टो भार्य्यया
भर्त्ता भर्त्रा भार्य्या तथैव च । यस्मिन्नेव कुले नित्यं
कल्याणं तत्र वै ध्रुवम् । यदि हि स्त्री न रोचेत पुमांसं
न प्रमोदवेत् । अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्त्तते ।
स्त्रियान्तु रोचमानायां सर्वं तद्रोचते कुलम् । तस्यान्त्व-
रोचमानायां सर्वमेव न रोचते । कुविवाहैः क्रियालोपै-
र्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणाति-
क्रमेण च । शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः ।
णोभिरश्वैश्च यानैश्च कृत्या राजोपसेवया । अयाज्ययाज-
नैश्चैव नास्तिक्येन च कर्मणा । कुलान्याशु विनश्यन्ति
यानि हीनानि मन्त्रतः । मन्त्रतस्तु समृद्धानि कुलान्य-
ल्पधनान्यपि । कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद्
यशः । वैवाहिकेऽग्नौ कुर्व्वीत गृह्यं कर्म्म यथाविधि ।
पञ्चयज्ञविधानञ्च पक्तिञ्चान्वाहिकी गृही । पञ्च सूना
गृहस्थस्य चूल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च
बध्यते यास्तु वाहयन् । तासां क्रमेण सर्व्वासां निष्कृ-
त्यर्थं महर्षिभिः । पञ्च कॢप्ता महायज्ञाः प्रत्यहं
गृहमेधिनाम् । अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् । पञ्चैतान्
यो महायज्ञान् न हापयति शक्तितः । स गृहेऽपि
वसन्नित्यं सूनादोषैर्न लिप्यते । देवतातिथिभृत्यानां
पितॄणामात्मनश्च यः । न निर्वपति पञ्चानामुच्छ्वसन्न स
जीवति । अहुतञ्च हुतञ्चैव तथा प्रहुतमेव च ।
ब्राह्म्याहुतं प्राशितञ्च पञ्च यज्ञान् प्रचक्षते । जपोऽ-
हुतो हुतोहोमः प्रहुतो भौतिको वलिः ब्राह्म्या
हुतं द्विजाग्रार्च्चा प्राशितं पितॄतर्शणम् । स्वाध्याये
नित्ययुक्तः स्याद्दैवे चैवेह कर्मणि । दैवकर्मणि युक्तो
हि बिभर्त्तीदं चराचरम् । अग्नौ प्रास्ताहुतिः
सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं
ततः प्रजाः । यथा वायुं समाश्रित्य वर्त्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य वर्त्तन्ते सर्व आश्रमाः । यस्मात्त्रयो-
ऽप्याश्रमिणो ज्ञानेनात्रेव चान्वहम् । गृहस्थेनैव
धार्यन्ते तस्माज्येष्ठाश्रमो गृही । स सन्धार्य्यः प्रयत्नेन
स्वर्गमक्षयमृच्छता । सुखञ्चेहेच्छता नित्यं योऽधार्यो
दुर्बलैन्द्रियैः । ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।
आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता । स्वाध्या-
येनार्च्चयेतर्षीन् होमैर्देवान् यथाविधि । पितॄन् श्राद्धैश्च
नॄनन्नैर्भूतानि बलिकर्मणा । कुर्यादहरहः श्राद्धमन्नाद्ये-
नोदकेन वा । पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ।
एकमप्याशयेद्विपं पित्रर्थे पाञ्चयज्ञिके । न चैव प्राश-
येत् कञ्चिद्वैश्वदेवं प्रति द्विजम् । बैश्वदेवस्य सिद्धस्य गृह्ये-
ऽग्नौ विधिपूर्बकम् । आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो
होममन्वहम् । अग्नेः सोमस्य चैवादौ तयोश्चैव
समस्तयोः । विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च । कुह्वै
चैवानुमत्यै च प्रजापतय एव च । सह द्यावापृथि-
व्योश्च तथा स्विष्टकृतेऽन्ततः । एवं सम्यक् हविर्हुत्वा
सर्वदिक्षु प्रदक्षिणम् । इन्द्रान्तकाप्यतीन्दुभ्यः सानुगेभ्यो
पृष्ठ २६६१
बलिं हरेत् । मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य
इत्यपि । वनस्पतिभ्य इत्येवं मुषलोलूखले हरेत् ।
उच्छोर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः । ब्रह्मवास्तो-
स्पतिभ्यास्तु वास्तुमध्ये बलिं हरेत् । विश्वेभ्यश्चैव
देवेभ्यो बलिमाकाश उत्क्षिपेत् । दिवाचरेभ्यो भूतेभ्यो
नक्तञ्चारिभ्य एव च । पूर्ववास्तुनि कुर्वीत बलिं सर्वा-
त्मभूतये । पितृभ्यो बलिशेषन्तु सर्वदक्षिणतो हरेत् ।
शुनाञ्च पतितानाञ्च श्वपचां पापरोगिणाम् । वायसानां
कृमीणाञ्च शनकैर्निर्वपेद्भुवि । एवं यः सर्वभूतानि
ब्राह्मणो नित्यमर्च्चति । स गच्छति परं स्थानं तेजो-
मूर्त्ति पथर्जु ना । कृत्वैतद्बलिकर्मैवमतिथिं पूर्वमाश-
येत् । भिक्षाञ्च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे ।
यत् पुण्यफलमाप्नोति गां दत्त्वा विधिद्गुरोः । तत्
पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही । भिक्षा-
मप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् । वेदतत्त्वार्थ-
विदुषे ब्राह्मणायोपपादयेत् । नश्यन्ति हव्यकव्यानि
नराणामविजानताम् । भस्मीभूतेषु विप्रेषु मोहाद्द-
त्तानि दातृभिः । विद्यातपःसमृद्धेषु हुतं विप्रमुखा-
ग्निषु । निस्तारयति दुर्गाच्च महतश्चैव किल्विषात् ।
संप्राप्ताय त्वतिथये प्रदद्यादासनोदके । अन्नञ्चैव
यथाशक्ति सत्कृत्य विधिपूर्वकम् । शिलानप्युञ्छतो नित्यं
पञ्चाग्नीनपि जुह्वतः । सर्वं सुकृतमादत्ते ब्राह्मणोऽ-
नर्चितो वसन् । तृणानि भूमिरुदकं वाक् चतुर्थी च
सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ।
एकारात्रन्तु निवसन्नतिथिर्ब्राह्मण स्मृतः । अनित्यं हि
स्थितो यस्मात्तस्मादतिथिरुच्यते । नैकग्रामीणमतिथिं
विप्रं साङ्गतिकं तथा । उपस्थितं गृहे विद्याद्भार्या
यत्राग्नयोऽपि वा । उपासते ये गृहस्थाः परपाकमबु-
द्धयः । तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनाम् ।
अप्रणोद्योऽतिथिः साय सूर्य्योढो गृहमेधिना । काले
प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् । न वै स्वयं
तदश्नीयादतिथिं यन्न भोजयेत् । धन्यं यशस्यमा-
युष्यं स्वर्गञ्चातिथिपूजनम् । आसनावसथौ शय्यामनु-
व्रज्यामुपासनम् । उत्तमेषत्तमं कुर्य्याद्धीने हीनं समे
समम् । वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्या
न्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् । न भोजनार्थं स्वे
विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन्
वान्ताशीत्युच्यते बुधैः । न ब्राह्मणस्य त्वतिथिर्गृहे रा-
जन्य उच्यते । वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव
च । यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् ।
भुक्तवत्सूक्तविप्रेषु कामन्तमपि भोजयेत् । वैश्य-
शूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ । भोजयेत् सह
भृत्यैस्तावानृशंस्यं प्रयोजयन् । इतरानपि सख्या-
दीन् सम्प्रीत्या गृहमागतान् । सत्कृत्यान्नं यथाशक्ति
भोजयेत् सह भार्यया । सुवासिनीः कुमारांश्च रोगिणी
गर्भिणीस्तथा । अतिथिभ्योऽग्र एवैतान् भोजयेदविचा-
रयन् । अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः ।
स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः । भुक्त-
वत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः
पश्चादवशिष्टन्तु दम्पती । देवानृषीन्मनुष्यांश्च पितॄन्
गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः
शैषभुग् भवेत् । अघं स केवलं भुङ्क्ते यः पचत्यात्मकार-
णात् । यज्ञशिष्टाशनं ह्येतत् सतामन्नं विधीयते ।
राजर्त्विक् स्नातकगुरून् प्रियश्वशुरमातुलान् । अर्ह-
येन्मधुपर्केण परिसंवत्सरात् पुनः । राजा च श्रो-
त्रियश्चैव यज्ञकर्मण्युपस्थितौ । मधुपर्केण संपूज्यौ न
त्वयज्ञैति स्थितिः । सायन्त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं
बलिं हरेत् । वैश्वदेबं हि नामैतत् सायं प्रातर्विधीयते ।
पितृयज्ञन्तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् । पिण्डा-
न्वाहार्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकम् । पितॄणां
मासिकं श्राद्धमन्वाहार्य्यं विदुर्बुधाः । तच्चामिषेण
कर्त्तव्यं प्रशस्तेन प्रयत्नतः । तत्र ये भोजनीयाः स्युर्य्ये
च वर्ज्या द्विजोत्तमाः । यावन्तश्चैव यैश्चान्नैस्तान् प्रवक्ष्या-
म्यशेषतः । द्वौ दैवे पितृकार्य्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत् सुसमृद्धोऽपि न प्रसज्जेत विस्तरे । सत्क्रिया
देशकालौ च शौचं ब्राह्मणसम्पदः । पञ्चैतान् विस्तरो
हन्ति तस्मान्नेहेत विस्तरम् । प्रथिता प्रेतकृत्यैषा पित्र्यं
नाम विधुक्षये । तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव
लौकिकी । श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् । एकैकमपि
विद्वांसं दैवे पित्र्ये च भोजयेत् । पुष्कलं फलमाप्नोति
नामन्त्रज्ञान् बहूनपि । दूरादेव परीक्षेत ब्राह्मणं
वेदपारगम् । तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः
स्मृतः । सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते ।
एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः । ज्ञानोत्-
कृष्टाय देयानि कव्यानि च हवींषि च । न हि हस्ता-
पृष्ठ २६६२
वसृग्दिग्धौ रुधिरेणैव शुद्ध्यतः । यावतो ग्रसते ग्रासान्
हव्यकव्येष्वमन्त्रवित् । तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्ट्य-
योगुड़ान् । ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथा-
परे । ज्ञानानिष्ठाषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।
हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि । अश्रोत्रियः
पिता यस्य पुत्रः स्याद्वेदपारगः । अश्रोत्रियो वा पुत्त्रः
स्यात् पिता स्याद्वेदपारगः । ज्यायांसमनयोर्विद्यात्
यस्य स्याच्छ्रोद्रियः पिता । मन्त्रसम्पूजनार्थन्तु सत्कार-
मितरोऽर्हति । न श्राद्धे भोजयेन्मित्रं धनैः कार्य्योऽस्य
संग्रहः । नारिं न मित्रं यं विद्यात् तं श्राद्धे
भोजयेद्द्विजम् । यस्य मित्रप्रधानानि श्राद्धानि च हबींसि
च । तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ।
यः सङ्गतानि कुरुते मोहाच्छ्राद्धेन मानवः । स स्वर्गा-
च्च्यवते लोकाच्छाद्धमित्रो द्विजाधमः । सम्भोजनी साऽभि-
हिता पैशाची दक्षिणा द्विजैः । इहैवास्ते तु सा लोके
गौरन्धेवैकवेश्मनि । यथेरिणे वीजमुप्त्वा न वप्ता लभते
फलम् । तथाऽनृचे हविर्द्दत्त्वा न दाता लभते फलम् ।
दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः । विदुषे
दक्षिणा दत्ता विधिवत् प्रेत्य चेह च । कामं श्राद्धेऽ-
र्च्चयेन्मित्रं नाभिरूपमपि त्वरिम् । द्विषता हि हविर्भुक्तं
भवति प्रेत्य निष्फलम् । यत्वेन भोजयेच्छ्राद्धे बह्वृचं
वेदपारगम् । शास्वान्तगमथाध्वर्य्युं । छन्दोगन्तु समाप्ति-
कम् । एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्च्चितः । पितॄणां
तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी । एव वै प्रथमः
कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा
सद्भिरनुष्ठितः । मातामहं मातुलञ्च स्वस्रीयं श्वशुरं
गुरुम् । दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च
भोजयेत् । न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । पित्र्ये
कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः । ये स्तेनपतितक्लीवा
ये च नास्तिकवृत्तयः । तान् हव्यकव्ययोर्विप्राननर्हान्मनु-
रव्रवीत् । जटिलञ्चानधीयानं दुर्बलं कितवन्तथा ।
याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् । चिकित्सकान्
देवलकान् मांसविक्रयिणस्तथा । विपणेन च जीवन्तो
वर्ज्याः स्युर्हव्यकव्ययोः । प्रेष्यो ग्रामस्य राज्ञश्च कुनखी
श्यावदन्तकः । प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्द्धुषि
स्तथा । यक्ष्मी च पशुपालश्च वरिवेत्ता निराकृतिः ।
ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च । कुशीलवो-
ऽवकीर्णी च वृषलीपतिरेव च । पौनर्भवश्च काणश्च यस्य
चोपपतिगृ हे । भृतकाध्यापको यश्च भृतकाध्यापित-
स्तथा । शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ।
अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा । ब्राह्म्यैर्यौ
नैश्च सम्बन्धैः संयोगं पतितैर्गतः । अगारदाही
गरदः कुण्डाशी सोमविक्रयी । समुद्रयायी वन्दी च
तैलिकः कूटकारकः । पित्रा विवदमानश्च कितवो मद्य-
पस्तथा । पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ।
धनुःशराणां कर्त्ता च यश्चाग्रेदिधिषूपतिः । मित्रध्रुक्
द्यूतवृत्तिश्च पुत्राचार्य्यस्तथैव च । भ्रामरी गण्डमाली
च श्वित्र्यथो पिशुनस्तथा । उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेद-
निन्दक एव च । हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च
जीवति । पक्षिणां पोषको यश्च युद्धाचार्य्यस्तथैव च
स्वोतसां भेदको यश्च तेषाञ्चावरणे रतः । गृहसंवेशर्क-
दूतो वृक्षारोपक एव च । श्वक्रीड़ी श्येनजीवी च
कन्यादूषक एव च । हिंस्रो वृषलवृत्तिश्च गणानाञ्चैव
याजकः । आचारहीनः क्लीवश्च नित्यं याचनकस्तथा ।
कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ।
औरभ्रिको माहिषिकः परपूर्वापतिस्तथा । प्रेतनिर्हारक-
श्चैष वर्जनीयाः प्रयत्नतः । एतान् विगर्हिताचारा
नपाङ्क्तेयान् द्विजाधमान् । द्विजातिप्रवरो विद्वानुभयत्र
विवर्जयेत् । ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव शाम्यति ।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ।
अपाङ्क्त्यदाने यो दातुर्भवत्यूर्द्धं फलोदयः । दैवे हविषि
पित्र्ये वा तं प्रवक्ष्याम्य शेषतः । अव्रतैर्यद्द्विजैर्भुक्तं
परिवेत्त्रादिभिस्तथा । अपाङ्क्तेयैर्यदन्यैश्च तद्वे रक्षांसि
भुञ्जते । दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः । परिवित्तिः
परीवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति
दातृयाजकपञ्चमाः । भ्रातुर्मृतस्य भार्यायां योऽनुर-
ज्येत कामतः । धर्मेणापि नियुक्तायां स ज्ञेयो दिधि-
षूपतिः । परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यान्मृते भर्त्तरि गोलकः । तौ
तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च । दत्तानि
हव्यकव्यानि नाशयेते प्रदायिनाम् । अपाङ्क्त्यान्
वाबतः पाङ्क्त्यान् भुञ्जानाननुपश्यति । तावतां न
फलं तत्र दाता प्राप्नोति वालिशः । वीक्ष्यान्धो नवतेः,
काणः षष्टेः, श्वित्री शतस्य तु । पापरोगी सहस्रस्य
दातुर्नाशयते फलम् । यावतः संस्पृशेदङ्गैर्ब्राह्मणान्
पृष्ठ २६६३
शूद्रयाजकः । तावतां न भवेद्दातुः फलं दनस्य
पौर्त्तिकम् । वेदविच्चापि विप्रोऽस्य लोभात् कृत्वा प्रति-
ग्रहम् । विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ।
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् । नष्टं
देवलके दत्तम् अप्रतिष्ठन्तु वार्द्धुषौ । यत्तु बाणिजके
दत्तं नेह नामुत्र तद्भवेत् । भस्मनीव हुतं हव्यं तथा
पौनर्भवे द्विजे । इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्व-
साधुषु । मेदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं
मनीषिणः । अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजो-
त्तमैः । तान्निबोधत कात्र्स्न्येन द्विजाग्र्यान् पङ्क्ति-
पावनान् । अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः । त्रिणा-
चिकेतः पञ्चाग्निस्त्रिसुपर्णः षड़ङ्गवित् । ब्राह्म्यदेयात्म-
सन्तानो ज्येष्ठसामग एव च । वेदार्थवित् प्रवक्ता च
ब्रह्मचारी सहस्रदः । शतायुश्चैव विज्ञेया ब्राह्मणाः
पङ्क्तिपावनाः । पूर्वेद्युरपरेद्युर्व्वा श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयेत त्र्यवरान् सम्यग्विपान् यथोदितान् ।
निमन्त्रितो द्द्विजः पित्र्ये नियतात्मा भवेत् सदा । न च
च्छन्दांस्यधीयीत यस्य श्राद्धञ्च तद्भवेत् । निमन्त्रितान्
हि पितर उपतिष्ठन्ति तान् द्विजान् । वायुवच्चानु-
गच्छन्ति तथासीनानुपासते । केतितस्तु यथान्यायं
हव्यकव्ये द्विजोत्तमः । कथञ्चिदप्यतिक्रामन् पापः
शूकरतां व्रजेत् । आमन्त्रितस्तु यः श्राद्धे वृषल्या सह
मोदते । दातुर्यत् दुष्कृतं किञ्चित्तत् सर्वं प्रतिपद्यते ।
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः । न्यस्तशस्त्रा
महाभागाः पितरः पूर्वदेवताः । यस्मादुत्पत्तिरेतेषां
सर्वेषामप्यशेषतः । ये च यैरुपचर्य्याः स्युर्नियमैस्तान्नि-
बोधत । मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः ।
तेषामृषीणां सर्वेषां पुत्त्राः पितृगणाः स्मृताः । विराट्-
सुताः सोमसदः साध्यानां पितरः स्मृताः । अग्निष्वा-
त्ताश्च देवानां मारीच्या लोकविश्रुताः । दैत्यदानव-
यक्षाणां गन्धर्वोरगरक्षसाम् । सुपर्णकिन्नराणाञ्च स्मृता
वर्हिषदोऽत्रिजाः । सोमपा नाम विप्राणां क्षत्त्रियाणां
हविर्भुजः । वैश्यनामाज्यपा नाम शूद्राणान्तु सुका-
लिनः । सोमपास्तु कवेः पुत्त्रा हविष्मन्तोऽङ्गिरःसुताः ।
पुलस्त्यस्याज्यपाः पुत्त्रा वशिष्ठस्य सुकालिनः । अग्नि-
दग्धानग्निदग्धान् काव्यान् बर्हिषदस्तथा । अग्निष्वा-
त्तांश्च सौमांश्च विप्राणामेव निर्द्दिशेत् । यएते तु गणा
मुख्याः पितॄणां परिकीर्त्तिताः । तेषामपीह विज्ञेयं
पुत्त्रपौत्त्रमनन्तकम् । ऋषिभ्यः पितरो जाताः पितृभ्यो
देवदानवाः । देवेभ्यस्तु जगत् सर्व्वं चरं स्थाण्वनुपूर्वशः ।
राजतैर्भाजनैरेषामथ वा राजतान्वितैः । वार्य्यपि श्रद्धया
दत्तमक्षयायोपकल्पते । देवकार्य्याद्द्विजातीनां पितृकार्य्यं
विशिष्यते । दैवं हि पितृकार्य्यस्य पूर्वमाप्यायनं
स्मृतम् । तेषामारक्षभूतन्तु पूर्वं दैवं नियोजयेत् ।
रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम् । दैवाद्यन्तं
तदीहेत पित्राद्यन्तं न तद्भवेत् । पित्राद्यन्तं त्वीहमानः
क्षिप्रं नश्यति सान्वयः । शुचिं देशं विविक्तञ्च
गोमयेनोपलेपयेत् । दक्षिणाप्रवणञ्चैव प्रयत्नेनोपपादयेत् ।
अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि । विविक्तेषु च
तुष्यन्ति दत्तेन पितरः सदा । आसनेषूपकॢप्तेषु बर्हि-
ष्मत्सु पृथक् पृथक् । उपस्पृष्टोदकान् सन्यग्विप्रांस्तानु-
पवेशयेत् । उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सि-
तान् । गन्धमाल्यैः सुरभिभिरर्च्चयेदेवपूर्वकम् । तेषामु-
दकमानीय सपवित्रांस्तिलानपि । अग्नौ कुर्य्यादनुज्ञातो
ब्राह्मणो ब्राह्मणैः सह । अग्नेः सोमयमाभ्याञ्च कृत्वा-
प्यायनमादितः । हविर्दानेन विधिवत् पश्चात् सन्तर्पयेत्
पितॄन् । अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते । अक्रोध-
नान् सुप्रसादान् वदन्त्येतान् पुरातनान् । लोकस्याप्या-
यने युक्तान् श्राद्धदेवान् द्विजोत्तमान् । अपसव्यमग्नौ
कृत्वा सर्वमावृत् परिक्रमन् । अपसव्येन हस्तेन निर्व-
पेदुदकं भुवि । त्रींस्तु तस्माद्धविःशेषात् पिण्डान् कृत्वा
समाहितः । औदकेनैव विधिना निर्वपेद्दक्सिणामुखः ।
न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् । तेषु दर्भेषु
तं हस्तं निमृज्याल्लेपभागिनाम् । आचम्योदक्
परावृत्य त्रिरायम्य शनैरसून् । षड़् ऋतूंश्च नमस्कुर्य्यात्
पितॄनेव च मन्त्रवित् । उदकं निनयेच्छेषं शनैः पिण्डा-
न्तिके पुनः । अवजिघ्रेच्च तान् पिण्डान् यथा न्युप्तान्
समाहितः । पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानु-
पूर्वशः । तानेव विप्रानासीनान् विधिवत् पूर्वमाशयेत् ।
ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । विप्रवद्वापि
तं श्राद्धे स्वकं पितरमाशयेत् । पिता यस्य तु वृत्तः
स्याज्जीवेद्वापि पितामहः । पितुः स नाम संकीर्त्त्य
कीर्त्तयेत् प्रपितामहम् । पितामहोवा तच्छ्राद्धं भुञ्जी-
तेत्यब्रवीन्मनुः । कामं वा समनुज्ञातः स्वयमेव समा-
पृष्ठ २६६४
चरेत् । तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् ।
तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् । पाणि-
भ्यान्तूपसंगृह्य स्वयमन्नस्य वर्द्धितम् । विप्रान्तिके पितॄन्
ध्यायन् शनकैरुपनिक्षिपेत् । उभयोर्हस्तयोर्मुक्तं
यदन्नमुपनीयते । तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः ।
गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधुन् । बिन्य-
सेत् प्रयतः सम्यक् भूमावेव समाहितः । भक्ष्यं भोज्यञ्च
विविधं मूलानि च फलानि च । हृद्यानि चैव मांसानि
पानानि सुरभीणि च । उपनीयं तु तत् सर्वं शनकैः
सुसमाहितः । परिवेषयेत प्रयतो गुणान् सर्वान् प्रचो-
दयन् । नास्रमापातयेज्जातु न कुप्येन्नानृतं वदेत् ।
न पादेन स्पृशेदन्नं नचैतदवधूनयेत् । अस्रङ्गमयति
प्रेतान् कोपोऽरीननृतं शुनः । पादस्पर्शस्तु रक्षांसि
दुष्कृतीनवधूननम् । यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्-
सरः । ब्रह्मोद्याश्च कथाः कुर्य्यात् पितॄणामेतदीपसितम् ।
स्वाध्यायं श्रावयेत् प्रित्र्ये धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासाश्च पुराणानि खिलानि च । हर्ष-
येद्व्र्याह्मणांस्तुष्टो भोजयेच्च शनैः शनैः । अन्नाद्येनास-
कृच्चैतान् गुणैश्च परिचोदयेत् । व्रतस्थमपि दौहित्रं
श्राद्धे यत्नेन भोजयेत् । कुतपञ्चासने दद्यात् तिलैश्च
विकिरेन्महीम् । त्रीणि श्राद्धे पवित्राणि दौहित्र
कुतपस्तिलाः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्व-
राम् । अत्युष्णं सर्व्वमन्नं स्याद्भुञ्जीरंस्ते च वाग्यताः ।
न च द्विजातयो ब्रूयुर्दात्रा पृष्टाहविर्गुणान् ।
यावदुष्णं भवत्यन्नं यावदश्नाति वागयतः ।
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः । यद्वेष्टित-
शिरा भुङक्ते यद्भुङ्क्ते दक्षिणामुखः । सोपानत्कश्च
थद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते । चाण्डालश्च वराहश्च
कुक्कुटः श्वा तथैव च । रजस्वला च षण्ढश्च नेक्षेरन्न-
श्रतो द्विजान् । होमे प्रदाने भोज्ये च यदेभिरभि-
वीक्षिते । दैवे कर्मणि पित्र्ये वा तद्गच्छत्ययथातथम् ।
घ्राणेन शूकरो हन्ति पक्षवातेन कुक्कुटः । श्वा तु दृष्टि-
निपातेन स्पर्शेनावरवर्णजः । खञ्जो वा यदि वा काणो
दातुः प्रेष्योऽपि वा भवेत् । हीनातिरिक्तगात्रो वा
तमप्यपनयेत्ततः । व्राह्मणं भिक्षुकं वापि भोजनार्थ-
मुपस्थितम् । व्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ।
सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा । समुत्सृजे-
द्भुक्तवतामग्रतो विकिरन् भुवि । असंस्कतप्रमीतानां
त्यागिनां कुलयोषिताम् । उच्छिष्टं भागधेयं स्याद्दर्भेषु
विकिरश्च यः । उच्छेषणं भूमिगतमजिह्मस्याशठस्य च ।
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते । आसपिण्ड-
क्रियाकर्म्म द्विजातेः संस्थितस्य तु । अदैवं भोजये-
च्छ्राद्धं पिण्डमेकन्तु निर्वपेत् । सहपिण्डक्रियायान्तु
कृतायामस्य धर्म्मतः । अनयैवावृता कार्य्यं पिण्ड-
निर्वपणं सुतैः । श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय
प्रयच्छति । स मूढ़ो नरकं याति कालसूत्रमवाक्शिराः ।
श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति । तस्याः पुरीषे
तन्मासं पितरस्तस्य शेरते । पृष्ट्वा स्वदितमित्येवं तृप्ता-
नाचामयेत्ततः । आचान्तांश्चानुजानीयादभि भो! रम्य-
यामिति । स्वधास्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।
स्वधाकारः परा ह्याशीः सर्वेषु पितृकर्मसु । ततो भुक्त-
वतां तेषामन्नशेषं निवेदयेत् । यथा ब्रूयुस्तथा कुर्य्या-
दनुज्ञातस्ततो द्विजैः । पित्र्ये स्वदितमित्येव वाव्यं
गोष्ठे तु सुश्रुतम् । सम्पन्नमित्यभ्युदये दैवे रुचित-
मित्यपि । अपराह्णस्तथा दर्भा वास्तुसम्पादनं तिलाः ।
सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्म्मसु सम्पदः । दर्भाः
पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः । पवित्रं यच्च
पूर्वोक्तं विज्ञेया हव्यसस्पदः । मुन्यन्नानि पयः सोमो
मांसं यच्चानुपस्कृतम् । अक्षारलवणञ्चैव प्रकृत्या
हविरुच्यते । विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्-
यतः शुचिः । दक्षिणां दिशमाकाङ्क्षन् याचेतेमान्
वरान् पितॄन् । दातारो नोऽभिवर्द्धन्तां वेदाः सन्तति-
रेव च । श्रद्धा च नो मा व्यगमद्बहु देयञ्च
नोऽस्त्विति । एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ।
गां विप्रमजमग्निं वा प्राशयेदपसु वा क्षिपेत् । पिण्ड-
निर्वपणं केचित् पुरस्तादेव कुर्वते । वयोभिः स्वादय-
न्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा । पतिव्रता धर्म्मपत्नी
पितृपूजनतत्परा । मध्यमन्तु ततः पिण्डमद्यात् सम्यक्
सुतार्थिनी । आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तं सात्विकं धार्म्मिकं तथा । प्रक्षाल्य
हस्तावाचम्य ज्ञातिप्रायं प्रकल्पयेत् । ज्ञातिभ्यः सत्कृतं
दत्त्वा बान्धवानपि भोजयेत् । उच्छेषणन्तु तत्तिष्ठेद्-
यावद्विप्रा विसर्जिताः । ततो गृहबलिं कुर्य्यादिति
धर्म्मो व्यवस्थितः । हविर्यच्चिररात्राय यच्चानन्त्याय
कल्पते । पितृभ्यो विधिवद्दत्तं तत् प्रवक्ष्याम्यशेषतः ।
तिलैर्व्रीहियवैर्म्माषैरद्भिर्मूलफसेन वा । दत्तेन मासं
पृष्ठ २६६५
प्रीयन्ते विधिवत् पितरो नृणाम् । द्वौ मासौ मत्स्य-
मासेन त्रीन्मासान् हारिणेन तु । औरभ्रेणाथ चतुरः
शाकुनेनाथ पञ्च वै । षण्मासान् छागमांसेन पार्षतेन
च सप्त वै । अष्टावेणस्य मांसेन रौरबेण नवैव तु ।
दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्म-
योस्तु मांसेन मासानेकादशैव तु । संवत्सरन्तु गव्येन
पयसा पायसे न च । बार्धीणसस्य मांसेन तृप्तिर्द्वा-
दशवार्षिकी । कालशाकं महाशल्काः खङ्गलोहा-
मिषं मधु । आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ।
यत्किञ्चिन्मधुना मिश्रं प्रदद्यात्तु त्रयीदशीम् । तदप्य-
क्षयमेव स्याद्वर्षासु च मघासु च । अपि नः स कुले
जायाद्यो नो दद्यात्त्रयोदशीम् । पायसं मधुसर्पिभ्यां
प्राकछाये कुञ्जरस्य च । यद्यद्ददाति विधिवत् सम्यक्
श्रद्धासमन्वितः । तत्तत् पितॄणां भवति परत्रानन्त-
मक्षयम् । कृष्णपक्से दशम्यादौ वर्ज्जयित्वा चतुर्द्दशीम् ।
श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः । युक्षु कुर्वन्
दिनर्क्षेषु सर्व्वान् कामान् समश्नुते । अयुक्षु तु पितृन्
सर्वान् पजां प्राप्नोति पुष्कलाम् । यथा चैवापरः पक्षः
पूर्वपक्षाद्विशिष्यते । तथा श्राद्धस्य पूर्व्वाह्णादपराह्णो
विशिष्यते । प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।
पित्र्यमा निधनात् कार्य्यं विधिवद्दर्भपाणिना । रात्रौ
श्राद्धं न कुर्वीत राक्षसी कीर्त्तिता हि सा । सन्ध्ययो-
रुभयोश्चैव सूर्य्ये चैवाचिरोदिते । अनेन विधिना
श्राद्धं त्रिरव्दस्येह निर्वपेत् । हेमन्तग्रीष्मवर्षासु पाञ्च-
यज्ञिकमन्वहम् । न पैतृयज्ञियो होमो लौकिकेऽग्नौ-
विधीयते । न दर्शेन विना श्राद्धमाहिताग्नेर्द्वि-
जन्मनः । यदेव तर्पयत्यद्भिः पितॄन् स्नात्वा द्विजो-
त्तमः । तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम् । वसून्
वदन्ति वै पितॄन् रुद्रांश्चैव पितामहान् । प्रपिताम-
हांस्त्वादित्यान् श्रुतिरेषा सनातनी । विधसाशी भवेन्नित्यं
नित्यं वामृतभोजनः । विवसो भुक्तशेषन्तु यज्ञशेषं
तथाऽमृतम् । एतद्वोऽभिहितं सर्वं विधानं पाञ्चयज्ञि-
कम् । द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति”
३ अ० । “चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजः ।
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् । अद्रोहेणैव
मूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय
विप्रो जीवेद्नापदि । यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्म्म-
भिरगर्हितैः । अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ।
ऋतामृताभ्याञ्जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृता-
ख्यया वापि न श्ववृत्त्या कदाचन । ऋतमुञ्छशिल
ज्ञेयममृतं स्यादयाचितम् । मृतन्तु याचितं भैक्षं प्रमृतं
कर्षणं स्मृतम् । सत्यानृतन्तु बाणिज्यं तेन चैवापि
जीव्यते । सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्ज्जयेत् ।
कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । त्र्यहै-
हिको वापि भवेदश्वस्तनिक एव वा । चतुर्णामपि
चैतेषां द्विजानां गृहमेधिनाम् । ज्यायान् परः परो
ज्ञेयो धर्मतो लोकजित्तमः । षट्कर्मैको भवत्येषां त्रिभि-
रन्यः प्रवर्त्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ।
वर्त्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः । इष्टीः
पार्वायनान्तीयाः केवला निर्वपेत् सदा । न लोकवृत्तं
वर्त्तेत वृत्तिहेतोः कथञ्चन । अजिह्मामशठां शुद्धां
जीवेद्ब्राह्मणजीविकाम् । सन्तोषं परमास्थाय सुखार्थी
संयती भवेत् । सन्तोषमूलं हि सुखं दुःखमूलं
विपर्य्ययः । अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको
द्विजः । स्वर्ग्यायुष्ययशस्यानि व्रतानीमानि धारयेत् ।
वेदोदितं स्वकं कर्म नित्यं कुर्य्यादतन्द्रितः । तद्धि कुर्वन्
यथाशक्ति प्राप्नोति परमां गतिम् । नेहेतार्थान् प्रस-
ङ्गेन न विरुद्धेन कर्मणा । न विद्यमानेष्वर्थेषु नार्त्त्या-
मपि यतस्ततः । इन्द्रियार्थेषु सर्वेषु न प्रसज्जेत
कामतः । अतिप्रसक्तिश्चैतेषां मनसा सन्निवर्त्तयेत् ।
सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ।
यथातथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता । वयसः कर्मणो-
ऽर्थस्य श्रुतस्याभिजनस्य च । वेधवाग्बुद्धिसारूप्यमाच-
रन् विचरेदिह । बुद्धिवृद्धिकराण्याशु धन्यानि च
हितानि च । नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदि-
कान् । यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथातथा विजानाति विज्ञानञ्चास्य रोचते । ऋषियज्ञं
देवयज्ञं भूतयज्ञञ्च सर्वदा । नृयज्ञं पितृयज्ञञ्च
यथाशक्ति न हापयेत् । एतानेके महायज्ञान् यज्ञशास्त्र-
विदो जनाः । अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ।
वाच्येके जुह्वति प्राणं प्राणे वाचञ्च सर्वदा । वाचि
प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् । ज्ञानेनैवापरे
विप्रा यजन्त्येतैर्मखैः सदा । ज्ञानमूलां क्रियामेषां
पश्यन्तो ज्ञानचक्षुषा । अग्निहोत्रञ्च जुहुयादाद्यन्ते
द्युनिशोः सदा । दर्शेन चार्द्धमासान्ते पौर्णमासेन चैव
हि । शश्यान्ते नवशस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः ।
पृष्ठ २६६६
पशुना त्वयनस्यादौ समान्ते सौमिंकैर्मखैः । नानिष्ट्वा
नवशस्येष्ट्या पशुना चाग्निमान् द्विजः । नवान्नमद्या-
न्मांसं वा दीर्घमायुर्जिजीविषुः । नवेनानर्च्चिता ह्यस्य
पशुहव्येन चाग्नयः । प्राणानेवात्तुमिच्छन्ति नवान्ना-
मिषगर्द्धिनः । आसनाशनशय्याभिरद्भिर्मूलफलेन वा ।
नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्च्चितोऽतिथिः ।
पाषण्डिनो विकर्मस्थान् बैड़ालव्रतिकान् शठान् । हेतुकान्
वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् । वेदविद्याव्रत स्ना-
तान् श्रोत्रियान् गृहमेधिनः । पूजयेधव्यकव्येन
विपरीतांश्च वर्जयेत् । शक्तितोऽपचमानेभ्यो दातव्यं गृहमे-
धिना । संविभागश्च भूतेभ्यः कर्त्तव्योऽनुपरोधतः ।” इत्येवं
स्नातक गृहस्थधर्माः उक्ताः शेषं स्नातकशब्दे वक्ष्यते ।
काशी० ख० ३९ अ० गृहस्थधर्मा उक्ता यथा
“न क्लेशेन विना द्रव्यमर्थहीने कुतः क्रिया ।
क्रियाहीने कुतो धर्मो धर्महीने कुतः सुखम् । सुखं
हि सर्वदा काङ्क्ष्यं तच्च धर्मसमुद्भवम् । तस्माद्धर्मोऽत्र
कर्त्तव्यश्चातुर्वर्ण्येन यत्नतः । न्यायागतेन द्रव्येण
कर्त्तव्यं पारलौकिकम् । दानञ्च विधिना देयं काले
पात्रे च भावतः । विधिहीनन्तथाऽपात्रे यो ददाति
प्रतिग्रहम् । न केवलं हि तद्याति शेषन्तस्य च नश्यति ।
व्यसनार्थे कुटुम्बार्थे यदृणार्थे च दीयते । तदक्षयं
भवेदत्र परत्र च न संशयः । मातापितृविहीनं
यो मौञ्जीपाणिग्रहादिभिः । संस्कारयेन्निजैरर्थैस्तस्य
श्रेयस्त्वनन्तकम् । अग्निहोत्रैर्न तच्छ्रेयो नाग्नि-
ष्टोमादिभिर्मखैः । यच्छ्रेयः प्राप्यते ह्यर्थैर्द्विजैकस्मिन्
प्रतिष्ठिते । पितृगेहे तु या कन्या रजः पश्येदसंस्कृता ।
भ्रूणहा तत्पिता ज्ञेयो वृषली सापि कन्यका । यस्तां
परिणयेन्भोहात् स भवेद्वृषलीपतिः । तेन सम्भाषण-
न्त्याज्यमपाङ्क्तेयेन सर्वदा । विज्ञाय दोषमुभयोः
कन्यायाश्च वरस्य च । सम्बन्धं वाचयेत् पश्चादन्यथा
दोषभाक् पिता । स्त्रियः पबित्राः सततं नैता दुष्यन्ति
केनचित् । मासि मासि रजोह्यासां दुष्कृतान्यपक-
र्पति । पूर्वं त्रिभिः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः ।
भुञ्जते मानुषाः पश्चान्नैतादुष्यन्ति केनचित् । स्त्रीणां
शौचं ददौ सीमः पावकः सर्वमेध्यताम् । कल्याण
वाणीङ्गन्धर्वस्तेन मेध्याः सदा स्त्रियः । कन्यां भुङ्क्ते
रजःकालेऽग्निः शशी लोमदर्शने । स्तनोद्भेदे च गन्धर्व-
स्तत्प्रागेव प्रदीयते । दृश्यरोमा त्वपत्यघ्नी कुलघ्नी भूत
यौवना । पितृघ्न्याविस्कृतरजास्ततस्ताः परिवर्ज्जयेत् ।
कन्यादानफलप्रेप्सुस्तस्माद्दद्यादनग्निकाम् । अन्यथा
न फलं दातुः प्रतिग्राही पतेदधः । कन्यामभुक्तां
सोमाद्यैर्ददद्दानफलं लभेत् । दैवभुक्तां ददद्दाता
न स्वर्गमधिगच्छति । शयनासनयानानि कुतपं स्त्री-
मुखं कुशम् । यज्ञपात्राणि सर्वाणि न दुष्यन्ति बुधाः
क्वचित् । वत्सः प्रस्नवने मेध्यः, शकुनिः फलपातने ।
नार्य्योरतिप्रयोगेषु श्वा मृगग्रहणे शुचिः ।
अजाश्वयोर्मुखं मेध्यं गावो मेध्याश्च पृष्ठतः । पादतो ब्रा-
ह्मणामेध्याः स्त्रियो मेध्यास्तु सर्वतः । बलात्कारोप-
भुक्ता वा चौरहस्तगतापि वा । न त्याज्या दूषिता
नारी नास्यास्त्यागो विधीयते । अम्लेन ताम्रशुद्धिः
स्याच्छुद्धिः कांस्यस्य भस्मना । संशुद्धा रजसा नार्य्या
स्तटिनी वेगतः शुचिः । मनसापि हि या नेह चिन्त-
येत् पुरुषान्तरम् । सोमया सह सौख्यानि भुङ्क्ते
चात्रापि कीर्त्तिभाक् । पिता पितामही भ्राता सकुल्यो
जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ।
अप्रयच्छन् समाप्नोति भ्रूणहत्यामृवावृतौ । स्वयं
त्वभावे दातॄणां कन्या कुर्यात् स्वयं वरम् । हृताधि-
कारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधः
शय्यां वासयेद्व्यभिचारिणीम् । व्यभिचारादृतौ शुद्धिर्गर्भे
त्यागो विधीयते । गर्भभर्तृबधादौ च महत्यपि च
कल्मषे । शूद्रैव भार्य्या शूद्रस्य सा च स्वा च विशः स्मृते ।
ते च स्वा चैव राज्ञस्तु ताश्च स्वा चाग्रजन्मनः । आरोप्य
शूद्रां शयने विप्रोगच्छेदधोगतिम् । उत्पाद्य पुत्रं
शूद्रायां ब्राह्मण्यादेव हीयते । दैवपित्र्यातिथेयानि
तत्प्रधानानि यस्य तु । देवाद्यास्तानि नाश्नन्ति स च
स्वर्गन्नं गच्छति । जामथो यानि गेहानि शपन्त्यप्रति
पूजिताः । कृत्याभिर्निहितानीव नश्येयुस्तान्यसंश-
यम् । तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाशनैः ।
भूतिकामैर्नरैर्नित्यं सङ्कटेषूत्सवेषु च । यत्र नार्यः
प्रमुदिता भूषणाच्छादनाशनैः । रमन्ते देवतास्तत्र स्यु-
स्तत्र सफलाः क्रियाः । यत्र तुष्यति भर्त्रा स्त्री स्त्रिया
भर्त्ता च तुष्यति । तत्र वेश्मनि कल्याणं सम्पद्येत पदे
पदे । जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।
प्राशितं पितृसंतृप्तिर्हुतं ब्राह्मं द्विजार्चनम् । पञ्च-
यज्ञानिमान् कुर्वन् ब्राह्मणो नावसीदति । एतेषामन-
नुष्ठानात् पञ्चसूनामवाप्नुयात् । ब्राह्मणं कुशलं पृच्छे-
पृष्ठ २६६७
द्वाहुजातमनामयम् । वैश्यं सुखं समागम्य शूद्रं
सन्तोषमेव च । जातमात्रः शिशुस्तावद्यावदष्टौ समाः
स्मृताः । भक्ष्याभक्ष्येषु नो दुष्येद्यावन्नैवोपनीयते ।
भरणं पोष्यवर्गस्य दृष्टादृष्टफलोदयम् । प्रत्यवायोऽह्य-
भरणे भर्त्तव्यस्तत् प्रयत्नतः । माता पिता गुरुः पत्नी
त्वपत्यानि समाश्रिताः । अभ्यागतोऽतिथिश्चाग्निः पौष्य-
वर्गा अमी नव । स जीवति पुमान् योऽत्र बहुभिश्चो-
पजीव्यते । जीवन्मृतोऽथ विज्ञेयः पुरुषः सोदर-
म्भरिः । दीनानाथविशिष्टेभ्यो दातव्यं भूतिमिच्छ-
ता । अदत्तदाना जायन्ते परभाग्योपजीविनः ।
विभागशीलसंयुक्तोदयावांश्च क्षमारतः । देवतातिथिभ-
क्तस्तु गृहस्थो धार्मिकः स्मृतः । शर्वरीमध्ययामौ द्वौ
हुतशेषञ्च यद्धविः । तत्र स्वपंस्तदश्नंश्च ब्राह्मणो
नावसीदति । नवैतानि गृहस्थेन कार्याण्यभ्यागते
सदा । सुधामयानि यत् सौम्यं वाक्यञ्चक्षुर्मनोमुखम् ।
अभ्युत्यानमिहायाते सस्नेहपूर्वभाषणम् । उपासन-
मनुव्रज्या गृहस्थोन्नतिहेतवे । तथेषद्व्यययुक्तानि
कार्याण्येतानि वै नव । आसनं पादशौचञ्च यथाशक्त्य-
शनं क्षितिः । शय्या तृणं जलाभ्यङ्गदीपा गार्हस्थ्यसि-
द्धिदाः । तथा नव विकर्माणि त्याज्यांनि गृहमेधिना ।
पैशुन्यं परदाराश्च द्रोहः क्रोधानृताप्रियम् । द्वेषो-
दम्भश्च माया च स्वर्गमार्गार्गलानि हि । नवावश्यक-
कर्माणि कार्य्याणि प्रतिवासरम् । स्नानं सन्ध्या जपो
होमः स्वाध्यायो देवतार्चनम् । वैश्वदेवन्तथांतिथ्यं
नवमं पितृतर्पणम् । नव गोप्यानि यान्यत्र मुने! तानि
निशामय । जन्मर्क्षं मैथुनं मन्त्रो गृहच्छिद्रञ्च पञ्च-
मम् । आयुर्धनापमानं स्त्री न प्रकाश्यानि सर्वथा ।
नबैतानि प्रकाश्यानि रहः पापमकुत्सितम् । प्रायोग्य
मृणशुद्धिश्च स्वान्वयः क्रयविक्रयौ । कन्यादानं गुणो-
त्कर्षो नान्यत् केनापि कुत्रचित् । पात्रमित्रविनीतेषु-
दीनानाथोपकारिषु । मातापितृगुरुष्वेतन्नवकं दत्त-
मक्षयम् । निष्फलं नवकं सृष्टं चाटचारणतस्करे ।
कुवैद्ये कितवे धूर्त्ते शठे मन्दे च वन्दिनि । आपत्स्वपि
न देयानि नव वस्तूनि सर्वदा । अन्वये सति स्वर्वस्वं दाराश्च
शरणागतः । न्यासाधी कुलवृत्तिञ्च निक्षपं स्त्रीधनं
सुतम् । यो ददाति स मूढात्मा प्रायश्चित्तैर्विशुद्ध्यति ।
एतन्नवानां नवकं ज्ञात्वा श्रियमवाप्नुयात् । अन्यच्च नवकं
वच्मि सर्वेषां स्वर्गमार्गदम् । सत्यं शौचमहिंसा च
क्षान्तिर्ज्ञानं दया दमः । अस्तेयमिन्द्रियाकोचः सर्वेधां
धससाधनम् । अभ्यस्य नवतिञ्चैनां स्वर्गमार्गप्रदीधि-
काम् । सतामभिमतां पुण्यां गृहस्थो नावसीदति ।
जिह्वा भार्य्या सुतो भ्राता मित्रदाससमाश्रिताः ।
यस्यैते विनयाढ्याश्च तस्य सर्वत्र गौरवम् । पानं दुर्जन-
संसर्गः पत्या च विरहाटनम् । स्वप्नोऽन्यगेहवासश्च
नारीणां दूषणानि षट् । समार्घं धान्यमुद्धृत्य महार्घं
यः प्रयच्छति । स हि वार्द्धुषिको नाम तस्यान्नं नैव
भक्षयेत् । अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषलीप-
तिम् । अन्ते वार्द्धुषिकञ्चैव निराशाः पितरोगताः ।
महिषीत्युच्यते नारी या च स्याद्व्यभिचारिणी । तां
प्रहृष्टां कामयते यः स माहिषिकः स्मृतः । स्ववृषं
यापरित्यज्य परवृषे वृषायते । वृषली सा हि
विज्ञेया न शूद्रा वृषली भवेत् । यावदुष्णं भवत्यन्नं
यावन्मौनेन भुज्यते । तावदश्रन्ति पितरो यावन्नोक्ता
हविर्गुणाः । विद्याविनयसम्पन्ने श्रोत्रिये गृहमागते ।
क्रीडन्त्योषधयः सर्वा यास्यामः परमाङ्गतिम् । भ्रष्ट-
शौचव्रताचारे विप्रे वेदविवर्जिते । रोदित्यन्नं
दीयमानं किं मया दुष्कृतं कृतम् । यस्य कोष्ठगतञ्चान्नं
वेदाभ्यासेन जीर्य्यति । स तारयति दातारं दश पूर्वान्
दशापरान् । न स्त्रीणां वपनं कार्यं न च गाः समनु-
व्रजेत् । न च रात्रौ वसेद्गोष्ठे न कुर्य्याद्वैदिकीं श्रुतिम् ।
सर्वान् केशान् समुद्धृत्य च्छेदयेदङ्गुलिद्वयम् । एवमेव तु
नारीणां शिरसो मुण्डनं भवेत् । राजा वा
राजपुत्री वा ब्राह्मणो वा बहुश्रुतः । अकारयित्वा वपनं
प्रायश्चित्तं तु निर्दिशेत् । केशानां रक्षणार्थाय द्विगुणं
व्रतमाचरेत् । द्विगुणा दक्षिणां देया ब्राह्मणे वेदपारगे ।
यो गृहीत्वा विवाहाग्निं गृहस्थ इव मन्यते । अन्नं
तस्य न भोक्तव्यं वृथापाको हि स स्मृतः । दाराग्नि-
होत्रदीक्षाञ्च कुरुते योऽग्रजे स्थिते । परीवेत्ता स
विज्ञेयः परिवित्तिस्तु पूर्वजः । परिवेत्तिः परीवेत्ता या
चैव परिविद्यते । सर्वे ते नरकं यान्ति दाभ्याजकप-
ञ्चमाः । क्लीवे देशान्तरस्थे च मूके प्रव्रजिते जडे ।
कुब्जे खर्वे च पतिते न दोषः परिवेदने । वेदाक्षराणि
यावन्ति नियुज्यादिर्थकारणात् । तावतीर्वै भ्रूणहत्या
वेदविक्रयकृल्लभेत् । यस्तु प्रव्रजितो भूत्वा सेवते मैथुनं
पुनः । षष्टि वर्षसहस्राणि वष्ठायां जायते कृमिः ।
शूद्रान्नं शूद्रसम्पर्कः शूद्रेण च सहासनम् । शूद्राद्वि-
पृष्ठ २६६८
द्यागमः कश्चित् ज्वलन्तमपि पातयेत् । शूद्रादाहृत्य
निर्वापं ये पचन्त्यबुधा द्विजाः । ते यान्ति नरकं घोरं
ब्रह्मतेजोविवर्जिताः । हस्तदत्ताश्च ये स्नेहाव्यञ्जनं
लवणानि च । दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्ते
तु किल्विषम् । आयसेनैव पात्रेण यक्ष्न्नमुपनीयते ।
भोक्ता तद्विट्समं भुङ्क्ते दाता च नरकं व्रजेत् ।
अङ्गुल्या दन्तकाष्ठञ्च प्रत्यक्षलवणञ्च यत् । मृत्तिकाभक्षणं
यच्च समं गोमांसभक्षणैः । पानीयं पायसं भैक्ष्यं घृतं
लवणमेव च । हस्तदत्तं न गृह्णीयात् तुल्यं गोमांस-
भक्षणैः । अग्रतो निवसेन्मूर्खो दूरस्थश्च गुणान्वितः ।
गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः । ब्राह्म-
णातिक्रमोनास्ति विप्रे वेदविवर्जिते । ज्वलन्तमग्नि-
मुत्सृज्य न हि भस्मनि हूयते । सन्निकृष्टमधीयान
ब्राह्मणं यो व्यतिक्रमेत् । भोजने चैव दाने स दहत्या
सप्तमं कुलम् । गोरक्षकान् बाणिजकान् तथा कारुकु-
शीलवान् । प्रेष्यान् वार्द्धुषिकांश्चैव विप्रान् शूद्रवदा-
चरेत् । देवद्रव्यविभागेन ब्रह्मस्वहरणेन च । कुला-
न्याशु विनश्यन्ति ब्राह्मणातिक्रमेण च । मा देहीति
च यो व्रूयाद्रेवाग्निब्राह्मणेषु च । तिर्यगयोनि
शतं गत्वा चाण्डालेष्वभिजायते । वाण्या यच्च प्रतिज्ञातं
कर्मणा नोपपादितम् । ऋणन्तद्धर्मसंयुक्तमिह लोके परत्र
च । विघसाशी भवेन्नित्यं नित्यञ्चामृतभोजनः । यज्ञ-
शेषोऽमृतं भुक्तशेषन्तद्विधसं विदुः । सव्यादंसात्
परिभ्रष्टे नाभिदेशव्यवस्थिते । वस्त्रे स एकवासास्तं
दैवे पित्रे च वर्जयेत् । यदेव तर्पयत्यद्भिः पितॄन्
स्नात्वा द्विजोत्तमः । तेनैव सर्वमाप्नोति वितृयज्ञक्रिया
फलम् । हस्तं प्रक्षाल्य गण्डूषं यः पिबेद्भोजनान्तरे ।
दैवं पित्र्यं तथात्मानं त्रयं स उपघातयेत् । गणान्नं
गणिकान्नञ्च यदन्नं ग्रामयाजके । स्त्रीणां प्रथमगर्भेषु
भुक्त्वा चान्द्रायणञ्चरेत् । पक्षे वा यदि वा मासे यस्य
गेहेऽत्ति न द्विजः । भुक्त्वा दुरात्मनस्तस्य चरेच्चान्द्रायणं
व्रतम् । सतीनान्दीक्षिताणाञ्च यतीनां व्रतचारिणाम् ।
एतेषां सूतकन्नास्ति आर्त्विज्यं कर्म कुर्वताम् । अजीर्णे-
ऽभ्युदिते वान्ते श्मश्रुकर्मणि मैथुने । दुःस्वप्ने दुर्जन-
स्पर्शे स्नानमेव विधीयते । चैत्थवृक्षं चितिं यूपं
शिवनिर्माल्यभोजनम् । वेदविक्रयिणं स्मृष्ट्वा सचेलोजल
माविशेत् । अग्न्यगारे गवां गोष्ठे देवब्राह्मणसन्निधौ ।
खाध्याये भोजने पाने पादुके वै विवर्जयेत् । स्वलक्षेत्र
गतं धान्यं कूपवापीषु यत् जलम् । अग्राह्यादपि
तद्ग्राह्यं यच्च गोष्ठगतं पयः । यद्वेष्टितशिरा भुङ्क्ते
यद्भुङ्क्ते दक्षिणामुखः । सोपानत्कश्च यो भुङ्क्ते
तद्वै रक्षांसि भुञ्जते । यातुधानाः पिशाचाश्च
राक्षसाः क्रूरकर्मिणः । हरन्ति रसमन्नस्य मण्डलेन
विवर्जितम् । ब्रह्माद्याश्च सुराः सर्वे वशिष्ठाद्या
महर्षयः । मण्डलं चोपजीवन्ति ततः कुर्वीत मण्डल-
म् । ब्राह्मणे चतुरस्रं स्यात् त्र्यस्रं वै बाहुजन्मनः ।
वर्त्तुलन्तु विशः प्रोक्तं शूद्रस्याभ्युक्षणं स्मृतम् ।
नोत्सङ्गे भाजनं कृत्वा नो पाणौ नैव कर्पटे । नासने न
च शय्यायां भुञ्जीत न मलार्दितः । धर्भशास्त्ररथारूढा
वेदखङ्गधराद्विजाः । क्रीडार्थमपि यद्ब्रूयुः स धर्मः
परमः स्मृतः । रात्रौ दधियुतं द्रव्यं धर्मकामो न भक्ष-
येत् । अश्नतो धर्महानिः स्यात् व्याधिभिश्चोपपीड्यते ।
फाणितं गोरसं तोयं लवणं मधु काञ्जिकम् । हस्तेन
ब्राह्मणो दत्त्वा कृच्छ्रं चान्द्रायणं चरेत् । गन्धाभरण-
माल्यानि यः प्रयच्छति धर्मवित् । स दुर्गन्धिः सदाऽतुष्टो
यत्र यत्रोपजायते । नीलीरक्तञ्च यद्वस्त्रं दूरतस्तद्विवर्ज्ज-
वेत् । स्त्रीणां क्रीडार्थसंयोगे शयनीये न दुष्यति ।
पालनाद्विक्रयाच्चैव तद्वित्तैरुपजीवनात् । अपवित्रो
भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुद्ध्यति । स्नानं दानं
जपोहोमः स्वाध्यायः पितृतर्पणम् । वृथा तस्य महायज्ञा
नीलीवासो बिभर्त्ति यः । नीलीरक्तं यदा वस्त्रं द्विजः
स्वाङ्गेषु धारयेत् । तन्तुसंघातसंख्याते नरके स बसेद्ध्रु-
वम् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ।
अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् । वैश्यस्य
चान्नमेवान्नं शूद्रान्नं रुधिरं स्मृतम् । वैश्यदेवेन
होमेन देवताभ्यर्चनैर्जपैः । अमृतं तेन विप्रान्नं ऋग्यजुः
सामसंस्कृतम् । व्यवहारानुरूपेण न्यायेन च यदर्जि-
तम् । क्षत्रियस्य पयस्तेन प्रजापालनतो भवेत् । कृषि
गोरक्षबाणिज्यादन्नमुत्पाद्य यच्छति । सीतायज्ञविधा-
मेन वैश्यान्नं तेन सम्मतम् । अज्ञानतिमिरान्धस्य मद्य-
पानरतस्य च । रुधिरं तेन शूद्रान्नं वेदमन्त्रविव-
र्जितम् । न वृथा शपथं कुर्यात् स्वल्पेऽप्यर्थे नरोबुधः ।
वृथा हि शपथं कुर्वन् प्रत्येह च विनश्यति । कामि-
नीषु विवाहेषु गवां भुक्ते धनक्षये । ब्राह्मणाभ्युपपत्तौ च
शपथे नास्ति पातकम् । सत्येन शापयेद्विप्तं क्षत्रियं
वाहनायुधैः । गोवीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पा-
पृष्ठ २६६९
तकैः । अग्निं वाऽहारयेदेनमप्सु चैनं निमज्जयेत् ।
स्पर्शयेत् पुत्रदाराणां शिरांस्येनञ्च वा पृथक् ।” अधिक-
माचारशब्दे ६३३ पृष्ठादौ दृश्यम् ।
स च धर्मो व्याससंहितायाम् ३ अ० उक्तो यथा
“नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा मतम् ।
त्रिविधं तच्च वक्ष्यामि गृहस्थस्यावधार्यताम् । यामिन्याः
पश्चिमे यामे त्यक्तनिद्रो हरिम् स्मरेत् । आलोक्य
मङ्गलद्रव्यं कर्मावश्यकमाचरेत् । कृतशौचो निषेव्याग्निं
दन्तान् प्रक्षाल्य वारिणा । स्नात्वोपास्य द्विजः सन्ध्यां
देवादींश्चैव तर्पयेत् । वेदवेदाङ्गशास्त्राणि इतिहासानि
चाभ्यसेत् । अध्यापयेच्च सच्छिष्यान् सद्विप्रांश्च द्विजो-
त्तमः । अलब्धं प्रापयेल्लब्ध्वा क्षणमात्रं समापयेत् ।
समर्थो हि समर्थेन नाविज्ञातः क्वचिद्वसेत् । सरित्स-
रसि वापीषु गर्तप्रस्रवणादिषु । स्नायीत यावदुद्धृत्य
पञ्च पिण्डानि वारिणा । तीर्थाभावेऽप्यशक्त्या वा स्ना-
यातोयैः समाहृतैः । गृहाङ्गनगतस्तत्र यावदम्बरपीड-
नम् । स्नानमब्दैवतैः कुर्यात् पावनैश्चापि मार्ज्जयेत् ।
मन्त्रैः प्राणांस्त्रिरायम्य सौरैश्चार्कं विलोकयेत् । तिष्ठन्,
स्थित्वा तु गायत्रीं ततः स्वाध्यायमारभेत् । ऋचाञ्च
यजुषां साम्नामथर्वाङ्गिरसामपि । इतिहासपुराणानां
वेदोपनिषदां द्विजः । शक्त्या सम्यक् पठेन्नित्यमल्पम-
प्यासमापनात् । स यज्ञदानतपसामखिलं फलमाप्नु-
यात् । तस्मादहरहर्वेदं द्विजोऽधीयीत वाग्यतः ।
धर्मशास्त्रेतिहासादि सर्वेषां शक्तितः पठेत् । कृतस्वा-
ध्यायः प्रथमं तर्पयेच्चाथ देवताः । जान्वा च दक्षिणं
दर्भैः प्रागग्रैः सयवैस्तिलैः । एकैकाञ्जलिदानेन प्रकृ-
तिस्थोपवीतकः । समजानुद्वयो ब्रह्मसूत्रधार उदङ्-
मुखः । तिर्य्यग्दर्भैश्च वामाग्रैर्यवैस्तिलविमिश्रितैः ।
अम्भोभिरुत्तरक्षिप्तैः कनिष्ठामूलनिर्गतैः । द्वाभ्यां द्वा-
भ्यामञ्जलिभ्यां मनुष्यांस्तर्पयेत्ततः । दक्षिणाभिमुखः
सव्यजान्वा च द्विगुणैः कुशैः । तिलैर्जलैश्च देशिन्या
मूलदर्भाद्विनिःसृतैः । दक्षिणांसोपवीतः स्यात् क्रमे-
णाञ्जलिभिस्त्रिभिः । सन्तर्पयेद्दिव्यपितॄंस्तत्परं च
पितॄन् स्वकान् । मातृमातामहांस्तद्वत्त्रीनेवं हि त्रिभि-
स्त्रिभिः । मातामहानां येऽप्यन्ये गोत्रिणो दाहव-
र्जिताः । तानेकाञ्जलिदानेन तर्पयेच्च पृथक् पृथक् ।
असंस्कृतप्रमीता ये प्रेतसंस्कारवर्जिताः । वस्त्रनिष्पीड-
नाम्भोभिस्तेषामाप्यायनम्भवेत् । अतर्पितेषु पितृषु
वस्त्रं निष्पीडयेच्च यः । निराशाः पितरस्तस्य भवन्ति
सुरमानुषाः । पयोदर्भस्वधाकारगोत्रनामतिलैर्भवेत् ।
सुदत्तं तत्पुनस्तेषामेकेनापि वृथा विना । अन्यचित्तेन
यद्दत्तं यद्दत्तं विधिवर्जितम् । अनासनस्थितेनापि
तज्जलं रुधिरायते । एवं सन्तर्पिताः कामैस्तर्पकांस्तर्प-
यन्ति च । ब्रह्मविष्णुशिवादित्यमित्रवरुणनामभिः ।
पूजयेल्लक्षितैर्मन्त्रैर्वेदमन्त्रोक्तदेवताः । उपस्थाय रवेः
काष्ठां पूजयित्वा च देवताः । ब्रह्माग्नीन्द्रौषधीजीव-
विष्णुनामहतांहसाम् । अपां यत्तेति सत्कायं
नमस्कारैः स्वनामभिः । कृत्वा मुखं समालभ्य स्नानमेवं
समाचरेत् । ततः प्रविश्य भवनमावसथ्ये हुताशने ।
पाकयज्ञांश्च चतुरोविदध्याद्विधिवद्द्विजः । अनाहितावस-
थ्याग्निरादायान्नं घृतप्लुतम् । शाकलेन विधानेन
जुहुयाल्लौकिकेऽनले । व्यस्ताभिर्व्याहृतिभिश्च समस्ताभि-
स्ततः परम् । षड्भिर्देवकृतस्येति मन्त्रवद्भिर्यथाक्रमम् ।
प्राजापत्यं स्विष्टकृतं हुत्वैवं द्वादशाहुतीः । ओङ्कार-
पूर्वः स्वाहान्तस्त्यागः स्विष्टविधानतः । भुवि दर्भान्
समातीर्य बलिकर्म समाचरेत् । विश्वेभ्यो देवेभ्य इति
सर्वभूतेभ्य एव च । भूतानां पतये चेति नमस्का-
रेण शास्त्रवित् । दद्याद्बलित्रयञ्चाग्रे पितृभ्यश्च स्वधा
नमः । पात्रनिर्णेजनं वारि वायव्यां दिशि निःक्षि-
पेत् । उद्धृत्य षोडशग्रासमात्रमन्नं घृतोक्षितम् ।
इदमन्नं मनुष्येभ्यो हन्तेत्युक्त्वा समुत्सृजेत् । गोत्रनाम-
स्वधाकारैः पितृभ्यश्चापि शक्तितः । षड्भ्योऽन्नमन्बहं
दद्यात् पितृयज्ञविधानतः । वेदादीनां पठेत् किञ्चि-
दल्पं ब्रह्मसुखाप्तये । ततोऽन्यदन्नमादाय निर्गत्य भवना-
द्बहिः । काकेभ्यः श्वपचेभ्यश्च प्रक्षिपेद्ग्रासमेव च ।
उपविश्य गृहद्वारि तिष्ठेद्यावन्मुहूर्त्तकम् । अप्रमत्तोऽ-
तिथिं लिप्सुर्भावशुद्धः प्रतीक्षकः । आगतं दूरतः शान्तं
भोक्तुकाममकिञ्चनम् । दृष्ट्वा सम्मुखमभ्येत्य सत्कृत्य
प्रश्रयार्च्चनैः । पादधावनसम्मानाभ्यञ्जनादिभिरर्चितः ।
त्रिदिवं प्रापयेत्सद्यो यज्ञस्याभ्यधिकोऽतिथिः । काला-
गतोऽतिथिर्दृष्टवेदपारो गृहागतः । द्वावेतौ पूजितौ
स्वर्गं नयतोऽधस्त्वपूजितौ । विवाह्यस्नातकक्ष्माभृदाचा-
र्यसुहृदृत्विजः । अर्घ्या भवन्ति धर्मेण प्रतिवर्षं गृहा-
गताः । गृहागताय सत्कृत्य श्रोत्रियाय यथाविधि ।
भक्त्योपकल्पयेदेकं महाभागं विसर्जयेत् । विसर्जये-
दनुव्रज्य सुतृप्तश्रोत्रियातिथीन् । मित्रमातुलसम्बन्धि-
पृष्ठ २६७०
बान्धवान् समुपागतान् । भोजयेद्गृहिणोभिक्षां
सत्कृतां भिक्षुकोऽर्हति । स्वाद्वन्नमश्नन्नस्वादु ददद्गच्छत्य-
धोगतिम् । गर्भिण्यातुरभृत्येषु बालवृद्धातुरादिषु ।
बुभुक्षितेषु भुञ्जानो गृहस्थोऽश्नाति किल्विषम् ।
नाद्याद्गृध्येन्न पारक्यं कदाचिदनिमन्त्रितः । निमन्त्रि-
तोऽपि निन्द्येन प्रत्याख्यानं द्विजोऽर्हति । शूद्राभि-
शस्तवार्धुष्यवाग्दुष्टक्रूरतस्कराः । क्रुद्धापविद्धबद्धोग्र-
बधबन्धनजीविनः । शैलूषशौण्डिकोन्नद्धोन्मत्तव्रात्यव्रत-
च्युताः । नग्ननास्तिकनिर्लज्जपिशुनव्यसनान्विताः ।
कदर्यस्त्रीजितानार्य्यपरवादकृता नराः । अनीशाः
कीर्त्तिमन्तोऽपि राजदेवस्वहारकाः । शयनासनसंसर्ग-
वृत्तकर्मादिदूषिताः । अश्रद्दधानाः पतिता भ्रष्टाचारा-
दयश्च ये । अभोज्यान्नाः स्युरन्नादो यस्य यः स्यात् स
तत्समः । नापितान्वयमित्रार्द्धसीरिणो दासगोपकाः ।
शूद्राणामप्यमीषान्तु भुक्त्वान्नं नैव दुष्यति । धर्मेणा-
न्योन्यभोज्यान्ना द्विजास्तु विदितान्वयाः । स्ववृत्तोपा-
र्जितं मेध्यमाकरस्थं समाक्षिकम् । अश्वलीढमगोघ्रात-
मस्पृष्टं शूद्रवायसैः । अनुच्छिष्टमसंदुष्टमपर्युषितमेव
च । अम्लानबाह्यमन्नाद्यमाद्यं नित्यं सुसंस्कृतम् ।
कृशराऽपूपसंयावपायसं शष्कुलीति च । नाश्नीयाद्ब्रा-
ह्मणोमांसमनियुक्तः कथञ्चन । क्रतौ श्राद्धे नियुक्तो
वा अनश्नन् पतति द्विजः । मृगयोपार्जितं मांसमभ्यर्च्य
पितृदेवताः । क्षत्रियो, हीनशौर्यस्तत् क्रीत्वा वैश्योऽपि
धर्मतः । द्विजोजग्ध्वा वृथामांसं हत्वाप्यविधिना पशून् ।
निरयेष्वक्षयं वासमाप्नोत्याचन्द्रतारकम् । सर्वान्
कामान् समासाद्य फलमश्वमखस्य च । मुनिसाम्यमवा-
प्नोति गृहस्थो मांसवर्जनात् । द्विजैर्भोज्यानि
गव्यानि माहिष्याणि पयांसि च । पलाण्डुश्वेतवृन्ता-
करक्तमूलकमेव च । गृञ्जनारुणवृक्षासृग्जतुगभफ-
लानि च । अकालकुसुमादीनि द्विजोजग्ध्वैन्दवं
चरेत् । वाग्दूषितमविज्ञातमन्यपीडितकार्यपि । भूते-
भ्योऽन्नमदत्त्वा च तदन्नं गृहिणोदहेत् । हैमराजत-
कांस्येषु पात्रेष्वद्यात् सदा गृही । तदभावे साधुगन्ध-
लोध्रद्रुमलतासु च । पलाशपद्मपत्रेषु गृहस्थोभोक्तु-
मर्हति । अभ्युक्ष्यान्नं नमस्कारैर्भुवि दद्याद्बलित्रयम् ।
भूपतये भुवः पतये भूतानां पतये तथा । अपः प्राश्य
ततः पश्चात् पञ्चप्राणाहुतिक्रमात् । स्वाहाकारेण
जुहुयाच्छेषमद्याद्यथासुखम् । अनन्यचित्तोभुञ्जीत
वाग्यतोऽन्नमकुत्सयन् । आ तृप्तेरन्नमश्नीयादक्षुण्णं
पात्रमुत्सृजेत् । उच्छिष्टमन्नमुद्धत्य ग्रासमेकं भुवि-
क्षिपेत् । आचान्तः साधुसङ्गेन सद्विद्यापठनेन च ।
वृत्तवृद्धकथाभिश्च शेषाहमतिवाहयेत् । सायं सन्ध्या-
मुपासीत हुत्वाग्निं भृत्यसंयुतः । आपोशानक्रिया-
पूर्वमश्नीयादन्वहं द्विजः । सायमप्यतिथिः पूज्यो
होमकालागतोऽनिशम् । श्रद्धया शक्तितोनित्यं श्रुतं
हन्यादपूजितः । नातितृप्त उपस्पृश्य पक्षाल्य चरणौ
शुचिः । अप्रत्यगुत्तरशिराः शयीत शयने शुभे । शक्ति-
मानुदिते काले स्नानं सन्ध्यां न हापयेत् । ब्राह्मे
मुहूर्त्ते चोत्थाय चिन्तयेद्धितमात्मनः । शक्तिमान् मतिमान्
नित्यं वृत्तमेतत् समाचरेत्” ।
वृहत्पराशरे तु तत्कृत्यं विस्तरतोविधानतश्चोक्तं विस्तर
भयात् नोद्धतम् ।
दिवसीयमुहूर्त्तभेदे गृहस्थकर्त्तव्यधर्मभेदमाहं दक्षः ।
“प्रातरुत्थाय कर्त्तव्यं यद्द्विजेन दिने दिने० । तत्
सर्वं संप्रवक्ष्यामि द्विजानामुपकारकम् । उदयास्तमयं
यावन्न विप्रः क्षणिकोभवेत् । नित्यनैमित्तिकैर्मुक्तः
काम्यैश्चान्यैरगर्हितैः । यः स्वकर्म परित्यज्य यदन्यत्
कुरुते द्विजः । अज्ञानाद्यदि वा मोहात् स तेन पतिता
भवेत् । दिवसस्याद्यभागे तु कृत्यं तस्योपदिश्यते । द्वि-
तीये च तृतीये च चतुर्थे पञ्चमे तथा । षष्ठे च सप्तमे
चैव अष्टमे च पृथक् पृथक् । विभागेष्वेषु यत्कर्म
तत्प्रवक्ष्याम्यशेषतः । उषःकाले तु संप्राप्ते शौचं कृत्वा
यथार्थवत् । ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ।
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्येष
दिवा रात्रौ प्रातःस्नानं विशोधनम् । क्लिद्यन्ति हि
प्रसुप्तस्य इन्द्रियाणि स्रवन्ति च । अङ्गानि समतां
यान्ति उत्तमान्यधमैः सह । नानास्वेदसमाकीर्णः
शयनादुत्थितः पुमान् । अस्नात्वा नाचरेत् कर्म जपहो-
मादि किञ्चन । प्रातरुत्थाय यो विप्रः प्रातः स्नायी
भवेत् सदा । समस्तजन्मजं पापं त्रिभिवर्षैर्व्यपोहति ।
उषस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ । प्राजा-
पत्येन तत्तुल्यं महापातकनाशनम् । प्रातःस्नानं प्रशं-
सन्ति दृष्टादृष्टकरं हि तत् । सर्वमर्हति पूतात्मा प्रातः-
स्नायी जपादिकम् । स्नानादनन्तरं । तावदुपस्पर्शनमु-
च्यते । अनेन तु विधानेन आचान्तः शुचितामियात् ।
प्रक्षाल्य वादौ हस्तौ च त्रिः पिबेदम्बु वीक्षितम् ।
पृष्ठ २६७१
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततोमुखम् । संहत्य
तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् । ततः पादौ समभ्युक्ष्य
अङ्गानि समुपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं
पश्चादनन्तरम् । अङ्गुष्ठानामिकाम्याञ्च चक्षुश्रोत्रे
पुनः पुनः । कनिष्ठाङ्गुष्ठया नाभिं हृदयञ्च तलेन बै ।
सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् । सन्ध्या-
याञ्च प्रभाते च मध्याह्ने च ततः पुनः । सन्ध्यां
नोपासते यस्तु ब्राह्मणोहि विशेषतः । स जीवन्नेव
शूद्रः स्यान्मृतः श्वा चैव जायते । सन्ध्याहीनोऽशुचि-
र्नित्यमनर्हः सर्वकर्मसु । यदन्यत् कुरुते कर्म न तस्य
फलमश्नुते । सन्ध्याकर्मावसाने तु स्वयं होमोविधी-
यते । स्वयं होमे फलं यत्तु तदन्येन न जायते ।
ऋत्विक् पुत्त्रोगुरुभ्रांता भागिनेयोऽथ विट्पतिः ।
एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि । देवकार्यं
ततः कृत्वा गुरुमङ्गलवीक्षणम् । देवकार्याणि पूर्वाह्णे
मनुष्याणाञ्च मध्यमे । पितॄणामपराह्णे च कार्याण्ये-
तानि यत्नतः । पौर्वाह्णिकन्तु यत् कर्म यदि तत्
सायमाचरेत् । न तस्य फलमाप्नोति बन्ध्यस्त्रीमैथुनं यथा ।
दिवसस्याद्यभागे तु सर्वमेतद्विधीयते । द्वितीये च तथा
भागे वेदाभ्यासोविधीयते । वेदाभ्यासो हि विप्राणां
परमं तप उच्यते । व्रह्मयज्ञः स विज्ञेयः षडङ्गसहि-
तस्तु सः । वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः ।
ततोदानञ्च शिष्येभ्यो वेदाभ्यासो हि पञ्चधा । समित्-
पुष्पकुशादीनां स कालः समुदाहृतः । तृतीये चैव
भागे तु पोष्यवर्गार्थसाधनम् । पिता माता गुरुर्भार्या
प्रजा दीनाः समाश्रिताः । अभ्यागतोऽतिथिश्चान्यः
पोष्यवर्ग उदाहृतः । ज्ञातिर्बन्धुजनः क्षीणस्तथाऽनाथः
समाश्रितः । अन्येऽप्यधनयुक्ताश्च पोष्यवर्ग उदाहृतः ।
भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् । नरकं
पीडने चास्य तस्माद्यत्नेन तं भरेत् । सार्वभौतिकमन्नाद्यं
कर्त्तव्यन्तु विशेषतः । ज्ञानविद्भ्यः प्रदातव्यमन्यथा नरकं
व्रजेत् । स जीवति य एवैकोबहुभिश्चोपजीव्यते ।
जीवन्तोमृतकाश्चान्ये य आत्मम्भरयो नराः । बह्वर्थे
जीव्यते कश्चित् कुटुम्बार्थे तथा परः । आत्मार्थेऽन्यो
न शक्नोति स्वोदरेणापि दुःखितः । दीनानाथविशि-
ष्टेभ्योदातव्यं मूतिमिच्छता । अदत्तदाना जायन्ते
परभाग्योपजीविनः । यद्ददाति विशिष्टेभ्यो यज्जुहोति
दिने दिने । तत्तु वित्तमहं मन्ये शेषं कस्यापि र-
क्षति । चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् ।
तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले । नित्यं
नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते । तेषां मध्ये
तु यन्नित्यं तत्पुनर्भिद्यते त्रिधा । मलापहरणं
पश्चान्मन्त्रवत्तु जले स्मृतम् । सन्ध्यास्नानमुभाभ्याञ्च
स्नानभेदा प्रकीर्त्तिताः । मार्जनं जलमध्ये तु प्राणा-
यामोयतस्ततः । उपस्थानं ततः पश्चात् सावित्र्या जप
उच्यते । सविता देवता यस्या मुखमग्निस्त्रिधा स्थितः ।
विश्चामित्र ऋषिश्छन्दो गायत्री सा विशिष्यते । पञ्चमे
च तथाभागे संविभागो यथार्हतः । पितृदेवमनु-
ष्याणां कीटानाञ्चोपदिश्यते । देवैश्चैव मनुष्यैश्च तिर्य-
ग्भिश्चोपजीव्यते । गृहस्थः प्रत्यहं यस्मात्तस्याज्येष्ठा-
श्रमी गृही । त्रयाणामाश्रमाणान्तु गृहस्तो योनिरु-
च्यते । तेनैव सीदमानेन सीदन्तीहेतरे त्रयः ।
मूलप्राणो भवेत् स्कन्दः स्कन्दाच्छाखाः सपल्लवाः । मूले-
नैव विनष्टेन सर्वमेतद्विनश्यति । तस्मात् सर्वप्रयत्नेन
रक्षितव्यो गृहाश्रमी । राज्ञा चान्यैस्त्रिभिः पूज्यो
माननीयश्च सर्वदा । गृहस्थोऽपि क्रियायुक्तो न गृहेण
गृहाश्रमी । न चैव पुत्रदारेण स्वकर्मपरिवर्जितः ।
अस्रात्वा चाप्यहुत्वा चाजप्त्वाऽदत्त्वा च मानवः ।
देवादीनामृणी भूत्वा नरकं प्रतिपद्यते । एक एव हि
भुङ्क्तेऽन्नमपरोऽन्नेन भुज्यते । न भुज्यते सः एबैको
यो भुङ्क्तेऽन्नं ससाक्षिकम् । विभागशीलो यो नित्यं
क्षमायुक्तोदयापरः । देवतातिथिभक्तश्च गृहस्थः स तु
धार्मिकः । दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः
कृतज्ञता । एते यस्य गुणाः सन्ति स गृही मुख्य उच्यते ।
संविभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् । भुक्त्वा
तु सुखमास्थाय तदन्नं परिणामयेत् । इतिहासपुरा-
णाद्यैः षष्ठञ्च सप्तमं नयेत् । अष्टमे लोकयात्रा तु
बहिः सन्ध्या ततः पुनः । होमो भोजनकञ्चैव यच्चा-
न्यद्गृहकृत्यकम् । कृत्वा चैवं ततः पश्चात् स्वाध्यायं
किञ्चिदाचरेत् । प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ
नयेत् । यामद्वयंशयानो हि ब्रह्मभूयाय कल्पते ।
नैमित्तिकानि काम्यानि निपतन्ति यथा यथा । तथा
तथैव कार्याणि न कालस्तु विधीयते । अस्मिन्नेव प्रयु-
ञ्जानो ह्यस्मिन्नेव तु लीयते । तस्मात् सर्बप्रयत्नेन
कर्त्तव्यं सुखमिच्छता । सर्वत्र मध्यमौ यामौ हुतमेष
हविश्च यत् । भुञ्जानश्च शयानश्च ब्राह्मणो नावसीदति ।
पृष्ठ २६७२


“कलौ विशिष्य गृहस्थकर्त्तव्यकृष्यादिकं वृहत्पराशरे-
णोक्तं कृषिशब्देऽनुक्तत्वात् प्रसङ्गादिहोच्यते यथा ३ अ०
“अतःपरं गृहस्थस्य कर्माचारं कलौ युगे । धर्मं-
साधारणं साक्षाच्चतुर्वर्णे क्रमागतम् । युष्माकं सम्प्र-
वक्ष्यामि पाराशरप्रचोदितम् । षट्कर्मसहितोविप्रः
कृषिवृत्तिं समाश्रयेत् । हीनाङ्गं व्याधिसंयुक्तं प्राण-
हीनञ्च दुर्बलम् । क्षुद्युक्तं तृषितं श्रान्तमनड्वाहं
न वाहयेत् । स्थिराङ्गं नीरुजं तृप्तं शान्तं षण्ड
विवर्जितम् । अधृष्टं सबलप्राणमनड्बाहं तु
वाहयेत् । वाहयेद्दिवसस्यार्द्धं पश्चात् स्नानं समाचरेत् ।
कगवैर्न कृषिं कुर्यात्सर्वथा धेनुसंग्रहः । बन्धनं
पालनं रक्षां द्विजः कुर्याद्गृही गवाम् । वत्साश्च यत्नतो
रक्ष्या वर्द्धन्ते ते यथाक्रमम् । न दूरे तास्तु मोक्तव्या
श्चरणाय कदाचन । दूरे गावश्चरन्त्यो वै न भवन्ति
शुभायनाः । प्रातरेव हि दोन्धव्या दुह्याः सायं तथा
गृही । दीग्धुर्विपर्यये नैव वर्द्धन्ते ताः कदाचन ।
अनादेयतृणं जग्ध्वा स्रवन्त्यनुदिनं पयः । तुष्टिकृद्देव-
तादीनां पूज्या गावः कथन्न ताः । यस्याः शिरसि
ब्रह्मास्ते स्कन्धदेशे शिवः स्मृतः । पृष्ठे विष्णुस्तथा
तस्थौ श्रुतयश्चरणेषु तु । या अन्या देवताः काश्चित्तस्या-
लोमसु ताः स्थिताः । सर्वदेवमयी गौस्तु तुष्येत्तद्भ-
क्तितो हरिः । हरति स्पर्शनात्पापं पयसा पोषयन्ति-
याः । प्रापयन्ति दिवं दत्ताः पुण्या गावः कथन्न ताः ।
यच्छफाहतभूमेस्तु उद्गताः पांशुसंस्पृशः । प्रीणयेत्
पुरुषस्यैनो वन्द्या गावः कथन्न ताः । शकृन्मूत्रं हि
यस्यास्तुं पीतं पुनाति पातकम् । किमपूज्यं हि तस्या
गोरिति पाराशरोऽब्रवीत् । गौरवत्सा न दोग्धव्या न
चैव गर्भसन्धिनी । प्रसूता च दशाहार्वाग्दोग्धा चेन्न-
रकं व्रजेत् । दुर्बला व्याधिसंयुक्ता पुष्पिता या द्विवत्-
सभूः । सा साधुभिर्न दोग्धव्या वर्णिभिः सुखमीप्-
सुभिः । कुलान्ते पुष्पिता गावः कुलान्ते बहवस्तिलाः ।
कुलान्ते चलचित्ता स्त्री कुलान्ते बन्धुविग्रहः । एकत्र
पृथिवी सर्वा सशैलवनकानना । तथा गौर्ज्यायमी
साक्षादेकत्रोभयतोमुखी । यथोक्तविधिना चैता वर्णैः
पाल्यास्तु पूजिताः । पालयेत्पूजयन्नेवाः स प्रेत्येह
च मोदते । दक्षिणाभिमुखा गाव उत्तराभिमुखा अपि ।
बन्धनीयास्तथैतास्तु न च प्राक्पश्चिमामुखाः । गोवृष
वाजियाक्षायां सुतीक्ष्णं लोहदात्रकम् । स्थाप्यं तु
सर्वदा तस्यां गवि लुप्तविमोक्षणात् । गावो देयाः
सदारक्ष्याः पोष्याः पाल्याश्च सर्वदा । ताडयन्ति च
ये पापा ये चाकर्षन्ति ता नराः । नरके पच्यन्तेऽङ्गानि
श्वासेन च प्रपीडिताः । सपशुचर्मदण्डेन मृदु तासां
निवर्त्तनम् । गच्छ गच्छेति तां ब्रूयात् मा मा भैरिति
वारयेत् । संस्पृशन् गां नमस्कृत्य कुर्यात्तान्तु प्रदक्षि-
णम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।
तृणोदकादिसंयुक्तं यः प्रदद्याद्गवाह्निकम् । सोऽश्वमेध-
समं पुण्यं लभते नात्र संशयः । पृथिव्यां यानि
तोर्थानि समुद्राश्च सरांसि च । गवां शृङ्गोदकस्नाने
कलां नार्हन्ति षोडशीम् । कुतस्तेषां हि पापानि येषां
गृहमलङ्कृतम् । सततं बालवत्साभिर्गोभिः स्त्रीभि-
रिव स्वयम् । ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा
कृतम् । तिष्ठन्त्येकत्र मन्त्राणि हविरेकत्र तिष्ठति ।
गोभिर्यज्ञाः प्रवर्त्तन्ते गोभिर्देवाः प्रतिष्ठिताः ।
गोभिर्वेदाः समुद्गीर्णाः सषडङ्गपदाः क्रमात् ।
सौरभेयास्तु तस्याग्रे पृष्ठतोऽप्यस्य ताः स्थिताः । वसन्ति
हृदये नित्यन्तासां मध्ये वसन्ति ये । ते पुण्यपुरुषाः
क्षौण्यां नाकेऽपि दुर्लभाश्च ते । शृङ्गमूले स्थितो ब्रह्मा
भृङ्गमूले तु केशवः । शृङ्गाग्रे शङ्करं विद्यात्त्रयोदेवाः
प्रतिष्ठिताः । शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि
च । सर्वे देवाः स्थिता देहे सर्बदेवमयी हि गौः ।
ललाटाग्रे स्थिता देवी नासामध्ये तु षण्मुखः ।
कम्बलाश्वतरौ नागौ तत्कर्णे यौ व्यवस्थितौ । स्थितौ
तस्याश्च सौरभ्याश्चक्षुषोः शशिभास्करौ । दन्तेषु
वसवश्चाष्टौ जिह्वायां वरुणः स्थितः । सरस्वती च
हुङ्कारे यमयक्षौ च गण्डयोः । ऋषयो रोमकूपेषु प्रस्रावे
जाह्नवीजलम् । कालिन्दी गोमये तस्या अपरा देवता
स्तथा । अष्टविंशतिदेवानां कोठ्या लोमसु ताः स्थिताः ।
उदरे गार्हपत्योऽग्निर्हृद्देशे दक्षिणस्तथा । मुखे
चाहवनीयस्तु चावसाथ्यस्तु कुक्षिषु । एवं यो
वर्त्तते गोषु ताडने क्रोधवर्जितः । महतीं श्रियमा-
प्नोति स्वर्गलोके महीयते । कुल्यं तस्या न लङ्घेत
पूतिगन्धं न वर्जयेत् । यावत्पिवति तदगन्धं तावत्-
पुण्यं प्रवर्द्धते । यो गां पयस्विनीं दद्यात्तरुणीं वत्स-
संयुताम् । शिवस्यायतनं दत्तं दत्तन्तेन तु विश्वकम् ।
उक्षा गौर्वेधसा स्मृष्टा तस्य ह्युत्पादनाय च । तैरु-
त्पादितशस्येन सर्वमेतद्धि धार्यते । यश्चैतान् पालयेत्
पृष्ठ २६७३
यत्नाद्वर्द्धयेच्चैव यत्नतः । जगन्ति तेन सर्वाणि
साक्षात् स्युः पालितानि च । यावद्गोपालने पुण्य
मुक्तं पूर्वमनीषिभिः । उक्ष्णोऽपि पालने तेषां फलं
दशगुणं भवेत् । जगदेतद्धृतं सर्वमनडुद्भिश्चराचरम् ।
वृष ईहावता रक्ष्यः पालनीयस्तु सर्वदा । धर्मोऽयं
भूतले साक्षाद्ब्रह्मणा हितकारिणा । त्रैलोक्यं
धारणायालमन्नानाञ्च प्रसूयते । अनादेयानि घासानि विध्वं-
सति सकामतः । भ्रमति भूतले दूरमुक्षाणङ्को न
पूजयेत् । उत्पादयन्ति शस्यानि मर्दयन्ति वहन्ति च ।
आनयन्ति दवीयस्थमुक्ष्णोवा कोऽधिको भुवि । स्कन्धेन
दूराच्च वहन्ति भारं द्राक्षादि किञ्चिन्न च खादयन्ति ।
स्वीयेन जीवेन परस्य जीवं रक्षन्ति पुष्णन्ति विवर्द्ध-
यन्ति । पुण्यास्तु गावो वसुधातलेऽमी बिभ्रत्यहो-
पृष्ठगगर्भभारम् । भारः पृथिव्या दशताडिताया एकस्य
चोष्णो ह्यपि साधुवाचः । एकेन दत्तेन वृषेण
येन दत्ता भवेयुर्द्दश सौरभेयाः । माहेश्वरीयं धरणी
समाना तस्माद्वृषात् पूजितमस्ति नान्यत् । उत्पाद्य
शस्यानि तृणञ्चरन्ति तदेव भूयः सकलं वहन्ति । न
भारखिन्नाः प्रवदन्ति किञ्चिदहोवृषाद्धार्यति
जीवलोकः । तृतीयेऽह्नि चतुर्थे वा यदेवोक्षाऽदृढोभवेत् ।
तदा नसा तु भेत्तव्या नैव प्राग्दुर्बलस्य च । नासा-
बेधनकीलन्तु खादिरं वाथ शैंशपम् । द्वादशाङ्गुल-
कङ्कार्यन्तज्ज्ञैस्त्रीणि समानि वा । शाला द्विजानां
वृषगोहयानां तां याम्यदिग्द्वारवतीं विदध्यात् । सौम्या
ककुब्द्वारवतीं सुशोभान्तेषां शमिच्छन् धृतमात्मनश्च ।
गावो वृषो वा हयहस्तिनो वा अन्येऽपि सर्वे पशवो
द्विजेन्द्राः । याम्यां मुखा दिङ्मुखमुत्तरादिङ्मुखांशका-
स्ते खलु बन्धनीयाः । शालाप्रवेशे वृषगोपशूनां राजापि
यत्नाद्धयकुञ्जराणाम् । होमञ्च सप्तार्चिषि शास्त्रयुक्तं
कुर्याद्विधिज्ञो द्विजपूजनञ्च । लाङ्गलं संप्रवक्ष्यामि
यत्काष्ठं यत्प्रमाणतः । हलीशायास्तयामानं प्रतो-
दस्य युगस्य च । चत्वारिंशत्तथाचाष्टावङ्गुलानि कुहः
स्मृतः । अथार्द्धमङ्गुलैर्भज्यं हलीशावेधतश्च यः ।
षोडशैव तु तस्याधः षड्विंशतिस्तथोपरि । वेधस्तथा
च कर्त्तव्यः प्रमाणेन षडङ्गुलः । अष्टाङ्गुलमुरस्तस्य
तेधादूर्द्धं प्रकल्पयेत् । ग्रीवा दशाङ्गुला चोर्द्धं हस्त-
ग्राही तनः स्मृतः । अङ्गुलैश्चाष्टभिस्तत् स्याद्वेधः स्यात्
प्रतिहारकः । तस्याधस्ताद्यच्चत्वारि स वेधश्चतुरङ्गलः ।
सार्वत्रज्ञैः शुभः कार्यस्ततद्वेधस्त्र्यङ्गुलो भवेत् । पञ्चा-
ङ्गुलमुरस्तस्याः सीरस्येति विभाजनम् । पृथुत्वं
शिरसोधार्य्यं हस्ततलप्रमाणकम् । अङ्गुलानि तथा चाष्टौ
उरसः पृथुता स्मृता । बन्धाद्बहिः प्रतीहारी
षट्त्रिंशदङ्गुला भवेत् । सुतीक्ष्णलोहपाशस्य मुक्तादा-
मादिदारकृत् । न सीरं क्षीरवृक्षस्य न विल्वपिचुमर्दयोः ।
इत्यादीनां हि कुर्व्वाणी न नन्दति चिरं गृही । प्राञ्जला
सप्तहस्ता तु हलीशा विदुषां मता । तस्या वेधः सवर्णा-
याः कार्य्यो नववितस्तिभिः । प्लक्षाक्षयोर्न तत्कुर्य्यात्
कीर्तिघ्नौ तौ प्रकीर्तितौ । प्रमादतस्तु ताः कुर्वन् सशस्यो
नश्यते गृही । नीचोच्चवृषमानेन तजज्ञास्तां प्रवदन्ति
हि । चतुर्हस्तं युगं कार्य्यं स्कन्धस्थानेऽर्धचन्द्रवत् ।
मेषशृङ्ग्याः कदम्बस्य शालाधन्यतमस्य च । सम्या वेधा-
द्बहिः कार्य्या दशाङ्गुलप्रमाणिका । तन्माने च प्रबाली
च तदन्तरदशाङ्गुलम् । प्रतोदीविषमग्रन्थिर्तैणवश्च चतुः
करः । तदग्रे तु प्रकर्त्तव्यं यवाकारं तु लोहवत् ।
हीनातिरिक्तं कर्त्तव्यं नैव किञ्चित्प्रामाणतः । कुर्य्या-
दनडुहां दैन्याददैन्यात् नरकं व्रजेत् । यथाभीष्टं यथा
शोभं बाहकस्य प्रमाणतः । भूमेश्च कर्षणायालं तज्ज्ञाः
सर्वं वदन्ति हि । योजनं तु हलस्याथ प्रवक्ष्यामि यथा
तथा । श्रेष्ठनक्षत्रसंयुक्ते पुण्येऽह्नि तद्विधीयते । यत्र
दिने तु बुध्येत तत्र कार्य्यं विजानता । यत्र कृत्यं
हितं चापि पुण्यं वा मनसि स्मरेत् । तत्र विद्द्वान्
द्विजश्रेष्टः पुण्येऽह्नि तद्धि कारयेत् । मावृश्राद्धं द्विजः
कृत्वा यथोक्तविधिना गृही । द्रव्यकालानुसारेण कुर्वतो
धर्मतः कृषिम् । प्रोल्लिखन् मण्डलं पुष्पधूपदीपैः समर्चयेत् ।
इन्द्राय च तथाश्विभ्यां मरुद्भ्यश्च यथा द्विजः । कुर्य्याद्बलिं
हृतिं विद्वान् उदकानाञ्चयाय च । तथा कुमार्य्यै
सीतायै अनुमत्यै तथा बलिम् । नमः स्वाहेति मन्त्रेण
कामयन्नात्मनः शुभम् । दधिगन्धाक्षतैः पुष्पैः शमीपत्रै
स्तिलैस्तथा । संघृष्य सीरफालाग्रे हेम्ना वा रजतेन
वा । प्रलिप्य मधुसर्पिर्भ्यां कुर्य्याच्चैव प्रदक्षिणम् ।
अथोक्ष्णो मण्डलं कुर्य्यात् कृत्वा सीरप्रवाहनम् ।
पुष्पं लाङ्गलकल्याणं कल्याणाय नमोऽस्त्विति । सीतायाः
स्थापनं कुर्य्यात् पाराशरमृषिं स्मरेत् । सीतां युञ्जत
इत्याद्यैर्मन्त्रैः सीरं प्रवाहयेत् । दधिदूर्वाक्षतैः पुष्पैः
शमीपत्रैश्च पुण्यदैः । सीतां पूज्य ततो भक्तोरक्तवस्त्रै-
र्विशाणकैः । सप्त धान्यानि चादाय प्रोक्ष्य पूर्वामुखी
पृष्ठ २६७४
हली । तानि दत्त्वा खलक्षेत्रे किरन् भूमीं कृषेद्द्विजः ।
न यवैर्न तिलैर्हीनं द्विजः कुर्य्याच्च कर्षणम् । तद्वि-
हीनन्तु कुर्वाणं न प्रशंसन्ति देवताः । तिलमात्रच्युतं
तोयं दक्षिणेशाम्पतेर्दिशि । तेन तृप्यन्ति पितरो यावन्न
तिलविक्रयः । न विक्रीय तिलान् यस्तु तर्पयेत्सर्षिदेवताः ।
विमुच्य पितरस्तस्य प्रयान्तीव तिलैः सह । उषाजलं
यवस्तम्बपत्रेभ्यो भूतले पतत् । पयोदधिघृताद्यैस्तु तर्प-
येत्सर्वदेवताः । देवपर्जन्यभूसीरबोयात् कृषिः प्रजायते ।
व्यापारात् पुरुषस्यापि तस्मात्तत्रोद्यतो भवेत् । शालीन्
भूशणकार्पासं वार्ताकुप्रभृतीनि च । वापयेत्सर्ववीजानि
सर्ववापी न सीदति । चन्द्रक्षये पतिर्विप्रो यो युनक्ति
वृषान् क्वचित् । तत्पञ्च दशवर्षाणि त्यजन्ति पितरो हि
तम् । चन्द्रक्षये द्विजो विद्वान् यो भुङ्क्ते तु पराशनम् ।
भोक्तुर्मासार्जितं पुण्यं भवेदशनमस्य तत् । चन्द्रार्कयोस्तु
संयोगे कुर्याद्यः स्त्रीनिषेवणम् । सरेतोभोजिनस्तस्य
षण्मासं पितरः स्थिताः । चन्द्रक्षये च यः कुर्य्यान्नर-
स्तरुनिकृन्तनम् । तत्पर्णसंङ्ख्यया तस्य भवन्ति भ्रूणह-
त्यकाः । वनस्पतिगते सोमे योऽप्यध्यानं व्रजेन्नरः ।
प्रभ्रष्टद्विजकर्माणं तं त्यजन्त्यमरादयः । वासांसीन्दुप्र-
णाशे यो रजकस्यामतिः क्षिपेत् । पिबन्ति पितरस्तस्य
मासं वस्त्रजलन्तु तत् । सीमक्षये द्विजो याति तत्कामस्तु
हुताशनम् । तदेव पितृशापाग्निदग्धो नरकमाविवेत् ।
अष्टमी कामभोगेन षष्ठी तैलोपभोगतः । कुहूस्तु दन्त-
काष्ठेन हिनस्त्यासप्तमं कुलम् । चन्द्राप्रतीतौ पुरुषस्तु
दैवादद्यादमत्या यदि दन्तकाष्ठम् । सुराधिराजः
सहतस्तु तेन घातः कृतः स्यात्पितृदेवतानाम् । तत्राभ्यज्य
विषाणानि गावश्चैव वृषास्तथा । चरणायं विसृज्यन्ते
आगतान्निशि भोजयेत् । य उत्पाद्येह शस्यानि सर्वाणि
तृणचारिणः । जगत्सर्वं घृतं यैस्तु पूज्यन्ते किन्न ते
वृषाः । येनैकेन प्रदत्तेन दत्तं गोदशकम्भवेत् । यदूपेण
स्थितो धर्मः पूज्यन्ते किन्न ते वृषाः । पाल्याहि
यत्नतस्ते वै वाहनीया यथाविधि । स याति नरकं घोरं
यो वाहयत्यपालयन् । नाधिकाङ्गो न हीनाङ्गः पुष्पि-
ताङ्गो न दृषितः । वाहनीयो हि शुद्रेण वाहयन्
क्षयमाप्नुयात् । वर्जनीयादृष्टदोषा गावो वै दोहने
नरैः । पाल्या वै यत्नतः सर्वे पालयन् शुभमाप्नुयात् ।
अन्नार्थमेतान् वृषभान् ससर्ज परमेश्वरः । अन्नेनाप्यायते
वर्षं त्रैलोक्यं सचराचरम् । अग्निर्ज्वलति चान्नार्थं
वाति चान्नाय मारुतः । गृहणाति चाम्भसां सूर्य्यो
रसमन्नाय रश्मिभिः । अन्नं प्राणो बलं चान्नमन्नाज्जी-
वितमुच्यते । अन्नं सर्वस्य चाधारः सर्वमन्ने प्रतिष्ठि-
तम् । सुरादीनां हि सर्वेषामन्नं वीजं परं स्थितम् ।
तस्मादन्नात्परं तत्त्वं न भूतं न भविष्यति । द्यौः पुमा-
न्धरणी नारी अम्भोवीजन्दिवश्च्युतम् । द्युधात्रीतोय-
संयोगादन्नादीनां हि सम्भवः । आपीमूलं हि सर्वस्य
सर्वमप्सु प्रतिष्ठितम् । आपोऽमृतरसो ह्याप आपः
शुक्रं बलं महः । सर्वस्य वीजमापो वै सर्वमद्भिः
समावृतम् । सद्य आप्यायना ह्यापः आपो ज्येष्ठतरा-
ह्यतः । किञ्चित्कालं विनाऽन्नाद्यैर्जीवन्ति मनुजादयः ।
न जीवन्ति विनाप्यद्भिस्तस्मादापोऽमृतं स्मृतम् । दत्तानि
चाद्भिरेतस्यां किं न दत्तं क्षितौ भवेत् । तथान्नेन प्रद-
त्तेन सर्वं दत्तं भवेदिह । अतोऽप्यन्नार्थभावेन कर्त्तव्यं
कर्षणं द्विजैः । यथोक्तेन विधानेन लाङ्गलादिप्रयो-
जनम् । सीते! सौम्ये! कुमारि! त्वं देवि! देवा-
र्चिते! श्रिये । सत्कृता च यंथासिद्धा तथा मे सिद्धिदा
भव । सकृत्सूनोर्विना नाम्बा सीतायाः स्थापनं विना ।
विनाप्यक्ष्णोरक्षणार्थं सर्वं हरति राक्षसः । वापने
लवने क्षेत्रे खले गन्त्रीप्रवाहणे । एष एव विधिर्ज्ञेयो
धान्यानाञ्च प्रवेशने । देवतायतनोद्याननिपातस्थानगो
व्रजम् । सीमाश्मशानभूमिञ्च वृक्षच्छायाक्षितिं तथा ।
भूमिं निखातयूपाञ्च अयनस्थानमेव च । अन्यामपि
हि चावाह्यां न कर्षेत् कृषिकृत् धराम् । मोषरां
वाहयेद्भूमिं वर्चाश्मकर्करीवृताम् । वाहयेन्नाप्रमत्तश्च
न नदीपुलिनं तथा । यद्यसौ वाहयेल्लोभात्द्वेषाद्वापि
हि मानवः । क्षीयते सोऽचिरात्पापात् सपुत्रपशुभा-
न्धवः । नरकं धोरतामिस्वं पापीयान् याति चैवसः ।
योऽपहृत्य परकीयां कृषिकृद्वाहयेद्धराम् । स भूमिस्थेन
पापेन ह्यनन्तनरकं वसेत् । न दूरे वाहयेत् क्षेत्रं
नचैवात्यन्तिके तथा । वाहयेन्न पथि क्षेत्रं वाहयन्दुःख-
भाग्भवेत् । क्षेत्रेष्वेवं वृतिं कुर्य्यात् यामुष्ट्रो
नावलोकयेत् । न लङ्घयेत्पशुर्याञ्च नातीयाद्याञ्च
शूकरः । बन्धश्च यत्नतः कार्य्यो मृगादित्रासनाय च ।
अत्राप्युपद्रवं राजतस्करादिसमुद्भवम् । संरक्षेत्सर्वतो
यत्नाद्यस्मात् गृह्णात्यसौ करात् । कृषिकृन्मानवस्त्वेवं
मत्वा धर्मं कृषेर्ध्रुवम् । अनवद्यां शुभां स्निग्धां जलाव-
गाहनक्षमाम् । निम्नां हि वाहयेद्भूमिं यत्र विस्रवते
पृष्ठ २६७५
जलम् । वाहयेत्तु जलाभ्यर्णे अपुष्टसेकसम्भवैः ।
शारदमुच्चकैःस्थाने कलम्बादि वपेद्धली । अर्धाप्लु-
तासु कार्पासं तदन्यत्र तु हैमनम् । वसन्तग्रीष्मकालीय
मप्सु स्निग्धेषु तद्विदः । केदारेषु तथा शालीन्
जलोपान्तेषु चेक्षुकान् । वृन्ताकशाकमूलानि कन्दानि च
जलान्तिके । वृष्टिविश्रान्तपानीयक्षेत्रेषु च यवादिकान् ।
तोधूमांश्च मसूरांश्च खल्वान् खलकुलन्तथा ।
समस्निग्धेषु चोप्यानि भूमिजीवान् विजानता । तिला
बहुविधाश्चोप्या अतसीशणमेव च । मृदम्बुतो
जगत्सर्वं वापयेत्कृषिकृन्नरः । सम्पश्येच्चरतः सर्वान्
गोवृषादीन् स्वयङ्गृही । चिन्तयेत्सर्वमात्मानं स्वयमेव
कृषिं व्रजेत् । प्रथमं कृषिबाणिज्यं द्वितीयं योनिपोष-
णम् । तृतीयं विक्रयं, वक्रं चतुर्थं राजसेवनम् ।
नखैर्विलिखने यस्या ब्रूयुर्दोषं मनीषिणः । तस्याः
सीरविदारेण किन्न पापं क्षितेर्भवेत् । तृणैकच्छेदमात्रेण
प्रोच्यते क्षय आयुषः । असङ्ख्यकन्दनिर्वासादसङ्ख्यात-
म्भवेदघम् । यदघं मत्स्यबधानां तथा सङ्कर्षिणामपि ।
अर्हः कुक्कुटिकानाञ्च तदेव कृषिजीविनाम् ।
बधकानाञ्च यत्पापं यत्पापं मृगयोरपि । कदर्य्याणाञ्च
यत्पापं तत्पापं कृषिजीविनाम् । वर्णानाञ्च
गृहस्थानां कृषिवृत्त्युपजीविनाम् । तदेनसो विशुद्ध्यर्थं प्राह
सत्यवतीपतिः । द्वादशो नवमो वापि सप्तमः पञ्चमोऽपि
वा । धान्यभागः प्रदातव्यो देहिनः क्षेत्रिणो ध्रुवम् ।
क्षश्माक्षद्यूतभूमौ च विशां वै क्षेत्रभुग्भवेत् । एकैकांशाप-
कर्षः स्याद्यावद्दशमसप्तमौ । ग्रामेशस्य नृपस्यापि वर्णिभिः
कृषिजीविभिः ॥ स स भागः प्रदातव्यो यतस्तौ कृषि-
भागिनौ । व्यूढौ च सर्वमात्राणां देयोऽंशः स्याच्चतु-
र्द्दशः । एकैकांशापकर्षस्तु यावद्दशमसप्तमौ । ब्राह्मणस्तु
कृषिं कुर्वन्वाहयेदिच्छयाधराम् । न किञ्चित्कस्यचिद्दद्यात्स
सर्वस्य प्रभुर्य्यतः । ब्रह्मा वै ब्राह्मणानां स्यात्प्रभुस्त्वसृ-
जदादितः । तद्रक्षणाय बाहुभ्यामसृजत् क्षत्रियानपि ।
पशुपाल्याशनोत्पत्त्यै ऊरुभ्याञ्च तथा विशः । द्विज-
दास्याय पण्याय पद्भ्यां शूद्रमकल्पयत् । यत्किञ्चिज्ज-
गती यत्र भूगेहाश्च गजादिकम् । खभावेनेह विप्राणां
ब्रह्मा खयमकल्पयत् । ब्राह्मणश्चैव राजा च द्वाव-
प्येतौ धृतव्रतौ । न तयोरन्तरं किञ्चित्प्रजा धर्मेण रक्ष-
येत् । तस्मान्न ब्राह्मणो दद्यात् कुर्वाणो धर्मतः कृषिम् ।
ग्रामेशस्य नृपस्यापि किञ्चिम्मितमसौ बलिम् । अथान्य-
त्सम्प्रवक्ष्यामि कृषिकृच्छुद्धिकारणम् । संशुद्धः कर्षकोयेन
स्वर्गलोकमवाप्नुयात् । सर्वसत्वोपकाराय सर्वत्र कृषि-
कृन्नरः । कुर्य्यात् कृषिं प्रयत्नेन सर्वसत्वोपजीव्यकृत् ।
सर्वस्य स्थितिकारुण्यात्स देवपितृभिः पुनः । मनुष्याणान्तु
पोष्याय कृषिं कुर्य्यात् कृषीवलः । वयांसि चान्यसत्वानि
क्षुत्तृष्णापीडितान् द्विजान् । विमोच्य सर्वतापेभ्यः स्वर्ग-
लोकमवाप्नुयात् । चतुर्दिक्षु खले कुर्य्यात् प्राच्यामतिघ-
नावृतिम् । सैकद्वारपिधानाञ्च पिदध्याच्चैव सर्वतः ।
खरोष्ट्राजोरणांस्तत्र विशतस्तु निवारयेत् । श्वशूकरशृ-
गालादिकाकोलूककपोतकान् । त्रिसन्ध्यं प्रोक्षणं कुर्य्यात्
दानीयाभ्युक्षणाम्बुभिः । रक्षा च भस्मना कुर्य्याज्जल-
धाराभिरक्षणम् । त्रिसन्ध्यमर्चयेत्सीतां पराशरमृषिं
स्मरन् । प्रेतभूतादिनामानि न वदेच्च तदग्रतः । सूति-
कागृहवत्तत्र कर्त्तव्यं परिरक्षणम् । हरन्त्यरक्षितं
यस्मात् रक्षांसि सर्वमेव हि । प्रशस्तं दिनपूर्वाह्णे
नापराह्णे न सन्ध्ययोः । धान्योन्मानं सदा कुर्यात्सीतापूजन-
पूर्वकम् । यजेत स्वलभिक्षाभिः खलेरोहिण्यएव हि ।
भक्त्या सर्वं प्रदत्तं हि तत्समस्तमिहाक्षयम् । खलयज्ञ
दक्षिणैषा ब्रह्मणा निर्मिता पुरा । भागधेयमयीं कृत्वा
तां गृह्णन्त्वीह मात्रिकाम् । शतक्रत्वादयो देवाः पितरः
सोमपादयः । सनकादिमनुष्याश्च ये चान्ये दक्षिणाशनाः ।
तानुद्दिश्य च विप्रेभ्यो दद्याच्च प्रथमं हली । विवाहे
खलयज्ञे च संक्रान्तौ ग्रहणेषु च । पुत्रे जाते व्यती-
पाते दत्तं भवति चाक्षयम् । अन्येषामर्थिनां पश्चात्का-
रुकाणां पुनः पुनः । दीनानामप्यनाथानां कुष्ठिनां
कुशरीरिणां । क्लीबान्धबधिरादीनां सर्वेषामगि
दीयते । वर्णानां पतितानाञ्च द्युदृग्भूतानि तर्पयेत् ।
चाण्डालानाश्च पाकानां प्रीत्यात्युच्चावचाददत् । ये
केचिदागतास्तत्र पूज्यास्ते विधिवद्द्विजाः । स्तोकशः
सीरिभिः सर्वे वर्णिभिर्गृहमेधिभिः । दत्त्वा त्वनृतया
वाचा क्रमेणाथ विसर्जयेत् । तत् कृत्वा स्वगृहं गच्छे-
च्छ्राद्धमभ्युदयं चरेत् । शरद्धेमन्तवसन्तनवान्नः श्राद्ध-
माचरेत् । नाकृत्वान्नन्तदश्नीयादश्नंस्तदघमश्नुते । कृष्या-
मुत्पाद्य धान्यानि खलयज्ञं समाप्य च । सर्वसत्वहिते
युक्त इहामुत्र सुखी भवेत् । कृषेरन्यतमोधर्मो न
बभेत् कृषितोऽन्यतः । न सुखं कृषितोऽन्यत्र यदि धर्मेण
कर्षति । अवस्त्रत्वं निरन्नत्वं कृषितो नैव जायते ।
अनातिथ्यञ्च दुष्टत्वं गोमतो न कदाचन । निर्धनत्वस-
पृष्ठ २६७६
सभ्यत्वं विद्यायुक्तस्य कर्हिचित् । अस्थानित्वमभाग्यत्वं
न सुशीलस्य कर्हिचित् । वदन्ति कवयः केचित् कृष्या-
दीनां विशुद्धये । लाभस्यार्द्धप्रदानाञ्च सर्वेषां शुद्धिकृ-
द्भवेत् । प्रतिग्रहाच्चतुर्थांशं वाणिग्लाभतृतीयकम् ।
कृषितो विंशतिञ्चैव ददतो नास्ति पातकम् । राज्ञो
दत्त्वा च षड्भागं देवतानां च विंशतिम् । त्रयस्त्रिंशञ्च
विप्राणां कृषिकर्मा न लिप्यते । कृष्या समुत्पाद्य
यवादिकानि धान्यानि भूयांसि मखान् विधाय । मुक्तो
गृहस्थोऽपि पराशरेण तस्यापि नो कश्चिदवादि दोषः ।
देवा मनुष्याः पितरश्च सर्वे साध्याश्च यज्ञाश्च सकिन्न-
राश्च । गावो द्विजेन्द्राः सह सर्वसत्वैः कृष्यां न तृप्ताः
किल केऽत्र लोके । यश्चैतदालोच्य कृषिं विदध्यात् लिप्येन
पापेन स भूभवेन । सीरेण तस्यापि विदारितापि
स्याद्भूतधात्री वरदानदात्री । षट् कर्माणि कृषिं ये तु
कुर्युर्ज्ञानविधिं द्विजाः । ते सुरादिवरप्राप्ताः स्वर्गलोक-
मवाप्नुयुः । षट्कर्मभिः कृषिः प्राक्तो द्विजानां गृहमे-
धिनाम् । गृहञ्च गृहिणीमाहुस्तद्विवाहोऽप्यथोच्यते” ।
गृहस्थस्य भावः कर्म वा ष्यञ् । गार्हस्थ्य गृहस्थ-
धर्मे न० ।

गृहस्थाश्रम पु० न० गृहस्थरूपमाश्रमम् । गृहस्थक-

र्त्तव्यधर्मभेदे ।

गृहस्थूण न० गृहस्य गृहालम्बना स्थूणा समासे क्लीवता । गृहालम्बनस्तम्भे अमरः ।

गृहाक्ष पु० गृहस्याक्षीव षच् समा० । गवाक्षे वातायने

त्रिका० ।

गृहागत पु० गृहमागतः आ + गम--क्त २ त० । १ आगन्तुके, अतिथौ । २ गृहागतमात्रे त्रि० ।

गृहाधिप पु० ६ त० । १ गृहस्थे हलायु० । २ गृहस्वामिनि

त्रि० २ राशीश्वरे च गृहपत्यादयोऽप्यत्र ।

गृहाम्ल न० गृहस्थितमम्लम् । काञ्जिके (आमानि) त्रिका०

गृहायनिक पु० गृहरूपमयनं विद्यतेऽस्य ठन् । गृहस्थे

शब्दर० ।

गृहाराम पु० गृहे गृहसमीपे आरामः । गृहसमीपस्थे उपवने अमरः ।

गृहार्थ पु० गृहे तत्र निष्पाद्योऽर्थः तत्रत्यकृत्यम् ।

गृहकृत्ये “पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिष्क्रिया”
मनुः ।

गृहालिका स्त्री गृहे आलिरिव कायति कै--क । गृहगोधिकायां (टिकटिकि) हारा० ।

गृहावग्रहणी स्त्री गृहमवगृह्यते अनेन अव + ग्रह--करणे

ल्युट् ङीप् । देहल्याम् अमरः (देओयाल) ।

गृहाशया स्त्री गृहे इव छायायुक्तस्यागे आशेते आ + शी-

अच् । ताम्बूल्यां नागवल्ल्यां राजनि० । तस्या गृहाकार
स्थाने (वरज) इति ख्याते उत्पन्नत्यात् तथात्वम् ।

गृहाश्मन् पु० गृहस्थितोऽश्मा । पेषण्यां (शिल) त्रिका० ।

गृहाश्रम पु० न० आश्रम्यतेऽत्र आ + श्रम--आधारे घञ्

अवृद्धिः गृहमेवाश्रमः । १ गृहरूपे आश्रमे “एवं गृहा-
श्रमे स्थित्वा विधिवत्स्नातको द्विजः” मनुः “स उपाध्या-
येनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद् गृहाश्रमं
प्रत्यपद्यत” भा० आ० ३ अ० । २ गृहस्थधर्मभेदे च
ततोऽस्त्यर्थे इनि । गृहाश्रमिन् गृहस्थे ।

गृहासक्त त्रि० गृहे आसक्तः । गृहस्थिते पक्षिमृगादौ । अमरः

गृहिन् पु० गृहं भार्य्या विद्यतेऽस्य इनि । गृहस्थाश्रमिणि

अमरः । “तस्मात् श्रेष्ठाश्रमी गृही” परा० “त्रिष्वप्रमा-
द्यन्नेतेषु त्रीन् लोकान् विजयेद् गृही” ममुः । गृहं
गृहकृत्यं साध्यतयाऽस्त्यस्याः इनि ङीप् गृहिणी ।
२ भार्यायाम् स्त्री हेमच० । गृहिणीकर्त्तव्यकर्माणि शुक्र-
नीतिशास्त्रे ३ अ० उक्तानि यथा
“न विद्यते पृथक् स्त्रीणां त्रिवर्गविधिसाधनम् । पत्युः
पूर्वं समुत्थ्याय देहशुद्धिं विधाय च । उत्थाप्य शयनी
यानि कृत्वा वेश्मविशोधनम् । मार्जनैर्लेपनैः प्राप्य
सानलं यवसां गणम् । शोधयेद्यज्ञकाष्ठानि स्निग्धान्युष्णेन
वारिणा । प्रोक्षणीयेरितान्येव यथा स्थानं प्रकल्पयेत् ।
शोधयित्वा तु पात्राणि पूरयित्वा तु धारयेत् ।
महानसस्य पात्राणि बहिः प्रक्षाल्य सर्वदा । मृद्भिस्तु
शोधयेच्चूल्लीं तत्राग्निं सेन्धनं न्यसेत् । स्नात्वा नियोग
पात्राणि रसान्नद्रवणानि च । कृतपूर्वाह्णकार्येयं
श्वशुरावभिवादयेत् । ताभ्यां भर्त्त्रापितृभ्यां वा भ्रातृ-
मातुल बान्धवैः । वस्त्रालङ्काररत्नानि प्रदत्तान्येव
धारयेत् । मनोवाक्कर्मभिः शुद्धा पतिदेशानुवर्त्तिनी ।
छायेवानुगता स्वच्छा सखीव हितकर्मसु । दासीव दिष्ट
कार्येषु भार्य्या भर्त्तुः सदा भवेत् । ततोऽन्नसाधनं कृत्वा
पतये विनिवेद्य सा । वैश्वदेवोद्धृतैरन्नैर्भोजनीयांश्च
भोजयेत् । पतिं च तदनुज्ञाता शिष्टमन्नाद्यमात्मना ।
भुक्त्वा नयेदहःशेषं सदसद्व्ययचिन्तया । पुनः सायं
यथा प्रातर्गृहशुद्धिं विधाय च । कृतान्नसाधना
साध्वी सभृत्यं भोजयेत् पतिम् । नातितृप्ता स्वयं भुक्त्वा
गृहनीतिं विधाय सा । आस्तृत्य साधु शयनं ततः परि
चरेत् पतिम् । सुप्ते पत्यौ तदध्यास्य स्वयं तद्गतमानसा ।
अनम्ना चाप्रमत्ता च निष्कामा च जितेन्द्रिया । नोच्चै-
पृष्ठ २६७७
र्वदेन्न परुषं न बहु पतिमप्रियम् । न केनचिच्च
विवदेदप्रलापविवादिनी । न चार्थव्ययशीला स्यान्न धर्मार्थ
विरोधिनी । प्रमादोन्मादरोषेर्ष्यावचनान्यतिनिन्दि-
तम् । पैशुन्यहिंसाविद्वेषमोहाहङ्कारधूर्त्तताम् ।
नास्तिक्यसाहसस्तेयदम्भान् साध्वी विवर्जयेत् । एवं
परिचरन्ती या पतिं परमदैवतम् । यशस्यमिह यात्येव
परत्र च सलोकताम् । योषितो नित्यकर्मोक्तं नैमि-
त्तिकमथोच्यते । रजसो दर्शनादेषा सर्वमेव परित्य-
जेत् । सर्वैरपीक्षिता शीघ्रं लज्जितात्तर्गृहे वसेत् ।
एकाम्बरा कृशा दीना स्नानालङ्कारवर्जिता । स्वपेद्भू-
मावप्रमत्ता क्षपेदेवमहत्रयम् । स्नायीत सा त्रिरा-
त्रान्त सचेलाऽभ्युदिते रवौ । विलोक्य भर्तृवदनं
शुद्धा भवति धर्मतः । कृतशौचा पुनःकर्म पूर्ववच्च समा
चरेत् । द्विजस्त्रीणामयं धर्मः प्रायोऽन्यासामपीष्यते ।
कृषिपण्यादि पुंकृत्ये भवेयुस्ताः प्रसाधिताः । सङ्गीनैर्म-
धुरापैः स्वायत्तस्तु पतिर्यथा । भवेत्तथा चरेयुर्वै मायाभिः
कामकेलिभिः । मृते भर्त्तरि सङ्गच्छेत् भर्त्त्रा वा
पालयेद्व्रतम् ।” भा० व० “द्रौपदी सत्यभामासंवादे” २३२ अ०
इतिवृत्तच्छलेन तस्याः पतिवशीकरणकर्मोक्तं यथा
“केन द्रौपदि! वृत्तेन पाण्डवानधितिष्ठसि? ।
लोकपालोपमान् वीरान् यूनः परमसंमतान् । कथञ्च
वशगास्तुभ्यं न कुप्यन्ति च ते शुभे! । तव वश्या हि
यनतं पाण्डवाः प्रियदर्शने! । मुखप्रेक्षाश्च ते सर्वे तत्त्व-
मेतद्ब्रवीहि मे । व्रतचर्य्या तपोवास्ति स्नानमन्त्रौष-
धानि वा । विद्यावीर्य्यं मूलवीर्य्यं जपहोमागदास्तथा ।
ममाद्याचक्ष्व पाञ्चालि! यशस्यं भगदैवतम् । येन कृष्णे!
भवेन्नित्यं मम कृष्णो वशानुगः? । एवमुक्त्वा सत्यभामा
विरराम यशस्विनी । पतिव्रता महाभागा द्रौपदी
प्रत्युवाच ताम् । असत्स्त्रीणां समाचारं सत्ये!
मामनुपृच्छसि । असदाचरिते मार्गे कथं स्यादनुकीर्त्तनम् ।
अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते । तथा ह्युपेता
बुद्ध्या त्वं कृष्णस्य महिषी प्रिया । यदैव मर्त्ता जानी-
यान्मन्त्रमूलपरां स्त्रियम् । उद्विजेत तदैवाल्याः सर्पा-
द्वेश्मगतादिव । उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः
सुखम् । न जातु वशगो भर्त्ता स्त्रियाः स्यान्मन्त्रकर्मणा ।
अमित्रप्रहितांश्चापि गदान् परमदारुणान् । मूलप्रवादै-
र्हि विषं प्रयच्छन्ति जिवांसवः । जिह्वया यानि
पुरुषस्त्वचा वाप्युपसेवते । तत्र चूर्णानि दत्तानि हन्युः
क्षिप्रमसंशयम् । जलोदरसमायुक्ताः श्वित्रिणः पलिता-
स्तथा । अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा ।
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत । न जातु
विप्रियं भर्त्तुः स्त्रिया कार्य्यं कथञ्चन । वर्त्ताम्यहन्तु
यां वृत्तिं पाण्डवेषु महात्मसु । तां सर्वां शृणु मे सत्यां
सत्यभामे! यशस्विनि! । अहङ्कारं विहायाहं कामक्रोधौ
च सर्वदा । सदारान् पाण्डवान्नित्यं प्रयतोपचराम्य-
हम् । प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि ।
सुश्रूषुर्निरभीमाना पतीनां चित्तरञ्जिनी । दुर्व्याहृता-
च्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् । दुरासिताद्दुर्व्रजि-
तादिङ्गिताध्यासितादपि । सूर्य्यवैश्वानरसमान्
सोमकल्पान्महारथान् । सेवे चक्षुर्हणः पार्थानुग्रवीर्य्यप्रता-
पिनः । देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः ।
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः । नाभुक्त-
वति नास्नाते नासंविष्टे च भर्त्तरि । न संविशामि
नाश्नामि सदा कर्मकरेष्वपि । क्षेत्राद्वनाद्वा ग्रामाद्वा
भर्त्तारं गृहमागतम् । प्रत्युत्थायाभिनन्दामि आसने-
नोदकेन च । प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदा-
यिनी । संयता गुप्तधान्या च सुसंमृष्टनिवेशना ।
अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती । अनुकूलवती
नित्यं भवाम्यनलसा सदा । अनर्म चापि हसितं द्वारि
स्थानमभीक्ष्णशः । अवस्करे चिरं स्थानं निष्कुटेषु च
वर्जये । अतिहासातिरोषौ च क्रोधस्थानञ्च वर्जये ।
निरताहं सदा सत्ये! भर्त्तॄणामुपसेवने । सर्वथा भर्त्तु-
रहितं न ममेष्टं कथञ्चन । यदा प्रवसते भर्त्ता कुटु-
म्बार्थेन केनचित् । सुमनोवर्णकापेता भवामि व्रतचा-
रिणी । यच्च भर्त्ता न पिबति यच्च भर्त्ता न सेवते ।
यच्च नाश्नाति मे भर्त्ता सर्वन्तद्वर्जयाम्यहम् । यथोपदेश
निरता वर्त्तमाना वराङ्गने! । स्वलङ्कृता सुप्रयता भर्त्तुः
प्रियहिते रता । ये च धर्माः कुटुम्येषु श्वश्र्वा मे
कथिताः पुरा । भिक्षा बलिः श्राद्धमिति स्थालीपाकाश्च
पर्वसु । माम्यानां मानसत्कारा ये चान्ये विदिता
मम् । तान् सर्वाननुवर्त्तामि दिवारात्रमतन्त्रिता ।
विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता । मृदून् सतः
सत्यशीलान् सत्यधर्मानुसालिनः । आशीविषानिव क्रु-
द्धान् पतीन् परिचराम्यहम् । पत्याश्रयो हि मे धर्मो
मतः स्त्रीणां सनातनः । स देवः सा गतिर्नान्या तस्य
का विप्रियं चरेत् । अहं पतीन्नातिशये नात्यश्ने
पृष्ठ २६७८
नातिभूषये । नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता ।
अवधानेन सुभगे! नित्योत्थिततयैव च । भर्त्तारो वशगा
षह्यं गुरुशुश्रूषयैव च । नित्यमार्य्यामहं कुन्तीं वीरसूं
सत्यवादिनीम् । स्वयं परिचराम्येतां पानाच्छादनभो-
जनैः । नैतामतिशये जातु वस्त्रभूषणभोजनैः । नाहं
परिवदे वाचं तां पृथां पृथिवीसमाम् । अष्टावग्रे
ब्राह्मणानां सहस्राणि स्म नित्यदा । भुञ्जते रुक्मपा-
त्रीषु युधिष्ठिरनिवेशने । अष्टाशीतिसहस्राणि स्नातका
गृहमेधिनः । त्रिंशद्दासीक एकैको यान् बिभर्त्ति
युधिष्ठिरः । दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् ।
ह्रियते रुक्मपात्रीभिर्यतीनामूर्द्धृवरेतसाम् । तान् सर्वान-
ग्रहारेण ब्राह्मणान् ब्रह्मवादिनः । यथार्हं पूजयामि
स्म पानाच्छादनभोजनैः । शतं दासीसहस्राणि कौन्ते-
यस्य महात्मनः । कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः
स्वलङ्कृताः । महार्हमाल्याभरणाः सुवस्त्राश्चन्दनो-
क्षिताः । मणीन् हेम च बिभ्रत्यो नृत्यगीतविशा-
रदाः । तासां नाम च रूपञ्च भोजनाच्छादनानि च ।
सर्वासामेव वेदाहं कर्म चैव कृताकृतम् । शतं दासीस-
हस्राणि कुन्तीपुत्रस्य धीमतः । पात्रीहस्ता दिवारात्र-
मतिथीन् भोजयन्त्युत । शतमश्वसहस्राणि दश नागा-
युतानि च । युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ।
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् । येषां संख्यां
विधिञ्चैव प्रदिशामि शृणोमि च । अन्तःपुराणां स
र्वेषां भृत्यानाञ्चैव सर्वशः । आगोपालाविपालेभ्यः सर्वं
वेद कृताकृतम् । सर्वं राज्ञः समुदयमायञ्च व्ययमेव च ।
एकाहं वेद्मि कल्याणि! पाण्डवानां यशस्विनि! । मयि
सर्वं समासज्य कुटुम्बं भरतर्षभाः । उपासनारताः
सर्वे घटन्ति स्म वरानने! । तमहं भारमासक्तमप्रधृष्यं
दुरात्मभिः । सुखं सर्वं परित्यज्य रात्र्यहानि घटामि
वै । अधृष्यं वरुणस्यैव निधिपूर्णमिवोदधिम् । एकाहं
वेद्मि कोषं वै पतीनां धर्मचारिणाम् । अनिशायां
निशायाञ्च सहायाः क्षुत्पिपासयोः । आराधयन्त्याः
कौरव्यांस्तुल्या रात्रिरहश्च मे । प्रथमं प्रतिबुध्यामि
चरमं संविशामि च । नित्यकालमहं सत्ये! एतत् संव
शनं मम । एतज्जानाम्यहं कर्त्तुं भर्त्तुः संवशनं
महत् । असत्स्त्रीणां समाचारं नाहं कुर्यान्न
कामये । तच्छुत्वा धर्मसहितं व्याहृतं कृष्णया तदा ।
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् । अभि-
पन्नासि पाञ्चालि! याज्ञसेनि! क्षमस्व मे । कामकारः
सखीनां हि सोपहासं प्रभाषितम्” २३२ अ० ।
“द्रौपद्युवाच । इमन्तु ते मार्गमपेतमोहं वक्ष्यामि चित्त-
ग्रहणाय भर्त्तुः । अस्मिन् यथावत् सखि । वर्त्तमाना
भर्त्तारमाच्छेत्स्यसि कामिनीभ्यः । नैतादृशं दैवतमस्ति
सत्ये! सर्वेषु लोकेषु सदेवकेषु । यथा पतिस्तस्य हि सर्व-
कामा लभ्याः प्रसादात् कुपितश्च हन्यात् । तस्मादपत्यं
विविधाश्च भोगाः शय्यासनान्युत्तमदर्शनानि । वस्त्राणि
माल्यानि तथैव गन्धाः स्वर्गश्च लोको विपुला च
कीर्त्तिः । सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी
लभते सुखानि । सा कृष्णमाराधय सौहृदेन प्रेम्णा
च नित्यं प्रतिकर्मणा च । तथाऽऽसनैश्चारुभिरग्र्यमाल्यै-
र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः । अस्याः प्रियोऽस्मीति
यथा विदित्वा त्वामेव संश्लिष्यति तद्विधत्स्व । श्रुत्वा
स्वरं द्वारगतस्य भर्त्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये ।
दृष्ट्वा प्रविष्टं त्वरितासनेन पाद्येन चैनं प्रतिपूजयस्व ।
संप्रेषितायामथ चैव दास्यामुत्थाय सर्वं स्वयमेव कार्य्यम् ।
जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति
सत्ये! । त्वत्सन्निधौ यत् कथयेत् पतिस्ते यद्यप्यगुह्यं
परिरक्षितव्यम् । काचित् सपत्नी तव वासुदेवं प्रत्या-
दिशेत्ते न भवेद्विरागः । प्रियांश्च रक्तांश्च हितांश्च भर्त्तु-
स्तान् भोजयेथा विविधैरुपायैः । द्वेष्यैरपक्षैरहितैश्च
तस्य भिद्यस्व नित्यं कुहकोद्यतैश्च । मदं प्रमादं पुरु-
षेषु हित्वा संयच्छ भावं प्रतिगृह्य मौनम् । प्रद्युम्न-
शाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित् ।
महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव
सख्यमस्तु । चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च
दुष्टाश्चपलाश्च वर्ज्ज्याः । एतद्यशस्यं भगदैवतञ्च स्वर्ग्यं
तथा शत्रुनिवर्हणञ्च । महार्हमाल्याभरणाङ्गरागा
भर्त्तारमाराधय पुण्यगन्धा” २३३ अ० ।
“गृहिणी खविवो रहः सखी प्रियशिष्या ललिते कलाविधौ”
रघुः “न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते” उ० त०
स्मृतिः “प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः”
कुमा० “शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्त्तुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः । भूयिष्ठं
भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहि-
णीपदं युवतयो वामाः कुलस्याधयः” शकु० “ज्वालागताभ्यो
ऽधिगृहं गृहिण्यः” माघः ।
पृष्ठ २६७९

गृहीत त्रि० ग्रह--कर्मणि क्त । १ स्वीकृते, २ ज्ञाते, ३ ग्रप्ते

४ धृते च । “गृहीतपत्युद्गमनीयवेशा” कुमा० । “गृहीत
इव केशेषु मृत्युना धर्ममाचरेत्” नीतिशा० “पत्नी गृही-
तव्रता” वेणी० भावे क्त । ५ ग्रहणादौ न० ततः
तत्कृतमनेन इष्ट्यादि० इनि । गृहीतिन् कृतग्रहणे त्रि०
स्त्रियां ङीप् ।

गृहीतगर्भा स्त्री गृहीतो गर्भो यया । गर्भवत्यां तल्लक्ष-

णादि गर्भवतीशब्दे २५५५ पृ० उक्तम् ।

गृहीतदिक् त्रि० गृहीता दिक् येन । १ पलायिते २ तिरोहिते च हेमच० ।

गृहु त्रि० ग्रह--कु । ग्रहीतरि “इद् भोजो यो गृहवे ददात्य-

न्नकामाय चरते कृशाय” ऋ० १० । ११७ । ३

गृहेरुह पु० गृहे रोहति रुह--क--अलुक् ७ त० । गृहजात-

वृक्षे स चाप्रशस्तः यथाह भा० आनु० १२७ अ० “भिन्न-
भाण्डञ्च खट्टाञ्च कुक्कुटं शुनकं तथा । अपशस्तानि
सर्वाणि यश्च वृक्षो गृहेरुहः”

गृहेनर्द्दिन् पु० गृहे एव नर्द्दति न युद्धे नर्द--इनि पात्रे-

समितादिस० । कापुरुषे रणभीरौ गृहे आस्फालयितरि ।

गृहेश पु० ६ त० । १ गृहस्वामिनि गृहेश्वरादयोऽप्यत्र

“अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठितेऽङ्गे वा” वृहत्सं०
५३ अ० । २ राशीश्वरे च ।

गृहोलिका स्त्री गृहे वलते वल--चलने क्वुन् वा० सम्प्र० ।

ज्येष्ठ्यां गृहगोधिकायाम् हेमच० ।

गृह्य पु० ग्रह--पदास्वैरीत्यादिना क्यप् । गृहासक्ते १ खगे

२ मृगे च पञ्जरादिबन्धनेन परतन्त्रीकृतत्वात् तेषां
तथात्वम् । ३ गुह्ये मलद्वारे, न० ४ अस्वैरिणि ५ आयत्ते,
६ स्वपक्षीये पक्ष्ये च त्रि० मेदि० । “गृणगृह्यावचने
विपश्चितः” किरा० “अगृह्यां वीतकामत्वाद्देवगृह्यामनि-
न्दिताम्” भट्टिः । गृहे भवः यत् ७ गृहभवे, वस्तुनि
त्रि० । ८ गृहनिमित्तेऽग्नौ ९ तत्रत्यकर्मणि च “उक्तानि
वैतानिकानि गृह्याणि वक्ष्यामः” आश्व० गृ० १ । १२१
गृहनिमित्तोऽग्निः गृह्यः । तत्र भवानि कर्माण्यपि लक्ष-
णया गृह्याणीत्युच्यन्ते । गृहशब्दो भार्यायां शालायाञ्च
वर्त्तते । यथा “सगृहो गृहमागतः” इत्यत्र हि पूर्वो
गृहशब्दो भार्यावचनः उत्तरस्तु शालावचनः येषाञ्च
भार्यासंयोगादुत्पन्नाग्नौ इमानि कर्माणि प्रवर्त्तन्ते तेषामयं
गृह्यशब्दो भार्यावचनः । येषान्तु दायविभागकालेऽग्निरुत्
पद्यते तेषां शालावचनः । “भार्यादिरग्निर्दायादिर्वा
तस्मिन् गृह्याणि” इति गौतमस्मृतेः” नारा० “तेऽस्य
गृह्याणि कर्माणि कुर्युवैतानिकानि च ।” वैश्वदेवस्य
सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् । अग्निहोत्रं समादाय
गृह्यञ्चाग्निपरिच्छदम्” इति च मनुः । तदस्त्यस्य साध्यतया
अच् । १० वेदोदितकर्मप्रयोगज्ञापके गोभिलसूत्रादौ
ग्रन्थभेदे च । गृह्यमग्निमधिकृत्य च शाखिभेदेन गृह्य-
काराश्च गोभिलाश्वलायनकात्यायनादयोऽतिविख्याताः ।
११ नगरवाह्यस्थे ग्रामे स्त्री टाप् मेदिनिः स्वार्थे क ।
गृह्यक तत्रैवार्थे । संज्ञायां कन् । गृहासक्ते पक्षि-
मृगादौ अमरः ।

गॄ विज्ञापने चुरा० आत्म० सक० सेट् । गारयते अजीगरत् ।

गॄ शब्दे क्र्यादि० पर० प्वादि० सक० सेट् । गृणाति अगारीत

जगार जगरतुः । गीर्य्यते गीर्णः । गीः ।
  • अनु + शंसनविषयहर्षानुकूलव्यापाररूपप्रोत्साहने तद्योगे
पूर्वव्यापारणस्य कर्त्ता संप्रदानसंज्ञो भवति यथा अधर्य्युः
होत्रे अनुगृणाति होता प्रथमं शंसति तमध्वर्युः
प्रोत्साहयतीत्यर्थः सि० कौ०
  • प्रति + अनुगृणातिवत् अर्थादि अस्यावपूर्वप्रयोगो नास्ति इति
“अवाद्ग्रः” पा० सूत्रे भाष्यकार आह स्म

गॄ निगरणे तु० पर० सक० सेट् । अस्य वा रस्य लत्वम्

गिरति--गिलति अगारीत् अगालीत् जगार (ल) ।
जगरतुः । गीर्यते गीर्णः गीर्णिः गिरः गिरिः
  • अव + नीचैःकथने आत्म० अवगिरते नीचैः कथयतीत्यर्थः ।
  • उद् + वमने । “रोमन्थः उद्गीर्य चर्वणम्” सि० कौ० “अनु-
द्गीर्णसुरायुधम्” कुमा० ।
  • सम् + प्रतिज्ञायाम् आत्म० । संगिरते प्रतिजानीते इत्यर्थः ।
“बसूनि देशांश्च निवर्त्तयिष्यन् रामं नृपः संगिरमाण
एव” भट्टिः ।

गेद गतौ भ्वा० आत्म० सक० सेट् । गेदते अगेदिष्ट ऋदित् ।

अजिगेदत । जिगेदे । उदित् । गेदित्वा गेत्त्वा ।

गेन्दु(ण्डु)क पु० गच्छतीति गम--ड गः इन्दुरिव इवार्थे

कन् । कन्दुके वस्त्रनिमिते गोलाकारे क्रीड़नके ।
पृषो० वा डत्वे गेण्डुकश्च तत्रार्थे । पृषो० गेन्दू(ण्डू)
कोऽपि दीर्घमध्यः । तत्रार्थे जटाघरः ।

गेय त्रि० गै--कर्त्तरि नि० यत् । १ गायके “गेयो माणवकः

साम्नाम्” सि० कौ० कर्मणि यत् । २ गातव्ये त्रि० “अरण्ये
गेयं साम” भावे यत् । ३ गीतौ न० “गेये केन विनीतं
वाम्” रघुः । “वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्पयस्येह गेयस्येव विचित्रता” माघः
पृष्ठ २६८०

गेव सेवने भ्वा० आ० सक० सेट् । गेवते अगेविष्ट । ऋदित्

अजिगेवत । जिगेवे ।

गेष अन्वेषणे भ्वा० आत्म० सक० सेट् । गेषते अगेषिष्ठ । जिगेषे ऋदित् अजिगेषत् । गेष्णः ।

गेष्ण पु० गेष--बा० न । १ पर्वणि ग्रन्थौ (गाँटि) २ अवयवभेदे

“तस्यर्क् च साम च गेष्णौ” छा० उ० “तस्य ऋक् च साम
च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी” भा० “तस्य यदूप-
ममुष्य तद्रूपं यौ गेष्णौ तावस्य गेष्णौ” छा० उ०

गेष्णु त्रि० गै--इष्णुच् । गायने सि० कौ०

गेह न० गो गणेशो गन्धर्वो वा ईहः ईप्सितो यत्र । गृहे ।

“जामयोयानि गेहानि” “एतान्यपि सतां गेहे नोच्छि-
द्यन्ते कदाचन” मनुः । “त्यक्त्वा गेहं झटिति यमुना
मञ्जुकञ्जं जगाम” पदाङ्कदू० “गेहदाहेऽग्नये” क्षामवते
पुरोडाशः” कात्या० श्रौ० २५ । ४ । ३६ । “यजमानस्य निवास-
गृहदाहेऽग्निगृहदाहे वा क्षामवन्नामाग्निमुद्दिश्य पुरो-
डाशः निर्वाप्य इत्यर्थः” कर्कः ।
स्वामिभेदादिना गेहानां नामभेदा हेमचन्द्रेण
दर्शिता यथा
“प्रासादो देवभूपानां हर्म्यन्तु धनिनां गृहम् । मठाव
सथ्यावसथाः स्युश्छात्रप्रतिवेश्मनि । पर्णशालोटजश्चै-
व विहारो जिनसद्मनि । गर्भागारे प्रवरको वासौकः
शयनास्पदम् । माण्डागारं तु कोषः स्याच्चन्द्रशाला शिरो
गृहम् । कुप्यशाला तु सन्धानी कायमानो तृणौकसि ।
होत्रीयन्तु हविर्गेहं प्राग्वंशः प्राग् हविर्गृहात् ।
आथर्वणं शान्तिगृहमास्थानगृहमिन्द्रकम् । तैलिशा-
ला यन्त्रगृहमरिष्टं सूतिकागृहम् । सूदशाला रसवती
पाकस्थानं महानसम् । हस्तिशाला तु चतुरं वाजि-
शाला तु मन्दुरा । सन्दानिनी तु गोशाला चित्र-
शाला तु जालिनी । कुम्भशाला पाकपुटी तन्तुशाला
तु गर्त्तिका । नापितशाला वपनी शिल्पा स्वरकुटी-
च सा । आवेशनं शिल्पिशाला सत्रशाला प्रतिश्रेयः ।
आश्रमस्तु मुनिस्थानमुपघ्नंस्त्वन्तिकाश्रयः । प्रपा पानीय-
शाला स्याद्गञ्जा तु मदिरागृहम् । पक्वणः शवरावासो
धोषस्त्वाभीरपल्लिका । पण्यशाला निषद्याट्टो हट्टा विपणि
रापणः । वेश्याश्रयः पुरं वेशो मण्डपस्तु जनाश्रयः” ।
ततोऽस्त्यर्थे इनि । गेहिन् मतुप मस्य वः । गेहवत्
गृहस्वामिनि स्त्रियां ङीप् । गेहं गेहकृत्यं साध्यतया-
ऽस्त्यस्याः इनि ङीप् । भार्यायाम् “मद्गेहिन्याः प्रिय
इति सस्ये! चेतसा कातरेण” मेघ० ।

गेहेक्ष्वेडिन् त्रि० गेहे एव क्ष्वेडते क्ष्वेड--इनि पात्रे० स० ।

गृहासक्ते युद्धादावनासक्ते कापुरुषे । युक्तारोह्यादित्वात्
अस्य आद्युदात्तता ।

गेहेदाहिन् त्रि० गेहे दहति दह--इनि पात्रे० स० । कापुरुषे

एवं गेहेविजितिन् गेहेव्याड गेहेमेहिन् गेहेदृप्त
गेहेधृष्ट इत्येतेऽपि पात्रे० स० । कापुरुषे आद्युदात्तता च

गेहेशूर पु० गृहएव शूरः पात्रेसमितादि स० । कापुरुषे

युक्तारोह्या० आद्युदात्तता

गेहोपवन न० गेहसमीपस्थमुपवनम् । गृहसन्निकृष्टोपवने अमरः ।

गेह्य त्रि० गेहे भवः गेहाय हितं वा यत् । १ गेहभवे २ गेह

हिते च । “यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते
गेह्यम्” ऋ० ३ । ३० । ७

गै गाने भ्वा० पर० सक० अनिट् । गायति । अगासीत् । जगौ

जगतुः । गीयते गेयं गानं गीता गीतः गीतिः ।
गायकः गायनः गाथा गातुम् । गापयति जिगीषति ।
“यशोऽपि तावत् प्रभवामि गातुम्” नैष० “गेये केन
विनीतं वाम्”? रघुः । “तत्र स्म गाथा गायन्ति साम्ना
परमवल्गुना” भा० व० १७८३ “गीतज्ञो यदि गीतेन
नाप्नोति परमं पदम्” याज्ञ० “जयोदारणं बाह्वोर्गाप-
यामास किन्निरान्” रघुः ।
  • अनु + पश्चाद्गाने । अनुगायति “काचिदञ्चितपञ्चमरागम्”
  • अभि + आभिमुख्येन समन्ताच्च गाने “राजधानीषु राज्ञां च
समाजेष्वभ्यगायताम्” रामा० आ०
  • अव + निन्दने अवगीतम् ।
  • उत् + उच्चैर्गाने । “उद्गास्यतामिच्छति किन्नराणाम्” कुमा० ।
“उद्गीयमानं वनदेवताभिः” रघुः ।
  • उप + समीपगाने । “शिष्यप्रशिष्यैरुपगीयमानमवेहि तन्म-
ण्डनमिश्रधाम” शङ्करदिग्विजयः । आधिक्येन गाने
च “निवृत्ततर्षैरुपगीयमानात्” भाग०
  • नि + निश्चयेन गाने । “तथा च श्रुतयो बह्व्योनिगीताश्चा गमेष्वपि” मनुः ।
  • परि + समन्ततो गाने । “तस्य कर्माण्युदाराणि परिगी-
तानि सूरिभिः” भाग० १ । १ । १७ “ऋषिभिः परिगीतानि
छन्दीभिश्च पृथक् पृथक्” गीता
  • प्र + प्रकर्षेण । “यावत् कीर्त्तिर्मनुष्यस्य पृथक् लोके
प्रगीयते” न उद्यो० ११८४
  • वि + निन्दने । नृगया न विगीयते नृपैः” विगीयसे (केतक!)
मन्मथदेहद हना” नैष० विविधगाने च ।
  • सम् + सम्यगगाये “सङ्गीयमानसत्कीर्त्तिः सस्त्रीभिः सुरगायकैः ।
पृष्ठ २६८१

गैर त्रि० गिरौ भवः अण् । १ पर्वतभगे स्त्रियां ङीप् । सा

च (विषलाङ्गला) २ लाङ्गलीवृक्षे रत्नमा० (गेरिमाठि)
३ उपधातुभेदे न० शब्दार्थचि० ।

गैरकंवूल न० नीलकण्ठताजकोक्ते वर्षलग्नकालिक

ग्रहयोगभेदे तल्लक्षणादि तत्रोक्तं यथा
“यस्याधिकारः स्वर्क्षादि शुभोऽवाऽप्यशुभोऽपि वा ।
केनापि दृश्यमूर्त्तिश्च स शून्याध्वग इष्यते । लग्नका-
र्य्येशयोरित्थशाले शून्याध्वगः शशी । उच्चादिपदशुन्यत्वा
न्नेत्थशालोऽस्ति केनचित् । यद्यन्यर्क्षं प्रविश्यैषः
खभोच्चस्थेत्थशालवान् । गैरकंवूलमेतत्तु पदोनेनाशुभं-
स्मृतम् । उदा० । लिप्से सुखमिति प्रश्ने सिंहलग्नं
रविः क्रिये । अष्टांशैः, सुखपः कुम्भे भौमोऽंशैः
रविमिस्तयोः । इत्थशालोऽस्ति तत्रेन्दुः कन्यायां चरमेऽं-
शके । स्वर्क्षादिपदहीनस्य नेत्थशालोऽस्ति केनचित् ।
स्वर्क्षोच्चगेन शशिनाऽन्यर्क्षस्थेनेत्थशालकृत् । गैरकंबूल
मन्येन सहायाल्लाभदायकम्” । पृषो० गैरकंवूलमप्यत्र

गैरायण पुंस्त्री गिरेर्गोत्रापत्यम् अश्वा० फञ् । गिरिगो-

त्रापत्ये ।

गैरिक न० गिरौ भवम् ठञ् । (गेरिमाटि) उपधातुभेदे तद्गु-

णादि भावप्र० उक्तं यथा । “गैरिकं रक्तधातुश्च गैरेयं
गिरिजं तथा । सुवर्णगैरिकं त्वन्यत् ततो रक्ततरं
हि तत् । गैरिकद्वितयं स्निग्धं मधुरं तुवरं हिमम् ।
चक्षुव्यं दाहपित्तास्रकफहिक्काविषापहम्”

गैरिकाक्ष पु० गैरिकमिवाक्षि पुष्पमस्य । जलमधुके वृक्षे । राजनि० ।

गैरेय न० गिरौ भवम् ढक् । शिलाजतुनि अमरः । (गेरि-

माटी) ख्याते उपधातुभेदे भावप्र० ।

गो पुंस्त्री गच्छत्यनेन गम--करणे डो । १ स्वनामख्याते पशुभेदे

वृषस्य यानसाधनत्वात् स्त्रीगव्याश्च दानद्वारा स्वर्गगति-
साधनत्वाच्च तथात्वम् । गतिसाधनतया तस्य तथार्थत्व-
योगेन यौगिकत्वेऽपि योगरूढत्वम् । एतेन दर्षणकृता
“व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे गौः शेते इत्यत्रापि
लक्षणा स्यात् “गमेर्डोः” इति व्युत्पादितस्य गोशब्दस्य
शयनकालेऽपि प्रयोगात्” इति यदुक्तं तत् ग्रामादिकमेव
गमेर्डोः इत्यूणादिप्रत्ययस्य कर्त्तृवाचकत्वानियमात्
“ताभ्यामन्यत्रोणादयः पा० सूत्रे ऊणादीनां अपादा-
नसंप्रदानभिन्नार्थत्वनियमात् अत्र करणार्थकडोप्रत्ययेन
व्युत्पादितस्य गोशब्दस्य शयनकालेऽपि गतिसाधनस्व-
रूपयोग्यवाचकत्वात् फलोपधायकत्वनियमे याना-
सनशयनादीनामपि गतिशयनादिविगमकाले तच्छब्द-
वाच्यतानुपपत्तेः । गम्यते ज्ञायते अनेन करणे, शीघ्रं
गच्छति कर्त्तरि वा डो । २ रश्मौ किरणे तस्य शीघ्र
गामित्वात् चाक्षुषज्ञानहेतुत्वाच्च तथात्वम् सूर्यादिकिरण
संपर्कं विना चाक्षुषज्ञानासम्भवात् रश्मेर्ज्ञानसाधनत्वात्
तथात्वम् । ३ वज्रे ४ हीरके तस्यापि कठिनद्रव्येऽपि
गतिमत्त्वात् तथात्वम् । कर्मणि डो । ५ स्वर्गे कर्मिभि
र्गम्यमानत्वात् तस्य तथात्वम् मेदि० । ६ चन्द्रे विश्वः
कर्मिभिस्तल्लोकगमनात्तस्य तथात्वम् ७ सूर्ये ८ गोमेधयज्ञे
भानुदीक्षितः । सूर्यस्य शीघ्रगतिकत्वात् अर्चिरादि-
ष्वधिष्ठातृतया आतिवाहिकत्वात् तथात्वम् । “संवत्स-
रादादित्यमादित्याच्चन्द्रमसम्” छा० उ० । आतिवाहिकशब्दे
६५१ पृ० दृश्यम् ९ ऋषभनामौषधे राजनि० । तस्य गोना-
मकत्वात् तथात्वम् । करणे डो । १० बेत्रे स्त्री तस्य
चाक्षुषज्ञानसाधनत्वात् तथात्वम् । कर्त्तरि डो ।
११ वाणे स्त्री तस्य शीघ्रग्तिकत्वात् तथात्वम् । कर्मणि
डो । १२ दिशि स्त्री दिशां पलायनकाले गम्यमान-
त्वात्तयात्वम् । १३ वाचि स्त्री तस्याः ज्ञानहेतुत्वात्
तथात्वम् । आधारेडो । १४ भुवि स्त्री तस्याः गमना-
धारत्वात् तथात्वम् १५ जले च स्त्रीब० व० केचित् तस्य
निम्नगतित्वात् १६ पशुमात्रे अमरः १७ मातरि १८
लोमनि भानुदीक्षितः । १९ वृषराशौ २० नवसंख्यायाम्
गोर्भूमेर्नवखण्डात्मकत्वात् आकाशे सदागतिमद्ग्रहाणां
नवत्वाद्वा तत्संख्यासाम्यात् तथात्वम् । २१ पुलस्त्यभा-
र्यायां गविजातशब्दे २५६६ पृ० दृश्यम् । ज्ञानहेतुत्वात्
२२ इन्द्रिये गोचरः । पदान्तस्थितस्योपसर्जनस्य समा० ह्रस्वः
शीतगुः सहस्रगुः । अस्य उत्तरपदस्थत्वे तत्पुरुषे षच्
समा० । पुंसि परमगवः स्त्रियां षित्त्वात् ङीष् दुग्धगवी
गोः पुरीषं मयट् । गोमय (गोवर) ख्याते पदार्थे न०
गौर्विद्यतेऽस्य मिनि गोमिन् । मतुप् । गोमत् गोविशिष्टे
गोस्वामिनि च त्रि० स्त्रियां ङीप् । गोःस्थाने गोष्ठच्
गोगोष्ठ गोस्थाने न० गोमांसगुणा भावप्र० उक्ता यथा
“गोमांसं तु गुरु स्निग्धं पित्तश्लेष्मविवर्द्धनम् । वृंहणं
वातहृत् बल्यमपथ्यं पीनसप्रणुत् । गोरिदं यत्
“आन्तोयि प्रत्यये” पा० अवादेशः । गव्य गोदुग्धादौ
भावप्र० तद्गुणाद्युक्तं यथा
“गव्यं दुग्धं विशेषेण मधुरं रसपाकयोः । शीतलं
स्तन्यपृत् स्निग्धं वातपित्तास्रनाशनम् । दोषधातुबल-
पृष्ठ २६८२
स्रोतःकिञ्चित्क्लेदकरं गुरु । जरासमस्तरोगाणां
शान्तिकृत् सेविनां सदा” । क्षीरवर्गशब्दे २३७७ पृ०
विवृतिः । गव्यदधिगुणाः भावप्र० उक्ता यथा
“गव्यं दवि विशेषेण स्वाद्वम्लञ्च रुचिप्रदम् । पबित्रं
दीपनं हृद्यं पुष्टिकृत् पवनापहम् । उक्तं दध्नामशेषाणां
मध्ये गव्यं गुणाधिकम्”
“तन्नवनीतगुणाः” तत्रोक्ता यथा
“नवनीतं क्षितं गव्यं वृष्यं वर्णबलाग्निकृत् । संग्राहि
वातपित्तासृक्क्षयार्शोऽर्दितकासहृत् । तद्धितं वालके
वृद्धे विशेषादमृतं शिशोः”
तद्घृतगुणाः भावप्र० उक्ता यथा
“गव्यं घृतं विशेषेण चक्षुष्यं वृष्यमग्निकृत् । स्वादुपाक-
करं शीतं वातपित्तकफापहम् । मेधालावण्यकान्त्योज-
स्तेजोवृद्धिकरं परम् । अलक्ष्मीपापरक्षोघ्नं वयसः
स्थापकं गुरु । बल्यं पवित्रमायुष्यं सुमङ्गल्यं रसायनम् ।
सुगन्धं रोचनं चारु सर्वाज्येषु गुणाधिकम्” ।
तन्मूत्रगुणा भावप्र० उक्ता यथा
“गोमूत्रं कटु तीक्ष्णोष्णं क्षारं तिक्तं कषायकम् । लघ्वग्नि-
दीपनं मेध्यं पित्तकृत्कफवातहृत् । शूलगुल्मोदरानाह
कण्ड्वक्षिमुखरोगजित् । किलासगदवातामवस्तिरुक्
कुष्ठनाशनम् । कासश्वासापहं शोथकामलापाण्डु-
रोगहृत् । कण्डूकिलासगदशूलमुखाक्षिरोगान् गुल्-
मातिसारमरुदामयमूत्ररोधान् । कासं सकुष्ठजठर
क्रिमिपाण्डुरोगान् गोमुत्रमेकमपि पीतमपाकरोति ।
सर्वेष्वपि च मूत्रेषु गोमूत्रं गुणतोऽधिकम् । अतोऽ-
विशेषात् कथने मूत्रं गोमूत्रमुच्यते । प्लीहोदरश्वास
कासशोथवर्चाग्रहापहम् । शूलगुल्मरुजानाहकामं-
लापाण्डुरोगहृत् । कषायं तिक्ततीक्ष्णञ्च पूरणात्
कर्णशूलनुत्” ।
तत्र सौरभ्याम् “पङ्के गौरिव सीदति” भा० वि० १९१ ।
“यथा गौर्गवि चाफला” मनुः “गोघ्नवत् विहितः कल्पः”
प्रा० त० विश्वा० । वाचि “पन्नगगवीगुम्फेषु चाजागरीत्”
मल्लि० “प्रेयोदूतपतङ्गपुङ्गवगबीहैयङ्गवीनं रसात्” नैष०
नेत्रादिषु “गोमध्यमध्ये! मृगगोधरे! हे सहस्रगोभू-
षणकिङ्कराणाम् । नादेन गोभृच्छिखरेषु मत्ता
नृत्यन्ति गोकर्णशरीरभक्षाः” चौरः । “गामात्तसारां
रघुरप्यवेक्ष्य” रघुः “क्षिप्तावरोधाङ्गनमुत्पथेन गाम्”
माघः । हितादौ यत् । गव्य गौहितौदौ भुवि पदान्ते
गोशब्दस्य अतिपरे पररूपं गोऽग्रं प्रकृतिवद्भावश्च गो
अग्रं अचिपरे वा अवङ गवाग्रम् । अश्वशब्दे परे
गवाश्वादि० द्वन्द्व एकवद्भावः । गवाश्वम् ।

गोकण्ट पु० गोः पृथिव्याः कण्ट इव । (गोखुरी) क्षुपभेदे वैद्यक०

गोकण्टक पु० न० गोः भूमेः कण्टक इव । १ विकङ्क-

तवृक्षे (वैचि) राजनि० । २ गोः क्षुरे च मेदि० ३ तत्रस्थे
स्थपुटे ४ विषमोन्नते हेमच० ।

गोकर्ण पु० गौर्नेत्रं कर्णो यस्य । १ सर्पे, “नृत्यन्ति गोकर्ण-

शरीरभक्षाः” इति चौरः । गोरिव कर्णावस्य । २ अश्व-
तरे, ३ मृगभेदे, ४ गणदेवताभेदे, ५ अनामिकायुतविस्तृ-
ताङ्गुष्ठमाने, शैवे ६ तीर्थभेदे च मेदि० । ७ रुद्रभेदे ।
“गजेन्द्रकर्ण! गोकर्ण पाणिकर्ण! नमोऽस्तुते” भा० शा०
२८६ अ० “महाबलश्च गोकर्णे” आगमः “गोकर्णे
भद्रकर्णी स्यात्” देवीगीता “ततोऽभिव्रज्य भगवान्
केवलांस्तु त्रिगर्त्तकान् । गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र
धूर्जटेः” । भाग० । ८ काशीस्थे शिवलिङ्गभेदे च “गोकर्ण-
भारभूतेशौ तत्कर्णौ परिकीर्त्तितौ” काशीख० ३३ अ० ।

गोकर्णी स्त्री गोः कर्ण इव पत्रमस्याः गौरा० ङीष् । मूर्वा-

लतायाम् अमरः ।

गोका स्त्री गौरेव स्यार्थे क । “केऽणः” पा० सूत्रे पूर्वणकारेण अणोग्रहणात् न ह्रस्वः । गवादौ

गोकामुख पु० भारतवर्षस्थे पर्वतभेदे “भारतेऽप्यस्मिन्

वर्षे सरिच्छैलाः सन्ति वहवः । मलयमङ्गलप्रस्थ इत्युप-
क्रमे “नीलो गोकामुख इन्द्रकीलः कामगिरिरिति
चान्येच शतसहस्रशः शैलाः” भाग० ५ । १९ । १५ । १७ श्लो०

गोकिराटिका स्त्री गां वाचं किरति कृ--क तथा सती

अटति अट--ण्वुल् । सारिकायाम् खगभेदे हेमच० ।

गोकिराटा स्त्री गोकिरा वाणीकिरा सती अटति अट

अच् गौरा० ङीष् । सारिकाखगे राजनि० ।

गोकि(कील) पु० गोः पृथिव्याः कील इव । १ मूसले २ हले च

हारा० । पृषो० ह्रस्वमध्यः तत्रार्थे हेमच० ।

गोकुल न० ६ त० । १ गोसमूहे । “ग्रामान् वा बहुगोकुलान्”

भा० व० १७१ । ७९ । गवां कुलमत्र । २ गोष्ठे “गोकुले कन्दु-
शालायां तैलयन्त्रेक्षुयन्त्रयोः । अमीमांस्यानि शौचानि
स्त्रीषु बालातुरेषु च” ति० त० शाता० । मथुरापुर्य्याः पूर्व-
दक्षिणस्थे यमुनापारवर्त्तिनि व्रजाख्ये ३ नन्दगोप
वासस्थाने च “कालेन व्रजता तात! गोकुले रामकेशवौ”
जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः” भाग०
१० स्क० । सोऽभिजनोऽस्य अण् तस्य बहुत्वे लुक् । पित्रा-
पृष्ठ २६८३
दिक्रमेण तद्वासिजनेषु आर्षे प्रयोगे क्वचित् एकार्थेऽपि
लुक् । “लोकं विकुण्ठमुपनेव्यति गोकुलं म्म” भा०
२ । ८ । ३२ “गोकुलं गोकुलवासिजनम्” श्रीधरः

गोकुलिक त्रि० गोर्नेत्रस्य कुलः संस्त्यानमत्र । १ केकरे । गवि

पङ्कस्थगव्यां कुलिकः जडैव । २ पङ्कस्थगव्युपेक्षके च
मेदि० ।

गोकृत न० ३ त० । १ गोमये २ गवा चरिते त्रि० ।

गोक्षोडक पुंस्त्री गवि क्ष्वोड इव कायति कै--क । सुश्रुतोक्ते

प्रतुदस्वनभेदे कपोतादिगणे “कुलिङ्गगोक्षोडकेत्या-
द्युक्त्वा “प्रतुदाः” इत्युक्तं सुश्रुतेन ।

गोखा स्त्री गां भूमिं खनत्यनया खन--ङा । नखे पाठा-

न्तरे क्रोड़ादिषु पाठात् स्वाङ्गत्वेऽप्युपसर्जने न ङीष्

गोखु(क्षु)र पु० गोः पृथिव्याः खु(क्षु)र इव । स्वनामख्याते

क्षुपभेदे । तत्पर्यायगुणाद्युक्तं भावप्र०
“गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादुकण्टकः ।
गोकण्टको गीक्षुरको वनशृङ्गाट इत्यपि । शूलं कषाश्व
दंष्ट्रा च तथा स्यादिक्षुगन्धिका । गोक्षुरः शीतलः
स्यादुर्बलकृद् वस्तिशोधनः । मधुरो दीपनो वृष्यः पृष्टि-
दश्चाश्मरीहरः । प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोग वातनुत्”।
स च लघुपञ्च मूलान्तर्गतोदशमूलान्तर्गतश्च यथाह तत्रैव
“शालपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका । गोक्षुरः
पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम् । पञ्चमूलं लघु स्वादु
बल्यम्पित्तानिलापहम् । नात्युष्णं वृंहणं ग्राहि ज्वर
श्वासाश्मरीप्रणुत्” “उभाभ्यां पञ्चमूलाभ्यां दशमूलमुदा
हृतम् । दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः ।
तन्द्राशोथज्वरानाहपार्श्वपीडाऽरुचीर्हरेत् ।”
गोखुरिः इकारान्तोऽपि तत्रार्थे शब्दर० पृषो० साधु ।

गोगोयुग न० गवोर्द्वित्वम् गो + द्वित्वे गोयुगच् । गवोर्द्वित्वे ।

गोगोष्ठ न० गोः स्थानम् गो + स्थाने गोष्ठच् । गवां स्थाने ।

गोगृष्टि स्त्री गौर्गृष्टिः जात्या समासे परनिपातः । सकृत्-

प्रसूतायां गवि सि० कौ० ।

गोग्रन्थि पु० गोर्जातो ग्रन्थिः । १ करीषे । गोर्ग्रन्थिर्यत्र ।

२ गोष्ठस्थाने । ३ गोर्ग्रन्थिरिव । गोजिह्विकोषधौ मेदि० ।

गोघ्न त्रि० गां हन्ति हन--क ६ त० । गोहन्तरि । तद्व्रतं

मनुना दर्शितं यथा
“उपपातकसंयुक्तोगोघ्नोमासं यवान् पिबेत् ।
कृतवापोवसेद्गोष्ठे चर्मणा तेन संवृतः । चतुर्थकालमश्नीयाद-
क्षारलवणं मितम् । गोमूत्रेण चरेत् स्नानं द्वौ मासौ
नियतेन्द्रियः । दिवानुगच्छेत्तागास्तु तिष्ठन्नूर्द्ध्वं रजः
पिवेत् । शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् ।
तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु
तथासीनोनियतोवीतमत्सरः । आतुरामभिशस्तां च
चौरव्याघ्रादिभिर्मयैः । पतितां पङ्कमग्नां वा सर्वप्राणै-
र्विमोचयेत् । उष्णे वर्षति शीते वा मारुते वाति वा
भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ।
आत्मनो यदि वान्येषां गृहे क्षेत्रे स्थलेऽथवा । भक्ष-
यन्तीं न कथयेत् पिबन्तं चैव वत्सकम् । अनेन
विधिना यस्तु गोघ्नोगामनुगच्छति । स गोहत्याकृतं पापं
त्रिभिर्मासैर्व्यपोहति । वृषभैकादशा गाश्च दद्यात्
सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविद्भ्योनिवेदयेत् ।
“गोघ्नवत् विहितः कल्पश्चान्द्रायणमथापि वा” प्रा० त०
स्मृतिः । गौर्हन्यतेऽस्मै सम्प्रादाने क । २ अतिथिभेदे
तस्यागमने हि मधुपर्कार्थं गोहननं विहितम् “महोक्षं
वा महाजं वा श्रोत्रियाय प्रकल्पयेत्” इति स्मृतेः
कलौ तु तन्निषेधः “मधुपर्के पशोर्बधः” इत्यादित्यपु-
राणे कलिवर्ज्येषु तस्योक्तेः ।

गोघृत न० गोः पृथिव्या घृतमिव शस्य पोषकत्वात् । १ वृष्टि-

जले त्रिका० । ६ त० । २ गव्ये घृते च

गोचन्दन न० गोशीर्षाख्यं चन्दनम् शा० त० । गोशीर्षाख्ये

चन्दने “गोचन्दनामोहनिकामधुकमाक्षिकंमधु । सुवर्ण-
मिति संयोगः पेयः सौभाग्यमिच्छता” सुश्रुतः

गोचर पु० गावः इन्द्रियाणि चरन्त्यस्मिन् नि० अच् । १ इन्द्रि-

यवेद्ये रूपरसादौ विषये । एकैकेन्द्रियविषयाश्च शब्दाद-
यस्तत्र श्रोत्रस्य शब्दो विषयः, एवं त्वचः स्पर्शः, नेत्रस्य
रूपम्, जिह्वाया रसः, घ्राणस्य गन्धः । २ ज्ञानमात्र-
विषयेऽपि “सदसत्संशयगोचरोदरी” नैष० “अवाङ्-
मनसगोचरम्” वेदा० सा० गोचरत्वं ज्ञाननिरूपिता
विषयता सा च स्वरूपसम्बन्धविशेषः । कर्त्तरि अच् ।
३ भूमिचरे त्रि० । गावश्चरन्त्यस्मिन् अच् । ४ गवां प्रचा-
रवनादौ, “उपारताः पश्चिमरात्रगोचरात्” किरा०
५ गन्तव्यदेशे “इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्”
कठोप० ६ देशमात्रे, “ज्ञानमस्ति समस्तस्य जन्तोर्विषय-
गोचरे” देवीमा० । ७ गवां व्योमगतिमतां ग्रहाणां
चरः भावे अच् । गतिभेदे च “गोचरे वा विलग्ने-
वा ये ग्रहारिष्टसूचकाः” ज्यो० सनिमिचतया
पृष्ठ २६८४
ऽस्त्यस्य अच् । ज्योतिषोक्ते जन्मराश्यवधिकेषु तत्तत्
स्थानेषु ८ सूर्यादिग्रहगमननिमित्तशुभाशुभनिरूपणे ।
ज्योतिषोक्त गोचरशुद्ध्यशुद्वी वामवेध दक्षिणवेधादिकं
च मु० चि० पी० धा० उक्तम् यथा
“सूर्यो रसान्त्ये खयुगेऽग्निनन्दे शिवाक्षयोर्मौमशनी
तमश्च । रसाङ्कयोर्लाभशरे गुणान्त्ये, चन्द्रोऽम्बराब्धौ
गुणनन्दयोश्च (१) । लाभाष्टमे चाद्यशरे रसान्त्ये नगद्वये,
ज्ञोद्विशरेऽब्धिरामे । रसाङ्कयोर्नागविधौ खनागे
लाभव्यये, देवगुरुः शराब्धौ (२) । द्व्यन्त्ये नवाशे द्विगुणे
शिवाग्नौ, शुक्रः कुनागे द्विनगेऽग्निरूपे । वेदाम्बरे पञ्च-
निधौ गजेषौ नन्देशयोर्भानुरसे शिवाग्नौ (३) ।
क्रमाच्छुभो विद्ध इति ग्रहैः स्यात्पितुः सुतस्यात्र
न वेधमाहुः । दुष्टोऽपि खेटो विपरीतवेधाच्छुभो
द्विकोणे शुभदः सितेऽब्जः (४) । स्वजन्मराशेरिह
वेधमाहुरन्ये ग्रहाधिष्ठितराशितः सः । हिमाद्रिविन्ध्या-
न्तर एव वेधो न सर्वदेशेष्यिति काश्यपोक्तिः (५) ।
जन्मर्क्षे निधनं ग्रहे जनिभतो घातः, क्षितिः श्रीर्व्यथा
चिन्ता सौख्यकलत्रदौस्थ्यमृतयः स्युर्माननाशः सुखम् ।
लाभोपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्णगोदानं
शान्तिरथोग्रहं त्वशुभदं नो वोक्ष्यमाहुः परे (६) ।
पापान्तःपापयुक् द्यूने पापाच्चन्द्रः शुभोऽप्यसत् ।
शुभांशे चाधिमित्रांशे गुरुदृष्टोऽशुभोऽपि सत् (७) ।
सितासितादौ सद्दृष्टे चन्द्रे पक्षौ शुभावुभौ । व्यत्यासे
चाशुभौ प्रोक्तौ सङ्कटेऽब्जबलं त्विदम् (८) । वज्रं
शुक्रे, ऽब्जे सुमुक्ता, प्रबालं भौमे, ऽगौ गोमेदमार्कौ सुनी-
लम् । केतौ वैदूर्यं, गुरौ पुष्पकं ज्ञे पाचिः, प्राङ्मा-
णिक्यमर्के तु मध्ये (९) । माणिक्यमुक्ताफलविद्रुमाणि
गारुत्मतं पुष्पकवज्रनीलम् । गोमेदवैदूर्यकमर्कतः स्यूर-
त्नान्यथोज्ञस्य मुदे सुवर्णम् (१०) । धार्यं राजावर्त्तकं
राहुकेत्वोरौप्यं शुक्रेन्घोश्च, मुक्ता गुरोस्तु । लोहं
मन्दस्यारभान्वोः प्रबालं ताराजन्मर्क्षात्त्रिरावृत्तितः
स्यात्” (११) । मूहू० चि० ।
“अथ गोचरप्रकरणं व्याख्यायते तत्र जन्मराशितः
प्रोक्तनिषिद्धस्थानस्थितेदानीन्तनग्रहवशेन शुभाशुभ-
निरूपणं गोचर इत्युच्यते तत्र ग्रहाणां गोचरफलं
शुभाशुभरूपमुपजातिकाद्वयेनेन्द्रवज्रया चोपजातिका
पूर्बार्द्धेन चाह सूर्यो रसान्त्ये इत्यादौ सर्वोद्वन्द्वोविभा-
षयैकवद्भवतीति समाहारद्बन्द्व एकवचनान्तः । शिवाक्षयो-
रित्यादावितरेतरयोगद्वन्द्वः अम्बराब्धावित्यादिषु त्वनित्य-
मागमशासनमिति नुमभावोध्येयः एवं सर्वत्र व्याख्येयम् ।
अत्र चतुर्थश्लोकेनान्वयः स्वजन्मराशेरिति पञ्चमश्लोकस्य
पदमत्राध्याहार्यम् । तत्र सूर्योग्रहः स्वजन्मराशेः रसान्त्ये
क्रमाच्छुभो विद्धश्च स्यात् । सूर्यः स्वजन्मराशेः
सकाशाद्यदि षष्ठस्थाने तदा शुभम् अतः जन्मराशेर्द्वादशस्थान-
स्थिताश्चेदन्ये ग्रहाः स्युस्तदा विद्धः शुभोऽप्यशुभफल-
दाता अत्र शनैश्चरस्य सूर्यपुत्रत्वात्तद्वेधोनाङ्गीकार्यः यतः
पितुर्जनकस्य सुतसम्बन्धिनं वेधं नाहुः सुतस्यापि पितृ-
सम्बन्धिवेधं नाहुः । तथा स्वयुगे जन्मराशेर्दशमे सूर्यः
शुभश्चतुर्थस्थान स्थताश्चेदन्ये ग्रहाः शनिवर्जिताश्च स्युःतदा
विद्ध इत्येवं श्लोकत्रयं सम्यग्व्याख्येयम् । तथा अग्नि-
नन्दे तृतीयनवमयोः शिवाक्षयोरेकादशपञ्चमयोः सूर्यः
क्रमाच्छुभो विद्धश्च ज्ञेयः उक्तञ्च नारदेन “शुभोऽर्को
जन्मतस्त्यायदशषष्ठस्तु विध्यते । जन्मतो नवपञ्चाम्बुव्यय-
गैर्व्यार्किभिस्तदा” । अथ भौमेति । भौमशनी तमो
राहुश्चैते ग्रहाः स्वजन्मराशितः रसाङ्कयोः षण्णव-
स्थानयोः क्रमाच्छुभा विद्धाश्चेत्यर्थः परन्तु शनेः सूर्य-
वेधी नास्तीत्युक्तमेवेति । यदाह वसिष्ठः “त्रिषडेका-
दशसहितो धरासुतो रिष्फधर्मसुतसं स्थैः । दिनकर-
तनयोऽपि शुभो न विद्यते स्वेचरैर्विनोष्णकरमिति” ।
“शनिवद्राहुर्ज्ञेय” इति वचनाद्राहोरप्येवमेवैष विचारः ।
राहीरुपलक्षणत्वात्केतोरपि उक्तञ्च शार्ङ्गधरेण
“राहुकेतुफलं सर्वं मन्दवत्कथितं बुधैः । वेधोऽपि तद्वदेवो
क्तोवामवेधस्तथैव च ।” अथ चन्द्र इति जन्मराशितः
अम्बराब्धौ दशमचतुर्थयोः, गुणनन्द्रयोस्तृतीयनवकयोः (१)
लाभाष्टमे एकादशाष्टमयोः, आद्यशरे प्रथमपञ्चमयोः,
रसान्त्ये षष्ठद्वादशस्थानयोः नगद्वये सप्तमद्वितीययोः
स्थानयोश्चन्द्रः क्रमात्शुद्धः विद्धश्च ज्ञेयः चन्द्रस्य बुधवेधो
नास्ति । उक्तञ्च नारदेन “विध्यते जन्मतोनेन्दुर्द्यूनाद्या-
यारिखत्रिषु । स्वेष्वष्टान्त्याम्बुधर्मस्थैर्विबुधैर्जन्मतः शुभः”
इति । अथ ज्ञ इति जन्मराशेः द्विशरे द्विपञ्चमयोः
अब्धिरामे चतुर्थतृतीययोः, रसाङ्कयोः षष्ठनवमयोः,
नागविधौ अष्टमप्रथमयोः, खनागे दशमाष्ट्रमनोः,
लाभव्यये एकादशद्वादशयोः स्थानयोर्ज्ञो बुधः क्रमाच्छुभो
विद्वश्च ज्ञेयः । परं त्वत्र चन्द्रवेधो नास्ति यदाह नारदः
“ज्ञः स्वाब्ध्यर्यष्टखायेषु जन्मतश्चेन्न विध्यते । सुतत्र्य-
ङ्काद्याष्टमान्त्यसंस्थितैरिन्दुजः शुभः” इति अथ देवगुरु-
पृष्ठ २६८५
रिति जन्मराशितः शराब्धौ पञ्चमचतुर्थयोः, (२) द्व्यन्त्ये
द्वितीयद्वादशस्थानयोः, नवाशे नवमदशमयोः स्थानयोः
द्विगुणे द्वितीयतृतीययोः शिवाग्नौ एकादशतृतीययोः ।
देवगुरुर्बृहस्पतिः क्रमाच्छुभो विद्धश्च ज्ञेयः उक्तञ्च
नारदेन “जन्मतः स्वायगोब्ध्यद्रिष्वन्त्याष्टखजलत्रिगैः
जन्मराशेर्गुरुः श्रेष्ठो ग्रहैर्यदि न विध्यते” इति । अथ
शुक्र इति जन्मराशेः कुनागे प्रथमाष्टमयोः, द्विनगे
द्विसप्तमयोः, अग्निरूपे तृतीयप्रथमयोः, वेदाम्बरे
चतुर्थदशमयोः, पञ्चनिधौ पञ्चमनवमयोः, गजेषौ अष्ट-
मपञ्चमयोः, नन्देशयोर्नवमदशमयोः, भानुरसे द्वादं-
शषष्ठयोः, शिवाग्नौ एकादशतृतीययोः स्थानयोः, (३)
शुक्रः क्रमाच्छुभो विद्धश्च ज्ञेयः यदाह नारदः “जन्मभा-
दासुताष्टाङ्कान्त्यायेष्विष्टो न विध्यते । भार्गवो मृत्युस-
प्ताद्यस्वाङ्केशायारिपुत्रगैरिति” आसुतेत्यभिविधावाङः
सहतेनान्त्याभिविधिरिति तेन प्रथमद्वितीयतृतीयचतुर्थ-
पञ्चमानां ग्रहाणामित्यर्थः । इदमत्राकूतं यो यो ग्रहः
रसन्त्यैत्यादौ प्राक्पठितेषु स्थानेषु विद्यमानः स स
ग्रहः शुभदः शुभस्थानव्यतिरिक्ताखिलस्थानेषु विद्यमानः
स स ग्रहो, ऽशुभफलदाता अतएवाह श्रीपतिः “सर्वे
लाभगृहस्थिताश्च खरिपुष्वर्कः कुजार्की त्रिषट् ।
प्राप्तौ साद्यखमन्मथारिषु शशी खास्तारिवर्जं भृगुः ।
धीधर्मास्तधनेषु वाक्पतिरिति स्वाष्टाम्बुखस्थो बुधः
श्रेष्ठो जन्मगृहाद्धि गोचरविधौ विद्धो न चेत् स्याद्-
ग्रहैरिति” । अर्थादेवानुक्तस्थानेष्वशुभः स स ग्रहः । अत्र
ग्रहाणां विहितनिषिद्ध स्थानफलानि विधिरत्ने । तत्र
  • रवेः । “स्थानं जन्मनि नाशयेद्दिनकरः कुर्य्यात्, द्वितीये भयं,
दुश्चिक्ये ३ श्रियमातनोति हिबुके ४ मानक्षयं यच्छति ।
दैन्यं पञ्चमगः करोति रिपुहा षष्ठेऽर्थहा सप्तमे
पीड़ामष्टमगः करोति परुषां कान्तिक्षयं धर्म ९ गः ।
कर्मसिद्धिजनकस्तु कर्म १० गोवित्तलाभकृदथाय ११ संस्थितः ।
द्रव्यनाशजनितां महापदं यच्छति व्यय १२ गतो दिवाकरः”
  • चन्द्रस्य--जन्मन्यन्नन्दिशतिं हिमगु, र्वित्तनाशं द्वितीये दद्यात्
द्रव्यं सहज ३ भवने कुक्षिरोगं चतुर्थे । कार्ये नाशं
तनय ५ गृहगोवित्तलाभं च षष्ठेद्यूने ७ द्रव्यं युवतिस-
हितं मृत्यु ८ संस्थोऽपमृत्युम् । नृपभयं कुरुते नबमः
शशी दशमधामगतस्तु महत् सुखम् । विविधमाय ११ गतः
कुरुते धनं व्यय १२ गतस्तु रुजं धनसंक्षयम्”
  • कुजस्य--“प्रथमगृहगः क्षौणीसूनुः करोत्यरिजं भयं
क्षपयति धनं वित्त २ स्थाने तृतीयगतोऽर्थदः । अरिभ-
यमतः पाताले ४ ऽर्थान् क्षिणोति हि पञ्चमो रिपु ६
गृहगतः कुर्य्या द्वत्तं रुजं मदन ७ स्थितः । जननितो
निधन ८ स्थः शत्रुबाधां धराजो दिशति नवमसस्थः कायपी-
ड़ामतीव । शुभमपि दशमस्थो लाभ ११ गो भूरिलाभं
१२ व्ययभवनगतोऽसौ व्याध्यनर्थार्थनाशान्”
  • बुधस्य--“बुधः प्रथमगोमयं दिशति बन्धमर्थे धने २ धनं
रिपुभयान्वितं सहज ३ गश्चतुर्थेऽर्थदः । अनिर्वृतिकरो
भवेत्तनय ५ गोऽरि ६ गः स्थानदः करोति मदन ७ स्थितो-
बहुविधां शरीरव्यथाम् । अष्टमे शशिसुते धनवृद्धिर्धर्म-
९ गस्तु महतीं तनुपीडाम् । कर्म १० गः सुखमथाय ११
गतोऽर्थं द्वादशे भवति वित्तविनाशः ।
  • गुरोः--“भयं जन्मन्यार्योजनयति धन २ स्थोऽर्थमतुलं तृतीये-
ऽङ्गक्लेशं दिशति च चतुर्थेऽर्थविलयम् । सुखं पुत्र-
५ स्थाने रुजमपि च कुर्यादरि ६ गृहे गुरुर्द्यूने ७ पूजां
धननिचयनाशं च निधने ८ । धर्म ९ गतो धनवृद्धिकरः
स्यात्प्रीतिहरो दशमेऽमरपूज्यः । स्थानधनानि ददाति
स चाये ११ द्वादशगस्तनुमानसपीडाम्”
  • भृगोः । “जन्मन्यतिक्षयकरो भृगुजोऽर्थदोऽर्थे २ दुश्चिक्य ३ गः
सुखकरोधनदश्चतुर्थे । स्यात्पुत्रदस्तनय ५ गोऽरि
६ गतोऽरिवृद्धिं शोकप्रदो मदन ७ गोनिधने ८ ऽर्थदायी ।
जनयति विविधाम्बराणि धर्मे ९ न सुखकरो दशमस्थि-
तस्तु शुक्रः । धननिचयकरः स लाभ ११ संस्थो व्यय १२
भवनेऽपि धनागमं करोति”
  • शनेः । “वित्तभ्रंशं रुगाप्तिं दिनकरतनयो जन्मराशिं
प्रपन्नो वित्तक्लेशं द्द्वितीये धनहरणकृतं वित्तलाभं
तृतीये । पाताले ४ शत्रुवृद्धिं सुतभवन ५ गतः पुत्रभृत्यार्थ-
नाशं षष्ठेस्थानेऽर्थलाभं जनयति मदने ७ दोषसंघातमा-
र्किः । शरीरपीडां निधने ८ च धर्मे ९ धनक्षयं कर्मणि १०
दौर्मनस्यम् । उपान्त्य २१ गो वित्तमनर्थमन्त्ये १२ शनिर्द-
दातीत्यवदद्वसिष्ठः”
  • राहोः केतोश्च--“राहुर्जन्मगतो भयं च कलहं सौभाग्य-
मानक्षयं वित्तभ्रंशमहासुखं नृपभयं चार्थक्षयं
यच्छति । सन्तापं कलहं च वित्तमधिकं शीघ्रं विनाशं
नृणां केतुस्तत्फलमेव राशिषु वदेच्छंसन्ति गर्गादयः” ।
एतच्छुभाशुभरूपाग्रहा ऋक्षसन्धिगतास्तथा
राशिसन्धिगता एष्यराशेः फलं ददति वक्रिणस्तु
प्राग्राशेरित्याह कमलासनः “ऋक्षसन्धिगताः
पृष्ठ २६८६
खेटाः राशिसन्धिगता ग्रहाः । एष्यराशेः फलं दद्यु-
र्वक्री तद्विपरीतगमिति” राशिग्रहणं नक्षत्रस्याप्युप-
लक्षणम् । वसिष्ठोऽपि “भवनान्त्यगताधिष्ण्यन्त-
गताश्च गगनचराः । दद्युः परभवनफलं प्राग्भवनफलं
च वक्रिता यत्र” इति । अस्यार्थः ऋक्षं नक्षत्रं तस्य
सन्धिः एकस्मान्निर्गत्यापरत्र संक्रमणं सन्धिरेवं राशि-
सन्धिश्च । तत्र सन्धिज्ञानम् । “देवद्व्यङ्कर्त्तवोऽष्टाष्टौ
नाड्योऽङ्काः खनृपाः क्रमात् । वर्ज्याः संक्रमणेऽर्कादेः
प्रायोऽर्कस्यातिनिन्दिताः” इति विवाहप्रकरणे वक्ष्यति
ग्रन्यकृत् । संक्रमणकाल एव सन्धिकालः सर्वेषां ग्रहाणाम्
“षष्टिघ्नविम्बं ग्रहभुक्तिभक्त” मित्यादिना भास्करेणोक्तत्वात् ।
तदेतदस्माभिः संक्रान्तिप्रकरणे सप्रपञ्चं निरूपितं
तत एवावधार्यम् । तत्र सूर्यादिग्रहाः देवद्व्यङ्केतिपद्यो-
क्त घटिकोपलक्षिते नक्षत्रान्ते राश्यन्ते वा स्थिता
जिगमिषितस्य नक्षत्रस्य राशेर्वा फलं प्रयच्छन्ति वक्रि-
णस्तु पूर्वोक्तलक्षणोपलक्षिते नक्षत्रादौ राश्यादौ वा
स्थिता भुक्तस्य नक्षत्रस्य राशेर्वा फलं ददति । तत्र
भौभाद्याः ग्रहाः वक्रातिचारयोः प्राग्राशिफलं कियन्ति
दिनानि प्रयच्छन्तोत्याह वसिष्ठः “दशदिवसं पञ्चदिनं
त्रिपक्षमतिचारवक्रयोर्दद्युः । भौमाद्याः पञ्चदिनं
प्राग्राशिफलं च पञ्च मासांश्चेति” भौमाद्याः स्वगत्या-
यावता कालेन राशिं जहति ततोऽल्पेन न्यूनाधिक-
भावेन स चारः यदा चारसमये राशिं जहति सोऽति-
चारः, वक्रं प्रसिद्धमेव । अथ वामवेधं शुक्लपक्षे चन्द्रबलं
चोपजात्युत्तरार्द्धेनाह । दुष्टोऽपि स्वजन्मराशेः
सकाशादनिष्टस्थानस्थितोऽपि स्वेटो विपरीतवेधात्
वामवेधाच्छुभः शुभफलदाता । अयमर्थः येषु षष्ठदशमतृती-
यैकादशेषु स्थितः सूर्यः शुभफलदाता तद्भिन्नान्यष्टौ
स्थानान्यशुभान्येव तत्र द्वादशचतुर्थनवमपञ्चमाख्येष्वनिष्ट-
स्थानेषु स्थितः सूर्यस्तदैवानिष्टफलदः स्याद्यदा प्राक्
पठितैः क्रमेण षष्ठादिस्थानस्थितैः शनिवर्जितैः ग्रहैर्न-
विद्धः यदा तु विद्धस्तदा शुभफलदोऽपि षष्ठादिस्थाने
शुभदो नैव स्यात् । अन्येषु स्थानेषु प्रथमद्वितीयसप्ता-
ष्टमेषु स्थितः सूर्योऽनिष्टफलद एव । एवं चन्द्रबुधयोः
षडेव विरुद्धस्थानानीतिक्रमवेधवामवेधौ स्याताम् । भौमस्य
तु त्रीण्येव शुभानीतराण्यशुद्धान्येव तत्र नवपञ्चमद्वा-
दशस्थानस्थितभौमस्याशुभस्य क्रमेण षष्ठैकादशतृवीय-
स्थानस्थैर्ग्रहैर्वामबेधेन शुभत्वमेव । अन्येष्वशुभस्थान-
स्थितेष्वशुभएव भौमः । एवं शनिराहुकेतवोध्येयाः
गुरोरप्येवमेव । तत्र तु प्रथमषष्ठस्थानस्थो गुरुरशुभ
एव । शुक्रस्य तु नवस्थानानां शुभत्वात्तद्व्यतिरिक्तानि
त्रीणि षष्ठसप्तमदशमस्थानान्यशुभानि तेषामेव क्रमेण द्वा-
दशद्वितीयचतुर्थस्थानस्थग्रहजनितवामवेधेन शुभत्वमेव ।
अन्येषां तूत्तरपठितत्वात् स्थानानां शुभत्वादेव न
वामवेधविचारार्हत्वमिति परिच्छिन्नोऽर्थः यदाह कश्यपः
“अपि विद्धो ग्रहः कश्चिन्न ददाति शुभं फलम् । वामवे-
धविधानेन त्वशुभोऽपि शुभप्रदः । अतस्तद्द्विविधं मूलं
बिचार्यासत् फलं वदेत्” इति । वसिष्ठोऽपि “वेधसमन्वित
खचराणां प्रदिशन्त्यसत्फलं किञ्चित् । खव्यत्ययवेधवि-
धानादपि शुभास्ते शुभप्रदाः सततमिति” व्यत्ययवेधो
वामवेधः । द्विकोण इति । सिते शुक्लपक्षेऽब्जश्चन्द्रो द्वि-
कोणे द्वितीयनवमपञ्चमस्थानेषु स्थियः शुभदः अत्रापि
क्रमेण षष्ठाष्टमचतुर्थस्थानस्थितैर्बुधवर्जितैर्ग्रहैर्नाविद्धः
इत्यपि ध्येयं उक्तं च नारदेन “शुक्लपक्षे शुभश्चन्द्रो
द्वितीयनवपञ्चगैः । रिपुमृत्यम्बुसंस्थैर्न विद्धो हि
गगनेचरैरिति” यदि विध्यते तदाऽशुभफलद एव (४)
अथ द्विविधवेधे मतद्वयमुपजात्याह स्वजन्मेति ।
इह द्विविधवेधविधावन्ये नारदादयः । स्वजन्मराशेः
सकाशाद्द्विविधं वेधं क्रामिकं वामिकं चाहुः । तथा
चोभयत्रापि नारदेन जन्मत इत्युक्तम् । अथ कश्यपादि-
मतमुच्यते । स पुनर्द्विविधोऽपि वेधोग्रहाधिष्ठितराशितो-
ज्ञेयः यथा सूर्यो जन्मराशेः सकाशात् पष्ठस्थितः शुभः
स सूर्यःस्वाक्रान्तराशितो द्वादशस्थानस्थितैः शनिवर्जितै-
र्ग्रहैर्न विद्धः तथा सूर्यो जन्मराशिद्वादशस्थोऽपि नेष्टः
सः सूर्यःस्वाक्रान्तराशिषष्ठस्थितैः शनिवर्जितैर्ग्रहैर्विद्ध-
श्चेत्तदा शुभफलद इत्यर्थः । अथैतस्यैव द्विविधवेधस्य
देशविशेषविषयत्वमुच्यते । हिमाद्रिविन्ध्यनामानौ पर्वतौ प्रदे
शविशेषावस्थित्या प्रसिद्धौ तयोरन्तरालवर्त्तिन्येव देशे स
द्विविधोऽपि वेधोज्ञेयः न सर्वदेशेषु हिमाद्रिविन्ध्यान्तराल
बहिर्भूतसर्वदेशेषु द्विविधोऽपि वेधदोषो नास्तीति कश्य-
पस्य मुनेरुक्तिर्वचनम् । जन्मनक्षत्रादौ स्थानभेदे ग्रहण-
फलमाह जन्मार्क्ष इत्यादि । “यन्नक्षत्रगतो राहुर्ग्रसते
चन्द्रभास्करौ । तज्जातानां भवेत्पीडा ये नराः शान्तिव-
र्जिताः ।” भार्गवीये विशेषोऽपि “यस्य राज्यस्य नक्षत्रे
स्वर्भागुरुपरज्यते । राज्यभङ्गं सुहृन्नाशं मरणं चात्र
निर्द्दिशेदिति” राज्यस्य नक्षत्रे अभिषेकनक्षत्रे यदा
पृष्ठ २६८७
कदाचिद्राहुभुज्यमाननक्षत्रमुपरागनक्षत्रेणैकमेव
तदायं सन्दिग्धफलनिर्देशः यदा तु नक्षत्रभेदस्तदोपर-
ज्यमाननक्षत्रेऽप्येव फलनिर्देशः एवं राशिभेदेषूपरज्य-
मानराशिभेदेष्वप्येवम् । यतोऽस्मन्मते राहो र्दिग्देश-
कालावरणादिभेदात् ग्रहणत्वमेव नास्ति । तदुक्तं
सिद्धान्तशिरोमणौ “दिग्देशकालावरणादिभेदान्न च्छा-
दिकोराहुरिति ब्रुवन्ति” । एतदुपपत्तिर्भास्करेण स्वप-
द्यैरेव निरूपिता पितृचरणैश्च तोडरानन्दे राहुचार-
विलासे प्रपञ्चिता परन्तु राहुसाहित्यं विना ग्रह-
णानयनस्य शरसंस्कृतिमाश्रित्य खण्डानयनविशिष्टस्यासु-
करत्वादिति साहित्यविवक्षयैव राहोरुपरक्तत्वमुच्यते ।
अतएवोक्तं वराहेण “तणिल् काले सान्निध्यमस्य
तेनोपचर्यते राहुः । याम्योत्तरा शशिगतिर्गणिते ह्युप-
चर्यते तेनेति” ५ । अथ जन्मादिराशिफलमुच्यते जनिभ-
त इति । पञ्चम्यास्तसिल् जन्मराशेरारभ्य द्वादशसु राशिषु
ग्रहणे सति क्रमादनुक्रमेण घातादिफलं भवति यथा
जन्मराशौ ग्रहणे सति घातः शरीरपीडा, द्वितीय-
राशौ क्षतिः द्रव्यनाशः, तृतीयराशौ श्रीर्लक्ष्मीः,
चतुर्थराशौ शरीरपीडा, पञ्चमराशौ चिन्ता पुत्रादीनां, षष्ठे
राशौ सौख्यं, सप्तमराशौ कलत्रदौस्थ्यं स्त्रीमरणं, अष्टम-
राशौ मृत्युर्मरणं, नवमराशौ माननाशः, दशमराशौ
सुखम्, एकादशराशौ लाभः, द्वादशराशौ मृत्युः
आत्मन इति केचित् द्रव्यस्येत्यपरे, इदं च फलं षण्मासप-
र्यन्तमनुक्तमपि ध्येयं तदुत्तरं हि ग्रहणान्तरसम्भावनात्
यथोक्तं दैवज्ञमनोहरे “घातं हानिमथ श्रियं जननिभा-
द्ध्वंसं च चिन्तां क्रमात् सौख्यं दारवियोजनं च
कुरुते व्याधिं च मानक्षयम् । सिद्धिं लाभमपायमर्कश-
शिनोः षणमासमध्ये ग्रहः इति” क्वचित्तु “स्थानान्त्य
एवं शुभमध्यमाधमाः” इत्युक्तम् । दैवज्ञमनोहरे
“ग्रा त्ततीयोऽष्टसगश्चतुर्थस्तथायसंस्थः शुभदः
स्वराशिः । सप्तमगश्च विद्भिः पूज्यो द्विषट्को
दशमाद्यसंस्थः” इति अत्र वाक्ये ग्रासराशितोगणनोक्ता
“त्रिषड्दशायोपगतं नराणां शुभप्रदं स्याद्ग्रहण
रवीन्द्वोः । द्विसप्तनन्देषु च मध्यमं स्याच्छेषेष्वनिष्टं
मुनयो वदन्तीति” अत्रावध्यपेक्षायां स्वजन्मराशे-
रित्याव्याहार्यमेव । अथाशुभसूचकग्रहणप्रतीकार-
माह तदशुभेति तत्र सूर्यचन्द्रयोर्ग्रहणस्य सम्बन्धि
यदशुभं दुष्टफलन्तस्य ध्वस्त्थै नाशाय जपः स्वर्णगो-
दानं जपो गायत्र्यादीनां मन्त्राणां स्वर्णं प्रसिद्धं
गौःप्रसिद्धा भूमिर्वा उपलक्षणत्वादन्येषां रूप्यादीनां यथा
शक्त्या दानं कार्यमिति शेषः उक्तं च दैवज्ञमनोहरे
“सुवर्णनिर्मितं नागं सतिलं ताम्रभाजनम् । सदक्षिणं
सवस्त्रं च श्रोत्रियाय निवेदयेत् । सौवर्णं राजतं
वापि बिम्बं कृत्वा स्वशक्तितः । भवेदपगतक्लेशः
छिद्रे विप्राय कल्पयेत् । दानमन्त्रश्च । तमोमय!
महाभीम! सोमसूर्यविमर्दन! । हेमनाग! प्रदानेन
मम शान्तिप्रदो भव” । स्कन्दपुराणे मोदानं भूमिदानं च
स्वर्णदानं विशेषतः । ग्रहणे क्लेशनाशाय दैवज्ञाय
निवेदयेत्” । किंचात्र देशविशेषः पात्रविशेषो
द्रव्यविशेषश्च नापेक्ष्य इत्याह व्यासः “सर्वं गङ्गासम
तोयं सर्वे ब्रह्मसमा द्विजाः । सर्वभूमिः कुरुक्षेत्रं
ग्रहणे चन्द्रसूर्ययोरिति” । तत्र स्नानदानादिकं कस्मिन्
काले कर्त्तव्यमित्याह “ग्रस्यमाने भवेत् स्नानं ग्रस्ते होमो
विधीयते । मुच्यमाने भवेद्दानं मुक्ते स्नानं विधीयत” इति
तस्मिन् काले जपादिकमपि विधेयम् “सूर्येन्दुग्रहणं
यावत्तावत् कुर्याज्जपादिकमिति” शिबरहस्योक्तेः आदिशब्दात्
सुरार्चनमपि अत्र जन्मनक्षत्रजन्मराश्योर्ग्रहणशान्ति-
माह वशिष्ठः “यस्यैव जन्मनक्षत्रे ग्रस्येते शशिभास्करौ
तस्य व्याधिभयं घोरं जन्मराशौ धनक्षयः । द्रव्यमन्त्रवि-
धानेन तस्य दोषापनुत्तये । उपरागस्नानविधिं सम्यग्व क्ष्ये
समासतः । मण्डलं चतुरस्रं तु गोमयेन विलेपयेत् ।
गृहस्येशानदिग्भागे वर्णकैः समलङ्कृते । स्थापयेच्चतुरः
कुम्भांस्तत्र तान् सागरात्मकान् । सर्ववेदात्मकान् स्मृत्वा
सर्वतीर्थात्मकान् शुभान् । पल्लवोशीरसायुज्यसर्वौषधिस-
मन्वितान् । मृत्तिकाहेमरत्नेन दग्धगुग्गुलचन्दनैः ।
पञ्चगव्यामृतभ्राजिस्फटिकैः सर्वपावनैः” । इत्युपक्रमे
“तिलहोमं च्याहृतिभिः सहस्रमष्टसंयुतम् । एवं कृत्वा
प्रयत्नेन स्नानकर्म समाचरेत् । आमन्त्र्य नवभिर्मन्त्रैः
कुम्भान् संकल्पपूर्वकान् । एतानेव ततो मन्त्रान् वर्णयेच्चैव
सलिखेत् । कर्तुः शिरसि तं वद्ध्वा वार्त्तिकैर्वेदमन्त्रकैः ।
सुमन्त्रितैः कुम्भजलैः स्नाप्यं नीराजयेत्ततः । दध्याज्यमग्रे
विप्रेभ्यः शुक्लमाल्याम्बरः शुचिः । ऋत्विग्भ्यो दक्षिणां
दद्याच्छिष्टेभ्यश्च स्वशक्तितः । योऽसौ वज्रधरो देव आदि
त्यानां प्रभुर्भतः । सहस्रनयनश्चन्द्रग्रहपीडां व्यपोहतु १ ।
यः कर्मसाक्षी लोकानां धर्मो महिषवाहनः । यमश्चन्द्रो-
परागस्य ग्रहपीडां व्यपोहतु २ । रक्षोगणाधिपः
पृष्ठ २६८८
साक्षात् प्रलयानलसन्निभः । चन्द्रस्य ग्रासे कायस्य
रक्षःपीडां व्यपोहतु ३ । नागपाशधरो देवः सदा
मकरवाहनः । वरुणोऽम्बुपतिश्चान्द्रग्रहपीडां व्यपो-
हतु ४ । प्राणरूपो हि लोकानां वायुः कृच्छ्रमृग-
प्रियः । वायुश्चन्द्रोपरागस्य पीडनं मे व्यपोहतु ५ । योऽसौ
निधिपतिर्देवः खड्गशूलगदाधरः । चन्द्रोपरागकलुषां
पीडां चापि व्यपोहतु ६ । योऽसाविन्दुधरो रुद्रःपिनाकी
वृषवाहनः । चन्द्रोपरागपीडाञ्च नाशयेत् सङ्कटं तथा ।
७ त्रैलोक्ये यानि भूतानि चराणि स्थावराणि च ।
ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहन्तु मे ८ । आमन्त्रणो-
ल्लेखनोक्तास्त्वेत एव च मन्त्रकाः । अर्चयित्वा पितॄन्
देवान् गोभूस्वर्णाम्बरादिभिः । अनेन विधिना यस्तु
ग्रहस्नानं समाचरेत् । तन्नास्य ग्रहपीडा स्याद्यान-
बन्धुधनक्षयः । परमां सिद्धिमाप्नोति पुनरा-
वृत्तिदुर्लभम् । सूर्यग्रहेऽप्येवमेव सूर्यनाम्ना विधी-
यते ।” अत्र यद्यपि जन्मराशौ धनक्षय इत्युक्तं
तत्र च दोषाल्पत्वात् प्रतिमादानशान्त्यकर्त्तव्यता प्रतीयते
तथापि प्राग्विलिखितबहुवचःसु विरुद्धफलाभिधाना
देवास्य जन्मराशावपि ग्रहणे शान्तिर्विधेया । उभयाभि-
धानेन शान्त्यभिधानात् उक्तं च मत्स्यपुराणे “यस्य
राशिं समासाद्य भवेद्ग्रहणसम्भवः । तस्य शान्तिं प्रव-
क्ष्यामि मन्त्रौषधिविधानतः” । इति अतो जन्मनक्षत्र
जन्मराशिव्यतिरिक्ते विरुद्धे ग्रहणे शान्तिर्न विधेया
वचनाभावात् किन्तु स्वविभवरूपं दानादिरूपं विधेय-
मिति तात्पर्यार्थः । सूर्यग्रहेऽप्येवमेवेति योऽसौ वज्र-
धरो देव आदित्यानां प्रभुर्मतः । सहस्रनयनः सूर्य्यग्र-
हपीडां व्यपोहतु” इत्युक्तदिशा चन्द्रपदस्थाने सूर्य-
पदं पूर्वमन्त्रश्लोकेषु प्रयोज्यमित्यर्थः । अथेदं ग्रहणं
स्थानविशेषेणारिष्टजनकमित्युक्तं तच्च ग्रहणं न द्रष्टव्य-
मित्याह नो वीक्ष्यमिति उक्तं च “जन्मसप्ताष्टरिप्फाङ्कदश-
मस्थेनिशाकरे । दृष्टोऽरिष्टप्रदो राहुर्जन्मर्क्षे निधनेऽपि
चेति” जन्मर्क्षं जन्मनक्षत्रं निधनं बधतारा सप्तमी । अत्र
दृष्ट इति पदश्रवणात् दुष्टस्थानावस्थितो राहुर्दृष्टः
पुंसोरिष्टजनकः यदा तु मेघाद्यावरणेन गृहमध्यावस्थित्या
वा चक्षुष्मतोऽपि पुंसो राहुदर्शनाभावस्तदाऽरिष्टं नास्ति
एवं चान्धस्य यत्र कुत्राप्यवस्थितस्य गृहाद्बहिर्गन्तुम
शक्रुवतो वृद्धातुरादेः सर्वारिष्ट स्नानादि वा नास्ति
इति तेषामाशयः । अत्रेद चिन्त्यते किमिदं ग्रहणं
दृष्टमेव स्नानाद्यधिकारसम्पादकम्? उत मेषाद्यावरणे
नादृष्टमपि? कुतः सन्देहः? उभयथा वचनोपलब्धेस्तथा
हि वृद्धवसिष्ठः “सर्वेषामेव वर्णानां सूतकं राहुदर्शने ।
सचेलं तु भवेत् स्नानं सूतकान्नं विवर्जयेदिति” । षट्त्रिं-
शन्मते “सर्वेषामेव वर्णानां सूतकं राहुदर्शने । स्नात्वा
कर्माणि कुर्वीत शृतमन्नं विवर्जयेदिति” । शृतं पक्वं शृतं
पाके” पा० इति निपातनात् यद्यपि तस्मिन् सूत्रे “क्षीरहवि-
षोरेवेति” महाभाष्यकृतोक्त तथापि महामुनिप्रयोगादन्य
स्मिन्नपि द्रव्ये ओदनादौ पाकसामान्याद्वृत्तिः । विष्णुः
“राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकमिति” । शाता-
तपः “स्नानं दानतपः श्राद्धमनन्तं राहुदर्शने” इति
एवमादीनि वचांसि दर्शनपदसहितान्युपलभ्यन्ते अन्य-
थापि वसिष्ठः “ग्रहणे संक्रमे वापि न स्नायाद्यदि मानवः ।
सप्तजन्मनि कुष्ठी स्याद्दुःखभागी च जायते” इति लिङ्ग-
पुराणेऽपि “चन्द्रसूर्यग्रहे स्नायात् सूतके मृतकेऽपि च ।
अस्नायी मृत्युमाप्नोति स्नायी पापं न विन्दतीति”
एवमादीनि दर्शनपदानाक्रान्तानि वचांस्युपलभ्यन्ते ।
तत्र दर्शनवादिन आहुः दर्शनपदानाक्रान्तेषु
वचःसु ग्रहणस्य निमित्तत्वं प्रतिपाद्यते । “ग्रहणे संक्रमे
वापीति” निमित्तसप्तम्युपलम्भात् । ज्ञातमेव च ग्रहणं
स्नानदानादिकं प्रति निमित्तं भवति तज्ज्ञानापेक्षायां
च राहुदर्शनपदोपेतवचनालोचनेन चाक्षुषज्ञानस्यैव
निमित्तत्वं यतश्चाक्षुष एव ज्ञाने दर्शनमुख्यत्वं ज्योतिः-
शास्त्रीयज्ञाने तु लक्षणाप्रसक्तिः । एवं सति मेघा-
च्छन्नग्रहणदिवसजातचन्द्रग्रहणं रात्रिभवेषु सूर्य-
ग्रहणेषु न स्नानदानादावधिकारः तस्माद्ग्रहणं दृष्ट्वा
स्नानदानादिकं विधेयमित्यर्थः सम्पन्नो भवति, नैतत्सहृ-
दयह्दङ्गमं यतो वचनेषु राहुदर्शनग्रहणपदयोः
समानार्थकता नास्ति कथम् “अदृश्यरूपाः कालस्य मूर्त्तयो
भगणाश्रिताः । शीघ्रमन्दोच्चपाताख्या ग्रहाणां
गतिहेतवः ।” इति सूर्यसिद्धान्ते चन्द्रादिग्रहपातानामदृश्य-
तोक्ता पातो राहुश्च पर्यायः । उक्तञ्च तत्रैव “दक्षिणो-
त्तरयोरेव पातो राहुःस रंहसा । विक्षिपत्येष विक्षेपश्च-
न्द्रादोनामपक्रमादिति” केशवार्केणाप्युक्तम् “पर्य्यायेण तु
राहुपातयोर्नामनी विदधुरेव तान्त्रिकाः इति । अतो
राहुदर्शनमेव गगनकुसुमायमानम् । ननु ग्रहणे सूर्य-
चन्द्रयोश्छादको राहुर्दृश्यत एव अतएव “राहुग्रस्ते
निशाकरे” इत्यादि पुराणोक्तिः साधीयसीति चेन्न
पृष्ठ २६८९
“भानोर्भार्द्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि वा ।
शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके” इत्युपक्रम्य “छादको
भास्करस्येन्दुरधःस्थो घनवद्भवेत् । भूच्छायां प्राङ्मुख-
श्चन्द्रो विशत्यस्य भवेदसाविति” । अतो भूच्छायाऽस्य
चन्द्रस्य छादको भवेदित्यर्थः इति सूर्यसिद्धान्ते स्पष्ट
एव छाद्यच्छादकभावोऽभिहितः पुराणेन सह विरोध
परिहारस्तु “दिग्देशकालावरणादिभेदान्न छादको राहु-
रिति ब्रुवन्ति । यन्मानिनः केवलगोलविद्यां स्वसंहिता-
वेदपुराणवाक्यमिति” पूर्वपक्षं विधाय “राहुः कुभामण्ड-
लगः शशाङ्कं शशाङ्कगश्छादयतिनबिम्बम् । तमोमयः
शम्भुवरप्रदानात् सर्वागमानामविरुद्धमेतदिति” भास्क-
राचार्यैरेवोक्तः “तस्मिन् काले सान्निध्यमस्य तेनोपचर्यते
राहुरिति” वराहेण उक्तम् तस्माद्राहुदर्शनं तु नास्त्येव
भवन्मते दर्शनं चाक्षुषमेवोच्यते नान्यत् एव सति राहो-
र्दर्शनं राहुदर्शनमिति तत्पुरुषोऽनुपपन्नः । यदि तु
समीपलक्षकदर्शनशब्दमङ्गीकृत्य तदर्थः क्रियते । तदापि
यस्य स्वरूपमेवानुपपन्नं तस्य समीपे तु सुतरामिति
बालैरप्येतद्बुध्यते । तस्माद्दर्शनशब्देनोपरागो
लक्ष्यते राहुदर्शनं राहूपरागस्तस्मिन् राहुदर्शने इति ।
अयमर्थः । राहुर्नाम पातः तस्य सम्बन्धेन दर्शनमुपराग
इति । न च राहुरेव लक्षणयोपरागपरस्तस्य दर्शनमिति
पूर्वपक्षाभिमतार्थसिद्धिरिति वाच्यं लक्षणा त्वर्थान्तरान्तरा
सम्भवे सति वक्तव्या । “अत्यन्तादर्शनं राहोस्तथा चात्यन्त-
दर्शने । प्रजापीड़ा विनिर्देश्या व्याधिदुर्भिक्षतस्करैरिति”
विष्णुधर्मोत्तरादिवाक्येषु पदान्तरासन्निधानाद्राहुदर्शने-
नोपरागो लक्ष्यते । इदं च राहोः पातनामकग्रहणं
प्रति हेत्वर्थान्तरमस्तीत्यतो राहुदर्शनग्रहणयोः समानार्थ
कता नास्तीत्येवं सिद्धमिति । प्रागुक्तानां सर्ववचसां
ग्रहणे स्नायादित्येव वाक्यार्थः फलितो भवति । किञ्च
ग्रहणे चाक्षुषमेव दर्शनं निमित्तं विवक्षितं चेत्तदा “नेक्षेतोद्य
न्तमादित्यं नास्तं यान्तं कथञ्चन । नोपरक्तं न वारिस्थं न
मध्ये नभसोगतम्” इत्युक्तोपरक्तसूर्यदर्शननिषेधो
नोपपद्येत नन्वयं निषेधः सूर्योपरागदर्शन एव न चन्द्रोप-
राग इति चेन्न “नाशुची राहुतारकाम्” इत्यत्र राहु-
मात्रग्रहणाद्रविचन्द्रोपरागद्वयविषयकोपसंहारस्य युक्त-
त्वात् अशुचे रजस्वलापतितादेर्ग्रहणं तु दोषा-
धिक्यसूचनार्थं यथा श्राद्धे कुलीनानां ब्राह्मणानामा
मन्त्रणे उक्ते अन्येषां निषिद्धत्वादेव कुण्डगोलक ब्राह्मणा
नामनामन्त्रणे सिद्धे पुनर्निषेधो दोषाधिक्यार्थमेव ।
“भास्करालोकनाश्लीलपरिवादादि वर्जयेदिति” स्मृति-
वाक्यस्य तूद्यदस्तगाम्यादित्यदर्शनपरतया व्याख्यानस्य
युक्तत्वात् । केचित्तु दर्शनादर्शनविषयकयोर्विध्योस्तुल्य
बलत्वात्सकृद्दृष्ट्वा स्नायादिति व्याचख्युः तच्चिन्त्यं “जन्म-
सप्ताष्टरिफाङ्केत्यदिना सामान्यतो निषिद्धस्योपरक्तद-
र्शनस्य पुनर्निषेधात् प्रागुक्त्वदिशा राहुदर्शनपदस्य
राहूपरागलक्षकत्वेन तुल्यबलत्वाभावाच्च तस्मादुपर-
क्तयोः सूर्यचन्द्रमसोर्यस्य कस्यापि दर्शननिषेधसत्त्वात्
ग्रहणे स्नानदानाद्युक्तेस्तज्ज्ञानं च ज्योतिःशास्त्रैक-
देशगणितग्रन्येभ्यो बुद्ध्वा तस्मिन् काले स्नानदानादि
विधेयमिति सिद्धान्तः । अतएव मेघाद्यावृतेऽप्युपरागे
स्नानादिकं विधेयमेव ननु गणितग्रन्थाधीनमुपरागज्ञान
मेव चेत् स्नानादिप्रयोजकं तदा रात्रौ सूर्यग्रहणस्य
जायमानत्वात्तदापि स्नानादिकं स्यात् । सत्यमेवैतत्
वचनात्तथा न क्रियते । तदुक्तं निगमे “सूर्यग्रहो
यदा रात्रौ दिवा चन्द्रग्रहो यदि । तत्र स्नानं न कुर्वीत
दद्याद्दानं न च क्वचिदिति” । अतएव तादृशे ग्रहणे
दुष्टेऽपि दौष्ट्यं नास्तीत्यपि सूच्यते । न चैतद्भागे
प्रतिषेधादित्यधिकरणेन पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे
न दिवीत्युदाहृतबाक्यवन्नित्यानुवाद इति वाच्यं विधि-
शेषत्वाभावात् यथा पृथिव्यामग्निर्नचेतव्य इति न निषेध
विधिरस्ति तत्र नान्तरिक्षे न दिवीति दृष्टान्तो निषेध
विधेः शेषस्तथात्र सूर्यग्रहो यदा रात्रावित्येतद्वाक्यस्य
विधेः शेष इति । किञ्चैवं ब्रुवतस्तव मतेऽनर्थकमेव वाक्यं
स्यान्नचैतद्युक्तम् अतएवाह जावालिः “संक्रान्तेः
पुण्यकालस्तु षोडशोभयतः कलाः । चन्द्रसूर्योप्ररागे
तु यावद्दर्शनगोचरः” इति । ग्रस्तस्यास्तमनपर्यन्तं दर्शन-
गोचरत्वात्तावान् कालः पुण्यकालो भवतीति माधवो
व्याचख्यौ तदुक्तं विश्वरूपनिर्णये “दिवा चन्द्रग्रहो रात्रौ
सूर्य्यपर्व न पुण्यदम् । सन्धिस्थं पुण्यवत्ज्ञेयं यावद्दर्शन-
गोचरः” इति । अन्ये तु मेघावृते तदनावृते चोपरागे
गणितागतस्थितिघटिकाः पुण्यकाल इत्याहुः । दर्शने त्वे-
वंविधे निर्णये भुजवृत्तादुपरिस्थितत्वमेव विवक्षितं तदाह
वसिष्ठः स्वसिद्धान्ते “सूर्यस्यादर्शनं रात्रिर्दिनं तद्दर्शना-
त्मकम् । भुजवृत्तादुपरि च स्थितोऽर्को दर्शनं स्मृतमिति”
अर्क इत्युपलक्षणं चन्द्रादिग्रहनक्षत्राणाम् । आकाशप्र-
देशःसमन्ताद्भूसंल्लग्न इव यत्र भाति स प्रदेशो भुजशब्द-
पृष्ठ २६९०
पाच्यः अतएव विष्णुधर्मोत्तरे “अहोरात्रं न भोक्तव्यं
सूर्यचन्द्रग्रहो यदा । मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानं
कृत्वा ततः परमिति ।” ग्रस्तास्ते भृगुः “ग्रस्तगौ वास्तमनं
तु रवीन्दू प्राप्नुतो यदि । तयोः परेद्युरुदये स्नात्वाभ्यव-
हरेन्नरः” इत्यनयोर्वाक्ययोर्दर्शनोदयशब्दौ भुजवृत्तोपरि-
स्थितत्वोपलक्षकौ अन्यथा मेघाद्यावरणेन परदिवसेऽपि
दर्शनाभावे उपवासः प्रसज्येत तथा यत्र स्पर्शकाले
ग्रहणं दृष्ट्वा स्नानं विहितं तत्रान्तरा मेघावरणात्
सूर्यचन्द्रयोर्दर्शनाभावो दिवसद्वयं त्रयं वा स्यात्तत्राप्युप-
वासप्रसङ्गः । न च सर्वे शिष्टास्तथाऽऽचरन्ति । तस्माद्दर्शना-
र्थमभ्युपेत्य शास्त्रीयज्ञानपरतैव व्याख्या कर्त्तव्या । तस्यां
च सत्यां पूर्वोक्तरीत्या च मेघानावृतेप्युपरागे
तमदृष्ट्वैव प्रशस्तचक्षुषा अन्धेन च गन्तुमशक्नुवद्भिर्वृद्धातु-
रैश्च स्नानदानादिकं विधेयमिति फलितोऽर्थः । अतएव
भागवते रविग्रहे कुरुक्षेत्रे स्नानाद्यर्थं मिलितानां
पाण्डवीयलोकानां मध्ये धृतराष्ट्रोऽपि परिगणित इति
विशिष्टाचारोऽप्यस्ति । एवं च सत्यरिष्टजनकत्वाभावेऽपि
ग्रहणदर्शननिषेधः किं पुनररिष्टजनकत्वे । तस्माज्जन्म
सप्ताङ्केत्यादिपद्यं निर्मूलत्वाद्युक्त्यसहत्वाच्चोपेक्ष्यं
प्रत्यक्षोपलभ्यमानवसिष्ठमत्स्यपुराणादिवाक्येषु दर्शनपदा
भावाच्च । अतएव मूले परे इति पदं प्रयुक्तम् । शान्तिस्तु
दर्शनाभावेऽपि विधातुमुचिता यतोऽरिष्टयोगानां स्वरूप-
सतामेवारिष्टजनकत्वमस्ति अन्यथा ग्रहवेधस्योत्पा-
तादिसूचितारिष्टनिवृत्तिहेतुः शान्तिर्दर्शनाभावे न
विधीयेत इत्यलमतिप्रसक्तानुप्रसङ्गेन (६) । पी० धा० ।
अधिकमुपरागशब्दे १२८५ पृ० दृश्यम् । “अथ चन्द्रबले
विशेषमनुष्टुभाह पापान्तः इति शुभोऽपि शुभफल-
दोऽपि चन्द्रः पापान्तःपापयुग् द्यूने पापद्वयमध्यवतीं
पापग्रहयुक्तः पापद्यूने सप्तमस्थाने वर्त्तमानश्चेत्
स्यात्तदा असन् अशुभ एव यदात्वशुभोऽप्यशुभफलदातापि
चन्द्रः शुभांशे सौम्यग्रहनवांशे स्यादथवाऽधिमित्रस्य
नवांशे स्यात्तथा गुरुणा वृहस्पतिना दृष्टः सन् शुभफ
लदाता भवेत् यदाह राजमार्त्तण्डः “पापग्रहेण संयुक्तः
पापजामित्रसंस्थितः । पापद्वयमध्यगतः शुभोऽप्यशुभदः
शशी । अनिष्टस्थानसंस्थोऽपि भवेच्छुभकरः शशी ।
सौम्यभागाधिमित्रांशे गुरुणा वापि वीक्षित” इति (७) । अथ
चन्द्रबलस्य विधानान्तरमनुष्टुभाह । सितेति सितादौ
शुकपक्षप्रतिपदि सभीचीने चन्द्रे सति सम्पूर्णः शुक्ल-
पक्षः शुभः असितादौ कृष्णपक्षप्रतिपदि दुष्टे चन्द्रे
सति सम्पूर्णः कृष्णपक्षः शुभः व्यत्यासे च पूर्वोक्तादर्था
द्वैपरीत्ये द्वावपि पक्षावनिष्टौ यदा शुक्लपक्षप्रतिपदि
चन्द्रोदुष्टश्चेत्तदा सकलशुक्लपक्षोऽनिष्टः । यदा कृष्ण-
पक्षप्रतिपदि चन्द्रः शुभश्चेत्तदा सम्पूर्णः कृष्णपक्षोऽनिष्टः
इति उक्तञ्च रत्नमालायां “वलक्षपक्षादिगते हिमांशौ
शुभे शुभं पक्षमुदाहरन्ति । सितेतरादावशुभे च पक्षा-
विन्दावनिष्टौ भवतोऽन्यथा तौ” कश्यपोऽपि शुल्कादीन्दुः
शुभो यस्य तत्पक्षस्तस्य शोभनः । कृष्णादीन्दौ त्वशुभदे
शुभस्तद्व्यत्ययेऽन्यथेति” इदमेतादृशमब्जबलं चन्द्रबलं तु सङ्कटे
विवाहयात्रावश्यकर्त्तव्ये तात्कालिचन्द्रवलाभावे ग्राह्यं
नान्यथेत्यर्थः (८) । अथ ग्रहाणां दौष्ट्यपरिहारपूर्वकं
तुष्टिसम्पादनार्थं नवरत्नसमुदायधारणं शालिन्याह वज्रं
शुक्रे इति । अत्रैकां सुवर्णमुद्रिकां कृत्वा तत्र दशधाभागे
वर्तुलाकारे नवधा विभक्ते प्रागादिक्रसेण नवरत्नानि
दृढं निधेयानि तत्र प्रागिति पञ्चम्यन्तमव्ययं पञ्चमी चेयं
ल्यब्लोपे अतः प्रागादिदिक्षु इत्ययमर्थो जातः तत्र
शुक्रप्रीतये पूर्वस्यां दिशि वज्रकं हीरकं निधेयम् । एवं चन्द्र
प्रीत्यर्थं शोभनमुक्ताफलमाग्नेय्यां, भौमप्रीत्यर्थं प्रवालं
दक्षिणस्याम् अगौ राहुप्रीत्यर्थं गोमेदं नैरृत्याम् ।
आर्कौ शनिप्रीतये शोभननीलं पश्चिमायाम् । केतुप्रीतये
वैदूर्यं वायव्याम् । गुरुप्रीतये पुष्पकं पुष्परागम् उत्तर-
स्याम् । बुधप्रीतये पाचिः गारुत्मतम् ईशान्यां सूर्यप्रीतये
माणिक्यं मध्यमकोष्टे इति (९) ।
अथ सति द्रव्यसामर्थ्ये नवरत्नसमुदायधारणस्य शक्य-
त्वात्तदुक्त्वेदानीमसति द्रव्यसामर्थ्ये यद्ग्रहकृतं दौष्ट्यं
तद्ग्रहरत्नधारणमिन्द्रवज्रयाह माणिक्येति । सूर्य-
प्रीत्यर्थं माणिक्यं धार्यम् । एवं चन्द्रस्य मुक्ताफलम् ।
भौमस्य विद्रुमम् । बुधस्य गारुत्मतं गारुडे पाचिः ।
गुरोः पुष्पकं पुष्परागः । शुक्रस्य वज्रम् । शनेर्नीलं
राहोर्गोमेदं (लसु निया इति) कान्यकुब्जभाषयाहुः
केतोर्वैदूर्यमित्येवमर्कतोऽर्कादीनां ग्रहाणां रत्नानि
धार्याणि स्युः । तत्र यद्ग्रहकृतं दौष्ट्यं तस्य ग्रहस्य
तुष्ट्यै तद्रत्नं धार्यमित्यर्थः यदाह कश्यप्रः सूर्यादीनां
च संतुष्ट्ये माणिक्यं मौक्तिकं तथा । सुविद्रुमं मरकतं
पुष्परागं च वज्रकम् । नीलगोमेदवैदूर्यं धार्यं स्वस्वदृढक्र-
मात्” । अथोज्ञस्य मुदे सुवर्णमित्यग्रिमश्लोकेन सम्बन्धः (१०)
अथ महामूल्यरत्नधारणे यस्य सामर्थ्याभावस्तदर्थमल्प-
पृष्ठ २६९१
मूल्यानि रत्नानि ताराबलं च शालिन्याह धार्यमिति ।
अथो ज्ञस्य बुधस्य मुदे सन्तोषार्थं सुवर्णं यथाशक्ति
धार्यम् । राहुकेत्वोः प्रीत्यै राजावर्त्तकं मणिविशेषोधार्यः
एवं शुक्रेन्द्वोस्तुष्ट्यै रौप्यं, गुरोस्तुष्ट्यै मुक्ता । मन्दस्य
शनेस्तुष्ट्यै लोहम् । आरभान्वोर्मङ्गलसूर्ययोः प्रीत्यै-
प्रबालं धार्यम् । उक्तं च श्रीपतिना “धार्यं तुष्ट्यै
विद्रुमं भौमभान्वोरूप्यं शुक्रेन्द्वोश्च हेमेन्दुजस्य । मुक्ता-
सूरेर्लौहमर्कात्मजस्य राजावर्त्तः कीर्त्तितः शेषयोश्चेति”
सूरेः सुरगुरोः । शेषयोः राहुकेत्वोः । दीपिकाकारस्तु
औषधीमूलानि धार्याणीत्याह “मूलं धार्यं त्रिशूल्याः
सवितरि विगुणे, क्षीरिकामूलमिन्दौ, जिह्वाहेर्भूमिपुत्रे,
रजनिकरसुते वृद्धदारोच्चमूलम् । भार्गी जीवेऽथ शुक्रे
भवति शुभकरं सिंहपुच्छस्य मूलं, विच्छोलं चार्कपुत्रे,
तमसि मलयजं, केतुदोषेऽश्वगन्धमिति” त्रिशूली बिल्वः
क्षीरिका क्षिरिणी जिह्वाहिर्नागजिह्वा वृद्धदारुर्वि-
दारी । भार्गी प्रसिद्धा । सिंहपुच्छं (वाघोट चरिवारेति)
मध्यदेशभाषया प्रसिद्धम् । मलयजं चन्दनम् । अश्व-
गन्धं प्रसिद्धम् । एतदोषधीमूलधारणं सर्वथा रत्न-
धारणाशक्तौ वेदितव्यम्” पी० धा० गोचरप्रसङ्गात्
तारावलादिकमाह तस्मैव
तारेति । यद्दिने ताराबलमस्ति वा नवेति विचारश्चिकी-
र्षितस्तद्दिने या तारा सा जन्मर्क्षात् जन्मनक्षत्रात् त्रिरा-
वृत्तितः पुनरावृत्तित्रयेण गणनीया स्यात् । त्रिरिति
“द्वित्रिचतुर्भ्यः सुजिति” पा० सुजन्तमव्ययम् । स्वजन्मनक्ष-
त्राद्दिननक्षत्रे गणिते नवभिर्भक्ते तिस्र आवृत्तयोभवन्त्य-
वशिष्टतारायाः शुभमशुभं वाच्यमिति फलितोऽर्थः ११ ।
“जन्माख्यसम्पद्विपदः क्षेमप्रत्यरिसाधकाः । बधमैत्राति
मैत्राःस्युस्तारा नामसदृक्फलाः १२ ॥ मृत्यौ स्वर्ण-
तिलान् विपद्यपि गुड़ं, शाकं त्रिजन्मस्वथो दद्यात्प्रत्य-
रितारकासु लवणं, सर्वोविपत्प्रत्यरिः । मृत्युश्चादिम-
पर्यये न शुभदोऽथैषां द्वितीयेंशका नादिप्रान्त्यतृतीयका
अथ शुभाः सर्वे तृतीये स्मृताः १३ ॥ षष्टि ६०
घ्नं गतभम्भुक्तघटीयुक्तं युगा ४ हतम् । शराब्धि ४५
हृल्लब्धतोऽर्क १२ शेषेऽवस्थाः क्रियाद्विधोः १४ ॥ प्रवास-
नाशौ मरणञ्जयश्च हास्यारतिक्रीडितसुप्तभुक्ताः ।
ज्वराख्यकम्पस्थिरता अवस्था मेषात् क्रमान्नामसदृक्-
फलाः स्युः १५ । लाजाकुष्ठबलाप्रियङ्गुधनसिद्धार्थै-
र्निशादारुभिः पुङ्खालोध्रयुतैर्जलैर्निगदितं स्नानं
ग्रहोत्थाघहृत् । धेनुः कम्ब्वरुणो वृषश्च कनकम्पीता-
म्बरङ्घोटकः श्वेतो, गौरसिता, महासिरज इत्येता
रवेर्दक्षिणाः १६ । सूर्यारसौम्यास्फुजितोऽक्षनागसप्ता-
द्रिघस्रान्विघुरग्निनाडीः । तमोयमेज्यास्त्रिरसाश्विमा-
तान् गन्तव्यराशेः फलदाः पुरस्तात् १७ । दुष्टे योगे
हेम, चन्द्रे च शङ्खं, धान्यं तिथ्यर्धे, तिथौ तण्डु-
लांश्च । वारे रत्नं भे च गां, हेम नाड्यां, दद्यात्सिन्धू-
त्थञ्च तारासु राजा १८ । राश्यादिगौ रविकुजौ फलदौ,
सितेज्यौ मध्ये, सदा शशिसुत, श्चरमेऽब्जमन्दौ । अध्वान्न
वह्निभयसन्मतिवस्त्रसौख्यदुःखानि मासि जनिभे रविवास-
रादौ” १९ मू० चि० ।
अथ शेषक्रमेण सकलास्तारासंज्ञा अनुष्टुभाह । जन्मा-
ख्येति । स्पष्टार्थमिदम्पद्यम् । यदाह नारदः “जन्म
सम्पद्विपत् क्षेमं प्रत्यरिः साधको बधः । मित्रम्परम-
मित्रन्तु जन्मभाच्च पुनः पुनरिति” । एवं तारा गणनीया
इति शेषः । तत्र तृतीयापञ्चमीसप्तम्यस्तारा निषिद्धाः
अनिष्ट फलश्रवणात् । अर्थादन्याः समीचीनाः समीचीन
फलश्रवणात् । उक्तञ्च “जन्मतारा द्वितीया च षष्ठी चैव
चतुर्थिका । अष्टमी नवमी चैव षट्च ताराः शुभावहाः”
इति । जन्मनक्षत्रन्तु कार्यविशेषे गृहीतं प्रतिषित्तञ्च
तच्चाग्रे निर्णेष्यते । तदिदन्ताराबलं कृष्णपक्षविषयं
न तूभयपक्षसाधारणम् । तदाह नारदः “कृष्णे
बलवती तारा शुक्लपक्षे बली शशीति” । युक्तञ्चैतत् यतो
ऽत्रार्थवादो रत्नमालायाम् “न खलु बहुलपक्षे शीतरश्मेः
प्रभावः, कथितमिह हि तारावीर्यमार्यैः प्रधानम् ।
अतिविकलशरीरे प्रेयसि प्रोषिते वा प्रभवति खलु
कर्तुं सर्वकार्याणि योषा । शुक्ले पक्षे शीतरश्मिर्बली-
यान्न--प्राधान्यं तारकायास्तु तत्र । शक्त्या युक्ते विद्य-
मानेऽपि कान्ते न स्वातन्त्र्यं योषितः क्कापि दृष्टमिति” १२
अथावश्यककृत्ये दुष्टताराणाम्प्रकारद्वयेन परिहारं
शार्दूलबिक्रीडितेनाह “मृत्यौ स्वर्णतिलानिति । मृत्यौ
सप्तम्यां बधतारायां स्वर्णतिलान् यथाशक्ति सुवर्णयुक्तां
स्तिलान् ब्राह्मणाय दद्यात् । विपद्यपि विपत्संज्ञायां
तृतीयतारायाङ्गुडमिक्षुविकारन्दद्यात् । त्रिजन्मसु
तिसृषु जन्मतारासु शाकम्प्रसिद्धं वृन्ताकादि दद्यात् ।
अथो प्रत्यरितारकासु पञ्चम्यान्तारायां लवणन्दद्यात् ।
तदाह नारदः “जन्मत्रिपञ्चसप्ताख्या ताराऽनिष्टफल-
प्रदा । अनिष्टपरिहाराय दद्याद्दानन्द्विजातये । शाकं
पृष्ठ २६९२
गुडञ्च लवणं सतिलं काञ्चनं क्रमादिति” अत्र सतिल-
मिति विशेषणं काञ्चनपदस्य न लवणपदस्य तेन
बधतारायां सतिलं काञ्चनन्देयम् । उक्तञ्च दीपिकायाम्
“प्रत्यरौ लबणन्दद्याञ्छाकन्दद्यान्त्रिजन्मसु । विपत्तारे
गुडन्दद्यान्निधने तिलकाञ्चनमिति” अथ द्वियीयः
परिहार उच्यते । तत्रादिमपर्यये प्रथमावृत्तौ विपत्प्रत्य-
रिर्मृत्युश्च तृतीयापञ्चमीसप्तम्यस्ताराः सर्वा अपि
सामान्यतः षष्टिघटिकात्मिका अपि न शुभदाः स्युः
अथ द्वितीये पर्य्याये द्वितीयावृत्तौ विपत्प्रत्यरिमृत्यूना-
मादिप्रान्त्यतृतीयका अंशा न शुभदाः विपत्तारायां
प्रथमविंशतिघटिकास्त्याज्याः । इतरा श्चत्वारिंश-
च्छुभाः । प्रत्यरितारायां मध्यमा विंशतिघटिकास्त्या-
ज्यास्तदुभयतो विंशतिर्विंशतिर्घटिकाः शुभाः ।
बधनारायामहिमा विंशतिर्घटिकास्त्याज्या आद्याश्चत्वारिंश-
च्छुभा इति नवीना व्याकुर्वते । जीर्णास्त्वंशशब्देन
नक्षत्रचतुर्थांशमाहुः । तथासति आदिप्रान्त्यतृती-
यकाश्चरणाः क्रमेण निषिद्धाः इतरे शुभाः । अथ
ततोये पर्याये तृतीयावृत्तौ विपत्प्रत्यरिमृत्यवश्चैते
सर्वे षष्टिघटिकात्मका अपि शुभाः शोभनफलदाः
स्मृताः । तथा च जगन्मोहने गुरुरित्युक्त्या पठितं
“पर्याये प्रथमे वर्ज्याविपत्प्रत्यरिनैधनाः । द्वितीये त्वंशका
वर्ज्यास्तृतीये त्वखिलाः शुभाः” द्वितीये पर्याये अंशकाना-
ह सएव । “अद्यांशोविपदि त्याज्यः प्रत्यरौ चरमोऽशुभः ।
वधे त्याज्यस्तृतीयोंऽशः शेषा अंशास्तु शोभनाः” इति ।
अत्रांशो नक्षत्रचतुर्थांश उच्यते । किमत्र प्रमाणमिति-
चेत् उच्यते । “जन्मर्क्षाद्दशमङ्कर्म सङ्घातर्क्षन्तु षोडशम् ।
अष्टादशं सामुदायं त्रयोविंशं विनाशनम् । मानसं
पञ्चविंशर्क्षं नाचरेञ्छुभमेषु तु” इति नारदोक्तैर्वैनाशि-
काख्यत्रयोविंशभस्य दुष्टत्वम् । तदपवादमाह च्यवनः
“वैनाशिकाख्ये नक्षत्रे अष्टाशीत्यंशकं विना । शेषांशाः
शुभदा ज्ञेयाजन्मनीन्दुगतांशकाः ।” इति । अत्र वैनाशिकं
प्रत्यरिसंज्ञन्तस्य चरमांशस्यानिष्टता प्राप्ता साष्टाशीत्यं
शकं बिनेत्यनेन व्याध्यते इत्यत एकत्र दृष्टः शास्त्रार्थोऽपर-
त्रापि विनियुज्यत इति न्यायादत्राप्रि मैव व्याख्येति न
नवीनमतञ्ज्यायोऽप्रमाणकत्वात् १३ । अथ चन्द्रावस्था-
वक्ष्यति तद्गणनोपायमनुष्टुभाह षष्टिघ्नमिति । अत्र
चन्द्रस्य राशौ राशौ द्वादश अथस्थाः सन्ति यदाह
नारदः “चन्द्रस्य द्वादशावस्था राशौ राशौ यथा-
क्रमात् । यात्रोद्वाहादिके कार्ये संज्ञा तुल्यफलप्रदा”
तत्राश्विनीमारम्य गतभानि षष्ट्या गुण्यानि वर्तमान्
नक्षत्रभुक्तघटीयुक्तानि कार्याणि । तानि पुनर्युगैश्चतुर्भि-
राहतानि शराब्धि ४५ हृत् पञ्चचत्वारिंशता भाज्यानि ।
यल्लब्धमागतं गतावस्थास्ताः शेषं वर्त्तमानावस्था तत्र
लब्धाङ्कस्यापि द्वादशाधिक्ये द्वादशभिर्भागे प्रवासा-
द्यवस्था चन्द्रस्य गताः स्युः । ता अवस्था मेषराशेः
पुंसः प्रवासादिसंज्ञा वृषराशिस्थे चन्द्रे नष्टादिसंज्ञाः
स्युः । एवं मिथुनादिदशराशिषु मृतादिसंज्ञाह्यव-
स्थाः क्रमेण भवन्तीत्यर्थः । यदाह नारदः “षष्टिघ्नं
चन्द्रनक्षत्रं तत्कालघटिकान्वितम् । वेदघ्नमिषु ४५ वेदाप्त
मवस्था भानु १२ गाजिताः ।” इति । अत्रोपपत्तिः एकैक-
स्मिन् राशौ द्वादशद्वादशावस्थाः सन्ति, सामान्यतो
नक्षत्रभोगः षष्टि घटिकात्मक इत्येवं सति राशिभोग-
घटिकाः पञ्चत्रिंशदधिकशतं भवन्ति । तत्र त्रैरा-
शिकं यद्येताभि १३५ र्घटीभिर्द्वादशावस्था लभ्यन्ते
तदेष्टघटीभिः किमिति तत्रैकः कल्प्यः गुणनायां
विकारानापत्तेर्द्वादशानामयमङ्को १३५ भाजको जाता १२
अत्रानयोर्गुणकभाजकयोस्त्रिभिरपवर्त्ते गुणकश्च-
त्वारः ४ भाजकः पञ्चचत्वारिंशत् ४५ तत्कालघ-
टीयोगस्तु न्यायप्राप्त एव । तथा द्वादशभागोऽपि
तदाधिक्यस्य निष्प्रयोजनत्वात् अत्रेदमवधार्यम् यद्यपि
नक्षत्राणां घटीन्यूनाधिकभावः सम्भवति तथापि
षष्टिघटिकात्मकेन व्यवहारः कार्यः । विद्यमानन-
क्षत्र भुक्तं तु स्वभोगं ज्ञात्वा षष्टिघटिकात्मकं कृत्वा
तत्र योज्यम् । यथा यदि स्वभोगेन षष्टिघटिका लभ्यन्ते
तदेष्टघटीभिः किमिति त्रैराशिकेनेष्टघटीनां षष्टि-
र्गुणक्तो नक्षत्रभोगो भाजक इति १४ । अथ द्वाद-
शवस्थानामानि सफलान्युपजात्याह पवासना-
शाविति । स्पष्टार्थमिदं पद्यम् । उक्तञ्च कश्यपेनं
“प्रवासनष्टा च मृता जया हास्या रतिर्मुदा । सुप्ता
भुक्ता ज्वरा कम्पा सुस्थितिर्नामसन्निभा” इति । मुदा ।
“षिद्भिदादिभ्योऽङ्” पा० अङ् ततष्टाप् १५ । अथ ग्रहाणां
वैकृतपरिहारार्थं सौषधजलस्नानं दक्षिणाश्च शार्दूल-
विक्रीडितेनाह । लाजाकुष्ठमिति । लाजा भ्रष्टशालयः
इति केचित् वस्तुतस्तु ओषधीसाहचर्याल्लाजाशब्देन
लज्जावती गृह्यते । कुष्ठं प्रसिद्धम् । बला “वरि
याग इति” कान्यकुब्जभाषायामाहुः । प्रियङ्गुः
पृष्ठ २६९३
रालः । घनो मुस्ता, सिद्धार्थाः सर्षपाः (शिरसा) इति
महाराष्ट्राः (सरिषा) इति कान्यकुब्जाः । निशे हरिद्रा-
द्वयं दारु देवदारुः पुङ्खा शरपुङ्खा । लोध्रं प्रसिद्धं
एतैरौषधैर्युतानि गङ्गादिजलानि तैः कृत्वा स्नानं
दुष्टग्रहसूचितारिष्टनाशकं स्यात् । उक्तञ्च दीपि-
कायाम् “सिद्धार्थलोध्ररजनीद्वयमुस्तधान्यं
लामज्जकं सफलिनी सवचा च मांसी । स्नानं कुरु ग्रह-
गणप्रशमाय नित्यं सर्वे रविप्रभृतयः सुमुखीभवन्ति ।”
दैवज्ञमनीहरेऽपि “सप्रियङ्गुरजनीद्वयमांसी कुष्ठलाज-
सितसर्षपखण्डैः । वारिभिः सहवचैः सहलोध्रैः
स्नानमत्ति निखिलग्रहपीड़ामिति” वारिभिस्तीर्थोदकैः
रत्नमालायां तु प्रत्येकं ग्रहाणामौषधमेदस्नानमुक्तं यथा ।
  • रवेः--“मनःशिलैलासुरदारुकुङ्कुमैरुशीरयष्टीमधुपद्मकान्वि-
तैः । सताम्रपुष्पैर्विषमे स्थिते रवौ शुभावहं स्नान-
मुदाहृतं बुधैः” ।
  • चन्द्रस्य--“पञ्चगव्यगजदानविमिश्रैः शङ्खशुक्तिकुमुदस्फटि-
कैश्च । शीतरश्मिकृतवैकृतहन्तृ स्नानमेतदुदितं
नृपतीनाम्” ।
  • कुजस्य--“बिल्वचन्दनबलारुणपुष्पैर्हिङ्गुकल्कफलिनीबकुलै-
श्च । स्नानमद्भिरिह मांसियुताभिर्भौमदौस्थ्यविनिवा-
रणमाहुः” ।
  • बुधस्य--“गोमयाक्षतफलैः ससरोजैः क्षौद्रशुक्तिनवमूल-
हेमभिः । स्नानमुक्तमिदमत्र भूभृतां बोधनाशुभविना-
शनं बुधैः” ।
  • गुरोः--“मालतीकुसुमयुक्तसर्षपैः पल्लवैश्च मदयन्तिकोद्भवैः ।
क्षिप्रमम्बु मधुकेन च स्फुटं वैकृतं गुरुकृतं विनिहन्ति” ।
  • शुक्रस्य--“एलया च शिलया समन्वितैर्वारिभिः सफलमू-
लकुङ्कुमैः । स्नानतो मृगुसुतोपपादितं दुःखमेति विलयं
न संशयः” ।
  • शनेः--“असिततिलाञ्जनलोध्रबलाभिः शतकुसुमाघनलाजयु-
ताभिः । रवितनये कथितं विषमस्थे दुरितहृदाप्लवनं
मुनिमुख्यैः” ।
  • राहुकेत्वोः--“लोध्रगर्भतिलपत्रकमुक्ताहस्तिदानमृगनाभिप-
योभिः । स्नानमार्त्तिमिह कृन्तति राहोः साजमूत्रमि-
दमेव च केतोः” । राहुकथितद्रव्यमजमूत्रसहितंकेत्वर्थं
स्यात् । अतएवोक्तं दीपिकायाम् “प्रयोज्यमौषधस्नानं
ग्रहविप्रसुरार्चनम् । ग्रहानुद्दिश्य होमो वा ग्रहाणां
प्रीतिमिच्छता” तत्र ग्रहपूजाहोमौ वशिष्ठसंहितायां
महता प्रबन्धेनोक्तौ तौ तत एवावगन्तव्यौ इत्यलमति-
विस्तरेण । अथ रवेरिति । रविमारभ्य दक्षिणा
उच्यन्ते । तत्र सूर्य्यप्रीत्यर्थं धेनुर्गौः । चन्द्रप्रीत्यर्थं कम्बु
शङ्खः । कम्बु इति नपुंसकलिङ्गम् पृथक्पदम् “शङ्खः
स्यात्कम्बुरस्त्रियाम्” इत्यमरोक्तेः । मङ्गलप्रीत्यर्थमरुण
आरक्तो वृषः । बुधप्रीत्यर्थं कनकं सुवर्णम् । गुरुप्रीत्यर्थं
पीताम्बरं तच्च यथाविभवं कार्पासं कोषजं च । शुक्र-
प्रीत्यर्थं श्वेतो घोटकः । शनिप्रीत्यर्थमसिता श्यामवर्णा
गौः । राहुप्रीत्यर्थं महाऽसिबहुमौल्यखड़्गः । केतु-
प्रीत्यर्थमजः छागो दक्षिणेत्यर्थः । यदाह वसिष्ठः
“धेनुं शङ्खं रक्तवृषं हेम पीताम्बरद्वयम् । श्वेताश्वं
कृष्णधेनुञ्च कृष्णलोहमजं क्रमात् । स्वर्णेन वा
समीकृत्य दातव्या दक्षिणा ततः । आचार्य्याय जापकेभ्यो-
ब्राह्मणेभ्योऽथ शक्तितः” इति । अत्र प्रत्येकं
दानमन्त्रास्तत्रैवोक्ताः ग्रन्थभूयस्त्वभयान्न लिख्यन्ते । “एवं
यः कुरुते सम्यक् ग्रहयज्ञं नृपोत्तमः । सर्वान् कामा-
नवाप्नोति शुभस्थानफलं लमेत्” नृपोत्तम इत्युप-
लक्षणम् । तेन यः कश्चिद्ग्रहस्थोपि कुर्य्यात् तत्र स्व
विभबानुरूपाणि ग्रहदानानि प्रोक्तानि कैश्चित् यथा ।
  • रवेः--“कौसुम्भवस्त्रं गुडहेमताम्रमाणिक्यगोधूमसुवर्ण-
वस्त्रम् । सवत्सगोदानमतिप्रणीतं दुष्टाय सूर्य्याय
मसूरिकाश्च” ।
  • चन्द्रस्य--“घृतकलसं सितवस्त्रं दधिशङ्खे चैव भौक्तिकसु-
वर्णे । रजतञ्च सम्प्रदद्याच्चन्द्रारिष्टोपशमनाय” ।
  • कुजस्य--“प्रबालगोधूममसूरिकाश्च वृषश्च ताम्रः करवीर-
पुष्पम् । आरक्तवस्त्रं गुडहेमताम्रं दुष्टाय भौमाय
सचन्दनं हि” ।
  • बुधस्य--“नीलं वस्त्रं मुद्गदानं बुधाय रत्नं पाची दासिका
हेमसर्पिः । कांस्यं दन्तः कुञ्जरश्चाथ मेषो रौप्यं सर्वं
पुष्पजात्यादिकञ्च ।
  • गुरोः--“अश्वः सुवर्णं शुकपीतवस्त्रं सपीतधान्यं लवणं
सपुष्पम् । सशर्करं तद्रजनीप्रयुक्तं दुष्टाय शान्त्यै गुरवे
प्रदेयम्” रजनी हरिद्रा ।
  • शुक्रस्य--“चित्रवस्त्रमपि दानवार्चिते दुष्टगे मुनिवरैः
परिगीतम् । तण्डुलं घृतसुवर्णरूप्यकं वज्रकं परिमलो
धवलोऽश्वः” ।
  • शनेः--“नीलकं महिषं कृष्णं वस्त्रं लोहं सदक्षिणम् ।
दद्याच्च दक्षिणायुक्तं शनिदौष्ट्याप्रशान्तये” ।
पृष्ठ २६९४
  • राहोः--“राहोर्दानं बुधैर्मेषो गोमेदं लोहकम्बलौ ।
सुवर्णं नागरूप्यञ्च सतिलं ताम्रभाजनम्”
  • केतोः--“केतौ वैदूर्यममलं तैलं मृगमदस्तथा । ऊर्णाति-
लाश्च संयुक्ता दद्यात् क्लेशापनुत्तये” ।
अन्यच्च संहिताप्रदीपे “भानुस्ताम्बूलदानादपहरति
नृणां वैकृतं वासरोत्थ” सोमः श्रीखण्डदानादबनिसू-
तवरो भोजनात् पुष्पदानात् । सौम्यः शक्रस्य मन्त्री
हरिहर नमनात् भार्गवः शुभ्रवस्त्रैस्तैलस्नानात् प्रभाते
दिनकरतनयौ ब्रह्मनत्या परौ चेति” । ब्रह्मा ब्राह्मणः ।
परौ राहुकेतू १६ । अथ सूर्यादयो ग्रहा गन्तव्यराशेः
प्राक् कियद्भिर्दिनैः फलं दद्युरित्येतदुपजात्याह सूर्या-
रसौम्येति । सूर्यादयो ग्रहा गन्तव्यराशेर्जिगमिषि-
तराशेः पुरस्तात् पूर्वमेवैतत्संख्यकदिवसघटीमासान् अत्र
“कालाध्वनोरत्यन्तसंयोगे” इति पा० द्वितीया ततो नैरन्त-
र्येण तावन्तं कालं फलदाः स्युः तद्यथा । सूर्यो गन्वव्य-
राशेः प्राक् अक्षवस्रान् पञ्च दिवसान् फलदः । एवमारो
भौमोऽष्ट दिवसान् पूर्वं फलदः, बुधः सप्त दिवसान्,
शुक्रोऽपि सप्त दिवसान्, विधुश्चन्द्रः अग्निनाडीर्घटिकात्र-
यमेव प्राक् फलदः, राहुर्गन्तव्यराशेः प्राक् त्रिमासं
फलदः एवं शनिः षण्मासान् । गुरुर्द्विमासान् पूर्वं
फलद इत्यर्थः । उक्तञ्च “सूर्यः पञ्चदिनं शशी त्रिघ-
ष्ठिकं भौमोऽष्ट वै वासरान् सप्ताहानि भृगुः
ससोमतनयो, मासद्वयं वै गुरुः । षण्मासान् पुरतोऽपि
सूर्यतनयो राहुश्च मासत्रयं, केतुश्चैव ददाति भावि
सकलं गन्तव्यराशेः फलमिति” । जगन्मोहने त्वेव
मुक्तम् “आदित्यादिग्रहा दद्युर्लग्ने वा गोचरेऽपि वा ।
सप्तविंशति २७ भागोर्द्ध्वं परराशिफलं खल्विति १७ ।
अथ प्रसङ्गादावश्यकमङ्गलयात्राकर्त्तव्येषु सत्सु
तिथ्यादिविषयकदुष्टयोगसद्भावे तद्दोषनिवारणार्थं दानं
शालिन्याह । दुष्टे इति । दुष्टे व्यतीपातादिरूपे योगे
सति हेम सुवर्णं यथाशक्ति राजा दद्यात् । च
पुनश्चन्द्रे दुष्टे विहितान्यस्थानस्थिते शङ्खं दद्यात् ।
तिथ्यर्द्धे करणे भद्राख्ये दुष्टे धान्यं दद्यात् । तिथौ दुष्टे
चतुर्थ्यादिरूपे तण्डुलान् दद्यात् । वारे दुष्टेऽनुपचयरूपे
रत्नं प्रबालमुक्तादि दद्यात् । भे राशौ दुष्टे क्रूरग्रहा-
धिष्ठितत्वादिदोषसहिते सति गां दद्यात् । नाड्यां
घटिकायां दुर्मूहूर्त्तादिना दुष्टायां सत्यां हेम सुवर्णं
दद्यात् च पुनस्तारासु दुष्टासु विपत्प्रत्यरिवधरूपासु
सिन्धूत्थं लवणं दद्यात् । पूर्वं दुष्टतारासु प्रत्येकं
विशिष्य दानमुक्तमिदानीं तदशक्तौ लवणमेव देयमिति
पुनरुक्तिपरिहारः । उक्तञ्च दीपिकायाम् “योगस्य हेम,
करणस्य च धान्यमिन्दोः शङ्खञ्च, तण्डुलमणी तिथि-
वारयोश्च । ताराबलाय लवणान्यथ गां च राशेर्दद्या-
द्घिजाय कनकं शुचि नाडिकायामिति” १८ अथात्र
गोचरप्रसङ्गात् सूर्यादयो ग्रहाः राश्यन्तरगताः सन्तः
कदा शुभाशुभफलदातारो भवन्ति तथा चान्द्र-
मासाधिकरणकरविवासरादौ स्वजन्मनक्षत्रप्रवेशे सति
फलविशेषं च वसन्ततिलकावृत्तेनाह राश्यादिगा-
विति । रविकुजौ सूर्यमङ्गलौ राश्यादिगौ राशि
प्रथमदशांशमध्यस्थितौ सन्तौ फलदौ निखिलफल-
दातारौ । अवशिष्टांशेष्वीषदीषत् फलदौ । एवं सिते-
ज्यौ शुक्रबृहस्पती मध्ये मध्यगतांशदशके निखिलफल-
दातारावन्यत्रेषदीषत् । शशिसुतो बुधः सदा त्रिंशदंशेषु
निखिलफलदाता । अब्जमन्दौ चन्द्रशनैश्चरौ चरमदशके
निखिलफलदातारावन्यत्रेषदीषत् । उक्तञ्च वसिष्ठेन
“भवनादिगतौ फलदौ रविभौमौ मध्यगौ च गुरुशुक्रौ ।
अन्त्यगतौ शशिरविजौ सदैव फलदः शशाङ्कसुतः” ।
वराहेणापि “दिनकररुधिरौ प्रवेशकाले गुरुभृगुजौ
भवनस्य मध्ययातौ । रविसुतशशिनौ विनिर्गमस्थौ
शशितनयः फलदस्तु सर्वकालमिति” रुधिरो भौमः ।
अध्वेति । यस्मिन् मासे स्वीयजन्मनक्षत्रप्रवेशे सूर्यादि-
वाराश्चेत् स्युः तदा तस्मिन् मासेऽध्वादीनि फलानि
वाच्यानि तद्यथा । रविवारे जन्मनक्षत्रप्रवेशे सति तस्मिन्
मासे अध्वा मार्गोऽटनमिति यावत्, फलं तस्य पुंसो
भबेत् । एवं चन्द्रवारे जन्मनक्षत्रप्रवेशे अन्नं भक्ष्यं
तत्प्राप्तिः स्यादित्यर्थः । एवं भौमवारे वह्निभयं भवेत् ।
बुधवारे सन्मतिः । सती समीचीना धर्मयुक्ता बुद्धिर्भवेत् ।
गुरुवारे वस्त्रप्राप्तिर्भवेत् । भृगुवारे सौख्यं भवेत् ।
शनिवारे दुःखप्राप्तिः स्यादित्यर्थः । उक्तञ्च ज्योतिष-
रत्नसंग्रहे वामनेन “अध्वा भोजनमग्निभीः सुमतिता
वस्त्रं सुखं चासुखं मासे मासि फलं भवेज्जननभे
सूर्यादिवारे स्थिते” इति अत्र “मासास्तथा च
तिथयस्तुहिनांशुमानादिति” भास्कराचार्यवाक्याच्चान्द्रः शुक्ल-
प्रतिपदादि दर्शान्तो मासो गृह्यत इति शिवम्” १९
पी० धा० । अष्टवर्गशुभालाभ एव गोचरशुद्धेर्गाह्यता
तन्मानम् अष्टवर्गशब्दे ५२२ पृ० उक्तम्
पृष्ठ २६९५

गोचर्म्मन् न० ६ त० । १ गवां चर्मणि, गोचर्म च स्तम्भने

आसनतया विहितम् यथाह समयाचारतन्त्रे २ पटले
“मेषासनं तु वश्यार्थमाकृष्टौ व्याघ्रचर्म च । शान्तौ
मृगाजिनं शस्तं मोक्षार्णं व्याघ्रचर्म च । गोचर्म
स्तम्भने देवि! मोहने वाजिचर्म च” । “सप्तहस्तेन
दण्डेन त्रिंशद्दण्डैर्निवर्त्तनम् । दश तान्येव गोचर्म
ब्राह्मणेभ्यो ददाति यः” इति २ वृहस्पत्युक्ते
“दशहस्तेन वंशेन दशवंशान् समन्ततः । पञ्च चाभ्यधिकान्
दद्यादेतद्गीचर्म चोच्यते” इति ३ वशिष्ठोक्ते च भूमान-
भेदे “अपि गोचर्म्ममात्रेण भूमिदानेन पूयते” भा०
आनु० ६२ अ० ।

गोचर्मवसन पु० गोचर्म वसनमस्य । महादेवे

“गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः” भा० आनु०
१७ अ० शिवसहस्रनामोक्तौ ।

गोचारक त्रि० गां चारयति घासादौ चर--णिच्-

ण्वुल् । गोरक्षके (राखाल)

गोचारिन् त्रि० गौरिव चरति चर--णिनि । तपस्विभेदे

“गोचारिणोऽथाश्मकुट्टादन्तोलूखलिकास्तथा । मरीचि
पाः फेनपाश्च तथैव मृगचारिणः” भा० आनु० १४ अ०

गोची स्त्री गामञ्चति अन्च--क्विप् ङीप् नलोपे अल्लोपः ।

गवाचीशब्दार्थे १ मत्स्यभेदे । गाः शिवस्तुतिरूपाः वाचः
अञ्चति अन्च + क्विप् ङीप् । २ हिमालयपत्न्यां शब्दार्थचि०

गोच्छाल पु० गां भूमिमाच्छादयति छद--णिच्--अण् पृषो० ।

भूकदम्बे (चाकुलिया) । रत्नमाला

गोज पु० “नृपायां नृपसंसर्गात् प्रमादाद्गूढजातकः ।

सोऽपि क्षत्रिय एव स्यादमिषेके च वर्जितः । अभिषेकं
विना चायं गोज इत्यभिधीयते । सर्वं च राजवत्तस्य
गम्यते पदवन्दनम्” इत्युशनसोक्ते सङ्कीर्णजातिभेदे अस्य
राजशब्देन समासे राजदन्तादित्वात् पूर्वनिपातः द्वन्द्वे
एकवद्भावश्च । “गोदुग्धप्रभवं किं वा छागदुग्धसमु-
द्भवम् । भवेत् गोजं त्रिदोषघ्नं रोचनं बलवर्द्धनम् ।
वह्निवृद्धिकरं वृष्यं सद्यस्तृप्तिकरं लघु । अतीसारे-
ऽग्निमान्द्ये च ज्वरे जीर्णे प्रशस्यते” । भावप्र० उक्त
लक्षणके २ गोछागदुग्धविकारभेदे न० । ३ गोजात-
मात्रे त्रि० । गोलोमिकादृक्षे स्त्री राजनि० ।

गोजर पु० गोषु मध्ये जरः जीर्णः । वृद्धवलीवर्द्धे “नाद्रि-

यन्ते यथापूर्वं कीनाशा इव गोजरम्” भाग० ३ । ३० ।
१४ । “गोजरं वृद्धवलीवर्द्धम्” श्रीधरः ।

गोजल न० गवि जातं जलम् । गोमूत्रे राजनि० ।

गोजा त्रि० गवि पृथिव्यां ब्रीह्यादिरूपेण जायते विट्

आत्त्वम् । ब्रीह्यादिषु । ऋ० ४ । ४० । ५ । उदा० । २ गोलोमि-
कावृक्षे राजनि० । ३ सुरभ्यां जाते च

गोजागरिक न० गवि स्वर्गे जागर । अप्रमत्तताऽस्त्यस्य

ठन् । १ मङ्गले मङ्गलस्य स्वर्गसाधनाय सदीद्यततया
तथात्वम् । गवि भूमौ जागरिकः प्रहरीव अस्त्ररूपकण्टक-
धारित्वात् । २ कण्टकारवृक्षे । गोषु ब्रीह्मादिषु जागरो-
ऽस्त्यस्य ठन् । ३ भक्ष्यकारके त्रि० शब्दार्थचि०

गोजात पु० गवि जातः । १ गोनाभकपुलस्त्यपत्नीजाते

२ सुरभीजाते घृतादौ ३ स्वर्गजाते त्रि० “शूण्वन्तु नोदिव्याः
पार्थिवासो गोजाता उत ये यज्ञियासः” । ऋ० ७ । ३५ । १५

गोजापर्णी स्त्री गोजाः दुग्धफेन इव शुभ्रत्वात् पर्णमस्य

गौरा० ङीष् । दुग्धफेनावृक्षे राजनि० ।

गोजित् पु० गां भूमिं जयति जि--क्विप् । नृपे बलेन

पृथिवीजयित्वात्तस्य तथात्वम् । ऋ० १ । १०६ । १ । ९ । ५९ । १०

गोजिह्वा स्त्री गोर्जिह्वेव । (गोजिवा) लताभेदे । स्वार्थे

क । तत्रैवार्थे अमरः । “गोजिह्वा गोजिका गोजी
दार्विका खरपर्णिनी । गोजिह्वा वातला शीता ग्रा-
हिणी कफपित्तनुत् । हृद्या प्रमेहकासास्रव्रणज्व-
रहरी लघुः । कोमला तुवरी तिक्ता स्वादुपाकरसा
स्मृता” भावप्र० तद्गुणा उक्ताः ।

गोजि(जी) स्त्री गोजिह्वा पृषो० । गोजिह्वाख्येलताभेदे भावप्र०

वा ङीष् । “गोजी च पिष्टा सह तालपत्र्या” “समु-
द्रफेनशाकगोजीकाकौडुम्बरिकाः” इति च सुश्रुतः

गोजिरा स्त्री गौर्भूमिः तज्जशस्यादि जीर्य्यतेऽनया जॄ--क

६ त० । शस्यादिजारिकायाम् “गोजिरया रंहमाणः
पुरन्ध्र्या” ऋ० ९ । ११० । ३

गोड पु० गोण्ड + पृषो० । (गोंड) इति ख्याते नाभौ प्रवृद्धर्मासगुड़के मरतः

गोडिम्ब पु० गोर्भूमेर्डिम्ब इव । शृगालजम्ब्वां शब्दार्थचि० ।

गोडुम्बा स्त्री गां भूमिं तुम्बति अर्द्दति तुवि--क पृ० ।

(गोमुक) १ गवादन्यां (तरमुज) २ शीर्णवृन्ते पु० मेदि० ।
स्वार्थे क । गोडुम्बिका गवादन्याम् रत्नमाला

गोणी स्त्री गुण--घञ् नि० गुणः गोण + आवपनेऽर्थे ङीप् ।

धान्याधारे (गुण) ख्याते १ आवपनपात्रे २ छिद्रवस्त्रे,-
३ शाण्यां, ४ द्विशूर्पात्मके मानभेदे, ५ द्रोणीपरिमाणे
च । “गोणी त्वावपनं चेत्” स्मानपदा० पा० सू०
सि० कौ० । तस्य द्विशूर्पात्मकता भावप्र० उक्ता यथा
पृष्ठ २६९६
“शूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता ।
द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः । चतुःस-
हस्रपलिका षण्णवत्यधिका व सा । पलानां द्विसह-
स्रञ्च भार एकः प्रकीर्त्तितः । तुला पलशतं ज्ञेयं
सर्वत्रैवैष निश्चयः । माषटङ्काक्षविल्वानि कुडवः प्रस्थ
माटकम् । राशिर्गोणी स्वारिकेति यथोत्तरचतुर्गुण-
म्” । पञ्चभिः सप्तभिर्वा गोणीभिः क्रीतः तद्धितार्थे द्विगौ
परिमाणात् ठञ् । “द्विगोर्लुगनपत्ये” पा० तस्य लुकि
उपवर्जनस्त्रीप्रत्ययेस्य लुक् । ततः “इद्गोण्याः” पा० इत्
पञ्चगोणि सप्तगोणि पञ्चगोण्यादिक्रीते पटादौ त्रि० ।
ह्रस्वा गोणी ष्टरच् षित्त्वात् ङीष् । गोणीतरी
ह्रस्वगोण्याम् ।

गोऽण्ड पु० गोरण्ड इव । १ नीचजातिभेदे (ग्ॐड) २ वृद्धनाभौ च ३ तद्वति त्रि० मेदिनिः ।

गोण्डाकरी स्त्री रागभेदे “गोण्डाकरीरागेण रूपकतालेन

गीयते” गीतगो० ।

गोतम पु० गोभिस्तमोध्वस्तं यस्य पृषो० । १ मुनिभेदे तन्नामनि-

रुक्तिः भा० आनु० ९३ अ० यथा “गोतमोऽयं मतोऽधूमो-
दमस्ते मम दर्शनात् । गोभिस्तमोमम ध्वस्तं जातमात्रस्य
देहतः । विद्धि मां गोतमं कृत्ये यातुधानि! निबोध
मे” इति । स च श्वेतवराहकल्पे व्रह्मणो मानसः पुत्रः
यथाह वायु० गया० २ अ० “ब्रह्मा संभृतसंभारो मानसा
नृत्विजोऽसृजत्” इत्युपक्रमे “सृकपालं गोतमञ्च तथा
वेदशिरोव्रतम्” । इति । स च गोत्रप्रवर्त्तकः गोत्रशब्दे
दृश्यम् । गोतमस्यापत्यम् ऋष्यण् । गौतम तद्वंश्ये
प्रबरप्रवर्त्तके ऋषिभेदे बह्वर्थे तस्य लुक् गोतमाः ।
गौतमशब्देऽधिकं वक्ष्यते आर्षशब्दे ८२७ पृ० उदा० दृश्यम् ।
गोतमवश्याश्चाङ्गिरसगोत्रोत्पन्ना दश तद्भेदास्त्रत्रैव
दृश्याः । अतिशयेन गौः जडत्वात् तमप् । २ अतिजडे
पुंस्त्री । “मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् ।
गोतमं तमवेतैव यथा वेत्य तथैव सः” नैष० चार्वाको-
क्तिः । तस्य चान्वीक्षिकीविद्याप्रकाशकत्वमक्षपादशब्दे
४३ पृ० दृश्यम् तच्छब्दे एव तच्छास्त्रप्रतिपाद्याद्य क्तम् ।
तस्य छात्रः गौतम गोतमच्छात्रे गौरा० ङीष् । गोतमी
तद्भार्य्यायां शतानन्दमातरि ३ अहल्यायाम् स्त्री

गोतमान्वय पु० गोतमोऽन्वयो वंशप्रवर्त्तको यस्य । शाक्य

मुनौ मायादेवीसुते हेम० ।

गोतमस्तोम पु० गोतमेन दृष्ट० स्तोमः । १ सूक्तभेदे अथ

प्रातर्गोतमस्य चतुरुत्तरस्तोमो भवति तस्य चतसृषु
बहिष्पवमानमष्टास्वष्टास्वाज्यानि, द्वादशसु माध्यन्दिनः
पवमानः, षोड़शसु पृष्ट्यानि, विंशत्यामार्भवः पवमानः,
चतुर्विंशत्यामग्निष्टोम साम” शत० ब्रा० १३ । ५ । १ । १
दानशीलप्रजाकामनया कर्त्तव्ये एकाहसाध्ये २ यज्ञभेदे
च “गोस्तोमेन य इच्छेत् दानकामा मे प्रजा स्यादितिः”
आश्व० श्रौ० ९ । ५ । १४ तद्विधानं तत्रैवोक्तम् दृश्यम् ।

गोतमीपुत्र पु० ६ त० । गोतम्या अहल्यायाः पुत्रे शतानन्दे

गोतल्लज पु० प्रशस्तः गौः “प्रशंसावचनैश्च” पा० पूर्वनि० ।

प्रशस्ते गवि स्त्रियामपि पुंस्त्वमेव नियतलिङ्गत्वात् अमरः ।
गोषु मध्ये तल्लज इति शब्दक० व्युत्पत्तिकल्पनं प्रामा-
दकमेव पाणिनीयसूत्रे कर्मधारये तद्विधानात्

गोतीर्थ न० गवा कृतं तीर्थम् । १ गोष्ठे “बलिर्निवेद्यो

गोतीर्थे रेवत्यै प्रयतात्मना” सुश्रु० २ तीर्थभेदे च । “तस्यां त्रि-
तस्यो शनसोमनोश्च पृथोरथाग्नेरसितस्य वायोः । तीर्थं
सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेये”
भाग० ३ । १२ । २ । त्रितादीनामेकादश तीर्थानि तत्तन्नाम्ना
प्रसिद्धानि” श्रीधरः

गोतीर्थक पु० “पार्श्वागतेन शस्त्रेण छेदोगोतीर्थको भवेत्”

सुश्रुतोक्ते छेदभेदे “आधौ तत्र बहुच्छिद्रे भिषजा
वैविजानता । अर्द्धलाङ्गलिकश्छेदः कार्यो लाङ्गलिकोऽपि
वा । सर्वतोभद्रको वापि कार्य्यो गोतीर्थकोऽपि च”
सुश्रुते तत्प्रयोगे निमित्तमुक्तम् ।

गोत्र पु० गां भूमिंत्रायते त्रैङ् पालने क । १ पर्व्वते तस्य

विष्कम्भरूपेण पृथिव्या धारकत्वात् तथात्वम् गोत्रभित् ।
गूयते शब्द्यतेऽनेन गूङ् शब्दे करणे ष्ट्रन् गूधृपची-
त्यादिना त्रो वा । २ आख्यायां नामनि तया शब्द्य-
मानत्वात्तस्यास्तथात्वम् गोत्रस्ख्यलनम् । ३ सम्भावनीयबोधे
४ कानने ५ क्षेत्रे ६ मार्गे च मेदि० । ७ छत्रे हेमच० ।
८ संघे ९ वृद्धौ शब्दच० । १० वित्ते धने विश्वः ११ मुनि-
भेदस्यापत्यादिबंशे न० । गोत्रकाराश्चाष्टौ सुप्रसिद्धाः
यथाह नि० सि० वौधायनः
“विश्वामित्रोजमदग्निर्भरद्वाजोऽथ गोतमः । अत्रिर्वसिष्ठः
कश्यप इत्येते सप्त ऋषयः सप्तानामृषीणामगस्त्याष्टमानां
यदपत्यं तद्गोत्रमिति” मनुस्तु सप्ताह यथा “जमदग्निर्भर-
द्वाजो विश्वामित्रात्रिगोतमाः । वशिष्ठकाश्यपागस्त्या
मुनयो गोत्रकारिणः । एतेषां यान्यपत्त्यानि तानि
गोत्राणि मन्यते” एतदुपलक्षणमन्येषामपि दर्शनात् । तथा
च धर्म्मप्रदीपे गोत्राणि तु चतुर्विंशतिरित्याह तथा च
पृष्ठ २६९७
वृद्धमनुः “शाण्डिल्यः कश्यपश्चैव वात्स्यः सावर्णकस्तथा ।
भरद्वाजो गोतमश्च सौकालीनस्तथापरः । कल्मषश्चा-
ग्निवेश्यश्च कृष्णात्रेयवशिष्ठकौ । विश्वामित्रः कुशिकश्च
कौशिकश्च तथापरः । घृतकौशिकमौद्गल्यौ आलम्ब्यानः
पराशरः । सौपायनस्तथाऽत्रिश्च वासुकीरोहितस्तथा
वैयाघ्रपद्यकश्चैव जामदग्न्यस्तथापरः । चतुर्विंशति
र्गोत्राणां कथिता पूर्ब्बपण्डितैः” । “सौकालीनक-
मौद्गल्यौ पराशरवृहस्पती । काञ्चनो विष्णुकोशिक्यौ
कात्यायनात्रेयकाण्वकाः । कृष्णात्रेयः साङ्कृतिश्च
कौण्डिल्यो गर्गसंज्ञकः । आङ्गिरस इति ख्यातः
अनावृकाख्यसंज्ञितः । नव्यजैमिनिवृद्धाख्याः शाण्डिल्यो
वत्सएव च । सावर्ण्यालम्ब्यानवैयाघ्रपद्या घृतकौशिकः ।
शक्त्रिः काण्वायनश्चैव वासुकिर्गोतमस्तथा । शुनकः
सौपायनश्च मुनयो गोत्रकारिणः । एतेषां यान्यप-
त्त्यानि तानि गोत्राणि मन्यते” । सर्व्वेद्विचत्त्वाविंश-
द्गोत्रकाराः । “अपत्यं पौत्रप्रभृति गोत्रम्” पा० १२ उक्ते
पौत्रप्रभृतौ अपत्यत्वेन विवक्षिते वंश्ये न० तस्यायमाशयः-
प्रवराध्यायप्रसिद्धं लोके गोत्रमिह तु तदप्रसिद्धस्यापि
संज्ञार्थमिदम् पौत्रादेरप्यपत्यत्वाव्यभिचारादपत्यपदस्या-
पत्यत्वेन विवक्षितमित्यर्थः तेन पौत्रादेस्तत्त्वेन
विवक्षायामेव गोत्रत्वम् । पौत्रापत्यशब्दयोः ससम्बन्धि-
कतया यदीयपौत्रादि तं प्रत्येव तस्य गोत्रत्वम् इति ।
अस्य प्रयोजनं तु “एकोगोत्रे” पा० नियमार्थं तथाहि
गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यम्
उपगवः । गार्ग्यः । नाडायनः । “गोत्रे स्वैकोन
संख्यानां प्रत्ययानाम्परम्परा । यद्वा स्वद्यूनसंख्येभ्यो
ऽनिष्टोत्पत्तिः प्रसज्यते । अपत्यम्पितुरेव स्यात्ततः
प्राचामपीति च । मतभेदेन तद्ध्यन्ये सूत्रमेतत्तथोत्त-
रम्” सि० कौ० अयमर्थः पितुरेवापत्यमिति पक्षे हि
उपगोस्तृतीये वाच्ये औपगवादि स्यात् । चतुर्थे त्वजी-
वज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थमिञ्फकोः
परम्परायां मूलाच्छततमे गोत्रे एकोनशतम्प्रत्ययाः स्युः ।
पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये
उपगोरणा इष्टे सिद्धेऽपि अणन्तादिजपि स्यात् चतुर्थे
फगिति ततः फगिञाः परम्परायां शततमे गोत्रेऽष्टन-
वतिरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम्” । इति
गोत्रापत्ये अनेकप्रत्ययाः पा० विहिता विस्तरभयान्नोक्ताः ।
गोत्रान्तरे जातस्यापि दानादितो गोत्रान्तरत्वं स्मृतिबि-
हितं यथा “गोत्ररिक्थे जनयितुर्न भजेत् दत्त्रिमः सुतः ।
गोत्ररिक्थानुगः पिण्डोव्यपैति ददतः स्वधा” मनुः ।
अयमाशयः दानात् जनयितुः स्वत्वे जिवृत्ते द्वादश-
विधपुत्रान्तर्गतत्वेन दत्तदाकीनां पुत्रनिधित्वेन विधा-
नात् विधानेन संस्कारादिना च ग्रहीतुः पुत्रत्वे
तद्गोत्रत्वम् । दत्तकन्यायान्तु वचनादेय पितृगोत्रापहा-
रेण पतिगोत्रप्राप्तिः तथा च उ० त० व्यपस्थापितं यथा
“तदानीं गोत्रापहारमाह लघुहारीतः । “स्वगो-
त्राद्भ्रश्यते नारी विवाहात् सप्तमे पदे । पतिगो-
त्रेण कर्त्तव्या तस्याः पिण्डोदकक्रिया” । पाणिग्र-
हणादपि पितृगोत्रापहारमाह श्राद्धविवेके वृहस्पतिः ।
“पाणिग्रहणिका मन्त्राः पितृगोत्रापहारकाः ।
भर्त्तुर्गोत्रेण नारीणां देयं पिण्डोदकं ततः” । यत्तु
सपिण्डनस्य गोत्रापहारित्वप्रतिपादकवचनम् ।
“संस्थितायान्तु भार्यायां सपिण्डीकरणान्तिकम् । पैतृकं
भजते गोत्रमूर्द्ध्वन्तु पतिपैतृकम्” इति कात्यायनीयं
तत् शाख्यन्तरीथं शिष्टव्यवहाराभावात् । अतएव “अनु-
मन्त्रिता गुरुं गोत्रेणाभिवादयेत” इति गोभिलोक्तं
सप्तपदीगमनानन्तरं पत्युरभिवादनं तत् पतिगोत्रेण
कर्त्तव्यमिति भट्टनारायणैरुक्तम् एतेन पितृगोत्रेणेति
सरलाभवदेवभट्टाभ्यामुक्तं हेयम् । श्राद्धे गोत्रोल्लेखे
विशेषः श्रा० त० प्रचेताः “गोत्रसम्बन्धनामानि पितॄणां
परिकल्पयन्” । सामगानां श्राद्धादिकर्मभेदे तस्य विभक्तिविशे-
षान्ततामाह तत्रैव गोभिलः “गोत्रं स्वरान्तं सर्वत्र
गोत्रस्याक्षष्यकर्मणि । गोत्रस्तु तर्पणे प्रोक्त एवं कर्त्ता
न मुह्यति” शाखिभेदेन प्रेततर्पणे तु विशेषः व्रह्मपु०
उक्तः । “अमुकामुकगोत्रस्तु प्रेतस्तृप्यत्विदं जपन्” ।
“स्नात्वा सचेलमाचम्य सिञ्चेयुरुदकं जले । गोत्रनामा-
नुवादादि तर्पयामोति चोत्तरम्” छन्दोगविषयं
गोभिलवाक्यम् “विपक्षगोत्रं दयितेन लम्भिता” किरा०
“स्फुटमिन्द्रताद्य मयि गोत्रभिदा” माघ० । “गोत्रबिस्ख-
लितमूचुरङ्गनाः” रघुः । “स्मरसि स्मर! मेखलागुणैरुत
गोत्रस्खलितेषु बन्धनम्” कुमा० । “गोत्रभिदोऽप्यमर्षण”
रघुः । गोत्रं करोति कृ--णिनि । गोत्रकारिन् गोत्र-
प्रवर्त्तक ऋषिभेदे । “सप्तैते गोत्रकारिणः” वौधा० ।
तृच् गोत्रकर्त्तृ तत्रार्थे “तपस्विनो ब्रह्मविदो गोत्रकर्त्तार
एव च” भा० आनु० ४ अ० । गां भूमिं वृष्ट्या त्रायते त्रै--क ।
१३ मेघे निरु० । गोत्रमिच्छब्दे दृश्यम् ।

गोत्रकीला स्त्री गोत्रः पर्वतः कील इव विष्टम्भकत्वात्

यस्याः । पृथिव्यां हेमच०