पृष्ठ ३०४३

जमन न० जम--भावे ल्युट् । भक्षणे अमरकोषे “जेमनं लेप

आहार” इत्यत्र जमनमिति पाठान्तरम् ।

जम्पती पु० द्वि० व० । जाया च पतिश्च द्व० जायाया जम् ।

दम्पत्योः स्त्रीपुरुषयोः अमरः । पक्षे जायापती
तत्रार्थे ।

जम्बाल पु० जम्ब--घञ् जम्बमालाति आदत्ते आ + ला--क ।

१ पङ्के, अमरः । २ शैवाले, मेदि० । ३ केतक्यां शब्दच० ।
“जम्बूवज्जलविम्बवज्जलजबज्जम्बालवज्जालवत्” उद्भटः
“क्षणं मौलिजजम्बालजटीकृत्य ध्रुवो ययौ” काशी० ख०
१९ अ० ।

जम्बालिनी स्त्री जम्बाल + अस्त्यर्थे इनि । नद्याम् हेमच० ।

जम्बीर पु० जम--गम्भीरा० नि० ईरन् बुक् च । (जामीर

नेवु) ख्याते वृक्षभेदे । “जम्बीरमुष्णं गुर्वम्लं
वातश्लेष्मविबन्धनुत् । शूलकासकफक्लेशच्छर्दितृष्णामदोष-
जित् । आस्यवैरस्यहृत्पीड़ावह्निमान्द्यकृमीन् हरेत् ।
स्वल्पजम्बीरिका तद्वत्तृष्णाच्छर्दिनिवारिणी” भावप्र० ।
२ मरुवके, ३ अर्जके, ४ सितार्जके, राजनि० पृषो० ह्रस्वः
जम्बिर तत्रार्थे पु० शब्दर० ।

जम्बु(म्बू) स्त्री जम--अदने कू नि० बुक् पृषो० वा ह्रस्वः ।

(जाम) १ वृक्षे अमरः तत्र ह्रस्वान्ते । “तस्या जम्बोः
फलरसो नदीभूय पवर्क्षते” विक्रमादित्यः । परिणत-
जम्बूफलोपभोगहृष्टाः” किरा० । दीर्घान्ते । तस्याः
जम्ब्वाः फलरसी नदी भूत्वा जलाधिपः” भा० भी० ७ अ०
२ जम्बुनामके द्वीपे च जम्बुद्वीपशब्दे दृश्यम् । जम्ब्वाः
फलम् अण् पक्षे अञ् । जाम्बव तत्फले न० । तस्या वा
लुक् लुप् वा लुपि व्यक्तिवचनत्वात् । जम्बु न० जम्बू स्त्री ।

जम्बुक पु० जम्बु इव कायति वैक । (गोलावजाम) इति

ख्याते १ वृक्षे । २ नीचे त्रि० ३ श्योनाके राजनि० । स्वार्थे
क । ४ जम्बुशब्दार्थे । ५ शृगाले पुंस्त्री० । “गृध्राः कङ्का
बलाः श्येनावायसा जम्बुकास्तथा” भा० द्रो० ९७ अ० ।
स्त्रियां जातित्वात् ङीष् । “मत्स्यमांसपरिभ्रष्टा
किं जम्बुकि! निरीक्षसे” उद्भटः । ५ कुमारानुचरभेदे ।
“शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः”
इत्युपक्रमे “सञ्चारकः कोकनदी गृध्रपत्रश्च जम्बुकः”
भा० श० ४९ अ० । दीर्घमध्येऽपि तदनुचरे तत्रैवाध्याये
चासवक्त्रश्च जम्बूकः शाकवक्त्रश्च कञ्जलः” ।

जम्बुकेश्वर पु० तीर्थभेदे शिवपु० ।

जम्बु(म्बू)खण्ड पु० जम्बुद्वीपे “भेरोस्तु पश्चिमे पार्श्वे केतु-

मालो महीपते! । जम्बूखण्डे च तत्रैव महाजनपदो
नृप!” भा० भी० ७ अ० ।

जम्बु(म्बू)खण्डविनिर्म्माण न० जम्बुखण्डस्य विनिर्म्माणं

निरूपणं यत्र । भा० भीष्मपर्वान्तर्गते अवान्तरपर्वभेदे ।
“जम्बूखण्डविनिर्म्माणं पर्वोक्तं तदनन्तरम्” भा० आ०
१ अ० अवान्तरपर्वोक्तौ ।

जम्बु(म्बू)द्वीप पुंन० जम्बु(म्बू)वृक्षयुक्तो द्वीपः भूमेः

सप्तद्वीपान्तर्गते द्वीपभेदे । तत्सीमाविभागादि विष्णु पु०
उक्तं यथा ।
“जम्बुप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज! । कुशः
क्रौञ्चस्तथाशाकः पुष्करश्चैव सप्तमः । एते द्वीपाः
समुद्रैस्तु सप्त सप्तभिरावृताः । लवणेक्षुसुरासर्पिर्दधि-
दुग्धजलैः समम् । जम्बूद्वीपः समस्तानामेतेषां मध्यसं-
स्थितः । तस्यापि मेरुर्मैत्रेय! मध्ये कनकपर्वतः । चतुर-
शीतिमाहस्रो योजनैरस्य चोच्छ्रयः । प्रविष्टः षोड़शाध-
स्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः । मूले षोड़शसाहस्रो
विस्तारस्तस्य भूभृतः । भूपद्मस्यास्य शैलोऽसौ कर्णिका-
संस्थितिः स्थितः । हिमवान् हेमकूटश्च निषधस्तस्य
दक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ।
लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे । सहस्र-
द्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते! नाभिश्च प्रथमं वर्षं
ततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यत् मेरोर्दक्षि-
णतो द्विज! । रमणञ्चोत्तरं वर्षं तथैबानु हिरण्यम् ।
उत्तरा कुरवश्चैव यथा वै भारतं तथा । नवसाहस्रमेकै-
कमेतेषां द्विजसत्तम! । इलावृतञ्च तन्मध्ये सौवर्णो
मेरुरुच्छ्रितः । मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तरः ।
इलावृतं महाभाग! चत्वार उपपर्वताः विष्कम्मा
रचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरो
नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे भागे सुपार्श्व-
श्चोत्तरे स्मृतः । कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव
च । एकादशशतायामाः पादपा गिरिकेतवः । जम्बु
द्वीपस्य सा जम्बूर्नामहेतुर्महामुने! । महागजप्रमाणानि
जम्ब्वास्तस्याः फलानि वै । पतन्ति भूभृतः पृष्ठे शीर्य्य-
माणानि सर्वतः । रसेन तेषां प्रख्याता तत्र जम्बूनदीति
वै । सरित् प्रवर्त्तते सा च पीयते तन्निवासिभिः ।
न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्लमः । तत्-
पृष्ठ ३०४४
पानसुस्थमनसा जनानां तत्र जायते । तीरमृत्तत्र
संप्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं
सिद्धभूषणम् । भद्राश्वं पूर्वतो मेरोः केतुमालञ्च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठ! तयोर्मूलमिलावृतम् । वनं चैत्र-
रथं पूर्वं दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे तद्व-
दुत्तरे नन्दनं स्मृतम् । अरुणोदं महाभद्रं संसितोदं
समानसम् । सरांस्येताति चत्वारि देवभोग्यानि
सर्वदा । शीतान्तश्चैव मुञ्जश्च कुवरी माल्यवांस्तथा ।
वैकच्छप्रमुखा मेरोः पूर्वतः केशराचलाः । त्रिकूटःशिशिर-
श्चैव पतङ्गो रुचकस्तथा । निषधाद्यो दक्षिणतस्तस्य
केशरपर्वताः । शिखिवासाः सवैदूर्य्यः कपिलो गन्ध-
मादनः । जारुधिप्रमुखास्तद्वत् पश्चिमे केशराचलाः ।
मेरोरनन्तराङ्गेषु जठरादिष्ववस्थिताः । शङ्खकूटोऽथ
ऋषभो हंमो नागस्तथापरः । कालञ्जराद्याश्च तथा
उत्तरे केशराचलाः । चतुर्दशसहस्राणि योजनानां
महापुरी । मेरोरुपरि मैत्रेय! ब्रह्मणः प्रथिता पुरी ।
तस्याः समन्ततश्चाष्टौ दिशासु विदिशासु च । इन्द्रादि-
लोकपालानां प्रख्याताः प्रवराः पुरः । विष्णु पदाद्विनिष्-
क्रान्ता पूरयित्वेन्दुमण्डलम् । समन्ताद्ब्रह्मणः पुर्य्या-
गङ्गा पतति वै दिवः । सा तत्र पतिता दिक्षु चतुर्द्धा
प्रत्यपद्यत । सीता चालकनन्दा च वंङ्क्षुर्भद्रा च वै
क्रमात् । पूर्वेण शैलात् सीता तु शैलं यात्यन्तरीक्षगा ।
ततश्च पूर्ववर्षेण भद्राश्वेनैति साणवम् । भद्रा तथोत्तर-
गिरीनुत्तरांश्च तथा कुरून् । अतीत्योत्तरमम्भोधिं
समभ्येति महामुने! । वङ्क्षुश्च पश्चिमगिरीनतीत्य सकलां-
स्ततः । पश्चिमं केतुमालाख्यं वर्षमभ्येति सार्णवम् ।
तथाचालकनन्दापि दक्षिणेनेत्य भारतम् । प्रयाति सागरं
भूत्वा सप्तभेदा महामुने! । आनीलनिषधायामौ माल्य
वद्गन्धमादनौ । तयोर्मध्ये गतो मेरुः कर्णिकाकार-
संस्थितः । भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ।
पद्मानि लोकपद्मस्य । मर्य्यादाश्चैव बाह्यतः । जठरो देव
कूटश्च मर्य्यादापर्वताबुभौ । तौ दक्षिणोत्तरायामा
वानीलनिषधायतौ । मेरोः पश्चिभदिग्भागे यथा
पूर्वौ तथा स्थितौ । त्रिशृङ्गो जारुधिश्चैव उत्तरे वर्ष-
पर्वतौ । पूर्वपश्चायतावेतावर्णवान्तव्यवस्थितौ । इत्येते
मुनिवर्य्योक्ता मर्य्यादापर्वतास्तव । जठराद्याः स्थिता
मेरोर्येषां द्वौ द्वौ चतुर्दिशम् । मेरोश्चतुर्दिशं ये तु
प्रोक्ताः केशरपर्वताः । शीतान्ताद्या मुने! तेषामतीवेह
मगोरमाः । शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः ।
सुरम्याणि तथा तेषु काननानि पुराणि च । लक्ष्मी-
विष्ण्वग्निसूर्य्यादिदेवानां मुनिसत्तम! । तान्यायतन-
गर्य्याणि जुष्टानि वरकिन्नरैः । गन्धर्वयक्षरक्षांसि तथा
दैतेयदानवाः । क्रीड़न्ति तासु रम्यासु शैलद्रोणीष्वह-
र्निशम् । भौमाह्येते स्मृताः स्वर्गाधर्म्मिणामालया
मुने! । नैतेषु पापकर्म्माणो यान्ति जन्मशतैरपि ।
भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विज! । वराहः
केतुमाले तु भारते कूर्म्मरूपधृक् । मत्स्यरूपश्च गोविन्दः
कुरुष्वास्ते सनातनः । विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो
हरिः । सर्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखिलात्मकः ।
यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महामुने । न तेषु
शोकोनायासो नोद्वेगः क्षुद्भयादिकम् । सुस्थाः प्रजा
निरातङ्काः सर्वदुःखविवर्जिताः । दशद्वादशवर्षाणां
सहस्राणि स्थिरायुषः । न तेषु वर्षवर्य्येषु भौमान्य-
म्भांसि तेषु वै । कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना ।
सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । नद्यश्च शतशस्तेभ्यः
प्रसूता या द्विजोत्तम!” । “पराशर उवाच । उत्तरं यत्
समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम
भारती यत्र सन्ततिः । नवयोजनसाहस्रो विस्तारो-
ऽस्य महामुने । कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम् ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च
पारिपात्रश्च सप्तात्र कुलपर्वताः । अतः संप्राप्यते स्वर्गो
मुक्तिमस्मात् प्रयान्ति च । तिर्य्यकत्वं नरकत्वञ्च यान्त्यतः
पुरुषा मुने! । इतः स्वर्गञ्च मोक्षश्च मध्यञ्चान्तश्च
गन्यते । न खल्वन्यत्र मर्त्यानां कर्म्मभूमौ विधीयते ।
भारतस्यास्य वर्षस्य नव भेदान्निशामय । इन्द्रद्वीपः
कशेरुमांस्ताम्रवर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्यो
गन्धर्वस्त्वथ वारुणः । अयन्तु नवमस्तेषां द्वीपः सागर-
संवृतः । योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरात् ।
पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः । ब्राह्मणाः
क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुद्ध-
बणिज्याद्यैर्वर्त्तयन्तो व्यवस्थिताः । वेदस्मृतिमुखाश्चान्याः
पारिपात्रोद्भवा मुने! । नर्म्मदा सुरसाद्याश्च नद्यो
विन्ध्यविनिर्गताः । तापीपयोष्णीनिर्विन्ध्याकावेरी
प्रमुखा नदी । गोदावरीभीमरथीकृष्णवेन्नादिका-
स्तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ।
कृतामलाताम्रपर्णीप्रमुखा मलयोद्भवाः । त्रिसामा
पृष्ठ ३०४५
ऋषिकल्लाद्याः शुक्तिमत्पादसम्भवाः । शतद्रुचन्द्र-
भानाद्या हिमवत्पादनिःसृताः । आसां नद्युपनदद्यश्च
सन्त्यन्यास्तु सहस्रशः । पश्चिमे कुरुपञ्चालमध्यदेशाद-
योजनाः । पूर्वदेशादिकश्चैव कामरूपनिवासिनः । ओड्राः
कलिङ्गामगधा दाक्षिणात्याश्च सर्वशः । तथापरान्ताः
सौराष्ट्राः शूद्राभीरास्तथार्बुदाः । मारुका मालवाश्चैव
पारिपात्रनिवासिनः । सौवीराः सैन्धवाहूणाः शाल्लाः
शाकलवासिनः । मद्रामार्गास्तथाम्बष्ठाः पारसीकादय-
स्तथा । आसां पिबन्तः सलिलं वसन्ति सरितां सदा ।
चत्वारि भारते वर्षे युगान्यत्र महामुने! । कृतं त्रेता
द्वापरञ्च कलिश्चान्यत्र न क्वचित् । तपस्तप्यन्ति मुनयो
जुह्वते चात्र यज्विनः । दानानि चात्र दीयन्ते
परलोकार्थमादरात् । पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।
तत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने! । यतो हि
कर्म्मभूरेषा ततोऽन्या भोगभूमयः । अत्र जन्मसह-
स्राणां सहस्रैरपि सत्तम! । कदाचिल्लभते जन्तु-
र्म्मानुष्यं पुण्यसञ्चयात् । गायन्ति देवाः किल गीतकानि
धन्यास्तु ये भारतभूमिभागे । स्वर्गापवर्गास्पदहेतुभूते
भवन्ति भूयः पुरुषाः सुरत्वात् । कर्म्माण्यसंकल्पिततत्
फलानि सन्न्यस्य विष्णौ परमात्मरूपे । अवाप्य तां
कर्म्ममहीमनन्ते तस्मिल्लंयं ये त्वमलाः प्रयान्ति । जानीम
नैतत् क्व वयं विलीने स्वर्गप्रदे कर्म्मणि देहबन्धम् ।
प्राप्स्यामो धन्याः खलु ते मनुष्याये भारते नेन्द्रियविप्र-
हीणाः । नववर्षन्तु मैत्रेय! जम्बूद्वीपमिदं मया ।
लक्षयोजनविस्तारं संक्षेपात् कथितं तव । जम्बूद्वीपं
समावृत्य लक्सयोजनविस्तृतः । मैत्रेय! वलयाकारः
स्थितः क्षारोदधिर्बहिः” ।
भाग० ५ । १६ अ० तद्वर्णनमन्यथोक्तम् यथा
“यो वा अयं द्वीपः कुवलयकमलाभ्यन्तरकोषोनियुत-
योजनविशालः समवर्त्तुलो यथा पुष्करपत्रम् ॥ ६ ॥
यस्मिन्नव वर्षाणि नवयोजनसहस्रायामानि अष्टभि-
र्मर्य्यादागिरिभिः सुविभक्तानि ॥ ७ ॥ “एषां मध्ये
इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः
सौवर्णः कुलगिरिराजो मेरुर्द्वीपायामसमुन्नाहः कर्णि-
काभूतः कुवलयकमलस्य मूर्द्धनि द्वात्रिंशत्सहस्र-
योजनविततो मूले षोड़शसाहस्रं तावतान्तर्भूम्यां
प्रविष्टः ॥ ८ ॥ उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्ग-
तानिति त्रयोरम्यकहिरण्मयकुरूणां मर्य्यादागिरयः
प्रागायता उभयतः क्षारोदावधयो द्विसाहस्रपृथव
एकैकशः पूर्वस्मात् पूर्वस्मादुत्तरेण दशांशाधिकांशेन दैर्घ्य
एव ह्रसन्ति ॥ ९ ॥ एवं दक्षिणेनेलावृतं निषधो हेमकूटो
हिमालय इति प्रागायता यथा नीलादयः ।
अयुतयोजनोत्सेधा हरिवर्षकिंपुरुषभारतानां यथा
सङ्ख्यम् ॥ १० ॥ तथैवेलावृतमपरेण पूर्वेण च माल्यवद्-
गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः
केतुमालभद्राश्वयोः सीमानं विदधाते ॥ ११ ॥ मन्दरो
मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतथोजनविस्तारोन्नाहा-
मेरोश्चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः ॥ १२ ॥ चतुर्ष्वे तेषु
चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः पर्वतकेतव
इवाधिसहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजन-
परिणाहाः ॥ १३ ॥ ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः ।
यदुपस्पर्शिन उपदेवगणा योगैश्वर्य्याणि स्वाभाविकानि
भरतर्षभ! धारयन्ति । देवोद्यानानि च भवन्ति चत्वारि
नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति ॥ १४ ॥ येष्वमर-
परिवृढ़ाः सह सुरत्वलनाललामयूथपतय उपदेवगणैरुप-
गीयमानमहिमानः किल विहरन्ति ॥ १५ ॥ मन्दरोत्सङ्ग
एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि
फलान्यमृतकल्पानि पतन्ति ॥ १६ ॥ तेषां विशीर्य्यमाणा-
नामतिमधुरसुरभिसुगन्धिवहलारुणरसोदेनारुणोदा नाम
नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लाव-
यति ॥ १७ ॥ यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनबधू-
नामवयवस्पर्शसुगन्धवातो दशयोजनम् समन्तादनुवासयति ॥
१८ ॥ एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रा-
याणामिभकायनिभानां रसेन नदी जम्बूनाम नदी मेरुम-
न्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं
यावदिलावृतमुपस्यन्दति ॥ १९ ॥ तावदुभयोरपि रोधसो या
मृत्तिका तद्रसेनानुविध्यमाना च वाय्वर्कसंयोगविपाकेन
सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति ॥ २० ॥
यदुह वाव विबुधादयः सह युवतिभिर्मुकुटकटककटिसूत्र
कुण्डलाद्याभरणरूपेण खलु धारयान्त ॥ २१ ॥ यस्तु
महाकदम्बः सुपार्श्वपार्श्वनिरूढ़स्तस्य कोटरेभ्यो विनिःसृताः
पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात्
पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति । याह्युपयुञ्ज-
नानां मुखनिर्व्वासितोवायुः समन्ताच्छतयोजनमनु-
वासयति ॥ २२ ॥ एवं कुमुदनिरूढोयः शतवन्तो नाम
वटस्तस्य स्कन्धेभ्यो नीधीनाः पयोदधिमधुधृतगूड़ान्ना-
पृष्ठ ३०४६
द्यम्बरशय्यासनाभरणादयः सर्व एव कामदुधा नदाः
कुमुदाग्रात् पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति । यानुप-
जुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लम-
स्वेददौर्गन्ध्यजरामयापमृत्युशीतोष्णबैवर्ण्योपसर्गादयस्ता-
पविशेषा भवन्ति । यावज्जीवं सुखं निरतिशयमेव
कुरङ्गकुररकुसुम्भवैकङ्कत्रिकुटशिखरपतङ्गरुचकनिषधशिति
वासःकपिलशङ्खवैदूर्य्यजारुधिहंसर्षभनागकुञ्जरनीरदादयो
गिरयो मेरोः कर्णिकाया इव केशरभूतामूलदेशे
परित उपकॢप्ताः ॥ २३ ॥ जठर देवकूटौ मेरुं पूर्वे
णाष्टादशयोजनसहस्रमुदगायतो द्विसहस्रपृथूत्तङ्गौ
भवतः । एवमपरेण पवनपारिपात्रौ दक्षिणेन कैलास-
करवीरौ प्रागायतौ । एवमुत्तरतः त्रिशृङ्गमकरौ अष्टा-
भिरेभिः परिष्कृतोऽग्निरिव परितश्चकास्ति काञ्चन-
गिरिः । मेरोर्मूर्द्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां
पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति
॥ २४ ॥ तामनुपरितो लोकपालानामष्टानां यथादिशं
यथारूपं तुरीयमानेन पुरोऽष्टावुपक्ल्रप्ताः” ॥ २५ ॥ ६ अ०
“तत्र चतुर्द्धा विभज्यमाना चतुर्भिर्नामभिश्चतुर्दिश-
मभिस्यन्दती नदनदीपतिमेवाभिनिविशति । सीता-
ऽलकनन्दाव ङ्क्षर्भद्रेति ॥ ७ ॥ सीता तु ब्रह्मसदनात्
केशराचलादिशिखरेभ्योऽधोधः प्रस्रवन्ती गन्धमादनमूर्द्धसु
पतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रमभि-
प्रविशति ॥ ८ ॥ एवं माल्यवच्छिखरान्निष्पतन्ती तत
उपरतवेगा केतुमालमभि वङ्क्षुः प्रतीच्यां दिशि सरित्पतिं
प्रविशति ॥ ९ ॥ भद्रा चोत्तरतो मेरुशिरसो निपतिता
गिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादव-
स्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि लवणा-
र्णवं प्रविशति ॥ १० ॥ तथैवालकनन्दा दक्षिणेन ब्रह्मसद-
नाद्बहूनि गिरिकूटानि अतिक्रम्य हेमकूटहिमकूटान्यति-
रभसतररंहसा लुठन्ती भारतमभि वर्षं दक्षिणस्यां दिशि
लवणजलधिमभिप्रविशति ॥ ११ ॥ अन्ये च नदानद्यश्च
वर्षे वर्षे सन्ति वहुशोमेर्व्वादिगिरिदुहितरः शतशः ।
“अत्रापि भारतमेव वर्षं कर्मक्षेत्रम् ॥ १२ ॥ अन्यान्यष्ट-
वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमस्वर्गपदानि
व्यपदिशन्ति” ॥ १३ ॥ १७ अ०
“भारतेऽप्यस्मिन्वर्षे सरिच्छैलाः सन्ति बहवः ॥ १६ ॥
मलयो मङ्गलप्रस्थोमैनाकस्त्रिकूट ऋषभः कूटकः कोल्लः
सह्यो देवगिरिऋव्यमूकः श्रीशैलो वेङ्कटो महेन्द्रोवारि-
धारोविन्ध्यः शक्तिमानृक्षगिरिः पारिपात्रोद्रोण-
श्चित्रकूटोगोवर्द्धनोरैवतः ककुभोनीलोगोकामुख इन्द्रकीलः
कामगिरिरिति चान्ये च शतसहस्रशः शैलास्तेषां नितम्ब
प्रभवानदानद्यश्च सन्त्यसंख्याताः ॥ १७ ॥ एतासामपोभारत्यः
प्रजा नामभिरेव पुनन्तीनामात्मानं चोपस्पृशन्ति । चन्द्र-
वशा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी-
वेन्ना पयस्विनी शर्करावर्त्ताऽङ्गभद्रा कृष्णवेन्ना भीमरथी
गोदावरी निर्व्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्म्मदा
चर्म्मण्वती अन्धः शोणश्च नदौ महानदी वेदस्मृतिः
ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती
दृषद्वती गोमती सरयूरोघवती सप्तवती सुषमा शतद्रू-
श्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नोविश्चेति
महानद्यः ॥ १८ ॥ अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललो-
हितकृष्णवर्णेन स्वारन्धेन कर्मणा दिव्यमानुषनारकग-
तयोबह्व्य आत्मन आनुपूर्व्येण सर्वाह्येव सर्वेषां विधी-
यन्ते । यथावर्णविधानमपवर्गश्च भवति” ॥ २० ॥ १९ अ०
“जम्बुद्वीपस्य च राजन्नुप द्वीपानष्टौ ह्येके उपदि-
शन्ति । सगरात्मजाश्चाश्वान्वेषण समां महीं परितो
निखनद्भिरुपकल्पितान् । तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल
आवर्त्तनो रमणको मन्दहरिणः पाञ्चजन्यसिंह-
लोलङ्केति” २० अ० । अत्रत्य जनपदाश्च जनपदशब्दे उक्ता ।
भा० भी० ९ अ० । जम्बुद्वीपस्थ नदीभेदा उक्ता यथा ।
“आर्य्या म्लेच्छाश्च कौरव्य! तैर्मिश्राः पुरुषा विभो! ।
नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् । गोदा-
वरीं नर्मदाञ्च बाहुदां च महानदीम् । शतद्रूं चन्द्रभानाञ्च
यमुनाञ्च महानदीम् । दृषद्वतीं विपाशाञ्च विपापां स्थूल-
बालुकाम् । नदीं वेत्रवतीञ्चैव कृष्णवेन्नाञ्च निम्नगाम् ।
इरावतीं वितस्ताञ्च पयोष्णीं देविकामपि । वेदस्मृतां
वेदवतीं त्रिदिवामिक्षुमालवीम् । करीषिणीं चित्र-
वहां चित्रसेनाञ्च निम्नगाम् । गोमतीं धूतपापाञ्च
गण्डकीञ्च महानदीम् । कौशिकीं निश्चितां कृत्यां
निचितां लोहतारिणीम् । सरयूञ्च रहस्यां च शतकुम्भां
तथैव च । चर्मण्वतीं चन्द्रभागां हस्तिसोमां दिशं तथा ।
शरावतीं पयोष्णीञ्च परां भीमरथीमपि । कावेरीं
चुलकाञ्चापि वेणां शलबलामपि । नीवारां
महिताञ्चापि सुप्रयोगां जनाधिप! । पवित्रां कुण्डलां सिन्धुं
राजनीं पुरमालिनीम् । पूर्ब्बाभिरामां वीराञ्च भीमा-
मोघवतीं तथा । पलाशिनीं पापहरां महेन्द्रां पाट-
पृष्ठ ३०४७
लावतीम् । करीषिणीमसिक्नीञ्च कुशचीरां महानदीम् ।
मकरीं प्रवरां मेनां हेमां घृतवतीं तथा । पुरावती-
मनुष्णाञ्च शैव्यां तापीञ्च भारत! । सदानीरामघृष्याञ्च
कुशधारां महानदीम् । सदाकान्तां शिवाञ्चैव तथा
वीरवतीमपि । वास्तुं सुवास्तुं गौरीञ्च कम्पनां
सहिरण्वतीम् । वरां वीरङ्कराञ्चापि पञ्चमीञ्च महानदीम् ।
रथचित्रां ज्योतिरपां विश्वामित्रां कपिञ्जलाम् । उपेन्द्रां
बहुलाञ्चैव कुचीरां मधुवाहिनीम् । विनदीं पिञ्जलां
वेणां तुङ्गवेणां महानदीम् । विदिशां कृष्णवेणाञ्च
ताम्राञ्च कपिलामपि । शेलुं सुवामां वेदाश्वां हरिदश्वां
महोपमाम् । शीघ्राञ्च पिच्छलाञ्चैव भारद्वाजीञ्च निम्न-
गाम् । कौशिकीं निम्नगां शोणां बाहुदामथ चन्द्रमाम् ।
दुर्गामन्त्रशिलाञ्चैव ब्रह्मबोध्यां वृहद्वतीम् । यवक्षामथ
रोहीञ्च तथा जाम्बूनदीमपि । मनसां तमसां दासीं
वसाञ्च वरणामसीम् । नालां धृतिमतीञ्चैव पूर्णाशाञ्च
महानदीम् । तामसीं वृषाभाञ्चैव ब्रह्ममेध्यां
वृहद्वतीम् । एताश्चान्याश्च बहुधा महानद्यो जनाधिप! ।
सदानिरामयां कृष्णां मन्दगां सन्दवाहिनीम् । ब्रह्मा-
णीञ्च महागौरीं दुर्गामपि च भारत! । चित्रोपलां
चित्ररथां मञ्जुलां वाहिनीं तथा । मन्दाकिनीं
वैतरणीं कोशां चापि महानदीम् । शुक्तिमतीं सलिङ्गाञ्च
पुष्परेणूत्पलावतीम् । लोहित्यां करतोयाञ्च तथैव
वृषकाह्वयाम् । कुमारीमृषिकुल्याञ्च मारिषाञ्च
सरस्वतीम् । मन्दाकिनीन्तु पुण्याञ्च सर्वसङ्गाञ्च भारत! ।
विश्वस्य मातरः सर्व्वाः सर्व्वाश्चैव महाफलाः । तथा
नद्यस्त्वप्रकाशाः शतशीऽथ सहस्रशः । इत्येताः सरितो
राजन्! समाख्याता यथास्मृति” । अन्याः काश्चित् नद्यः
कालिकापुराणोक्तास्तच्छब्दे २०१३ पृ० दर्शिताः । जम्बु-
द्वीपस्था जनपदाश्च भा० भी० ७ अ० उक्ताः जनपदशब्दे
३०२०पृ० दर्शिताः । कूर्म्मविभागशब्दे च तत्स्थानञ्चोक्तम् ।
२ जम्बु(म्बू)द्वीपाकारसंनिवेशयुक्ते दातव्यद्रव्यभेदे तद्विधा-
नादि हेमा० दा० ख० ब्रह्माण्डपु०
“शृणु देवि! महादानं जम्बु(म्बू)द्वीपाह्वयन्तु तत् ।
यथाह भगवानद्य पद्मयोनिर्जनार्दनः । पुण्येऽह्नि
पुण्यनक्षत्रे पुण्यकाले तु सर्वतः । विषुवत्ययनादौ च
ग्रहणे चन्द्रसूर्य्ययोः । व्यतीपातेऽथ वा कुर्य्याज्जन्मर्क्षे
वा विशेषतः । अष्टम्यां पञ्चदश्यां वा नित्यं वा दानमा-
चरेत् । पुण्यदेशेषु सर्वेषु नदीदेवालयादिषु । दानं गृहे
वा दातव्यं श्रद्धा वा यत्र जायते । विप्रन्तु वेदविद्वासं
गुरु सम्पूज्य यत्नतः । भूलेपनादि यत्कार्य्यं सर्वं
विप्रेण कारयेत् । विलेपयेत्सर्वभूमिं गोमयेन सवारिणा ।
तत्र विंशतिहस्तन्तु लेपयेत्परिमण्डलम् । लवणेनोदधिं
तत्र परितः परिकल्पयेत् । प्रादेशमात्रं विस्तारादष्ट-
द्रोणेन पार्व्वति! । तत्राक्षतान्निर्विकिरेत् श्वेतपुष्पैः
समन्ततः । तन्मध्ये कारयेन्मेरुं धान्यभारत्रयेण वै ।
मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णकल्पद्रुमसंयुतः स्यात् ।
पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः ।
पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैदूर्य्यसरोजरागैः ।
श्रीखण्डखण्डैरभितः प्रवाललतान्वितः शुक्तिशिलातलः
स्यात् । शुक्लाम्बराण्यम्बु धरावली स्यात् पूर्वेण पीतानि
च दक्षिणे तु । वासांसि पश्चादथ कर्वुराणि रक्तानि
चैवोत्तरतोघनाली । व्रह्मा तु मध्ये कमलासनस्थश्चतु-
र्मुखः काञ्चननिर्मिताङ्गः । चतुर्भुजश्चात्र निवेशनीयो
दधत् स्रुचं चात्र कमण्डलुञ्च । तथाक्षसूत्रं जपसाधनञ्च
कृष्णाजिनं चोपवीतं च बिभ्रत् । गङ्गां चतुर्द्धा पतितां
निधाय चतुर्दिशं चोदकपूर्णरूपाम् । रौप्यान्महेन्द्र-
प्रभृतीनथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण । नाना-
द्विजौघानि च राजतानि मृगाश्च सर्वत्र निषेशनीयाः ।
पूर्वेण मन्दरगिरिर्यवतण्डुलाभ्याम् शुक्लाम्बरेण परितः
परिवेष्टितान्तः । प्लक्षेण काञ्चनमयेन वृषेण तद्वद्रौप्येण
वृक्षमृगपक्षियुतो विधेयः । याम्येन गन्धमदनोऽत्र
गिरिस्तु कार्य्यो मुद्गैश्च जम्बुतरुणा च हिरण्मयेन ।
हैमेन यक्षपतिना च विराजमानः पीताम्बरेण परितः
परिवेष्टितश्च । पश्चात्तिलाचलमथोपरि कर्बुराभम् वासः
सपिप्पलहिरण्मयहंसयुक्तम् । आकारयेद्विपुलमत्र-
सुगन्धपुष्पम् रौप्येण शक्तिघटितेन विराजमानम् ।
संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वभपि
माषमयं सुवस्त्रम् । न्यग्रोधवृक्षमपि हेममयं सधेनुम्
रौप्यैश्च शक्तिघटितैश्च शुभं विधायं । मेरोश्च पुष्पाभरणञ्च
कार्य्यम् घृतोदकं प्रस्रवणञ्च दिक्षु । क्षीराज्यदध्ना
मधुना सरांसि प्रागादि तेषां च यथाक्रमेण । हेमा-
दिकूटनिषधौ क्रमशश्च याम्ये सौम्ये च नीलसितशृङ्ग-
युतौ क्रमेण । प्रादेशमात्रं परिनिःसृतास्ते प्रागायता
ह्युपरि वस्त्रयुताश्च सर्वे । प्रत्येकमत्र वसनच्छदपर्वतानाम्
भारेण धान्यपरिमाणमुशन्ति सन्तः । शक्त्या च रौप्य-
कृतपक्षियुताश्च सर्वे सौगन्धिपुष्पफलवस्त्रयुगा विधेयाः ।
पृष्ठ ३०४८
आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तेषां मध्य-
गतो मेरुस्तौ च धान्यविनिर्मित । निषधः पारिपात्रश्च
मर्य्यादापर्वताविमौ । मेरोः पञ्चमभागेन यथा तौ गन्ध-
मादनौ । गन्धमादनशैलोऽसौ पूर्वपश्चाद्यथाविधौ ।
श्वेततण्डुलनिर्माणौ दक्षिणोत्तरतः स्थितौ । सितान्तः-
प्रमुखाः सर्वे दक्षिणे ककुभादयः । शङ्खकूटादयश्चैव
उत्तरे परिकीर्त्तिताः । तांस्त्रीन् केशरशैलाश्च कृत्वा
धान्यमयान् शुभान् । वस्त्रैरावेष्ट्य शैलेन्द्रं मेरुमन्यांश्च
वेष्टयेत् । दक्षिणं भारतं वर्षं तत् किंपुरुषसंवृतम् ।
हरिबर्षं ततः प्रोक्तं मेरोर्दक्षिणतस्ततः । इलावृतं वृतं
मेरोश्चतुर्थं वृषभं तथा । रम्यं हिरण्मयं तस्मात्
कुरवश्चेति चोत्तराः! भद्राश्वः केतुमालश्च पूर्वपश्चिमतः
स्थितौ । प्रोक्तानि नव वर्षाणि जम्बुद्वीपे तु नामतः ।
हिमाद्रिमध्ये देवेशं श्रियञ्च विनिवेशयेत् । प्रसादाभि-
मुखावेतौ काञ्चनेन विनिर्मितौ । शङ्ख--चक्र--गदा-
पाणिं पीतवाससमच्युतम् । किरीट--केयूर--धरं श्रीव-
त्साङ्कितवक्षसम् । पद्मासने समासीनां पद्महस्तां सुलो-
चनाम् । प्रसन्नवदनां देवीं तस्य दक्षिणतोन्यसेत् ।
कैलासमध्यतो माञ्च त्वां चैव विनिवेशयेत् । मां च शङ्क-
रनामानं त्वां च गौरीं वरानने! । चनुर्मुजं वृषस्थञ्च
जटिलं चन्द्रमौलिनम् । खट्वाङ्गशूल--वरदाभय--हस्तञ्च
मां न्यसेत् । मदुत्सङ्गगतां त्वां च दर्पणेन्दीवरान्विताम् ।
भद्रासने भगवन्तं हयरूपमुखं हरिम् । सौवर्णं
स्थापयेद्देव भारते कूर्म्मरूपिणम् । वाराहं केतुमाले
वै मत्स्यं कुरुषु चोत्तरे । सौवर्णानथ वा रौप्यान् स्थाप-
येत्तु यथाक्रमम् । एवं जम्ब्वाह्वयं द्वीपं कृत्वा चैव
यथाविधि । अर्घपाद्यासनं स्नानं यथावत् स्थापनं
क्रमात् । ब्रह्मादयस्तथा देवाः शैलाः कल्पद्रुमास्तथा ।
स्वनाममन्त्रैः पुजार्हा नमस्कारान्तदीपितैः । गन्ध-
पुष्प--नमस्कार--धूप दीप--फलै--स्तथा । तथोपहरणाद्यैश्च
पूजयित्वा प्रयत्नतः । भद्राश्ववर्षे होमन्तु सर्पिषा च
समाचरेत् । स्वनाम मन्त्रैर्होतव्यं स्वाहाकारसमायुतैः ।
दशोत्तरशतं हुत्वा ब्रह्मणे मेरवे तथा । इतरेषाञ्च
सर्वेषामष्टोत्तरशताहुतीः । स्नानार्थं यजमानस्य पुरतः
कलशन्न्यसेत् । आढ़कोदरपूर्णन्तु स्वकूर्चं वस्त्रवेष्टितम् ।
गन्धाः सुमनसस्तस्य कुशाग्रान्विनिवेशयेत् । याश्च श्रेयो
विधास्यन्ति ताश्चात्रावाहयेत्ततः । गङ्गाद्याः सरितः
सर्व्वा समुद्राश्च सरांसि च । आयान्तु यजमानस्य
दुरितक्षयकारकाः । इत्यावाह्य ततस्तस्य कलशं विमलो-
दकम् । अभ्यर्च्य गन्धपुष्पाद्यैः स्थापयेत् प्रीतिपूर्वकम् ।
स्नापयेत् प्राङ्मुखं तत्र दातारं कलशोदकैः । ऋग्भिर्वरुण-
देवीभिः पाबमानीभिरेव च । दानकाले च सम्प्राप्ते
दाता नारी नरोऽथवा । स्नापितो गुरुणा तेन सार्द्धं
दानं समाचरेत् । त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमा-
ञ्जलिः । प्रत्येकं पर्व्वतान् सर्व्वान् प्रणिपातपुरःसरम् ।
मध्यभं गुरवे दद्यादिमं मन्त्रमुदीरयेत् । अन्यस्मै वा
प्रदातव्यं तस्यानुज्ञामवाप्य च । यथा च भूरादिसमस्त-
लोकास्त्वयि स्थिता भूधरराज! नित्यम् । अमी सुरा
असुरा लोकनाथा ब्रह्मादयो देवगणाश्च नित्यम् । त्वत्-
सम्प्रदानादहमप्यशेषैः पापैर्विमुक्तस्तु यथा भवेयम् । श्रेय-
स्तथा पर्वतराज! मह्यं कुरु प्रभो! देववरैश्च सार्द्धम् ।
इतीदमुक्त्वा प्रददेत्तु मेरुं सकाञ्चनं राजतवस्त्रयुग्मम् ।
प्रत्येकमेकं द्विजपुङ्गवानाम् प्रागादि दद्यादितरान्
क्रमेण । सुरासुराणाममृतार्थकृत्यैः त्वया कृतं मन्दर-
शैल! सत्य! । तथा च मां रक्ष च सर्वतस्त्वं तव प्रसा-
दाद्विरजा यथाहम् । गन्धाद्रिमादन इतीरितभूधरेन्द्र!
वेदोदितस्य गरुड़ाय नमोऽस्तु तुभ्यम् । त्वत्सम्प्रदान-
हतपापसमस्तदीषं छायाषिशैलवर रक्ष च मामजस्रम् ।
देवालयाय विपुलाय नमोऽचलाय हंसाय वेदपुरुषाय
नमोऽच्युताय । युष्मत्प्रदाननिहताखिलपापराशिं
हंसेन सार्द्धममराचल! पाहि मां त्वम् । वन्दे सुपार्श्व-
ममराचलमप्रमेयन्धेनुञ्च देवसुरभिं प्रणतोऽस्मि
नित्यम् । त्वद्दानभक्तियुतसत्क्रिययाहमद्य त्वामेव
यामि शरणार्थमवेहि मां त्वम् । श्रीवत्सवक्षस--मनादि-
मजं समस्तलोकाधिपं सकलकारणनच्युतञ्च । नारायणं
शरणमेमि धराधरेन्द्रैः सार्द्धं श्रिया हिमवतः स्थिति-
मादिमीड़े । देवाय देवगणपूजितपादपद्मयुग्माय भक्त-
जनदुःखविनाशनाय । कैलासशैलनिलयाय भवाय
नित्यं गौरीप्रियाय वरदाय नमः शिवाय । चक्रं
त्वनादिनिधनः शरणागतं माम् भद्राश्वनामनि गतो
हरिरच्युतोऽसौ । आस्ते घनाघनवपुः सनकादि-
योगिपूगैरभिष्टुतपुरातनकीर्त्तियुक्तः । मध्ये महार्णव-
हिमाचलयोर्निषण्णं कूर्माकृतिं शरणमेमि भवाभवाय ।
पारावरं मथितमत्र सदा दधाति यस्त्वं नमामि
सुरपूजितमप्रमेयम् । वाराहरूपिणमनन्तमनन्तकेतुम्
लोकखणपिणमनेकशिरोक्षिपादम् । वन्दे महीधरममेय-
पृष्ठ ३०४९
मपारकीर्त्तिं यज्ञेशमेति शरणं हरमीशितारम् ।
देवस्तथोत्तरकुरुष्वपि नित्यमास्ते मत्स्यः सुरेन्द्रगणपूजि-
तपादपद्मः । रक्षत्वशेषजगतां पतिरच्युतोऽसौ संसार-
दुःखचलितं शरणागतं माम् । उक्त्वैवमात्रमघनाशन-
दानमन्त्रं प्रत्येक--मेकं द्विजपुङ्गवानाम् । भुक्त्वा शुभानि
मनसेच्छति यानि वासौ गच्छेच्च यत्र न निवर्त्तयतीह
मर्त्त्यः । गुरवे दक्षिणां दद्यात् सुवर्णञ्चैव वाससी ।
यागोपकरणं सर्वं गुरवे विनिवेदयेत् । इत्याह भगवान्
प्रीतः पार्व्वत्याः परमेश्वरः । अहमप्यव्रवं सर्वं युष्माकं
मुनिसत्तमाः! ।”

जम्बूनदी स्त्री जम्बूफलरसजाता नदी । १ जम्बूफलरसजाते

नदीभेदे जम्बूद्वीपशब्दे ३०४३ पृ० विवृतिः । २ व्रह्मलोकात्
प्रवर्त्तमानासु सप्तसु नदीषु मध्ये नदीभेदे च “ब्रह्मलो-
कादपक्रान्ता सप्तधा प्रतिपद्यते । वस्वोकसारा१ नलिनी२
पावनी च सरस्वती३ । जम्बूनदी४ च सीता५ च गङ्गा६
सिन्धुश्च७ सप्तमी” भा० भी० ६ अ० ।

जम्बूमार्ग न० पुष्करस्थे तीर्थभेदे पुष्करोपक्रमे “प्रद-

क्षिणमुपावृत्य जम्बूमार्गं समाविशेत् । जम्बूमार्गं
समाविश्य देवर्षिपितृसेवितम् । अश्वमेधमवाप्नोति
सर्व्वकामसमन्वितः । तत्रोष्य रजनीः पञ्च पूतात्मा
चायते नरः । न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति
चात्तमाम् । जम्बूमार्गादुपावृत्य गच्छेत्तण्डुलिकाश्रमम्”
भा० व० ८२ अ० । “जम्बूमार्गे त्रिभिर्मासैः संयतः
सुसमाहितः” भा० अनु० २५ अ० । “जम्बूमार्गं गमिष्यामि
जम्बूमार्गे वसाम्यहम् । एबं सङ्कल्पयानोऽपि रुद्रलोके
महीयते” हरिव० १४१ अ० ।

जम्बूल पु० जम्बूं तन्नामफलं लाति ला--क । १ जम्बूवृक्षे

२ केतकवृक्षे च मेदि० । “जम्बूजम्बूलवृक्षाद्यं कद्रु-
कन्दलभूषितम्” हरिवं० ९७ अ० । ३ वरकन्यापक्षयोः
परिहासवचने न० नीलकण्ठः ।

जम्बूलमालिका स्त्री ६ त० । १ वरकन्यापक्षयोः

परिहासवचनसमूहे । “आशीभिर्बर्द्धयित्वा च देवर्षिः
कृष्णमब्रवीत् । अनिरुद्धस्य वीर्य्याख्यो विवाहः क्रियतां
विभो! । जम्बूलमालिकां द्रष्टुं श्रद्धा हि मम जायते ।
ततः प्रहसिताः सर्वे नारदस्य वचःश्रवात्” हरिव०
१८८ अ० । “जम्बूलमालिका कन्यावरयोर्मुखचन्द्रिका”
हारावल्युक्तार्थकतया उद्वा० त० व्याख्यानात् २ तत्रार्थे च ।

जम्बू(म्बु)वनज न० जम्बुवन इव जायते जन--ड ७ त० ।

श्वेतजवापुष्पे । “पारिभद्रं पाटला च बकुलं गिरि-
शालिनी । तिलकं जम्बुवनजं पीतकं तगरन्त्वपि ।
एतानि हि प्रशस्तानि कुसुमान्यच्युतार्च्चने” वामन पु०

जम्बूवृक्ष पु० कर्म्म० । जम्बूनामके (जामगाछ) वृक्षे स च

वृहत्क्षुद्रभेदेन द्विक्धः यथाह भाव० प्र०
“फलेन्द्रा कथिता नन्दी राजजम्बूर्सहाफला । तथा
सुरभिपत्रा च महाजम्बूरपि स्मृता । राजजम्बूफल
स्वादु विष्टम्भि गुरु रोचनम् । क्षुद्रजम्बूः सूक्ष्मपत्रा
नादेयी जलजम्बुका । जम्बः संग्राहिणी रूक्षा
कफपित्तास्रदाहजित्” ।

जम्भ पु० जम--अच्--नुम् । १ दैत्यभेदे । करणे घञ् । २ दन्ते

कर्म्मणि घञ् । ३ जम्बीरे । भावे घञ् । ४ सक्षणे मेदि० ।
कर्म्मणि घञ् । ५ अंशे । करणे घञ् । तूणे ६ हनौ च
हेमच० । जम्भदैत्यश्च महिषासुरपिता । स च इन्द्रात्
पराजयमासाद्य महादेवं प्रसाद्य त्रैलोक्यविजयिपुत्ररूप-
वरप्राप्तौ गृहे गमनात् प्रागेव नारदोपदेशात् इन्द्रेण
युद्धायाहूतः स्नानच्छलेन सरोऽवगाहकाले महिषीं
दृष्ट्वा तस्यां गर्भमाधाय इन्द्रेण युद्धं कृतवान् तेन
निपातितश्च तत्कथा मार्क० पु० दृश्या । कालिकापु०
६१ अ० तस्य रम्भेतिनामेति भेदः । अन्योऽपि तन्नामाऽसुरो
विष्णुनाहतो यथोक्तं मा० व० १०२ अ० । “असुरश्च
महेष्वासो जम्भ इत्यभिविश्रुतः । यज्ञच्छिद्रकरक्रूरस्त्वयैव
विनिपातितः” हरिं प्रति देवानामुक्तिः । ७
रावणानुचरभेदे “पर्वणः पतनो जम्भः खरः क्रोधवशो
हरिः । प्ररुजश्चारुजश्चैव प्रघसश्च्रैवमादयः ।
ततोऽभिपतता तेषामदृश्यानां दुरात्मनाम् । अन्तर्द्धानबधं
तज्ज्ञश्चकार स विभीषणः” भा० व० २८४ अ० । ८ भक्ष्ये
सि० कौ० । तत्र भक्षणे “इति ते कथयन्ति स्म ब्राह्मणा
जम्भसाधकाः” भा० उ० ६३ अ० । दन्ते “इमं जम्भसुतं पिबः”
ऋ० ८ । ९१ । २ । “जम्भसुतं दन्तैरमिषुतम्” भा० सुजम्भा-
हरितजम्भा । जभि--जृम्भायां भावे घञ् । ९ जृम्भ-
याञ्च । “जम्भा सुहरिततृणसोमेभ्यः” पा० बहुव्रीहौ
अनिच् समा० । सुजम्भा हरितजम्भा तृणं जम्भो भक्ष्यं
यस्य तृणजम्भा सोमजम्भा । स्वार्थे क । जम्भक तत्रार्थे
जभ--ण्वुल् । जम्भक भक्षके त्रि० ।

जम्भका स्त्री जम्भैव स्वार्थे क । जृम्भायां राजनि० । पक्षे जम्भिकाप्यत्र ।

जम्भग पु० जम्भाय भक्षणाय गच्छति गम--ड । राक्षसभेदे ।

“देवा यक्षास्तथा नागा गन्धर्वाप्सरोऽसुराः । क्रराः
सर्पाः सुपर्ण्णाश्च तरवे जम्भगाः खगाः” तर्पणमन्त्रः ।
पृष्ठ ३०५०

जम्भद्विष् पु० जम्भमसुरं द्वेष्टि द्विष--क्विप् । इन्द्रे हेमच० ।

जम्भभेदिन् पु० जम्भमसुरं भिनत्ति भिद--णिनि ६ त० ।

इन्द्रे अमरः जम्भरिपुप्रभृतयोऽप्यत्र । मार्क० पु० तन्मूलं
दृश्यम् ।

जम्भर पु० जम्भं भक्षणरुचिं राति ददाति रा--क । १ जम्बीरे

शब्दच० । वा रस्य नः । जम्बल १ तत्रार्थे २ बुद्धभेदे च
मेदि० । ३ राक्षसीभेदे स्त्री । “समुद्रस्योत्तरे तीरे जम्भला
नाम राक्षसी । तस्याः स्मरणमात्रेण विशल्या गर्भिणी
भवेत्” ज्यो० त० ।

जम्भा स्त्री जभि--जृम्भायां भावे अ । जृम्भायां राजनि० ।

जम्भारि पु० जम्भस्य भक्ष्यस्य असुरभेदस्य वा अरिः । १ वह्नौ

२ वज्रे च विश्वः ३ इन्द्रे च । “जम्भारिदम्भोलयः” नैष०

जम्भिन् पु० जभ--णिनि नुम् । १ जम्बीरे शब्दच० तत्रार्थे

न० हेमच० । २ ज्रम्भाषुक्त्रे त्रि० ।

जम्भीर पु० जभ--गम्भीरा० ईरन् नुम् च । १ जम्बीरे अमरः २ मरुवके भरतः ।

जम्भ्य पु० जम्भ एव स्वार्थे यत् जभ--कर्म्मणि ण्यत् वा

दन्ते । “यस्तद्दर्शपूर्णमासयोर्विद्यस्मादिमाः प्रजा अदन्तका
जायन्ते यस्मादासां जायन्ते यस्मादासां प्रभिद्यन्ते
यस्मादासां संतिष्ठन्ते यस्मादासां पुनरुत्तमे वयसि सर्व
एव प्रभिद्यन्ते यस्मादधर एकाग्रे जायन्तेऽथोत्तरे यस्मा-
दणीयाम्स एवाधरे प्रथीयांस उत्तरे यस्माद्दंष्ट्रा वर्षीयसी
यस्मात् समा एव जम्भ्याः” शत० ब्रा० ११ । ४ । १ । ५ । “दंष्ट्राभ्यां
मलिम्लून् जम्भ्यैस्तस्करान्” यजु० ११ । ७८ “दन्ता जम्भ्याः
जम्भावर्तिमाश्रिता जम्भ्याः” २ वेददीपोक्तर्थे च ।

जय पु० जि--भावे अच् । परापेक्षया १ उत्कर्षलाभे (जित

हओया) २ वशिकरणे इन्द्रियजयः । “मौनं सदासनजयः
स्थैर्य्यं प्राणजयः शनैः” भाग० ३२ ८ । ६ । ३ शत्रुपराङ्मुखी-
करणे ४ संग्रामादिजये । “सप्त वित्तागमा धर्म्म्या दायो
लाभः क्रयो जयः । विभागः संप्रयोगश्च सत्प्रतिग्रह एव
च” मनुना तस्य धर्म्यस्वत्वहेतुत्वमुक्तं तच्च क्षत्रियस्यैव
“स्वामी ऋक्थक्रयसंविभागपरिग्रहाविगमेषु व्राह्मणस्या-
धिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोरिति”
गौतमस्मृतेः । “जयो रन्ध्र्यहारिणाम्” रघुः । “समदुःख-
सुखे कृत्वा लाभालाभौ जयाजयौ” गीता । जि--कर्त्तरि
अच् । ५ परमेश्वरे पु० तस्य सर्वभूतजयित्वात् तथात्वं
“नयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः” विष्णूस० ।
६ जयन्ते इन्द्रपुत्रे असुरजयात्तस्य तथात्वम् ७ युधिष्ठिरे
क्रोधजयात् गुह्यतन्नामकत्वाद्वा तस्य तथात्वम् । विराट-
नगरे छद्मवेशेन स्थायिनः युधिष्ठिरस्य यथा गुह्यं तन्नाम
तथोक्त “जयोजयन्तो विजयो जयत्सेनो जयद्बलः । इति
गुह्यानि नामानि तेषां चक्रे युधिष्ठिरः” भा० वि० ५ अ० ।
८ अग्निमन्थवृक्षे रोगजयात्तस्य तथात्वम् । ९ दानवभेदे “जयो
निकुम्भः कुपथश्च दानवो ररक्षुरेते दशदानवाधिपम्”
हरिवं० २४२ अ० । १० विश्वामित्रसुतभेदे । “मधुच्छन्दा
जयश्चैव देवलश्च तथाष्टकः । कच्छपो हारितश्चैव विश्वा-
मित्रस्य ते सुताः” २७ अ० । ११ सोमवंश्ये सृञ्जयनृपपुत्र-
भेदे “ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः । दिविजाता
महात्मान आयुर्धीमानमावसुः” इत्युपक्रमे “आयोः
पुत्रास्तथा पञ्च सर्वे वीरा महारथाः । स्वर्भानुतन-
यायाञ्च प्रभायां जज्ञिरे नृप! । नहुषः प्रथमं यज्ञे
वृद्धधर्म्मा ततः परम् । रम्भो रजिरनेनाश्च त्रिषु लोकेषु
विश्रुतः” इति आयुपुत्रभेदानुक्त्वा “अनेनसः सुतो राजा प्रति
क्षत्रो मक्षायशाः । प्रतिक्षत्रसुतश्चापि सृञ्जयो नाम
विश्रुतः । सृञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः”
हरिवं० २९ अ० । ऐलस्योर्वशीगर्भजाते १२ सुतभेदे । “ऐलस्य
चोर्वशीगर्भात् षड़ासन्नात्मजा नृप । आयुः श्रुतायुः
सत्यायू रथो ह विजयो जयः” भाग० ९ । १५ । १ ।
दशमे ब्रह्मसावर्णिमन्वत्तरे १३ द्विजभदे “दशमो ब्रह्मसाव-
र्णिरुपश्लोकसुतो महान् । तत्सुता भूरिसेनाद्या
हविष्मत्प्रमुखा द्विजाः । हविष्मान् सुकृतः सत्यो जयो मूर्त्ति-
स्तदा द्विजाः” भाग० ८ । १३ । १० । १४ जनकवंश्ये मैथिले
नृपभेदे । “जन्मना जनकः सोऽभूत् वैदेहस्तु विदेहजः ।
मिथिलो मथनाज्जातो मिथिला येन निर्म्मिता” इत्युप-
क्रमे “श्रुतस्ततो जयस्तस्माद्विजयोऽस्मादृतः सुतः”
भाग० ९ । १३ । १६ । सोमवंश्ये १५ सृञ्जयसुते १६ सङ्कृति
नृपसुते च । “कुशात् प्रतिक्षत्रवृद्धात् सृञ्जयस्तत्सुतो
जयः । ततः सुतः कृतस्यापि जज्ञे हर्य्यश्ववान् नृपः ।
सहदेवस्ततोऽहीनो जयत्सेनस्तु तत्सुतः । सङ्कृति-
स्तम्य च जयः क्षत्रधर्म्मा महारथः” भाग० ९ । १७ । १० ।
अत्र जयस्य द्विधा कीर्त्तनात् तद्वंशे द्वौ जयौ । १७ इक्ष्वा-
कुवंश्ये विजननन्दननूपभेदे हेम० । १८ विष्णुदौवारिक-
भेदे । जयविजयौ हि विष्णुद्वारपौ भगवद्दिदृक्षया
वैकुण्ठगतान् नग्नान् समकादीन् भगवदभ्यन्तरे
गमनाय निवार्य्य वेत्रेण ताड़यन्तौ तैरभिशप्तौ
हिरण्याक्षाद्यसुरभावेन जातौ तत्कथा भाग० ३ । १६ अ० ।
पृष्ठ ३०५१
“मानसात्मसुता युष्मत्पूर्वजाः सनकादयः । चेरुर्विहा-
यसा लोकान् लोकेषु विगतस्पृहाः । त एकदा भगवतो
वैकुण्ठस्यामलात्मनः । ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम्”
इत्युपक्रमे ।
“तस्मिन्नतीत्य मुनयः षडसज्जयानाः कक्षाः समान-
वयसावथ सप्तमायाम् । देवावचक्षत गृहीतगदौ
परार्द्ध्यकेयूरकुण्डलकिरीटविटङ्कवेशौ । मत्तद्विरेफ
बनमालिकया निवीतौ विन्यस्तया सितचतुष्टयबाहु-
मध्ये । वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां रक्ते-
क्षणेन च मनाग्रभसं दधानौ । द्वार्य्येतयोर्निविविशु-
र्मिषतोरपृष्ट्वा पूर्वा यथा पुरटवज्रकपाटिकायाः । सर्वत्र
तेऽविषमया मुनयः स्वदृष्ट्या ये संचरन्त्यविहता
विगताभिशङ्काः । तान् वीक्ष्य वातवसनांश्चतुरः कुमा-
रान् वृद्धान् दशार्द्धवयसो विदितात्मतत्त्वान् । वेत्रेण
चास्खलतयतामदर्हणांस्तौ तेजो विहस्य भगवत्प्रति-
कूलशीलौ । ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः
स्वर्हत्तमा अपि हरेः प्रतिहारपाभ्याम् । ऊचुः
सुहृत्तमदिदृक्षितभङ्ग ईषत्कामानुजेन सहसा त
उपप्लुताक्षाः । श्रीमुनय ऊचुः । कोवाइहैत्य भगवत्-
परिचर्य्ययोच्चैस्तद्धर्मणां निवसतां विषमस्वभावः ।
तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां कोवात्मवत्कुह-
कयोः परिशङ्कनीयः । नह्यन्तरं भगवतीह समस्तकुक्षा-
वात्मानमात्मनि नभो नभसीव धीराः । पश्यन्ति यत्र
युवयोः सरलिङ्गिनोः किं व्युत्पादितं ह्युदरभेदि भयं
यतोऽस्य । यद्वा मनुष्यपरमस्य विकुण्ठभर्त्तुः कर्त्तुं
प्रकृष्टमिह धीमहि मन्दधीभ्याम् । लोकानितो व्रजत
मन्तरभावदृष्ट्या पापीयसस्त्रय इमे रिपवोऽस्य यत्र ।
तेषामितीरितमुभाववधार्य्य धोरं तं ब्रह्मदण्डमनि-
वारणमस्त्रपूगैः । सद्यो हरेरनुचरावुरु बिभ्यतस्तत्-
पादग्रहावपततामतिकाररेण । भूयादघोनि भगवद्भि-
रकारि दण्डो यो नौ हरेत सुरहेलनमप्यशेषम् ।
माधोऽनुतापकलया भगवत्स्मृतिघ्नो मोहो भवेदिह
तु नौ व्रजतोरबोधः । एवं तदैव भगवानरविन्द-
नाभः स्वानां विबुध्य सदतिक्रममार्य्यहृद्यः । तस्मिन्
ययौ परमहंसमहामुनीनामन्वेषणीयचरणौ चलयन्
सहश्रीः” । ततः कुमरैः मगवन्तं दृष्ट्वा कृतां
तत्स्तुतिमुपवर्ण्योक्तम् ।
“इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम् । प्रति-
नन्द्य जगादेदं वैकुण्ठनिलयो विभुः । श्रीभगवानुवाच ।
एतौ द्वौ पार्षदौ मह्यं जयो विजय एव च । कदर्थी-
कृत्य मां यद्वो बह्वक्रातामतिक्रमम् । यस्त्वेतयोर्धृतो
दण्डो भवद्भिर्भामनुव्रतैः । स एवानुमतोऽस्माभिर्मुनयो!
देवहेलनात्” । ततः कथाशेषो यथा
“श्रीभगवानुवाच । एतौ सुरेतरगतिं प्रतिपद्य सद्यः
संरम्भसम्भृतसमाध्यनुबद्धयोगौ । भूयः सकाशमुपया-
स्यत आशु योवः शापो मयैव निमितस्तदवैत विप्राः! ।
श्रीब्रह्मोवाच । अथ ते मुनयोदृष्ट्वा नयनानन्द-
भाजनम् । वैकुण्ठं तदधिष्ठानं विकुण्ठञ्च स्वयं-
प्रभम् । भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ।
भगवाननुगावाह यातं मा भैष्टमस्तुताम् । ब्रह्मतेजःसम-
र्थोऽपि हन्तुं नेच्छे मतन्तु मे । मयि सरम्भयोगेन
निस्तीर्य्य ब्रह्महेलनम् । प्रत्येष्यतं निकामं मे कालेना-
ल्पीयसा पुनः । द्वाःस्थावादिश्य मगवान् विमान
श्रेणिभूषणम् । सर्वातिशयगं लक्ष्म्या जुष्टं स्वन्धिष्ण्य-
माविशत् । तौ तु गीर्वाणवृषभौ दुस्तराद्धरिलोकतः ।
हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ । तदा विकुण्ठ-
धिषणात्तयोर्निपतमानयोः । हाहाकारो महानाबी
द्विमानाग्रेषु पुत्रकाः! । तावेव ह्यधुना प्राप्तौ पार्पद-
प्रवरौ हरेः । दितेर्जठरनिर्विष्टं काश्यपं तेज उस्व-
णम् । तयोरसुरयोरद्य तेजसा यमयोर्हि वः ।
आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति” ।
भाग० ३ । १२ अ०--१६ अ० । जयति संसारमनेन । जि
करणे अच् । १९ भारतादौ ग्रन्थभेदे । “व्रह्मचारिकाण्डं
भविष्यपुराणम् “अष्टादश पुराणानि रामस्य चरितं तथा ।
विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत! । कार्ष्णा-
ख्यं पञ्चमो वेदो यन्महाभारतं स्मृतम् । सौराश्च
धर्म्मा राजेन्द्र! मानवोक्ता महीपते! । जयेति नाम
एतेषां प्रवदन्ति मनीषिणः” इति “नारायणं
नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं सरस्वतीञ्चैव तती
जयमुदीरयेत्” सर्वपुराणारम्भे पाठ्यश्लोकः । २० दक्षणद्वारे
गृहे शब्दार्थचि० । षष्टिवर्षमध्ये अष्टाविंशतितमे २१ वतसरे ।
तत्फलं यथा “क्षत्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः ।
पीड़ितास्ते वरारोहे! जये सर्वे न संशयः” ज्यो० त० ।
जये कुशलः आकर्षा० कन् । जयक जयकुशने त्रि० ।
२२ कुमारानुचरनागभेदे । “प्रददावग्निपुत्रस्य महापारि-
पृष्ठ ३०५२
षदावुभौ । जयं महाजयञ्चैव नागौ ज्वलनसूनवे”
मा० श० ४६ अ० । २३ द्रुपदराजपुत्रभेदे “जघान सुरथं
नाम द्रुपदस्य सुतं विभुः । पुनः शत्रुञ्जयं नाम सुरथ-
स्यानुजं रणे । रथानीकं जयानीकं जयञ्चात्र निजघ्नि-
वान्” भा० द्रो० १५६ अ० । २४ अर्जुने “यदि नोत्तिष्ठति
जयः पिता मे नरसत्तमः । अस्मिन्नेव रणोद्देशे शोषयिष्ये
कलेवरम्” भा० आश्व० ८० अ० । मातरं प्रति बभ्रुवा-
हनोक्तिः । “इत्युक्त्वा सोऽब्रवीत् पुत्रं मणिपूरपतिं जयः”
८१ अ० । २५ धृतराष्ट्रपुत्रभेदे । “दुर्योधनप्रभृतयो युयुत्सुः
करणस्तथा । तती दुःशासनश्चैव दुःसहश्चैव भारत! ।
दुर्मर्षणो विकर्णश्च चित्रसेनोविविंशतिः । जयः सत्यव्रत-
श्चैव पुरुमित्रश्च भारत! । वैश्यापुत्रो युयुत्सुश्च
एकादश महारथाः” भा० आ० ६३ अ० ।

जयकोलाहल पु० जयस्य कोलाहलो यस्मिन् । १ पाशक

क्रीड़ाभेदे शब्दच० । ६ त० । २ जयध्वनौ ।

जयढक्का स्त्री जयसूचिका ढक्का । वाद्यभेदे ।

जयतीर्थ न० तीर्थभेदे शिवपु० ।

जयत्सेन पु० १ विराटनगरे छद्मवेशिनि नकुले पाण्डवे ।

जयशब्दे दृश्यम् । जयन्ती सेनाऽस्य । २ विक्रान्तसैन्यके नृपे ।
३मागधनृपभेदे । “मगधेषु जयत्सेनस्तेषामासीत् स
पार्थिवः । अष्टानां प्रवरास्तेषां कालेयानां महासुराः”
भा० आ० ६७ अ० । ४ पुरुवंश्ये सार्वभौमाख्यनृपपुत्रे ।
“अहंयातिः खलु कृतवीर्य्यदुहितरमुपयेमे भानु-
मतीं नाम तस्यामस्य जज्ञे सार्वभौमः । सार्वभौमः खलु
जित्वा जहार कैकेयीं सुनन्दां नाम तामुपयेमे तस्या-
मस्य जज्ञे जयत्सेनो नाम । जयत्सेनः खलु वैदर्भी
मुपयेमे सुश्रुतां नाम तस्यामस्य जज्ञे अवाचीनः” भा०
आ० ९५ अ० । ५ सोमवंश्ये अहीननृपपुत्रे च ।
जयशब्दे मूलं दृश्यम् ।

जयदत्त पु० इन्द्रपुत्रे जयन्ते हेमच० ।

जयदुर्गा स्त्री दुर्गामूर्त्तिभेदे तन्मूर्त्तिलक्षणं तन्त्रसारे “काला

भ्राभां कटाक्षेररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं
चक्रं कृपाणं त्रिशिखमपि (त्रिशूलम्) करैरुद्वहन्तीं त्रि-
नेत्राम् । सिंहस्कन्धाधिरूढ़ां त्रिभुवनमखिलं तेजसा
पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां
सिद्धिकामैः” । अस्याः मन्त्रप्रयोगादिकं तत्रैव दृश्यम् ।

जयदेव पु० गीतगोविन्दकाव्यकारके केन्दुविल्वग्रामवासिनि

कविभेदे “भावं शृङ्गारसारस्वतमयजयदेवस्य विष्वग्-
वचांसि” गीतगो०

जयद्बल पु० विराटावासे छद्मवेशिनि पाण्डवे सहदेवे जयशब्दे दृश्यम् ।

जयद्रथ पु० १ पौरवे वृहन्मनसो नृपस्य यशोदेव्यां जाते पुत्र-

भेदे । तदुत्पत्तिकथा “वृहद्दर्भसुतो यस्तु राजा नाम्ना
वृहन्मनाः । तस्य पत्नीद्वयञ्चासीद्वैनतेयमुते शुभे ।
यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते ।
जयद्रथस्तु राजेन्द्र! यशोदेव्यां व्यजायत” हरिवं० ३१ अ० ।
सिन्धुदेशाधिपवृद्धक्षत्रसुते २ राजभेदे । स च घृतराष्ट्रकन्यां
दुःशलामुपयेमे । स च सौवीरदेशाधिपः “जयद्रथो नाम
यदि श्रुतस्ते सौवीरराजः सुभगे! स एषः” भा० व० २६४
स च द्रीपदीं हृत्वा पलायमानो विजित्य भीमेन गृहीतो
युधिष्ठिराज्ञया मुक्तश्च । ततो निर्वेदमासाद्य तपसा
तोषितात् रुद्रतो वरं लेभे तत्कथा यथा
“जयद्रथस्तु संप्रेक्ष्य भ्रातरावुद्यतायुधौ । प्राधा-
वत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः । तं भीमसेनो
धावन्तमवतीर्य्य रथाद्बली । अभिद्रुत्य निजग्राह
केशपक्षे ह्यमर्षणः । समुद्यम्य च तं भीमो निष्पिपेष
महीतले । शिरो गृहीत्वा राजानं ताडयामास
चैव ह । पुनः सञ्जीवसानस्य तस्योत्पतितुमिच्छतः ।
पदा मूर्द्ध्नि महाबाहुः प्राहरद्विलपिष्यतः । तस्य जानु
ददौ भीमो जघ्ने चैनमरत्निना । स मोहमगमद्राजा
प्रहारवरपीडितः । सरोषं भीमसेनं तु वारयामास
फाल्गुनः । दुःशलायाः कृते राजा यत्तदाहेति
कौरवः । भीम उवाच । नायं पापसमाचारो मत्तो
जीवितुमर्हति । कृष्णायास्तदनर्हायाः परिक्लेष्टा
नराधमः । किन्नु शक्यं मया कर्त्तुं यद्राजा सततं घृणी ।
त्वञ्च वालिशया बुद्ध्या सदैवाम्मान् प्रबाधसे ।
एवकृक्त्वा मटास्तस्य पञ्च चक्रे वृकोदरः । अर्द्धचन्द्रेण
वाणेन किञ्चिदबुवतस्तदा । विकत्थयित्वा राजानं
ततः प्राह वृकोदरः । जीवितुञ्चेच्छसे मूढ़! हेतुं मे
गदतः शृणु । दासोऽस्मीति त्वया वाच्यं संसत्सु च
सभासु च । एवं ते जीवितं दद्यामेष युद्धजितो
विधिः । एवमस्त्विति तं राजा कष्यमाणो जयद्रथः ।
प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् । तत एनं
विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः । रथमारोपया-
मास विसंज्ञं पांशुगुण्ठितम् । ततस्तं रथमास्थाप्य
भीमः पार्थानुगस्तदा । अभ्येत्याश्रममध्यस्थमभ्यगच्छद्-
युधिष्ठिरम् । दर्शयामास भीमस्तु तदवस्थं जयद्रथम् ।
पृष्ठ ३०५३
तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् । राजा-
नञ्चाब्रवीद्भीमो द्रौपद्याः कथ्यतामिति । दासभावं
गतो ह्येष पाण्डूनां पापचेतनः । तमुवाच ततो
ज्येष्ठो भ्राता सप्रणयं वचः । मुञ्चेममधमाचारं
प्रमाणं यदि ते वयम् । द्रौपदी चाब्रवीद्भीममभिवीक्ष्य
युधिष्ठिरम् । दासीऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः
कृतः । स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम् ।
ववन्दे विह्वलो राजंस्तांश्च दृष्ट्वा मुनींस्तदा । तमुवाच
घृणी राजा धर्मपुत्रो युधिष्ठिरः । तथा जयद्रथ
दृष्ट्वा गृहीतं सव्यसाचिना । अदासो गच्छ मुक्तोरसि
मैवं कार्षीः पुनः पुनः । स्त्रीकामञ्च धिगस्तु त्वां
क्षुद्रः क्षुद्रसहायवान् । एवंविधं हि कः कुर्य्यात्त्वदम्यः
पुरुषाधमः । गतसत्वमिव ज्ञात्वा कर्त्तारमशुभस्य तम् ।
संप्रेक्ष्य भरतश्रष्ठः कृपाञ्चक्रे नराधिपः । धर्मे ते
वर्द्धतां बुद्धिर्मा चाधर्मे मनः कृथाः । साश्वः सरथ
पादातः स्वस्ति गच्छ जयद्रथ! । एवमुक्तस्तु सव्रीडस्तूष्णीं
किञ्चिदवाङ्मुखः । जगाम राजा दुःखार्त्ती गङ्गा-
द्वाराय भारत । स देवं शरणं गत्वा विरूपाक्षमुमा-
पतिम् । तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ।
बलिं स्वयं प्रत्यगृह्णात् प्रीयमाणस्त्रिलोचनः ।
वरञ्चास्मै ददौ देवः स जग्राह च तच्छृणु । जयद्रथ
उवाच । समस्तान् सरथान् पञ्च जयेयं युधि पाण्ड-
वान् । इति राजाव्रवीद्देवं नेति देवस्तमब्रवीत् ।
महेश्वर उवाच । अजय्यांश्चाप्यबध्यांश्च वारषिष्यसि
तान् युधि । ऋतेऽर्जुनं महाबाहुं नरं नाम सुरे-
श्वरम् । वदर्य्यां तप्ततपसं नारायणसहायकम् ।
अजितं सर्वलोकानां देवैरपि दुरासदम् । मया दत्तं
पाशुपतम् दिव्यमप्रतिमं शरम् । अवाप लोकपालेभ्यो
वजादीन् स महाशरान्” ।
“प्रधानं शस्त्रविदुषां तेन कृष्णेन रक्ष्यते । सहायः
पुण्डरीकाक्षः श्रीमानतुलविक्रमः । समानस्यन्दने
पार्थमास्थाय परवीरहा न शक्यते तेन जेतुं
त्रिदशैरपि दुःसहः । कः पुनर्मानुषो भावो रणे पार्थं
विजेष्यते । तमेकं वर्जयित्वा तु सर्वं यौधिष्ठिरं
बलम् । चतुरः पाण्डवान्राजन्! दिनैकं जेष्यसे
रिपून्” । स च भारतयुद्धकाले द्रोणरचितचक्रव्यू हद्वारे
स्थित्वाऽर्जुनमृते युधिष्ठिरादीन् चतुरो भ्रातॄन् जिगाय ।
अभिमन्युञ्च जघान । तद्बधकुपितेनार्ज्जुनेन श्वः
सूर्य्यास्तमयात् प्रागेव त्वां हन्ता तथा त्वामहत्वा स्वयं
वा मर्त्तेति प्रतिज्ञाय स निहतः तच्छिरश्च अन्यत्र
तपस्यतस्तत्पितुर्हस्तेऽलक्षितं शरपरम्परया पातितं
तेन च तस्य शिरसो भूमौ पातनेन स्वशिरः शतधा-
भूतं तत्कथा यथा भा० द्रो० १४४ अ० ।
“एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे । अव्र-
वीत् पाण्डवं राजंस्त्वरमाणो जनार्द्दनः । एष मध्ये
कृतः षड्भिः पार्थ! वीरैर्महारथैः । जीवितेप्सु-
र्महाबाही! भीतस्तिष्ठति सैन्धवः । एताननिर्जत्य रणे
षड्रथान् पुरुषर्षभ! । न शक्यः सैन्धवो हन्तुं यत्तो
निर्व्याजमर्जुन । योगमत्र विधास्यामि सूर्य्यस्यावरणं
प्रति । अस्तं गत इति व्यक्तं प्रेक्ष्यत्येकः स सिन्धु-
राट् । हर्षेण जीविताकाङ्क्षी विनाशार्थं तव प्रभो! ।
न गोप्स्यति दुराचारः स आत्मानं कथञ्चन । तत्र
छिद्रे प्रहर्त्तव्यं त्वयास्य कुरुसत्तम । व्यपेक्षा नैव
कर्त्तव्या गतोऽस्तमिति भास्करः । एवमस्त्विति बीभत्सु-
केशवं प्रत्यभाषत । ततोऽसृजत्तमः कृष्णः सूर्य्यस्या
वरणं प्रति । योगी योगेन संयुक्तो योगिनामीश्वरो
हरिः । सृष्टे तमसि कृष्णेन गतोऽस्तमिति भास्करः ।
त्वदीया जहृषुर्योधाः पार्थनाशान्नराधिप! । ते पहृष्टा
रणे राजन्नापश्यन् सैनिका रविम् । उन्नाम्य बक्त्राणि
तदा स च राजा जयद्रथः । वीक्षमाणे ततस्तस्मिन्
सिन्धुराजे दिवाकरम् । पुनरेवाब्रवीत् कृष्णो धनञ्जय-
मिदं वचः । पश्य सिन्धुपतिं वीरं प्रेक्षमाणं दिवा-
करम् । भयं विपुलमुत्सृज्य त्वत्तो भरतसत्तम । अयं
कालो महाबाहो! बधायास्य दुरात्मनः । इत्येवं
केशवेनोक्तः पाण्डुपुत्रः प्रतापवान् । न्यबधीत्तावकं
सैन्यं शरैरर्काग्निसन्निभैः” ।
“एवं तान् व्याकुलीकृत्य त्वदीयान् स महारथान् ।
उज्जहार शरं घोरं पाण्डवोऽनलसन्निभम् । इन्द्रा-
शनिसमप्रख्यं दिव्यमन्त्राभिमन्त्रितम् । सर्वभारसहं
शश्वद्गन्धमाल्यार्च्चितं महत् । वज्रेणास्त्रेण संयोज्य
विधिवत् कुरुनन्दनः । समादधन्महबाहुर्गाण्डीवे
क्षिप्रमर्जुनः । तस्मिन् सन्धीयमाने तु शरे ज्वलन-
तेजसि । अन्तरीक्षे महानादो भूतानामभवन्नृपः ।
अव्रवीच्च पुनस्तत्र त्वरमाणो जनार्द्दनः । धनञ्जय!
शिरश्छिन्धि सैन्धवस्य दुरात्मनः । अस्तं महीधर-
श्रेष्टं यियासति दिवाकरः । शृणुष्वैतच्च कार्य्यं मे
पृष्ठ ३०५४
जयद्रथबधं प्रति । वृद्धक्षत्रः सैन्धवस्य पिता जगति
विश्रुतः । स कालेनेह महता सैन्धवं प्राप्तवान्
सुतम् । जयद्रथममित्रघ्न! तञ्चोवाच तदा नृपम् । अन्त-
र्हिता पुरा वाणी मेघदुन्दभिनिस्वना । तवात्मजो
मनुष्येन्द्र! कुलशीलदमादिमिः । गुणैर्भविष्यति विभो! सदृशो
वंशयोर्द्वयोः । क्षत्त्रियप्रवरो लोके नित्यं शूराभिसत्-
कृतः । शत्रुभिर्युध्यमानस्य संग्रामे त्वस्य धन्विनः ।
शिरश्छेत्स्यति संक्रुद्धः शत्रुरालक्षितो भुवि । तच्छ्रुत्वा
सिन्धुराजश्च ध्यात्वा चिरमरिन्दमः । ज्ञातीन् सर्व्वानु-
बाचेदं पुत्रस्नेहाभिनोदितः । संग्रामे युध्यमानस्य
वहतो महतीं धुरम् । धरण्यां मम पुत्रस्य पातयिष्यति
यः शिरः । तस्यापि शतधा मूर्द्धा फलिष्यति न संशयः ।
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् । वृद्धक्षत्रो
वनं यातस्तपश्चोग्रं समास्थितः । स तप्यते च तेजस्वी
तपो घोरं दुरासदम् । समन्तपञ्चकादस्माद्बहिर्वानरके-
तन! । तस्माज्जयद्रयस्य त्वं शिरश्छित्त्वा महामृधे ।
दिव्येनास्त्रेण रिपुहन्! घोरेणाद्भुतकर्मणा । सकुण्डलं
सिन्धुपतेः प्रभञ्जनसुतानुज! । उत्सङ्गे पातयाद्याशु
वृद्धक्षत्रस्य भारत! । अथ त्वमस्य मूर्द्धानं पातयिष्यसि
भूतले । तवापि शतधा मूर्द्धा फलिष्यति न संशयः ।
यथा चेदं न जानीयात् स राजा तपसि स्थितः । तथा
कुरु कुरुश्रेष्ठ! दिव्यमस्त्रमुपाश्रितः । न ह्यसाध्यमकार्य्यं
वा विद्यते तव किञ्चन । समस्तेष्वपि लोकेषु त्रिषु
वासवनन्दन! । एतच्छ्रुत्वा तु वचनं सृक्कणी परिसंलिहन् ।
इन्द्राशनिसमस्पर्शं दिव्यमन्त्र भिमन्त्रितम् । सर्वभारसहं
शश्वद्गन्धमाल्यार्च्चितं शरम् । विससर्ज्जार्जुनस्तूर्णं
सैन्धवस्य बधे धृतम् । ततो धनञ्जयः शीघ्रं शरं तं
भास्करत्विषम् । उज्जिहीर्षुः शिरः कायात् सैन्धवस्य
महात्मनः । स पार्थभुजनिर्मुक्तः शरः श्येन इवाशुगः ।
छित्त्वा शिरः सिन्धुपतेरुत्पपात विहायसि । तच्छिरः
सिन्धुराजस्य शरैरूर्द्ध्वमवाहयत् । दुर्हृदामप्रहर्षाय
सुहृदां हर्षणाय च । शरैः कदम्बकीकृत्य काले तस्मिंश्च
पाण्डवः । योधयामास तांश्चैव पाण्डवः षण्णहा०
रथान् । ततः सुमहदाश्चर्य्यं तत्रापश्याम भारत ।
समन्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः । एतस्मिन्नेव काले
तु वृद्धक्षत्री महीपतिः । सन्ध्यामुपास्ते तेजस्वी सम्बन्धी
तव मारिष! । उपासीनस्य तस्याथ कृष्णकेशं सकुण्ड-
लम् । सिन्धुराजस्य मूर्द्ध्वानमुत्सङ्गे सनपातसत् ।
तस्योत्सङ्गे निपतितम् शिरस्तच्चारुकुण्डलम् । वृद्ध-
क्षत्रस्य नृपतेरलक्षितमरिन्दम! । ततोभीतस्व तस्याथ
वृद्धक्षत्रस्य भारत! उत्तिष्ठतस्तत् सहसा शिरोऽगच्छ-
द्धरातलम् । ततस्तस्य नरेन्द्रस्य पुत्रमूर्द्धनि भूतलम्
गते तस्यापि शतधा मूर्द्ध्वागच्छदरिन्दम! ततः सर्वाणि
सैन्यानि विस्मयं जग्मुरुत्तमम् । वासुदेवं सबीभत्सुं
प्रशशसंसुर्महारथम् । ततो विनिहते राजन् । सिन्धु-
राजे किरीटिना । तमस्तद्वासुदेवेन संहृतं
भरतर्षम! । पश्चाज्ज्ञातं महीपाल! तव पुत्रैः सहानुगैः!
वासुदेवप्रयुक्तेयं मायेति नृपसत्तम! ।”
“जयद्रथबधे राजन्! दुर्य्योधनधनञ्जयौ । सवितारं
निरीक्षेते प्रौढ़ा बाला बधूरिव” उद्भटः ।

जयद्रथबध पु० जयद्रथस्य बधमधिकृत्य कृतो ग्रन्थः अण् तस्य

आख्यायिकायां लुपि व्यक्तिवचनत्वात् पुंस्त्वम् । भारत-
द्रोणपर्वान्तगते अवान्तरपर्वभेदे तच्च द्रोणपर्वणि ८५ अध्या-
यावधि १५ ३ अध्यायपर्य्यन्तम् “जयद्रथबधः पर्व घटोत्-
कचबधस्ततः” भा० आ० १ अ० । अवान्तरपर्वोक्तौ ।

जयद्रथविमोक्षण न० जयद्रथस्य विमोक्षणमधिकृत्य कृतो

ग्रन्थः अण् तस्य आख्यायिकायां लुपि व्यक्तिवचनत्वात्
क्लीवता । भारतवनपर्वान्तर्गते अवान्तरपर्वभेदे तच्च पर्वं
वनपर्वणि २७ अध्यायात्मकम् । “द्रौपदीहरणं तत्र
जयद्रथविमोक्षणम्” भा० आ० १ अ० अवान्तरपर्वोक्तौ ।

जयधर्म्मन् पु० कुरुसेनानीभेदे । “कमलाक्षः परक्राथी

जयधर्म्मा सुदर्शनः । एते त्वामनुयास्यन्ति पत्तीनामयुतानि
षट्” भा० द्रो० १५६ अ० ।

जयध्वज पु० कार्त्तवीर्य्यार्ज्जुनस्य तनये आवन्त्र्ये नृपभेदे

“शूरसेनश्च शूरश्च धृष्णोक्तः कृष्ण एव च । जयध्वजश्च
नाम्नासीदावन्त्यो नृपतिर्महान् । कार्त्तवीर्य्यस्य तनया
वीर्य्यवन्ती महावलाः । जयध्वजस्य पुत्रस्तु तालजङ्घो
महाबलः” हरिवं० ३४ अ० ।

जयन न० जि--करणे ल्युट् । १ हयादिसन्नाहे “तुरङ्गिणो

जयनयुजश्च वाजिनः” माघः । भावे ल्युट् । २ जये मेदि० ।

जयनी स्त्री इन्द्रकन्यायाम् त्रिका० ।

जयन्त पु० जि--झ । १ इन्द्रपुत्रे अमरः २ शिवे ३ चन्द्रे च

त्रिका० । विराटावासे छद्मवेशिनि ४ भीमे तस्य तथागुह्य-
नामता जयशब्दे दृश्या । ५ विष्णौ “जयन्तः सर्व-
विज्जयी” विष्णुस० । ६ रुद्रभेदे “अजैकपादहिर्बुध्नो
विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च
पृष्ठ ३०५५
सुरेश्वरः । सावित्रश्च जयन्तश्च पिनाकी चापराजितः”
भा० शा० २०८ अ० । रुद्रीक्तौ “अजैकपादहिर्वुघ्नो
विरूपाक्षश्च रैवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरे-
श्वरः । रुद्रा एकादश प्रोक्ता जयन्तश्चापराजितः”
विष्णुध० “यथा जयन्तेन शचीपुरन्दरौ” “त्रिविष्ट-
पस्येव पतिं जयन्तः” इति च रघुः । ७ तालभेदे “आदि-
ताले जयन्तः स्यात् शृङ्गाररससंयुतः । रुद्रसंख्या
क्षरपद आयुर्वृद्धिकरः परः” सङ्गीतदामोदरः ।

जयन्ती स्त्री जि--झ गौरा० ङीष् । १ दुर्गाशक्तिभेदे

“जयन्ती मङ्गला काली भद्रकाली कपालिनी । दर्गा
शिवा क्षमा धात्री स्वहा स्वधा नमोऽस्तुते” कालिपु० ।
२ जयन्तभगिन्यां शक्रपुत्र्यां ३ पताकायां च मेदि० ।
४ स्वनामख्याते वृक्षभेदे सा च नवपत्रिकान्तर्गता “कदली
दाड़िमी धान्यं हरिद्रा मानकं कचुः । विल्वोऽशोको
जयन्ती च विज्ञेया नव पत्रिकाः” दुर्गार्च्चापद्धत्युक्तेः ।
तदधिष्ठात्री देवता च कार्त्तिकी मूलं तत्रैव दृश्यम् ।
“जयन्ती मदगन्धाढ्या तिक्ता चैव कटूष्णिका । कृमि-
मूत्रामजित् ख्याता कण्ठशोषणकृन्मता । कृष्णा
रसायनी तत्र सैव सर्वत्र पूज्यते” राजनि० । “तच्छाकं
विषदोषघ्नं चक्षुष्यं मधुरं हिमम्” राजव० “जयं पुण्यञ्च
कुरुते जयन्तीमिति तां विदुः । रोहिणीसहिता
कृष्णा मासे च श्रावणेऽष्टमी । अर्द्धरात्रादधश्चोर्द्ध्वं
कलयापि यदा भवेत् । जयन्ती नाम सा प्रोक्ता सर्वपाप-
प्रणाशिनी” ति० त० स्कान्दोक्ते ५ श्रावणकृष्णाष्टमी
रोहिणीयोगे कृष्णाष्टमीशब्दे २२२१ पृ० विवृतिः । “अभि-
जिन्नाम नक्षत्रं जयन्ती नाम शर्वरी । मुहूर्त्तोविजयो
नाम यत्र जातो जनार्द्दनः” हरिवं० ६० अ० “यत्र
स्वोच्चगतश्चन्द्रो लग्नादेकादशे स्थितः । जयन्तो नाम
योगोऽयं शत्रुपक्षविनाशकृत्” ज्योतिषोक्ते ६ यात्रायोग-
विशेषे पु० । “प्रभावनीके तनवै जयन्तीः” माघः । स्वार्थे क ।
जयन्तिका तत्रार्थे संज्ञायां कन् । हरिद्रायां राजनि० ।
दुर्गासखीभेदे च । तद्भेदाश्च काशी० ४७ अ० दर्शिता यथा ।
“यथा जया च विजया यथा चैव जयन्तिका । शुभा-
नन्दा सुनन्दा च कौमुदी च यथोर्मिला । यथा
चम्पकमाला च यथा मलयवासिनी । कर्पूरलतिका
यद्वदसृग्धारा यथा शुभा । अशोका च विशोका च
यथा कमलगन्धिनी । यथा च मन्दनिःश्वासा यथा
मृगमदोत्तमा । यथा च कोकिलालापा यथा मयूर-
भाषिणी । गन्धपद्मनिधिर्यद्वदनुक्तज्ञा यथा च सा ।
दृगञ्चलेङ्गितज्ञा च यथा कृतमनोरथा । पानचित्तहरा
यद्वत्तथा स्त्वेषा सुलक्षणा” ।

जयपत्र न० जयसूचकं पत्रम् । राज्ञा दत्ते जयसूचके

पत्ररूपे राजकीयलेख्यभेदे । राजलेख्य पत्रं च चतुर्विधं
यथाह वशिष्ठः “राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितं
तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ।
शासनं प्रथमं ज्ञेयं जयपत्रं तथाऽपरम् । आज्ञाप्रख्या-
पनापत्रं राजकीयं चतुर्विधम्” । जयपत्रलक्षणभेदादिकं
वीरमि० दर्शितं तत्राह व्यासः
“व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः ।
जयपत्रन्ततो दद्यात् परिज्ञानाय पार्थिवः । जङ्गमं
स्थावरं येन प्रमाणेनात्मसात्कृतम् । भागाभिशाप-
सन्दिग्धे यः सम्यग्विजयी भवेत् । तस्मै राज्ञा प्रदा-
तव्यं जयपत्रं सुनिश्चितम् । पूर्व्वोत्तरक्रियापादं
तत्प्रमाणपरीक्षणम् । निगदस्मृतिवाक्यञ्च यथासभ्यं
विनिश्चितम् । एतत्सर्वं समासेन जयपत्रेऽभिलेखयेदिति” ।
प्रमाणस्य पृथग्ग्रहणात् क्रियापादेन प्रत्याकलितमत्र
गृह्यते । परिज्ञानाय प्राङ्ग्यायस्य बोधनाय । भागेऽ-
भिशापे वा सन्दिग्धे । विवादपदमत्रोपलक्षणम् ।
तेन विवादविषयो यो यत्र विवादे स तत्र लेखनीयः ।
जयपत्रं राजमुद्राङ्कितं कार्य्यमित्याह वृद्धवशिष्ठः
“यथोपन्यस्तसाध्यार्थं संयुक्तं सोत्तरक्रियम् । सावधा-
रणकञ्चैव जयपत्रकमुच्यते । प्राड्विवाकादिहस्ताङ्कं
मुद्रितं राजमुद्रया” । अत्र च राज्ञः सभ्यानाञ्च स्वह-
स्तोऽप्यपेक्षितः इत्याह कात्यायनः “सिद्धेनार्थेन
संयोज्यो वादी सत्कारपूर्वकम् । लेख्यं स्वहस्तसंयुक्तं
तस्मै दद्यात्तु पार्थिवः । सभासदश्च ये तत्र स्मृतिशास्त्र-
विदः स्थिताः । यथा लेख्यविधौ तत्र स्वहस्तन्दद्युरेव
ते” । क्वचित्पश्चात्काराख्योऽपि जयपत्रभेद उक्तस्तेनैव
“अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः । निरस्ता
तु क्रिया यत्र प्रमाणेनैव वादिना । पश्चात्कारो भवेत्तत्र
न सर्वासु विधीयते । अन्यवाद्यादिहीनेभ्य इतरेषां
प्रदीयते । वृत्तानुवादसंसिद्धन्तच्च स्याज्जयपत्रकमिति ।”

जयपाल पु० जयं पालयति पालि--अण् उप० स० । १ विधौ

२ विष्णौ ३ भूपाले च शब्दच० (जमाल्गाटा) ४ स्वनाम-
ख्याते वृक्षभेदे । “जयपालः कटुः पाके उष्णश्चैव विरे-
चनः । कृमिश्लष्मामजठरामयहृत् दीपनोमतः” राजनि० ।
पृष्ठ ३०५६

जयपुत्रक पु० पुत्र इव पुत्रकः जयसूचकः पुत्रकः । पाशक-

भेदे शब्दर० ।

जयप्रिय पु० विराटनृपभ्रातृभेदे । “गजानीकः श्रुतानीको

वीरभद्रः सुदर्शनः । श्रुतध्वजो बलानीको जयानीको
जयप्रियः विजयो लब्धलक्ष्यश्च जयाश्वो रथवाहनः ।
चन्द्रोदयः कामरूपो विराटभ्रातरः शुभाः” भा० द्रो०
१५८ अ० । २ कुमारानुचरमातृभेदे स्त्री “ऋक्षाऽ-
म्बिका निष्कुष्टिका वामा चत्वरवासिनी । सुमङ्गला
स्वस्तिमती बुद्धिकामा जयप्रिया” भा० शल्य० ४७ अ० ।

जयमङ्गल पु० जयेन मङ्गलमस्मात् । १ राजबाह्ये हस्तिभेदे

शब्दरत्ना० “चतुर्विंशतिवर्ण्णाङ्घ्रिः कथितो जयमङ्गलः ।
शृङ्गारवीरयीरेव ताले चाँचपुटे च सः” सङ्गीतदा०
उक्ते २ ध्रुवकभेदे च ।

जयमङ्गलरस पु० जयेन रोगजयेन मङ्गलं यस्मात् तादृशो

रसः । वैद्यकोक्ते सर्वज्वरनाशके औषधभेदे । “हिङ्गूल-
सम्भवं सूतं गन्धकं टङ्कणं तथा । ताम्रं वङ्गं माक्षिकञ्च
सैन्धवं मरिचं तथा । समं सर्वं समाहृत्य द्विगुणं स्वर्ण-
भस्मकम् । तदर्द्धं कान्तलौहञ्च रूप्यभस्मापि तत्समम् ।
एतत् सर्वं विचूर्ण्याथ भावयेत् कनकद्रवैः । शेफाली-
दलजैश्चापि दशमूलरसेन च । किराततिक्तकक्वाथैस्त्रिवारं
भावयेत् सुधीः । भावयित्वा तु तत्कार्य्या गुञ्जाद्वयमिता
वटी । अनुपानं प्रयोक्तव्यं जीरकं मधुसंयुतम् । जीर्ण
ज्वरं महाघोरं चिरकालसमुद्भवम् । ज्वरमष्टविधं हन्ति
साध्यासाध्यमथापि वा । पृथगदोषांश्च विविधान् समस्तान्
विषमज्वरान् । १ मेदोगतं २ मांसगतमस्थि ३ मज्जा ४ गतं
तथा । ५ अन्तगतं महाघोरं ६ वह्निस्थञ्च विशेषतः ।
७नानादोषोद्भवञ्चैव ज्वरं ८ शुक्रगतं तथा । निखिलं
ज्वरनामानं हन्ति श्रीशिवशासनात् । जयमङ्गलनामायं
रसः श्रीशिवनिर्म्मितः । बलपुष्टिकरश्चैव सर्वरोगनिव-
र्हणः” भैषज्यरत्नाबली । अत्र द्विगुणं स्वर्णभस्मकमित्यत्र
सर्वेषां समस्तानां यन्मानं ततो द्विगुणं स्वर्णमिति मुख्यः
कल्पः । प्रत्येकापेक्षया द्विगुणमिति कनिष्ठः कल्पः ।

जयरात पु० कलिङ्गराजसुतभेदे । कलिङ्गसुतयुद्धोपक्रमे

“जयरातरथम्प्राप्य मुहुः सिंह इवानदत् । जयरात-
मथाक्षिप्यानदत् सव्येन पाणिना” भा० द्रो० १५५ अ० ।

जयवाराहतीर्थ न० तीर्थभेदे शिवपु० ।

जयवाहिनी स्त्री जयस्य जयन्तस्य बाहिनी । १ शच्याम्

२ इन्द्राण्याम् हेमच० । “चारुधारा महेन्द्राणी चेन्द्राणी
जयवादिनीति” पाठान्तरम् । कम्म० । २ ज य युक्तसैन्य
स्त्री शब्दार्थचि० ।

जयशब्द पु० जयसूचकः शब्दः शाक० त० । १ जयध्वनौ ।

“उद्घुष्टनैकजयशब्दविराविताशाम्” वृह० १० अ० ।

जयसिंह पु० जयपुराधीश्वरे जयसिंहकल्पद्रुमाख्यस्मृतिनि-

बन्धकारके नृपभेदे ।

जयसेन पु० जययुक्ता सेनाऽस्य । १ मागधे नृपभेदे “श्रुता-

युधश्च कालिङ्गो जयसेनश्च मागधः” भा० स० ४ अ० ।
आयुनृपवंश्ये २ अहीनसुते नृपभेदे । “सहदेवस्ततो-
ऽहीनो जयसेनस्तु तत्सुतः” भाग० ९ । १७ । १० ।

जयस्तम्भ पु० जयसूचकः स्तम्भः । देशान्तरजयानन्तरं

स्वकीर्त्तिख्यापनाथ राज्ञा खाते जयसूचके स्तम्भे । “त्रि-
कूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः” “निचखान
जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः” रघुः ।

जयस्वामिन् पु० कात्यायनकल्पसूत्रव्याख्यातृभेदे । “तत्र

शिरः कर्णौ चाप्रावृत्तौ तद्व्यतिरिक्तं सर्वं शरीरमा-
च्छादनीयमिति जयस्वामिनः” कात्या० श्रौ० १० । ६ । २
सूत्रभाव्ये कर्कः ।

जया स्त्री जि--अच् । १ जयन्तीवृक्षे अमरः । रोगजयात् तस्या-

स्तथात्वम् । २ दुर्गासहचरीभेदे । जयन्तिकाशब्दे दृश्यम् ।
“नन्दा भद्रा जया रिक्ता पूर्णा च प्रतिपत्क्रमात्”
ज्यो० उक्ते उभयपक्षीयतृतीयाष्टमीत्रयोदशीरूपे ३ तिथि-
भेदे ४ हरीतक्यां मेदि० । ५ विजयायां (भाङ्ग) ६
नीलदूर्वायाम् । ७ अग्निमन्थवृक्षे राजनि० । ८ पताका
भेदे युक्तिकल्पतरुः । “जयः कल्याणवचन आकारो
दातृवाचकः । जयं ददाति सा नित्यं सा जया
परिकीर्त्तिता” ब्रह्मवै० उक्तनिरुक्तियुक्तायां ९ दुर्गायाम् । “जया
त्वं विजया चैव संग्रामे च जयप्रदा । ममापि विजयं
देहि वरदा त्वञ्च साम्प्रतम्” भा० वि० ६ अ० दुर्गास्तुतिः ।
सा च गौर्य्यादिषु षोड़शसु मातृषु अन्यतमा । यथाह
गृह्यपरिशिष्टम् “गौरी पद्मा शची मेधा सावित्री
विजया जया । देवसेना स्वधा स्वाहा मातरो
लोकमातरः । शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया सह ।
आदौ विनायकः पूज्यो ह्यन्ते च कुलदेवता” ।

जयादित्य पु० व्याकरणग्रन्थकारके विद्वद्भेदे ।

जयानीक पु० १ द्रुपदपुत्रभेदे जयशब्दे दृश्यम् । २ विराटभ्रातृ-

भेदे जयप्रियशब्दे दृश्यम् ।
पृष्ठ ३०५७

जयावती स्त्री जय--अस्त्यर्थे मतुप् मस्य वः संज्ञायां दीर्घः

ङीप् । कुमारानुचरमातृभेदे । “जयावती
मालतिका ध्रुवरत्ना भयङ्करी” भा० श० ४७ अ० । कुमा-
रानुचरमातृगणोक्तौ ।

जयावहा स्त्री जयं रोगजयमाबहति आ + वह--अच् ।

भद्रदन्तीवृक्षे राजनि० ।

जयाश्रया स्त्री जयमाश्रयति आ + श्रि--अच् । जरड़ीतृणे राजनि० ।

जयाश्वः पु० विराटभ्रातरि जयप्रियशब्दे दृश्यम् ।

जयाह्वा स्त्री जयस्याह्वा आह्वा यस्याः । भद्रदन्तीवृक्षे राजनि०

जयिन् त्रि० जि--शीलार्थे इनि । जयशीले । “उद्यता

जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः” काव्यप्र०
“जगति जयिनस्तेते भावा नवेन्दुकलादयः” सा० द० ।
“पौरस्त्यानेवमाक्रामन् तांस्तान् जनपदान् जयी”
रघुः स्त्रियां ङीप् ।

जयिष्णु त्रि० जि--बा० इष्णुच् । १ जयशीले । “आरुग्णाश्च

यथा वीरा दुरावाराजयिष्णवः” भा० द्रो० ३३ अ० ।

जयुस् त्रि० जि--उसि । जयशीले । “वि जयुषा रथ्या

यातमद्रिम्” ऋ० ६ । ६२ । ७ “वि जयुषा ययथुः सान्वद्रेः”
१ । ११७ । १६ “जयषा जयशीलेन” मा० ।

जय्य त्रि० जेतुं शक्यः जि--यत् “क्रय्यजय्यौ” तदर्थे पा० नि० ।

जेतुं शक्ये अमरः । “सोऽयं मनुष्यलोकः पुत्रेणैव
जय्योनान्येन कर्म्मणा” शत० ब्रा० १४ । ४३ । २४ ।

जर पु० जॄ--भावे अप् । १ जरायां वयोहानौ “द्वादशारं

नहि तज्जराय बर्वर्त्ति चक्रम्” ऋ० १ । १६४ । ११ । २ विना-
शने च । “त्रितं जराय जुरतामदाभ्याः” ऋ० २ । ३४ । १० ।
“जराय विनाशनाय” भा० ।

जरठ त्रि० जॄ--बा० अठ । १ कर्कशे कठिने २ पाण्डुनृपे पु०

मेदि० । ३ जीर्णे त्रि० हेम० ४ जरायां विश्वः । “नीरन्ध्रास्तनु-
मालिखन्तु जरठच्छेदानलग्रन्थयः” सा० द० । “अयमति
जरठाः प्रकामगुर्व्वीः” माघः । ५ परिणते च । “जरठक-
मलकन्दच्छेदगौरैर्मयूखैः” माघः ।

जरडी स्त्री जृ--बा अड गौरा० ङीष् । गर्म्मोटिकायां

तृणभेदे राजनि० । “जरडी मधुरा शीता सारिका
रुचिकारिणी । दाहरक्तदोषहृत् सा पशूनां दुग्धदा-
यिनी” राजनि० ।

जरण त्रि० जॄ--ल्यु । १ जीर्णे २ जीरके ३ कृष्णजीरके ४

सौवर्चलवणे च पु० शब्दर० । ५ हिङ्गुनि ६ कुष्ठौषधौ न० ।
७ कासमर्दे पु० राजनि० । ८ कृष्णजीरके स्त्री राजनि० ।
“भद्रं जीवन्तो जरणामशीमहि” ऋ० १० । ३७ । ६ ।
९ जरायां स्त्री “विप्रस्य जरणामुपेयुषः” १० । ३९ । ८ “प्रात
र्जरेथे जरणेव कापया” १० । ४० । ३ । स्तुत्यर्थक--जरते-
युच् । १० स्तुतौ “वक्वा जरणा अनाकृतः” ऋ० १ । १४१ । ७ ।
“जरणा स्तुतिः” भा० ।

जरणद्रुम पु० नित्यक० । अश्वकर्णवृक्षे ।

जरणि त्रि० जॄ--अनि । स्तोतरि । “सन्ति स्मृधो जरणिप्रा

अधृष्याः” ऋ० १० । १० । १२ । “जरणिप्राः स्तोतॄणां पूरयित्र्यः”

जरण्या स्त्री जरणमर्हति “अन्त्यावस्था च्छन्दसि च” पा० यत् ।

जरायाम् । “युवं वन्दनं निरृतं जरण्यया” ऋ० १ । ११९
७ । “जरण्यया जरया” भा० तत्र उक्तैव व्युत्पत्ति-
र्दर्शिता । जरण्ययेति शब्दकल्पनं प्रामादिकमेव ।

जरण्यु त्रि० जरणं स्तुतिमिच्छति क्यच्--उन् । आत्मनः स्तव-

नेच्छौ “सरत्सरण्युः कारवे जरण्युः” ऋ० १० । ६१
२३ जरण्युः स्तुतिमिच्छन्” भा० ।

जरत् त्रि० जॄ--अतृ । १ जीर्णे २ वृद्धे जरन्नैयायिकः जरन्मी-

मांसकः जरद्गवः । स्त्रियां ङीप् जरती अर्द्धजरती ।

जरत्कर्ण पु० ऋषिभेदे “अग्निहत्यं जरतः कर्णमावाग्निः” ऋ०

१० । ८० । ३ । “जरतः कर्णं जरत्कर्णनामानमृषिम्” भा० ।

जरत्कारु पु० १ मुनिभेदे तत्पत्न्यां २ मनसादेव्यामास्तीकमातरि

च । तत्कथा “सौतिरुवाच । एतत्श्रुत्वा जरत्कारुर्भृशं
शोकपरायणः । उवाच तान् पितॄन् दुःखाद्बाष्पसन्दि-
ग्धया गिरा । जरत्कारुरुवाच । मम पूर्वे भवन्तो वै
पितरः सपितामहाः । तद्ब्रूत यन्मया कार्य्यं भवतां
प्रियकाम्यया । अयमेव जरत्कारुः किल्विषी भवतां
सुतः । ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः ।
पितर ऊचुः । पुत्र! दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया ।
किमर्थञ्च त्वया ब्रह्मन्! न कृतो दारसंग्रहः । जरत्-
कारुरुवाच । ममायं पितरो! नित्यं हृद्यर्थः
परिवर्त्तते । ऊर्द्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ।
न दारान् वै करिष्येऽहमिति मे भावितं मनः ।
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः । मया
निवर्त्तिता बुद्धिर्व्रह्मचर्य्यात् पितामहाः! । करिष्ये वः
प्रियं कामं निर्वेक्ष्येहमसंशयम् । सनाम्नीं यद्यहं
कन्यामुपलप्स्ये कदाचन । भविष्यति च या काचित्
भक्षवत् स्वयमुद्यता । प्रतीग्रहीता तामस्मि न
भरेयञ्च यामहम् । एवंविधमहं कुर्य्यां निर्वेशं प्राप्नुयां
यदि । अन्यथा न करिष्येऽहं सत्यमेतत् पितामहाः! ।
तत्र चोत्स्यते जन्तुर्भवतां तारणाय वै । शाश्वताश्चाव्य-
पृष्ठ ३०५८
याश्चैव तिष्ठन्तु पितरो मम । सूत उवाच ।
एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः । न च स्म
लभते भार्य्यां वृद्धोऽयमिति शौनक! । यदा निर्वे-
दमापन्नः पितृभिश्चोदितस्तथा । तदारण्यं स गत्वो-
च्चैश्चुक्रोश भृशदुःखितः । स त्वरण्यगतः प्राज्ञः पितॄणां
हितकाम्यया । उवाच कन्यां याचामि तिस्रोवाचः
शनैरिमाः । यानि भूतानि सन्तीह स्थावराणि चराणि
च । अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ।
उग्रे तपसि वर्त्तन्तं पितरश्चोदयन्ति माम् । निर्विश-
स्वेति दुःखार्त्ताः सन्तानस्य चिकीर्षया । निर्वेशाया-
खिलां भूभिं कन्याभैक्षं चरामि भोः । दरिद्रो
दुःखशीलश्च पितृभिः सन्नियोजितः । यस्य कन्यास्ति
भूतस्य ये मयेह प्रकीर्त्तिताः । ते मे कन्यां प्रयच्छन्तु
चरतः सर्वतो दिशम् । मम कन्या सनाम्नी या भैक्ष-
वच्चोद्यता भवेत् । भरेयञ्चैव यां नाहं तां मे कन्यां
प्रयच्छत । ततस्ते पन्नगा ये वै जरत्कारौ
समाहिताः । तामादाय प्रवृत्तिन्ते वासुकेः प्रत्यवेदयन् ।
तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलङ्कृताम् । प्रगृ-
ह्यारण्यमगमत् समीपं तत्र पन्नगः” । भा० आ० ४६ अ०
इतः परमास्तीकशब्दे ८९२ पृ० दृश्यम् । “यो जरत्का-
रुणा जातो जरत्कारौ महायशाः” तत्रैव ।

जरत्कारुप्रिया स्त्री ६ त० । मनसादेव्यामास्तीकमातरि शब्दर० ।

जरतिन् जॄ--अतच् जरतः ततः अस्त्यर्थे इनि । जरायुक्ते

ततःशुभ्रा० अपत्ये ढक् । जारतिनेय तदपत्ये पु स्त्री० ।

जरद्गव पु० कर्म्म० टच् समा० । १ वृद्धवृषे अमरः जरन्

गौरिव टच्समा० । २ गृध्रविशेषे “अज्ञातकुलशीलस्य वासो
देयो न कस्यचित् । मार्ज्जारस्य हि दोषेण हतो वृद्धो
जरद्गवः” हितो० । जरन् क्षीयमाणो गौर्धर्मवृषः ।
शास्त्रप्रतिपादिते क्षीयमाणे ३ धर्मरूपवृषे । “नैतस्येह
यथास्माकं शश्वच्छास्त्रं जरद्गवः । अलसः क्षुत्परो
मूर्खस्तेन पीवान् शुना सह” भा० अनु० १३ अ० ।
“शास्त्रं तत्प्रतिपादितः जरन् क्षीयमाणो धर्म्मः”
नीलक० । आकाशस्थे ४ बीथिभेदे स्त्री ङीप् । “नाग-
गजैरावतवृषभगोजरद्गवमृगाजदहनाख्या” इत्युपक्रमे
“जरद्गव्यां श्रवणात् त्रिभं मृगाख्या त्रिभञ्च मैत्राद्यम्”
वृ० स० ९ अ० ।

जरद्विष् त्रि० जरतो वृक्षान् वेवेष्टि विप--क ६ त० ।

जरत् विषं जलं यस्माद्वा । १ जीर्णगुष्कवृक्षव्यापके
२ जीर्णोदकके वह्नौ । “त्वामग्ने अतिथं पूर्वम् सुशर्म्माणं
स्वरसं जरद्विषम्” ऋ० ५ । ८ । २ “जरद्विषं जरतां वृक्षाणां
विषं व्यापकं जीर्ण्णोदकं वा” भा० ।

जरन्त पुंस्त्री जॄ--झच् १ महिषे स्त्रियां ङीष् । २ वृद्धे त्रि० त्रिका० ।

जरमान पु० ऋषिभेदे ततो गर्गा० गोत्रे यञ् । जारमान्य

तद्गोत्रापत्ये पुंस्त्री स्त्रियां ङीप् यलोपः । जारमानी ।

जरसान पु० जृ--असानच् । पुरुषे उज्ज्वलदत्तः ।

जरा स्त्री जॄ--अङ् गुणः । १ वयःकृतश्लथमांसाद्यवस्था

विशेषे “कृष्णवर्त्मनि गुणान् गणयन्ती जीवनेषु
लघयन्त्यनुरागम् । आगता वत जरेव हिमानी सेव्यतां
सुरतरङ्गिणी” उद्भटः “मदेकपुत्रा जननी जरातुरा” नैष०
२ जराहेतौ “या हृष्टमनसा नित्यं स्थानमानविचक्षणा ।
भर्त्तुःप्रीतिकरी नित्यं सा भार्य्या हीतरा जरा” ३
जराधिष्ठातृदेवताभेदे । सा तु कालकन्या । यथा “कालकन्या
जरा साक्षात् लीकस्तां नाभिनन्दति । स्वसारं जगृहे
भृत्युः क्षयाय जगतामिह” भागवतम् । जराति-
क्रमोपायाश्च दर्शिता यथा “मृत्यू रोगाः सुताश्चैव
जरा तस्य च कन्यका । जरा च भ्रातृभिः सार्द्धं शश्वद्भ्र-
मति भूतलम् । एते चीपायवेत्तारं न गच्छन्ति च साम्प्र-
तम् । पलायन्तेच तं दृष्ट्वा वैनतेयमिवोरगाः । चक्षुर्जलञ्च
व्यायामः पादाधस्तैलसेवनम् । कर्णे तैलं मूर्द्ध्नितैलं
जराव्याधिविनाशनम् । वसन्ते भ्रमणं वह्निसेवा
ऽस्वप्नंकरोति यः । बालाञ्च सेवते काले जरा तं
नोपगच्छति । स्वातशीतोदकस्नायी सेवते चन्दन-
द्रवम् । नोपयाति जरा तञ्च निदाघेऽनिलसेवि-
नम् । प्रावृडुष्णोदकस्नायी घनतोयं न सेवते ।
समये च समाहारी जरा तं नोपगच्छति । शरद्रौद्रं
न गृह्णाति भ्रमणं तत्र वर्जयेत् । खातस्नायी
समाहारी जरा तं नोपतिष्ठते । खातस्नायी च हेमन्ते
काले वह्निं निषेयते । भुङ्क्ते नवान्नमुष्णञ्च जरा तं
नोपगच्छति । शिशिरेऽंशुकवह्निं च नवोष्णान्नञ्च सेवते ।
य एवेष्णोदकस्नायी जरा तं नोपगच्छति । सद्योमांसं
नवान्नञ्च वालस्त्रीं क्षीरभोजनम् । घृतञ्च सेबते योहि
जरा तं नोपगच्छति । भुङ्क्ते सदन्नं क्षुत्काले
तृष्णायां पीयते जलम् । नित्यं भुङ्क्ते च ताम्बूलं
जरा तं नोपगच्छति । दधि हैयङ्गवीनञ्च नवनीतं
तथाशुभम् । नित्यं भुङ्क्ते संयमी यो जरा तं नैव गच्छति ।
शुष्कमांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । तं सेवन्तं
पृष्ठ ३०५९
जरा याति पहृष्टा भ्रातृभिः सह । रात्रौ ये
दधिसेवन्ते पुंश्चलीञ्च रजस्वलाम् । तमुपैति जरा हृष्टा
भ्रावृभिः सह सुन्दरि! इतिब्रह्मबैपु० व्रह्मख० । ४ राक्षसी-
भेदे जरासन्धशब्दे दृश्यम् । ५ क्षीरिणीवृक्षे शब्द-
च० । ६ स्तुतौ निरु० । “जराबोध! तद्विविड़िढ” ऋ० १ । २७ । १०
इत्यस्यामृचि निरुक्ते ४ । ९ । ३ । “जरा स्तुतिर्जरतेः
स्तुतिकर्मणः” इत्युक्तम् ।
अजादौ प्रत्यये परे मुख्ये गौणे च वा जराया जरस् ।
जरसी जरे जरया जरसा । “न ह्यस्या अपरं चन जरसा
मरते पतिः” निरु० ११ । ३८ “धृता ऋक् “वृद्धत्वं जरसा
विना” “मृगैरजर्य्यं जरसोपदिष्टम्” रघुः गौणे “वीत-
जन्म जरसं परं शुचिः” किरा० निर्जरसम् निर्जरम् ।
“अजरांसि च वस्त्राणि धारयन्ति गतक्लमाः” भा० अनु०
१२३ अ० । अव्ययीभावसमासे नित्यम् अच् जरस् च मा०
जरायाः अभावः अजरसम् । सह जरया सजरसम् ।
७निषादभेदे । “जरानामनिषादानां प्रभुः सर्वधनुष्मताम्”
हरिवं० १६२ अ० । जरेति नाम येषां तेषां निषादानाम्
इत्यर्थः । तत्र स्तुतौ “तासां जरां प्रमुञ्चन्नेति” । ऋ०
ः । १४० । ८ “अच्छावदा तना गिरा जरायै ब्रह्मणस्पतिम्” ।
१ । ३८ । १३ ।

जरातुर त्रि० ३ त० । १ जीर्णे २ जराग्रस्ते शब्दर० “जननी जरातुरा” नैष० ।

जरापुष्ट पु० ३ त० । जरासन्धे नृपे शब्दर० ।

जराबोध पु० जरया स्तुत्या बुध्यति बुध--अच् । स्तुत्यावोधमा-

नाग्नौ “जराबोध तद्विड्ढिविशे विश यज्ञियाय” ऋ०
१ । २७ । ५ । “जरया स्तुत्या बोधमानाग्नेः” भा० तत्र
जराबोधेत्यस्यामृचि भवः छ । जराबोधीय जराबोधेत्य-
स्यामृचि गीयमाने सामभेदे “अग्नेः युङ्क्ष्या हियेत चेति
जराबोधीयमग्निष्टोमसाम कार्य्यम्” ताण्ड्य० ४ । २ । १५ ।

जराभीरु पु० जरातो भीरुः ५ त० । १ कामदेवे हेमच० ।

तस्य जीर्णवयसि हीयमानत्वात् तथात्वम् । २ जराती
भयशीले त्रि० ।

जरायणि पु० जराया राक्षस्या अपत्यं तया पाल्यत्वात्

बा० फि । जरासन्धे मागधे नृपे शब्दर० ।

जरायु पु० जरामेति इ--ञुण् । १ गर्भावरणचर्मणि २ गर्भा

शये, “जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते ।
वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति” सुश्रु० । “या
तु चर्म्माकृतिः सूक्ष्मा जरायुः सा निगद्यते” देवीभाग० ।
३ जटायौ पक्षिणि च मेदि० । ४ अग्निजारवृक्षे राजनि० ।
५ कुमारानुचरमातृभेदे । “पक्षालिका मत्कुणिका
जरायुर्ज्जर्ज्जरानना” भा० श० ४७ अ० ।

जरायुज त्रि० जरायौ जायते जन--ड ७ त० । जरायु-

मध्यजाते मनुष्यादौ अमरः । जरायुजभेदाश्च मनुन
दर्शिता यथा “पशवश्च मृगाश्चैव व्यालाश्चोभयतो-
दतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः”
“पशवः गवाद्याः मृगा हरिणाद्या व्यालाः सिंहाद्याः”
कुल्लू० “त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते ।
स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम् । अण्डजो
द्भिज्जसंस्वेदजरायुजमथापि वा । चतुर्द्धा जन्म इत्ये-
तद्भूतग्रामस्य लक्षणम्” इत्युपक्रमे “द्विपादबहुपा-
दानि तिर्य्यग्गतियुतानि च । जरायुजानि भूतानि” भा०
आनु० ४२ अ० । संक्षेपेणोक्ताः । “या तु चर्माकृतिः सूक्ष्मा
जरायुः सा निगद्यते । शुक्रशोणितयोर्योगस्तस्मिन्
संजायते यतः । तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो
जरापुजः” इति देवीभाग० ।

जरासन्ध पु० जरया राक्षस्या सन्धा देहयोजनमस्य ।

वृहद्रथभूपसुते मागधे नृपे तस्योत्पत्तिकथा यथा ।
“राजा वृहद्रथो नाम मगधाधिपतिर्बली” इत्युपक्रमे ।
“नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्द्धनम् । अथ
काक्षावतः पुत्रं गौतमस्य महात्मनः । शुश्राव तपसि
श्रान्तमुदारं चण्डकौशिकम् यदृच्छयागतं तन्तु वृक्ष-
मूलमुपाश्रितम् । पत्नीभ्यां सहितो राजा स च रत्रै-
रतोषयत् । तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः ।
परितुष्टाऽस्मि राजेन्द्र! वरं वरय सुव्रत! । ततः सभार्यः
प्रणतस्तमुवाच वृहद्रथः । पुत्रदर्शननैराश्याद्बाष्पसंदि-
ग्धया गिरा । राजोवाच । भगवन्राज्यमुत्सृज्य
प्रस्थितोऽहं तपोवनम् । किं वरेणाल्पभाग्यस्य किं
राज्येनाप्रजस्य मे । कृष्णौवाच । एतत् श्रुत्वा
मुनिर्ध्यानमगमत् क्षुभितेन्द्रियः । तस्यैव चाम्रवृक्षस्य
छायायां समुपाविशत् । तस्योपविष्टस्य मुनेरुत्सङ्गे
निपपात ह । अवानमशुकादष्टमेकमाम्रफलं किल ।
तत् प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च । राज्ञं
ददावप्रतिमं पुत्रसंप्राप्तिकारणम् । उवाच च
महाप्राज्ञस्तं राजानं महामुनिः । गच्छ राजन्!
कृतार्थोऽसि निवर्त्तस्व नराधिप! । एतत् श्रुत्वा मुने-
र्वाक्यं शिरसा प्रणिपत्य च । मुनेः पादौ महाप्राज्ञः
स नृपः स्वगृहं गतः । यथा समयमाज्ञाय तदा स
पृष्ठ ३०६०
नृपसत्तमः । द्वाभ्यामेकं फलं प्रादात् पत्नीम्यां
भरतर्षभ! । ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे ।
भावित्वादपि चार्थस्य सत्यवाक्यतया मुनेः । तयोः
समभवद्गर्भः फलप्राशनसम्भवः । ते च दृष्ट्वा स नृपतिः
परां मुदमवाप ह । अथ काले महाप्राज्ञ! यथा
समयमागते । प्राजायेतामुभे राजन्! शरीरशकले
तदा एकाक्षिवाहुचरणे अर्द्धोदरमुखस्फिचे । दृष्ट्वा
शरीरशकले प्रवेपतुरुभे भृशम् । उद्विग्ने सहसंमन्त्र्य
ते भगिन्यौ तदाऽवले । सजीवे प्राणिशकले तत्यजाते
सुदुःखिते । तयोर्धात्र्यौ सुसंवीते ते कृत्वा गर्मसंप्लवे ।
निर्गम्यान्तःपुरद्वारात् समुत्सृज्याभिजग्मतुः । ते
चतुष्पथनिःक्षिप्ते जरा नामाथ राक्षसी । जग्राह
मनुजव्याघ्र! मांसशोणितभोजना । कर्त्तुकामा
सुखवहे शकले सा तु राक्षसी । संयोजयामास तदा
विधानवलनोदिता । ते समानीतमात्रे तु शकले पुरुष-
र्षभ! । एकमूर्त्तिधरो वीरः कुमारः समपद्यत ।
ततः सा राक्षसी राजन्! विस्मयोत्फुल्ललोचना ।
न शशाक समुद्वोढुं वज्रसारमयं शिशुम् । वालस्ता-
म्रतलं मुष्टिं कृत्वा चास्ये निधाय सः । प्राक्रोशदति-
संरब्धः सतोय इव तोयदः । तेन शब्देन सुम्भ्रान्तः
सहसान्तःपुरे जनः । निर्जगाम नरव्याघ्र! राज्ञा सह
परन्तप! । ते चाबले परिम्लाने पयःपूर्णपयोधरे ।
निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् । ते तु दृष्ट्वा
तथामूते राजानञ्चेष्टसन्ततिम् । तञ्च बालं प्रवलिनं
चिन्तयामास राक्षसी । नार्हामि विषये राज्ञो वसन्ती
पुत्रगृद्धिनः । बालं पुत्रमिमं हन्तुं धार्मिकस्य
महात्मनः । सा तं बालमुपादाय मेघलेखेन भास्करम् ।
कृत्वा च मानुषं रूपमुवाच वसुधाधिपम् । राक्षस्यु-
वाच । वृहद्रथ! सुतस्तेऽयं मया दत्तः प्रगृह्यताम् ।
तव पत्नीद्वये जातो द्विजातिवरशासनात् । धात्रीजन
परित्यक्तो मयायं परिरक्षितः । कृष्ण उवाच । ततस्ते
भरतश्रेष्ठ! काशिराजमुते शुभे । तं बालमभिपद्याशु
प्रस्रवैरभ्यषिञ्चताम् । ततः स राजा संहृष्टः सर्वं तदुप-
लभ्य च । अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम् ।
राजोवाच । कात्वं कमलगर्भाभे! मम पुत्रप्रदायिनी ।
काम्यया व्रूहि कल्याणि! देवता प्रतिभासि मे ।”
राक्षस्युवाच । जरा नामास्मि भद्रन्ते राक्षसी
कामरूपिणी । तव वेश्मनि राजेन्द्र! पूजिता न्यवसं
सुखम् । गृहे गृहे मनुष्याणां नित्यं तिष्ठामि
राक्षसी । गृहदेवीति नाम्ना वै पुरा सृष्टा स्वय-
म्भुवा । दानवानां विनाशाय स्थापिता दिव्यरूपिणी ।
यो मां भक्त्या लिखेत् कुड्ये सपुत्रां यौवनान्विताम् ।
गृहे तत्र भवेद्वृद्धिरन्यथा क्षयमाप्नुयात् । त्वद्गृहे तिष्ठ-
माना तु पूजिताहं सदा विभो! । लिखिता चैव
कुड्येषु पुत्रैर्वहुभिरावृता । गन्धपुष्पैस्तथा धूपैर्भक्ष्य-
भोज्यैः सुपूजिता । साहं प्रत्युपकारार्थं चिन्तया
म्यनिशं तव । तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक! ।
संश्लेषिते मया दैवात् कुमारः समपद्यत । तव
भाग्यान्महाराज! हेतुमात्रमहं त्विह । मेरुं वा
खादितुं शक्ता किं पुनस्तव बालकम् । गृहे सम्पूजनात्
तुष्ठ्या मया प्रत्यर्पितस्तव । कृष्ण उवाच । एवमुक्त्वा
तु सा राजंस्तत्रैवान्तरधीयत । स संगृह्य कुमारं
तं प्रविवेश गृहं नृपः । तस्य बालस्य यत् कृत्यं
तच्चकार नृपस्तदा । आज्ञापयच्च राक्षस्या मगधेषु
महोत्सवः । तस्य नामाकरोच्चैव पितामहसमः पिता ।
जरया सन्धितो यस्माज्जरासन्धो भवत्वयम् । सोऽवर्द्धत
महातेजा मगधाधिपतेः सुतः । प्रमाणबलसम्पन्नो
हुताहुतिरिवानलः । मातापित्रोर्नन्दिकरः शुक्लपक्षे यथा
शशी” भा० स० १७ । १८ अ० ।

जरासन्धवध पु० जरासन्धस्य बधमधिकृत्य कृतो ग्रन्थः

अण् आख्यायिकायां तस्य लुपि व्यक्तिवचनत्वात् पुंस्त्वम् ।
भारतसभापर्वान्तगते अवान्तरपर्वभेदे तच्च पर्व सभापर्वणि
१९ अध्यायावधि २७ अध्यायपर्य्यन्तम् । “जरासन्धबधः
पर्व तथा दिग्विजयस्ततः” भा० आ० १ अ०

जरासन्धजित् पु० जरासन्धं जितवान् जि--क्विप् ६ त० ।

भीमे पाण्डवे तज्जयकथा भा० स० २३ अ०
“कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि ।
अनाहारं दिवारात्रमविश्रान्तमवर्त्तत । तद्वृत्तं तु त्रयोदश्यां
समवेतं महात्मनोः । चतुर्द्दश्यां निशायान्तु निवृत्तो
मागधः क्लमात् । तं राजानं तथा क्लान्तं दृष्ट्वा राजन्!
जनार्दनः । उवाच भीमकर्माणं भीमं सम्बोधयन्निव ।
क्लान्तः शत्रुर्न कौन्तेय! लभ्यः पीड़यितुं रणे । पीड्य-
मानो हि कात्र्स्न्येन जह्याज्जीवितमात्मनः । तस्मात्तेनैव
कौन्तेव! पीड़नीयोजनाधिपः । सममेतेन युध्यस्य
बाहुभ्यां भरतर्षभ! । एवमुक्तः स कृष्ण न पाण्डवः
परवीरहा । जरासन्धस्य तद्रूपं ज्ञात्वा चक्रे मतिं बधे ।
पृष्ठ ३०६१
ततस्तमजितं जेतुं जरासन्धं वृकोदरः । संरम्भं बलिनां
श्रेष्ठो जग्राह कुरुनन्दनः । भीमसेनस्ततः कृष्णमुवाच
यदुनन्दनम् । बुद्धिमास्थाय विपुलां जरासन्धबधेप्सया ।
नायं पापो मया कृष्ण! युक्तः स्यादनुरोधितुम् । प्राणेन
यदुशार्दूल! बद्धकक्षेण वामसा । एवमुक्तस्ततः कृष्णः
प्रत्युवाच वृकोदरम् । त्वरयन् पुरुषव्याघ्र! जरासन्ध
बधेप्सया । यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः ।
बलं भीम! जरासन्धे दर्शयाशु तदद्य वै । एवमुक्तस्तदा
भीमो जरासन्धमरिन्दमः । उत्क्षिप्य भ्रामयामास
बलवन्तं महाबलः । भ्रामयित्वा शतगुणं जानुभ्यां
भरतर्षभ! । बभञ्ज पृष्ठं संक्षिप्य निष्पिष्य विननाद च ।
करे गृहीत्वा चरणं द्वेधा चक्रे महाबलः । तस्य
निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः । अभवत्तुमुलो
नादः सर्वप्राणिभयङ्करः । वित्रेसुर्मागधाः सर्वे स्त्रीणां
गर्भाश्च सुस्रुवुः । भीमसेनस्य नादेन जरासन्धस्य चैव ह ।
किं नु स्याद्धिमवान् भिन्नः किं नु स्विद्दीर्यते मही ।
इति वै मागधा जज्ञुर्भीमसेनस्य निःस्वनात् । ततो राज्ञः
कुलद्वारि प्रसुप्तमिव तं नृपम् । रात्रौ गतासुमुत्सृज्य
निश्चक्रमुररिन्दमाः । जरासन्धरथं कृष्णो योजयित्वा
पताकिनम् । आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्।”

जरित त्रि० जरा जाताऽस्य तारका० इतच् । १ जातजरे

वृद्धे मन्दपालर्षिकलत्रे २ पक्षिणीभेदे तत्कथा
“तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम् । क्व
नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् । स चिन्तयन्नध्य-
गच्छत् सुबहुप्रसवान् खगान् । शार्ङ्गिकां शार्ङ्गिको
भूत्वा जरितां समुपेयिवान् । तस्यां पुत्रानजनयच्चतुरो
ब्रह्मवादिनः । तानपास्य स तत्रैव जगाम लपितां
प्रति । बालान् सुतानण्डगतान् सह मात्रा मुनिर्वने ।
तस्मिन् गते महाभागे लपितां प्रति भारत! । अपत्य-
स्नेहसंयुक्ता जरिता वह्वचिन्तयत्” “तेन त्यक्तान-
सन्त्याज्यानृषीनण्डगतान्वने । न जहौ पुत्रशोकार्त्ता
जरिता खाण्डवे सुतान्” भा० आ० १२९ अ० ।

जरितृ त्रि० जॄ--तृच् । “स्तोतरि निघण्टुः “इमा ब्रह्माणि

जरिता वो अर्च्चत्” ऋ० १ । १६५ । १४ “अभीषु णः
सखीनामविता जरितॄणाम्” ४ । ३१ । २ जीर्णे च स्त्रियां ङीप् ।

जरितारि पु० १ जरितायां जाते मन्दपालर्षेः ज्येष्ठपुत्रे “जरि-

तारौ कुलं ह्येतत् ज्येष्ठत्वेन प्रतिष्ठितम्” भा० आ० २६ ।

जरिन् त्रि० जराऽस्त्यस्य इनि । १ वृद्धे जरायुक्ते हेमच०

स्त्रियां ङीप् ।

जरिमन् पु० जॄ--भावे इमनिच् । जरायाम् । “नभो न रूपं

जरिमा मिनाति” ऋ० १ । ७१ । १० । “अस्तमिवेत्
जरिमाणं जगम्याम्” १ । ११६ । २५ ।

जरूथ पु० जॄ--ऊथन् । १ मांसे त्रिका० । २ जरणीये च । गॄ

बा० ऊथन् पृषो० । ३ परुषभाषिणि । “जरूथं हन्यक्षि-
राये पुरन्ध्रिम्” ऋ० ७ । ९ । ६ । “जरूथं परुषभाषिणं
जरणीयं वा रक्षोगणम्” भा० । इगामृचमधिकृत्य निरु०
६ । १७ । उक्तं “जरूथं गरूथं गृणातेः” । “विश्वा अग्ने!-
ऽपदहारातीर्येभिस्तपोभिरदहो जरूथम्” ऋ० ७ । १ । ७
“येभिर्यैस्तपोभिर्जरूथं परुषशब्दकारिणं राक्षसम्” भा०

जर्च(र्छ) उक्तौ तु० प० सक० सेट् । जर्च (र्छ)ति

अजर्ची(र्छी)त्! जजर्च्च(र्च्छ) ।

जर्ज उक्तौ भर्त्सने च तु० प० सक० सेट् । जर्जति अजर्जीत् जजर्ज जर्जरः ।

जर्जर पु० जर्ज--बा० अर । १ शैलजे २ शक्रध्वजे ३ जीर्णे त्रि०

मेदि० । “जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः” भा०
शा० ५६ अ० । “लघु जर्जरं दधिनिभं वृहद्विषं स्थान-
मपि हैमम्” वृ० ८ अ० । ३ खण्डिते च “कृत्वा पुंवत्
पातमुच्चैर्भृगुभ्यो मूर्द्ध्नि ग्राव्णां जर्जरा निर्झरौघाः” माघः ।

जर्जरानना स्त्री कुमारानुचरमातृभेदे । “पृथुवक्त्रा

मधुलिका मधुकुम्भा तथैव च । पक्षालिका मत्कुणिका
जरायुर्जर्जरानना” भा० श० ४७ अ० ।

जर्जरित त्रि० जर्जरं करोति जर्ज + णिच्--कर्मणि क्त ।

१ जीर्णीकृते २ शकलीकृते । “कृष्णो जर्जरिताङ्गस्य कुञ्ज-
रस्यार्त्तचेतसः” हरि० ८६ अ० । “जराजर्जरितं
पतिम्” भा० व० १२३ अ० ।

जर्जरीक त्रि० जर्ज--ईक फर्फरीका० नि० । १ बहुच्छिद्रद्रव्ये २ जरातुरे च मेदि० ।

जर्झ उक्तौ भर्त्सने च तु० पर० सक० सेट् । जर्झति

अजर्झीत् जजर्झ ।

जर्ण पु० जॄ--नन् । १ चन्द्रे २ वृक्षे च मेदि० । ३ जीर्णे त्रि० हेमच०

जर्त्तिक जॄ--बा० तिक । १ वाहीकदेशे । सोऽभिजनोऽस्य अण्

वहषु जनपदे लुप् । २ तद्देशवासिषु ब० ब० । “जर्त्तिका
नाम वाहीकास्तेषां वृत्तं सुनिन्दितम्” भा० क० ४४ अ० ।

जर्त्तिल पु० जॄ--विच् नित्यक० । १ आरण्यतिले “जर्त्तिलः

कय्यते सद्भिररण्यप्रभवस्तिलः” शब्दार्थचि० । “जर्त्तिलै-
र्जुहोति” शत० ब्रा० ९ । १ । १ । ३ । “जर्त्तिला अरण्य-
तिलाः” भा० “जर्त्तिलमिश्रान् गवेधुकासक्तून् अजा-
क्षीरमेके” कात्या० श्रौ० १८ । १ । १ । कर्केण तदर्थकतया
व्याख्यातम् ।
पृष्ठ ३०६२

जर्त्तु पु० जन--“जनेस्तु रश्च” उणा० ५ । ४६ सू० तु रश्चान्ता-

देशः । १ योनौ तस्यां देहस्य जायमानत्वात् तथात्वम् ।
२ हस्तिनि च उणादिकोषः अत्र शब्दकल्पद्रुमे जर्त्तेति
अकारान्तशब्दकल्पनं प्रामादिकमेव । संक्षिप्तसारे च लिपि-
करप्रमादकृतमेवाकारान्तत्वम् ।

जर्त्स भर्त्सने उक्तौ रक्षणे च भ्वा० पर० सक० सेट् । जर्त्सति अजर्त्सीत् । जजर्त्स ।

जर्भरि त्रि० जृभ--गात्रविनाये अरि, भृ--यङ्लुक् इः पृषो०

वस्य जः । १ गात्रविनामकर्त्तरि २ भर्त्तरि च । स्त्रियां
वा ङीप् । “सृण्वेव जर्भरी तुर्फरी तु” ऋ० १० । १०६ ।
६ । भाष्ये तथैव व्युत्पादितम् निरु० परि० १ । ५ “इमा-
मृचमधिकृत्य “द्विविधा सृणिः जर्भरि भर्त्ता च हन्ता च
तयाश्विनौ चापि भर्त्तारौ जर्भरी भर्त्तारौ” १ । इमा
मृचमधिकृत्य चार्वाकैरुपहसितम् “त्रयोवेदस्य कर्त्तारो
भण्डधूर्त्तनिशाचराः जर्भरीतुर्फरीत्यादि पण्डितानां
वचः स्मृतम्” सर्वद० चार्व्वाकदर्शने । स्त्रियां वा ङीप् ।

जर्हिल पु० जर्त्तिल + पृषो० । जर्त्तिले आरण्यतिले राजनि० ।

जल आच्छादादने चुरा० उभ० सक० सेट् । जालयति ते

अजीजलत् त ।

जल तीक्ष्णीभवने जीवनोपयोगिक्रियायां च अक० भ्वा० पर० सेट् ।

जलति अजालीत् जजाल जेलतुः । ज्वलादि जलः जालः ।

जल त्रि० जल--अच् डस्य लोवा । १ जडे । २ उदके,

३ ह्रीवेरे गन्धद्रव्ये, ज्योतिषोक्ते लग्नावधिके ४ चतुर्थस्थाने,
५ पूर्वाषाड़ानक्षत्रे च न० शब्दार्थचि० । जलञ्च पञ्चभूतान्त-
र्गतभूतभेदः तद्भेदगुणादिकं सुश्रुतोक्तं अम्बुशब्दे ३२९३०
पृष्ठे दर्शितम् घनशब्दे २७८६ पृष्ठे च तस्य विवृतिः ।
“अपां शैत्यं तथा क्लेदो द्रवत्वं स्नेहसौम्यता । जिह्वा-
भिष्यन्दनञ्चापि भौमानां श्रपणं तथा । चतुर्थमापो
विज्ञेयं जिह्वाध्यात्मं प्रचक्षते । अधिभूतं रसास्तत्र
सोमस्तत्राधिदैवतम्” भा० आश्व० अ० । “तदङ्गनिष्यन्दजलेन
लोचने” “जलाभिलाषी जलमाददानाम्” रघुः । “न
तज्जलं यन्न सुचारुपङ्कजम्” भट्टिः
“तृषिताय रोनिणेऽपि जलं देयं तथा च “पानीयं
प्राणिनां प्राणास्तदायत्तं हि जीवनम् । तस्मात् सर्वा-
स्ववस्थासु न क्वचित् वारि वार्यते । अन्नेनापि विना जन्तुः
प्राणान् धारयते चिरम् । तोयाभावे पिपासार्त्तः
क्षणात् प्राणैर्विमुच्यते । तृषितो मोहमायाति मोह्यत्
प्राणान् विमुञ्चति । तस्माज्जलमवश्यं हि दातव्यं
भेषजैः सममिति” राजवल्लभः । “पादेन घटमुत्थाप्य
भाजने पूरयेज्जलम् । तज्जलं मदिरातुल्यं भाण्डस्थं
सुरया समम्” इति कर्मलोचनः तस्य दानमाहात्म्यं
यथा । “अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत ।
प्राणदानाद्धि परमं न दानमिह विद्यते । अन्नं चापि
प्रभवति पानीयात् कुरुसत्तम! । नीरजातेन हि विना
न किञ्चित् संप्रवर्त्तते । अन्नौषध्यो महाराज! वीरु-
धश्च जलेद्भवाः । यतः प्राणभृतां प्राणाः सम्भवन्ति
विशाम्पते! । तस्मात् पानीयदानाद्वै न परं विद्यते
क्वचित् । तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः ।
धन्यं यशस्यमायुष्यं जलदानमिहोच्यते । शत्रूंश्चाप्य-
वि कौत्तेय! सदा तिष्ठति तोयदः । सर्वकामानवाप्नोति
कीर्त्तिञ्चैवेह शाश्वतीम् । प्रेत्य चानन्त्यमश्नाति पापे-
भ्यश्च प्रमुच्यते । तोयदो मनुजव्याघ्र! स्वर्गं गत्वा
महाद्युते! । अक्षयान् समवाप्नोति लोकानित्यब्रवीन्
मनुः” भा० शा० दा० अ० हेमाद्रौ दा० खण्डे विशेषो
दृश्यः “पानीयं प्राणिनः प्राणाः पार्नायं पावन महत् ।
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती” जलदानमन्त्रः
जलवर्षणज्ञानाय वर्षाद्यधिपराजाद्यानयनं तत्फलञ्च
कृशिसंग्रहे दर्शितं यथा
“वृष्टिमूला कृषिः सर्व्वा वृष्टिमूलञ्च जीवनम् ।
तस्मादादौ प्रयत्नेन वृष्टिज्ञानं समाचरेत् । ततो वर्षस्य
राजानं मन्त्रिणं मेघमेव च । आढ़कं सलिलञ्चापि
वृष्टिज्ञानाय शोधयेत् । शाकं त्रिगुणितं कृत्वा द्वियुतं
मुनिना (७) हरेत् । भागशिष्टो नृपोज्ञेयो नृपान्मली
चतुर्थकः ।” अथ नृपादिफलम् । “चित्तलाऽर्के नापे
वृष्टिर्वृष्टिरुग्रा निशापतौ । वृष्टिर्मन्दा सदा भौमे चन्द्रजे
वृष्टिरुत्तमा । गुरौ च शोभना वृष्टिर्भार्गवे वृष्टिरुत्तमा ।
पृथिवी धूलिसम्पूर्णा वृष्टिहीना शनौ नृपे । यस्मित्
संवत्सरे चैव अर्को राजा भविष्यति । शस्यहानिर्भवेत्तत्र
नित्यं रोगश्च जायते । यस्मिन्नव्दे विधूराजा शस्यपूणा
च मेदिनी । नैरुज्यञ्च सुवृष्टिश्च सुभिक्षं क्षितिमण्डण्डले ।
यस्मिन्नव्दे कुजो राजा सस्यशून्या च मेदिनी । नैरुज्य
विनिवृत्तिश्च दुर्भिक्षं क्षतिमण्डले । यत्राव्दे चन्द्रजो
राजा सर्वशस्या च भूर्भवेत् । धर्म्मे स्थितिर्मनःस्थैर्प्यं
वृष्टिकारणमुत्तमम् । यत्राव्दे च गुरूराजा सर्व्वा
रमवती मही । नृपाणां वर्द्धनं नित्यं धनधान्यादिकं
पृष्ठ ३०६३
फलम् । राजा दैत्यगुरुः कुर्य्यात् सर्वशस्यं धरातलम् ।
संग्रामो वातवृष्टिश्च रोगोपद्रव एव च । मन्दा वृष्टिः
सदा वातो राजा संवत्सरे शनिः । शाकस्य कालं
त्रिगुणीकृतञ्च द्विवाणवस्वब्धिसमन्वितञ्च । राजा च
मन्त्री च जलाधिपश्च शस्याधिपः स्यान्मुनिभाजितेन ।
(शाकस्य कालं त्रिगुणीकृतञ्च पक्षण युक्तं मुनिना
हरेच्च । सूर्य्यादि वर्षाधिपतिश्च शेषो मन्त्री चतुर्थो भवति
प्रसिद्धः ।) पाठान्तरम् । यथा वृष्टिफलं प्रोक्तं
वत्सरे ग्रहभूपतौ । तथा वृष्टिफलं ज्ञेयं विज्ञैर्वत्सर-
मन्त्रिणि ।” अथ मेघानयनम् । “शाकं वह्निसमायुक्तं
वेदेन भागमाहरेत् । शेषं मेघं विजानीयादावर्त्तादि
यथाक्रमम् । आवर्त्तश्चैव संवर्त्तः पुष्करो द्रोण एव
च । चत्वारो जलदाः प्रोक्ता आवर्त्ताद्या मनीषिभिः ।
एकदेशेन चावर्त्ते संवर्त्ते सर्वतो जलम् । पुष्करे दुष्करं
बारि द्रोणे बहुजला मही ।” अथ जलाढ़क-
निर्णयः । “शतयोजनविस्तीर्णं त्रिंशद्योजनमुच्छ्रि-
तम् । आढ़कस्य भवेन्मानं मुनिभिः परिकीर्त्तितम् ।
युग्माऽजगोमीनगते शशाङ्के रविर्यदा कर्कटकं प्रयाति ।
शताढ़कं कं हरिकार्म्मुकेऽर्द्धं वदन्ति कन्यामृगयोरशी-
तिम् । कुलीरकुम्भालितुलाभिधाने जलाढ़कं षण्णवतिं
वदन्ति । अनेन मानेन तु वत्सरस्य निरूप्य नीरं कृषि-
कर्म्म कार्य्यम्” । एतत्सर्वं विंशत्या हरणीयम् ।
समुद्रे दश भागांश्च षड़्भागानपि पर्बते । पृथिव्यां
चतुरोभागान् सदा वर्षति वासवः ।” अथ पौषादि-
मासीयवृष्टिलक्षणम् । “सार्द्धं दिनद्वयं मानं कृत्वा
पौषादिना बुधः । गणयेन्मासिकीं वृष्टिमवृष्टिं वानिल-
क्रमात् । सौम्यवारुणयोर्वृष्टिरवृष्टिः पूर्व्वयाम्ययोः ।
निर्व्वाते वृष्टिहानिः स्यात् सङ्कुले सङ्कुलं जलम् । एकैकं
पञ्चदण्डेन मासस्य दिवसो मतः । पूर्वार्द्धे वासरी वृष्टि-
रुत्तरार्द्धे च नैशिकी । दत्त्वा दण्डे पताकान्तु
वातस्यानुक्रमेण च । विज्ञेया मासिकी वृष्टिर्दृष्ट्वा वातं
दिवानिशम् । धूलीभिरेव शवलीकृतमन्तरीक्षं विद्यु-
च्छटाच्छुरितवारुणदिग्विभागम् । पौषे यदा भवति
मासि सिते च पक्षे तोयेन तत्र सकला प्लवते धरित्री ।
पौषे मासि यदा वृष्टिः कुज्झटिर्व्वा यदा भवेत् । तदादौ
सप्तमे मासि तां तिथिं प्लाव्यते मही । अथ माघादिफलम् ।
माघस्य सितसप्तम्यां वृष्टिर्व्वा मेघदर्शनम् । तदा संवत्सरो
धन्यः सर्वशस्यफलप्रदः । सप्तम्यां स्वातियोगे यदि पतति
जलं माथ क्षऽन्धकारे वायुर्व्वा चण्डवेगः सजलजलधरौ
गर्ज्जितो वासरे वा । विद्युन्मालाकुलं वा यदि भवति
नभो नष्टचन्द्रार्कतारं तावद्वर्षन्ति मेघाः प्लतधरणितले
यावदाकार्त्तिकान्तम् । माघे बहुलसपम्यां तथैव फाल्गु-
नस्य च । चैत्र शुक्लवृतीयायां वैशाखे प्रथमेऽहनि ।
एतासु चण्डवातो वा तड़िद्वृष्टिरथापि वा । तदा स्यात्
शोभना प्रावृट् भवेत् शस्यवती क्षितिः । धनुर्मकरकुम्भेषु
यदा वर्षति वासवः । तदादि सप्तमे मासि वारिपूर्णा
भवेन्मही ।”
अथ चैत्रलक्षणम् । प्रतिपदि मधुमासे भानुवारः
सितायां यदि भवति तदा स्याच्चित्तला वृष्टरवदे ।
अविरलपृथुधारासान्द्रवृष्टिप्रवाहैर्धरणितलमशेषं प्लाव्यते
सोमवारे । अवनितनयवारे नास्ति वृष्टिर्न शस्यं
कविगुरुभृगुजानां वासरे शस्यपूर्त्तिः । जलनिधिरपि शोषं
याति वारेण शौरेर्भवति खलु धरित्री धूलिजालैरदृश्या ।
चैत्राद्यभागे चित्रायां भवेच्चेच्चित्तला क्षितिः । शेषे-
ऽपि चैव चात्यर्थं क्ष्मा मध्ये बहुवर्षिणी
अथ वैशाखलक्षणम् । प्रवाहयुक्तनद्यान्तु दण्डं
न्यस्य जले निशि । वैशाखशुक्लप्रतिपथिथौ वृष्टिं निरू-
पयत् । ॐ सिद्धिरिति मन्त्रेण मन्त्रयित्वा शतद्वयम् ।
अङ्कयित्वा तु तं दण्डमङ्कतुल्ये जले क्षिपेत् । प्रातरु-
त्थाय सहसा तदङ्कन्तु निरूपयेत् । समं चैवाधिक न्यूनं
भविष्यज्जलकाङक्षया । गतवत्सरवद्वारि वन्या चैव समे
भवेत् । हीने हीनं भवेद्वारि भवेद्वन्या च तादृशी
अङ्काधिक्ये च द्विगुणा वृष्टिर्वन्या च जायते । इदं
पराशरेणोक्तं भविष्यद्वृष्टिलक्षणम् । सूर्य्योदये विषुवतो
जगतां विपत्तिर्मध्यं गते दिनकरे बहुशस्यहानिः । अस्तं
गते दिनकरे तु तदर्द्धशस्यमैश्वर्य्यभोगमतुलं खल चार्द्ध-
रात्रौ । तदा संवत्सरो धन्यो बहुशस्यफलप्रदः ।
अथ ज्यैष्ठलक्षणम् । ज्येष्ठादौ च सिते पक्षे आर्द्रादौ
दशऋक्षके । सजला निर्जला यान्ति निर्जलाः सजला
इव । रेखात्रयं समुल्लिख्य ताभिस्ताश्च विवर्द्धयेत् ।
त्रिशृङ्गं सर्वकोणेषु पर्वतं तत्र दापयेत् । ईशानाति
दक्षिणाङ्कान् संलिखेदनलादितः । येन येनाजसंक्रान्ति
स्तेन प्रावृट्फलं भवेत् । अतिवृष्टिः समुद्रे स्यादना-
वृष्टिस्तु पर्वते । कक्षयोश्चित्तला वृष्टिः सुवृष्टिः
शैलसन्धिषु । (मतान्तरे । रेखातूर्य्यकमुल्लिख्य ताड़ितम् वेद
सम्भवैः ईशानदक्षिणे शृङ्गं लिखेदनलभादितः । येन
पृष्ठ ३०६४
येनाजसंक्रान्तिस्तेन प्रावृट्फलं वदेत् । अश्विन्यादौ
समुद्रेषु नक्षत्रञ्च द्वयं द्वयम् । कक्षपर्वततीरेषु एकैकं
परिकीर्त्तितम् ।”) “चित्रास्वातिविशाखासु ज्यैष्ठे मासि
निरभ्रता । तास्वेव श्रावणे मा स यदि वर्षति, वर्षति ।”
अथ आषाढ़लक्षणम् । “आषाणां पौर्णमास्यां सुरपति-
ककुभं वाति वातः, सुवृष्टिः, शस्यध्वंसं प्रकुर्य्याद्दहनदिशि
गते, मन्दवृष्टिर्यमेन । नैरृत्यां शस्यहानि, र्बरुण-
दिशि जलं, वायुना वायुकोपः, कौवेर्य्यां शस्यपूर्णां
प्रथयति नियतं मेदिनीं, शस्यमीशे । आषाढ़स्य सिते
पक्षे नवम्यां यदि वर्षति । वर्षत्येव तदा देवस्तत्रावृष्टौ
कुतो जलम् । शुक्लाषाढ़ीनवम्यामुदयगिरितटीनिर्मलत्वं
प्रयाते स्वीयं कालं विधत्ते खरतरकिरणो मण्डला
कारमुख्यम् । जीमूतैर्वेष्टितोऽसौ यदि भवति रविर्गम्य-
मानेऽस्तशैले तावत् पर्य्यन्तमेव प्रणदति जलदो यावदस्तं
तुलायाः ।”
अथ श्रावणलक्षणम् । “रोहिण्यां श्रावणे मासि
यदि वर्षति वासवः । तदा वृष्टिर्भवेत्तावद्यावन्नो-
त्तिष्ठते हरिः । कर्कटे रोहिणीऋक्षे यदि वृष्टिर्न
जायते । तदा पराशरः प्राह हाहा लोकस्य का
गतिः । श्रावणे मासि रोहिण्यां न भवेद्वर्षणं यदि ।
विफलारम्भसंक्लेशास्तदा स्युः कृषिवृत्तयः ।”
अथ भाद्रलक्षणम् । सिंहे च भौमवारे च पर्वफल्गुनि
ऋक्षके । व्यतीपाते च नन्दायां तुलायां वर्षयेद्रविः ।”
अथ सद्यावृष्टिज्ञानम् । जलहस्ती जलस्थो वा विकटे
ऽथ जलस्य वा । दृष्ट्वा पृच्छति वृष्ट्यर्थं वृष्टिः संजायते
ऽचिरात् । अकस्मादन्नमादाय उचिष्ठति पिपालिका ।
भेकः शब्दायतेऽकस्मात्तदा वृष्टिर्भवेद्ध्रुवम् । विडाला
नकुलाः सर्पा ये चान्ये वा विलेशयाः । धावन्ति शरभा
मताः सद्यो वृष्टिर्भवेद्ध्रुवम् । कुर्वन्ति बालका मार्गे
धूलीभिः सेतुबन्धनम् । मयूराश्चैव नृत्यन्ति सद्यो वृष्टिः
प्रजायते । अवातवातदुष्टानां नृणामङ्गव्यथा यदि ।
वृक्षाद्यारोहणञ्चाहेः सद्यो वर्षणलक्षणम् । पक्षयोः शोषणं
रौद्रे खगानामम्बुचारिणाम् । झिल्लीरवस्तथाकाशे
सद्यो वृष्टिः प्रजायते ।”
अथ ग्रहसञ्चारे वृष्टिलक्षणम् । “चलत्यङ्गारके
वृष्टिर्ध्रुवा वृष्टिः शनैश्चरे । वारिपूर्णां महीं कृत्वा
पश्चात् सञ्चरते गुरुः । ग्रहाणामुदये चास्ते तथा वक्रा-
तिचारयोः । प्रायो वर्षन्ति जलदा नृपाणामुद्यमेऽपि
च । चित्रामध्यगते जीवे भिन्नभाण्डमिव खवेत् ।
ततः स्वातीं समासाद्य महामेघ न विमुक्तति । प्रायेणो-
पचितान्मेघान् स्वातिरेकाऽप्यपोहति । श्रवणे जनितं
वर्षं रेवत्याञ्च विमुञ्चति ।”
अथ अनावृष्टिलक्षणम् । “ध्रुवे च वैष्णवे हस्ते मूले शक्रे
चरन् कुजः । सद्यः करोत्यनावृष्टिं कृत्तिकासु मघासु च ।
कजपृष्ठगतो भानुर्भानुपृष्ठगतः कुजः । सूर्य्येण च युतो
भौमः समुद्रमंप शोषयेत् । सद्यो निकृन्तयेद्वृष्टिं चित्रा-
मध्यगतो भृगुः । अङ्गारको यदा सिंहे तद ङ्गारमयी
मही । स एव रविणा युक्तः समुद्रमपि शोषयेत् ।”
ज्यो० त० कश्चिद्विशेष उक्तो यथा
“भुजबलभीमे “व्रजति यदि कजः पतङ्गमार्गे घट इव
भिन्नतलो जलं ददाति । अथ भवति दिवाकराग्रतश्चेत्
प्रलयघनानपि शोषयत्यवश्यम् । यावन्मात्तण्डसूनुश्चरति
धनुरथो मन्मथं मीनकन्ये तावद्दुर्भिक्षपीड़ा भवति च
मरणं क्षुत्पिपासादिघोरम् । उर्व्वी निस्तूर्य्यशब्दा
शवशिरपटलैर्नर्त्तयन्ते पिशाचाः ग्रामाः शून्या भवेयर्नर-
पतिरहिता ह्यस्ति कङ्कालमाला । वक्रं करोति रविजो
धरणीसुतो वा मूलर्क्षहस्तमधरेवतिमैत्रभषु । छत्रोप-
भङ्गपतनादि च सैनिकानां सर्वत्र लोकमरणं जलधौत-
देशः । यदा च सौरिः सुरराजमन्त्रिणा समेत्य तिष्ठेत्
कचिदृक्षमण्डले । तदाङ्गवङ्गान्धककोशलेषु त्रिभागशेषां
कुरुते वसुन्धराम् । तिष्ठेतां यावदेकर्क्षे वाक्पत्यवनिजौ ।
पदे तावत् क्षुद्रोगसंग्रामात् प्रजानां क्षयमादिशेत्” । “आरभ्य
शुक्लपतिपत्तिथिं मार्गात्तु चैत्रकं गर्भनीहारैजलदैरिति
प्रावृट्परीक्षणम् । यन्नक्षत्रं गतवति विधौ जायते तत्र
गर्भः पश्चादस्मान्नवतिशतके १९ चाह्नि तस्य प्रसूतिः” ।
गर्भशब्दे च २५५१ अम्बुगर्भोवृहत्संहितोक्तो दर्शितः ।
वर्षणसूचकनिमित्तानि वृ० सं० २४ अ० उक्तानि यथा
“ज्यैष्ठ्यां समतीतायां पूर्वाषाढ़ादिसम्प्रवृष्टेन ।
शुभमशुभं वा वाच्यं परिमाणं चाम्भसस्तज्ज्ञैः । हस्त-
विशालं कुण्डकमधिकृत्याम्बुप्रमाणनिर्देशः । पञ्चाशत्पल-
माढ़कमनेन मिनुयाज्जलं पतितम् । येन धरित्रीमुद्रा
जनिता वा विन्दवस्तृणाग्रेषु । वृष्टेन तेन वाच्यं
परिमाणं वारिणः प्रथमम् । केचिद्यथाभिवृष्टं
दशयोजनमण्डलं वदन्त्यन्ये । गर्गवशिष्ठपराशरमतमेतद्द्वाद-
शान्न परम् । येषु च भेष्वभिवृष्टं भूयस्तेष्वेव वर्षति
प्रायः । यदि नाप्या(२०)दिषु वृष्टं सर्वेषु तदा त्वनातुष्टिः ।
पृष्ठ ३०६५
हस्ताप्य२० सौम्य५ चित्रापौष्ण० ७ धनिष्ठासु षोड़श द्रोणाः ।
शतभिषगैन्द्र१८ स्वातिषु चत्वारः कृत्तिकासु दश । श्रवणे
प्रधानुराधाभरणीमूलेषु दश चतुर्युक्ताः । फल्गुन्यां पञ्च
कतिः २५ पुनर्वसौ विंशतिर्द्रोणाः । ऐन्द्राग्नाख्य १६ वैश्वे २१
च विंशतिः सार्प९ भे दश त्र्यधिकाः । २५ अहिर्बुध्नार्य-
म्ण१४ प्राजापत्येषु पञ्चकृति २५ । पञ्चदशाजे ४ पुष्ये च
कीर्त्तिता वाजि १ भ दश द्वौ च । रौद्रं ६ ऽष्टादश कथिता
द्रोणा निरुपद्रवेष्वेषु रविरविसुतकेतुपीडिते भे क्षिति-
तनयत्रिविधाद्भुताहते च । भवति हि न शिवं न चापि
वृष्टिः शुभसहिते निरुपद्रवं शिवं च ।
“वर्षाप्रश्ने जलवर्षणनिर्णयः तत्रैव २८ अ० यथा
“वर्षाप्रश्ने सलिलनिलयं राशिमाश्रित्य चन्द्रो लग्नं
यातो भवति यदि वा केन्द्रगः शुक्लपक्षे । सौम्यैर्दृष्टः
प्रचुरमुदकं पापदृष्टोऽल्पमम्भः प्रावृट्काले सृजति न
चिराच्चन्द्रवद्भार्गवोऽपि । आर्द्रं द्रव्यं स्पृशति यदि वा
वारि तत्सञज्ञकं वा तोयासन्नो भवति यदिबा
तोयकार्य्योन्मुखो वा । प्रष्टा, वाच्यं सलिलमचिरादस्ति
निःसंशयेन पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः” ।
अथ सद्यवृष्टिनिमित्तम् “उदयशिखरिसंस्थो दुर्निरीक्ष्यो-
ऽतिदीप्त्या द्रुतकनकनिकाशः स्निग्धवैदूर्यव न्तिः ।
तदहनि कुरुतेऽम्भस्तोयकाले विवस्वान् प्रतपति यदि वोच्चैः
खं गतोऽतीव तीक्ष्णम् । विरससुदकं गोनेत्राभं वियद्वि-
भला दिशो लवणविकृतिः काकाण्डाभं यदा च भवेन्नभः ।
पवननिगमः पोप्लूयन्ते झषाः स्थलगामिनो रसनमस-
कृन्मण्डूकानां जलागमहेतवः । मार्जारा भृशमवनिं
नखैर्लिखन्तो लोहानां मलनिचयः सविस्रगन्धः ।
रथ्यायां शिशुनिचिताश्च सेतुबन्धा । सम्प्राप्तं जलमचिरा-
न्निवेदयन्ति । गिरयोऽञ्जनपुञ्जसन्निभा यदि वा बाष्प
निरुद्धकन्दराः । कृकवाकु वलोचनोपमाः परिवेषाः
शशिनश्च वृष्टिदाः । विनोपघातेन पिपीलिकानामण्डो-
पसंक्रान्तिरहिव्यवाथः । द्रुमाधिरोहश्च भुजङ्गमानां
वृष्टेर्निमित्तानि गवां प्लुतं च । तरुशिखरोपगताः
कृकलासा गगनतल स्थतवृष्टिनिपाताः । यदि च गवां
रविवीक्षणमूर्द्ध्वं निपतति वारि तदा नचिरेण ।
येच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपि ।
पहवः पशवच्चकुकुरा यटि चाम्भः पततीति निर्दिशेत् ।
यदा स्थिता गृहपटलेषु कुर्कुरा भवन्ति वा यदि विततं
दिवोन्मुखाः । दिवा तडिद्यदि च पिनाकिदिगभवा
तदा क्षमा भवति समातिवारिणा । शुककपोतविलो-
चनसन्निभो मधु नभश्च यदा हिमदीधितिः । प्रतिशशी
च यदा दिवि राजते पतति वारि तदा नचिराद्दिवः ।
स्त नतं निशि विद्युतो दिवा, रुधिरनिभा यदि दण्डवत्
स्थिताः । पवनः परतश्च शीतलो यदि सलिलस्य
तदागमो भवेत् । वल्लीनां गगनतलोन्मुखाः प्रबालाः स्ना-
यन्ते यदि जलपांशुभिर्विहङ्गः । सेवन्ते यदि च
सरीसृपास्तृणाग्राण्यासन्नो भवति तदा जलस्य पातः ।
मयूरशुकचामचातकसमानवर्णा यदा, जपाकुसुमपङ्कज-
द्युतिमुषश्च सन्ध्याथनाः । जलोर्मिनगनक्रकच्छपवराह-
मीनोपभाः प्रभूतपुटसञ्चया न तु चिरेण यच्छन्त्यपः ।
पर्यन्तेषु सुधाशशाङ्कधवला मध्येऽञ्जनालित्विषः स्निग्धा
नैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः । माहेन्द्री-
प्रभवाः प्रयान्त्यपरतः प्राक् चाम्बुपाशीद्भवा ये ते वारि-
मुचस्त्यजन्ति नचिरादम्भः प्रभूतं भुवि । शक्रचाप-
परिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषाः । उद्ग-
भास्तसमये यदि भानोरादिशेत् प्रचुरमम्बु तदाशु ।
यदि तित्तिरिपत्रनिभं गगनं मुदिताः प्रवदन्ति च
पक्षिगणाः । उदयास्तमये सवितुर्द्युनिशं विसृजन्ति
धना नचिरेण जलम् । यद्यमोथकिरणाः सहस्रगोर-
स्तभूधरकरा इवोच्छ्रताः । भूसमं च रसते यदाम्बुद-
स्तन्महद्भवति वृष्टिलक्षणम् । प्रावृषि शीतकरो भृगु-
पुत्रात् मप्तमराशिगतः शुभदृष्टः । सूयसूतान्नवपञ्चमगो
वा सप्तमगश्च जलागमनाय । प्रायो ग्रहाणामुदयास्त-
काले समागमे मण्डलसंक्रमे च । पक्षक्षये तीक्ष्ण-
करायनान्ते वृष्तिर्गतेऽर्के नियमेन चार्द्राम् । समागमे
पतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्च सङ्गमे
यमारयोः पवनहुताशजं भयं न दृष्टयोरसहितयोश्च
सद्ग्रहैः । अग्रतः पृष्ठतो वापि ग्रहाः सूर्य्यावलम्बिनः
यदा तदा प्रकुर्वन्ति महीमेकार्णवामिव”
कृषौ केदाराज्जलमोचनकाल उक्तो यथा “नैरुज्यार्थ
हि धान्यानां जलं भाद्रे विमोचयेत् । मूलम त्रन्तु
संस्थाप्य कारयेज्जलमोक्षणम् । भाद्रे च जलसम्पूर्णं
धान्यं विविधबाधकैः । प्रपीडितं कृषाणानां न धत्ते
फलमुत्तमम्” । कृषिपराशरः ।

जलकण्टक पु० जले कण्टक इव । १ शृङ्गाटके २ कुम्भीरे च हारा० ।

जलकपि पु० जले कपिरिव । शिशुमारे जलजन्तुभेदे

(सोसक) हारा० ।
पृष्ठ ३०६६

जलकपीत पु० जलजातः कपोतः । जलपारावते राजनि० ।

जलकरङ्क पु० जलस्य करङ्क इवाधारः । १ नारिकेले, २ मेघे

च । जलस्य करङ्क इव । ३ पद्मे च मेदि० ।

जलकल्क पु० जलेन कल्क इव । जम्बाले हारा० ।

जलकाक पुंस्त्री जले काक इव कृष्णत्वात् । (पानकौडी)

पक्षिभेदे । राजनि० । स्त्रियां जातित्वात् ङीष् ।

जलकाङ्क्ष पुंस्त्री जलं काङ्क्षति काङ्क्ष--अण् उप० स० ।

१ हस्तिनि त्रिका० स्त्रियां जातित्वात् ङीष् । २ जलाभि-
लापिणि त्रि० । पा० स्त्रियां टाप् मुग्धबो० षण् ईप् ।

जलकाङ्क्षिन् पु० जलं काङ्क्षति काङ्क्ष--णिनि । १ हस्तिनि

हारा० । २ जलाभिलाषिणि त्रि० । स्त्रियां ङीप् ।

जलकान्तार पु० जलमेव कान्तारो दुर्गमवर्त्म यस्य । वरुणे

हेम च० ।

जलकामुक पु० ६ त० । १ कुटुम्बिनिवृत्ते राजनि० । १ जलाभिलाषुके त्रि० ।

जलकिराट पुंस्त्री जले किराट इव । ग्राहे (हाङ्गोर) ।

हारा० । स्त्रियां जातित्वात् ङीष् ।

जलकुक्कुट पुंस्त्री जले कुक्कुट इव । (गाङ्गचिल) पक्षिभेदे

हारा० । “भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः”
भा० व० १०८ अ० “क दम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः ।
१५८ अ० स्त्रियां जातित्वात् ङीष् ।

जलकुक्कुभ पुंस्त्री जले कुक्कुभ इव । कोयष्टिखगे (कोडा

पाखि) हेम० स्त्रियां जातित्वात् ङीष् ।

जलकुन्तल पु० जलस्य कुन्तलः केश इव । जलकेशे शंवाले । शब्दार्थचि० ।

जलकुब्जक पु० जले कुब्ज इव कायति कै--क । पङ्कारे

शब्दार्थचि० ।

जलकूपी स्त्री जलेन कूपीव । १ कूपगर्त्ते २ पुष्करिण्यां च मेदि० ।

जलकूर्म्म पुंस्त्री जले कूर्म्म इव । शिशुमारे त्रिका० ।

स्त्रियां जातित्वात् ङीष् ।

जलकेश पु० जलस्य केश इव । शैवाले हारा० ।

जलकेतु पु० “जलकेतुरपि पश्चात् स्निग्धं शिखया परेण

चोन्नतया” वृ० स० ११ अ० उक्ते केतुभेदे ।

जलक्रिया स्त्री जलसाध्या क्रिया । पित्रादीनां तर्पणे

“कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः”
भाग० ६ । १६ । १४ “कृत्वा वर्ज्या जलाक्रया” आ० त० ।

जलक्रीड़ा स्त्री ३ त० । नद्यादौ सखिभिः परस्परं

जलसेचनरूपक्रीड़ायाम् । सहिताः भ्रातरः सर्वे
जलक्रीड़ामवाप्नुमः” । “ततस्ते सहिताः सर्वे जलक्रीड़ा-
मकुर्वृत” भा० आ० १२८ अ० ।

जलखग पुंस्त्री० ६ त० । जलचरबिहगे स्त्रियां जातित्वात्

ङीष् । “ह्रदिनी विलासिनीनां जलखगनखविक्षतेषु
रम्येषु” वृ० स० ४८ अ० ।

जलगर्भ पु० जलसूचको गर्भः । वृ० सं० उक्ते मेथनिःस्रस-

जलसूचके निमित्तभेदे गर्भशब्दे २५५१ पृ० विवृतिः ।

जलगुल्म पु० जलस्य गुल्म इव । १ जलावर्त्ते (घुरणो)

२ कमठे ३ जलचत्वरे च (चातर जल) मेदि० ।

जलङ्ग पु० जलं गच्छति गम--ड नि० मुम् । महाकाले

ओषधिभेदे राजनि० ।

जलङ्गम पु० जलं गमयति स्पर्शात् गामि--बा० ख । चण्डाले भरतः ।

जलचत्वर न० जलेन चत्वरस् । (चातरजल) स्वल्पसलिल-

युक्ते देशे मेदि० ।

जलचर त्रि० जले चरति चर--टक् ७ त० । ग्राहादिषू

जलजन्तुषु । “अशीतास्तरवो माघे--चैत्रे जलचराः सर्वे”
चाणक्य० । “याम्येन वीजजलचरकाननहा वह्निभय
दश्च” वृ० स० ४ अ० “गोवृषजलचरकर्षकशिलोच्चयैश्वर्य्य
सम्पन्नाः” १५ अ० ।

जलचारिन् पु० जले चरति चर--णिनि ७ त० । १ मत्स्ये

२ जलचरमात्रे त्रि० स्त्रियां ङीप् । “सरांसि च मनोज्ञानि
समन्तात्” जलचारिभिः” भा० व० १६८ अ० ।

जलज न० जले जायते जल--ड । १ पद्मे २ शङ्खे च भाद

३ क्षारमेदे राजनि० । ४ मत्स्ये पु० स्त्री० शब्दच०
५ हिज्जलवृक्षे पु० (जलवेत) ६ वानीरवेते ७ शैव
च पु० राजनि० । ८ कुपीलौ भावप्र० ९ जलजौ कर्क
मीनौ मकरान्त्यार्द्धञ्च शिवमते कुम्भः” ज्यो० उक्तं
१० कर्कटादिराशिषु । ११ जलजातमात्रे कुम्भीरादौ त्रि०
“जलजानां पद्मानां स्थलानाञ्चैव सर्वशः” भा०
३ अ० । “जलजैः प्राणिभिः कीर्णाम्” “जलजैर्भूषि
गुणैः” । “जलजैः कुसुमैश्चित्राम् “जलजैर्हरितोदकाः
हरिवं० ६८ अ० तत्र पद्मे “वाचस्पतिरुवाचेदं प्राञ्जलि-
र्जलजासनम्” कुमा० । शङ्खे “निवेश्य दध्मौ जलजं
कुमारः” “जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्त्तिभिः
रघुः । मत्स्यादौ “न तथा बलवन्तः स्युर्जलजा वा स्वला
हृताः । स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः
सुश्रु० । “निषेव्यमाणो जलजैश्च सत्त्वैः” हरिवं० २४३ अ०
११ अब्जे चन्द्रे च तस्य सलिलमयत्वात समुद्रजातत्वाद्ग
तथात्वम् ।

जलजन्तु पु० जलजातो जन्तुः । यादसि जलजाते प्राणिनि अमरः

पृष्ठ ३०६७

जलजन्तुका स्त्री जलजन्तु + संज्ञायां कन् । जलौकायां

भरतः ।

जलजन्मन् न० जले जन्म यस्य । पद्मे हेमच० । “निलयः

श्रियः सततमेतदिति प्रथितं यदेव जलजन्मतया” माघः ।

जलजम्बूका स्त्री जलजाता जम्बूका । क्षुद्रजाम्ब्वाम् शब्दचि०

जलजाजीव पु० जलं जलजमत्स्यबधविक्रयादिकमाजी-

वति आ + जीव--अण् । जलचरघातके (जेले) शब्दा-
र्थचि० ।

जलजिह्व पु० जला जड़ा स्वादे असमर्था जिह्वाऽस्य । नक्रे हारा० ।

जलजीविन् पु० जलेन तज्जातमत्स्यादिना जीवति

जीवणिनि । (जेले) मत्स्योपजीविनि । “सूत्रजालैर्यथा
मत्स्यान् बध्नन्ति जलजीविनः” भा० शा० २०३ अ० ।

जलडिम्ब पु० जले डिम्ब इव । शम्बूके । (शामूक) हारा०

जलतण्डुलीय पु० जलजातस्तण्डुलीयः । कञ्चटे शाकभेदे

शब्दार्थचि० ।

जलतापिन् पु० जलतां स्वेदरूपस्नेहजलमयतामाप्नोति

पाककाले आप + णिनि । (इलिश) मत्स्यभेदे शब्दर० ।
स्वार्थे क । जलतापिक तत्रार्थे । संज्ञायां कन् ।
काकमाचीवृक्षे च शब्दर० ।

जलताल पु० जलतायै अलति पर्य्याप्नोति अल--अच् । (इलिश) मत्स्यभेदे शब्दर० ।

जलतिक्तिका स्त्री स्वल्पं तिक्ता कन् तिक्तिका

जलप्रघाना तिक्तिका । शल्लकीवृक्षे राजनि० ।

जलत्रा स्त्री जलात् त्रायते त्रै--क । १ छत्त्रे २ जङ्गमकुट्याञ्च

हारा० ।

जलत्रास पु० जलात् तद्दर्शनात् त्रासः, सोऽस्य वा । दंष्ट्रिणा

दंशनोत्तरं जलं दृष्ट्वा १ त्रामे २ तद्युक्ते त्रि० । “येन
चापि भवेद्दष्टस्तस्य चेष्टारुतं नरः । बहुशः प्रति
कुर्वाणः क्रियाहीनो विनश्यति । दंष्ट्रिणा येन दष्टश्च
तद्रूपं यदि पश्यति । अप्सु वा यदि वाऽऽदर्शे रिष्टं
तस्य विनिर्द्दिशेत् । त्रस्यत्यकस्माद्योऽभीक्ष्णं श्रुत्वा
दृष्ट्वापि वा जलम् । जलत्रासस्तु विद्यात्तं रिष्टं तदपि
कीर्त्तितम् । अदष्टो वा जलत्रासी न कथञ्चन सिध्यति ।
प्रसुप्तोऽथोत्थितो वापि स्वस्थोऽस्वस्थो न सिध्यति” सुश्रु०

जलद पु० जलं ददाति दा--क । १ मेघे, २ कर्पूरे च ३

जलदातरि त्रि० मेदि० । “अनतिचिरोज्झितस्य जलदे-
न चिरस्थितबहुवुद्वुदस्य पयसोऽनुकृतिम्” । “प्रौढ़-
ध्वान्तं दिनमिह जलदाः” माघः “सन्देशं मे तदनु-
जलद! श्रोष्यसि श्रोत्रपेयम्” मेघ० ।

जलदकाल पु० ६ त० । वर्षाकाले “जलदकालमबोधकृतं

दिशाम्” माघः ।

जलदक्षय पु० जलदानां क्षयोऽत्र । १ शरत्काले “सर्वाणि

तनुतां यान्ति जलानि जलदक्षये” हरिवं० ७३ अ० ।

जलदर्द्दुर पु० जलं दर्द्दुर इव । जलरूपे दर्द्दुरवाद्यभेदे

(तालिदिया जलवाजान) “अवादयंस्ता जलदर्द्दुरांश्च
वाद्यानुरूपं जगुरेव हृष्टाः” हरिवं० १४८ अ० ।

जलदागम पु० जलदानां मेघानामागमो यत्र । वर्षाकाले ।

जलदाशन पु० जलदैरश्यते अश--भोजने कर्म्मणि ल्युट् ।

शालवृक्षे शब्दच० । तत्पत्राणां मेघैर्भोजनस्य
लोकप्रसिद्धेस्तस्य तथात्वम् ।

जलदुर्ग न० जलवेष्टितं दुर्गम् । दुर्गभेदे । दुर्गशब्दे विवृतिः ।

जलदेव पु० जलं देवः अधिष्ठात्रीदेवता अस्य । १ पूर्वाषाढ़ान-

क्षत्रे तस्य जलदैवतत्वम् अश्लेषाशब्दे ४९७ पृ० दृश्यम् ।
“मूलेऽन्ध्रमद्रकपतिर्जलदेवे काशिपोमरणमेति” वृ० ११ अ०
केतुग्रहाक्रान्तनक्षत्रभेदे फलोक्तौ । “इष्टानन्दकलत्रो वीरो
दृढ़ंसौर्हृदश्च जलदेवे” वृ० स० १०१ अ० वैवाहिकनक्षत्र-
फलोक्तौ । ७ त० । २ जलस्थिते देवे च ।
जलदेवताप्यत्र “अन्वीयमानो जलदेवताभिर्निषेव्यमाणो
जलजैश्च सत्वैः” हरिवं० २४३ अ० ।

जलद्राक्षा स्त्री जले द्राक्षेव । शालिञ्जीशाके शब्दार्थचि० ।

जलद्रोणी स्त्री जलस्य जलसेचनार्थं दीणीव । नौकाया

जलसेचनपात्रे शब्दार्थचि० ।

जलद्वीप पु० जलप्रधानो द्वीपः । द्वीपभेदे ।

“गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च । यत्नवन्तो
जलद्वीपं सप्तराज्योपशोभितम् । सुवर्णरूप्यकद्वीपं सुवर्ण-
करमण्डितम् । जलद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ।
दिवं स्पृशति शृङ्गेण देवदानवसेवितः । एतेषां गिरि-
दुर्गेषु प्रपातेषु वनेषु च । मार्गध्वं सहिताः सर्वे
रामपत्नीं यशस्विनीम्” रामा० कि० ४० अ० । क्वचित्
पुस्तके यवद्वीप इति पाठः ।

जलधर पु० जलं धरति धृ--अच् । १ मेघे २ मुस्तके च अमरः

३ समुद्रे हेमच० । ४ तिनिशवृक्षे राजनि० । तस्य
रसरूपजलाधिक्यात्तथात्वम् ४ जलधारकमात्रे त्रि० । “नभो
जलधरैर्हीनं साङ्गारक इवांशुमान्” भा० अ० १३४ अ०
“अप्यन्यस्मिन् जलधर! महाकालमासाद्य काले” मेघ० ।
पृष्ठ ३०६८

जलधरमाला न० ६ त० । १ मेघपङक्तौ द्वादशाक्षरपादके

२ छन्दोभेदे च । “अध्व्यष्टाभिर्जलधरमाला म्भौ स्मौ” व०
र० “या भक्तानां कलिदुरितोत्तप्तानां तापच्छेदे जलधर-
माला नव्या । भव्याकारा दिनकरपुत्रीकूले केलिलोला
हरितनुरव्यात् सा वः” छन्दोम० ।

जलधार पु० जलं धारयति धारि--अण् उप० स० । १ शाकद्वीपस्थे

गिरिभेदे । शाकद्वीपोपक्रमे “तथैव पर्वता राजन्! सप्तात्र
मणिभूषिताः । रत्नाकरास्तथा नद्यस्तेषां नामानि मे
शृणु । अतीव गुणवत् सर्वं तत्र पुण्यं जनाधिप! ।
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते । प्रागायतो
महाराज! मलयो नाम पर्वतः । यतो मेघाः प्रवर्त्तन्ते
प्रभवन्ति च सर्वशः । ततः पूर्वेण कौरव्य! जलधारो
महागिरिः । यत्र नित्यमुपादत्ते वासवः परमं जलम्”
भा० भी० ११ अ० । २ जलधारके त्रि० । ६ त० । २ जलसन्ततौ स्त्री ।

जलधि पु० जलं धीयतेऽत्र धा--आधारे कि उप० स० ।

अब्धौ समुद्रे “छायेव या स्वर्जलधेर्जलेषु” आत्मा-
नमेव जलधेः प्रतिबिम्बिताङ्गः” माघः । “एकदशशतसह-
स्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्वुदमब्जं खर्वनिखर्व-
महाशङ्खशङ्कवस्तस्मात् । जलधिश्चान्त्यं मध्यं परार्द्ध-
मिति दशगुणोत्तराः संख्या” लीलावत्युक्ते २ संख्याभेदे ।
४ चतुःसंख्यायां च ।

जलधिगा स्त्री जलधिं गच्छति गम--ड । १ नदीमात्रे हेमच०

सर्वासां नदीनां साक्षात् परम्परया समुद्रगामित्वात्तथा-
त्वम् अतएवोक्तं “सर्वा नद्यः समुद्रगाः” इति साक्षात्
समुद्रगामिन्यां २ गङ्गादिनद्याञ्च । समुद्रगादयोऽप्यत्र ।

जलधिज पु० जलधौ जायते जन--ड । १ चन्द्रे । २ लक्ष्म्यां

स्त्री त्रिका० । ३ समुद्रजातमात्रे त्रि० ।

जलधेनु स्त्री दानार्थकल्पितायां जलादिनिर्मितायां धेन्वां सा

च नानाविधा तद्विधिः हेमा० दा० उक्तो यथा
“जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया । देवदेवो
हृषीकेशः सर्वगः सर्वभावनः । जलकुम्भं नरव्याघ्र!
सुवर्णरजतान्वितम् । रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः
समन्वितम् । सितवस्त्रयुगच्छन्नं दूर्व्वापल्लवशोभितम् ।
कुष्ठमांसीमुरीशीरबालकामलकैर्युतम् । प्रियङ्गुपत्र-
सहितं सितवस्त्रोपवीतिनम् । सच्छत्रं सोपानत्क च
दर्भविष्टरसंस्थितम् । चतुर्भिः संवृतं भूप! तिलपात्रै-
श्चतुर्दिशम् । स्थापितं दधिपात्रेण घृतक्षौद्रवता मुखे ।
उपोषितः समभ्यर्च्य वासुदेवं जलेश्वरम् । पुष्पधूपोपहा-
रैस्तु यथाविभवमादृतः । सङ्कल्प्य जलधेनुञ्च कुम्भं
तमभिपूज्य जापूजयेहत्सकन्तहत् कुम्भं जलमयं बधः ।
एवं संपूज्य गोविन्दं जलधेनुं सवत्सिकाम् । सितबस्त्र-
धरः शान्तो वीतरागोविमत्सरः । दद्यात् द्विजाय
राजेन्द्र! प्रीत्यर्थं जलशायिनः । जलशायी जगद्योनिः
प्रीयतां मम केशवः । इति चोच्चार्य्य भूनाथ! विप्राय
प्रतिपाद्य ताम् । अपक्वान्नाशिना स्थेयमहोरात्रमतः-
परम्” । जलकुम्भमित्यादि, कुम्भोऽत्र कलसः । सुवर्ण-
रजतयोरनियतपरिमाणतया यथाशक्ति विधानं पञ्च-
रत्नानि धान्यानि च परिभाषायामुक्तानि अत्र यद्यपि
सामान्येनोपदेशः तथापि तत्सामान्यादितरेषु तथात्व-
मितिन्यायादितरधेनुवदविरुद्धधर्म्मानुष्ठानं वेदितव्यं ततश्च
सुवर्णस्य शृङ्गाकृतित्वं रजतस्य खुराकृतित्वं
तिलपात्राणां ताम्रपात्रमयत्वं, दधिपात्रस्य कांस्यपात्रमयत्वं,
चानुसन्धेयं तथा धान्यानि पार्श्वद्वये, कुष्ठादीनि घ्राण-
देशे, पियङ्गुपत्रं श्रवणे, यज्ञोपवीतं शिरःस्थाने स्थाप-
येत् । वत्मोऽपि चतुर्थांशेन धेनुवत् कार्य्यः । क्वचित्तु
“पूजयेद्वत्सकं तद्वत् कृतं घृतमयं बुधः” इति पाठात्
घृतजलयोर्विकल्पोऽवगम्यते, दानवाक्यन्तु पूर्ववत् दक्षिणा
चात्र यथाशक्ति सुवर्णमिति । “अनेन विधिना दत्त्वा
जलधेनुं नराधिप! । सर्ब्बान् कामानवाप्नोति ये दिव्या
ये च मानुषाः । शरीरारीग्यमाबाधोपशमः सार्वका-
मिकः । नृणां भवति दत्तायां जलधेन्वां न संशयः” ।
इति विष्णुधर्म्मोक्तो जलधेनुदानविधिः ।
“भानुरुवाच । जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया ।
देवदेशो मयूखेशः सर्वगः सर्वभावनः” । जलकुम्भं
समानीयेत्यादि विष्णुधर्मतुल्यार्थं, विशेषस्तु “ततः
संपूज्य चादित्यं जलधेनुं सवत्सिकाम् । दद्याद्विप्राय देवाग्रे
प्रीत्यर्थं मिहिरस्य तु । आदित्यः स जगद्योनिः प्रीयतां
मिहिरः सदा । इति चोच्चार्य्य तां गान्तु विप्राय प्रति-
पादयेत् । अनेन विधिना यस्तु जलधेनुं महामुने! ।
सर्व्वाह्लादानवोप्नोति यांश्च ध्यायति मानवः । सर्वपाप
विनिर्म्मुक्तः पितरं सपितामहम् । प्रपितामहं
यथापूर्वपुरुषाणां चतुष्टयम् । आत्मानं ससुतं पौत्रं
तदधस्ताच्चतुष्टयम् । तारयेत् स मुनीन्द्रेह जलधेनुप्रदो-
नरः । यश्च गृह्णाति विधिवत् तस्याप्येवंविधाः कुले ।
चतुर्द्दश तथा चैव ददतश्चानुमोदतः । दीयमानां
प्रपश्यन्ति जलधेनुं च ये नराः । तेऽप्यशेषाघनिर्मुक्ताः
प्रयान्ति परमां गतिम्” । इति आदित्यपुराणोक्तो
जलधेनदानविधिः । तोयधेनुरप्यत्र ।
पृष्ठ ३०६९


“अगस्त्य उवाच । तोयधेनुं शृणु वत्स! यथा
देवी प्रसीदति । कुम्भं तोयसुसंपूर्ण्णं रम्यवस्त्रयुगा-
न्वितम् । समस्तबीजसंयुक्तं दूर्वापल्लवशोभितम्” ।
समस्तबीजानि, सर्वधान्यानि । “दूर्वाक्षतदधिशङ्खकुष्ठा-
मलकचन्दनैः । माल्यच्छत्रसमायुक्तं तिलपात्रैश्च
संयुतम् । दधिक्षीरघृतं पात्रं विधानेनोपकल्पयेत् ।
वत्सकं कल्पयेत्तस्यास्तत्तुरीयमयं बुधः । देवीमम्यर्च्च्य
विधिवत् सोपवासोऽथ नक्तवान् । देवीभक्ते प्रदद्याद्यः
सर्वान् कामानवाप्नुयात् । जये! ऽरिसूदनि! देवि! देवानां
भयनाशिनि! वेदमातर्वरे! दुर्गे! सर्वगे! सुभगे!
नमः । अनेन वत्स! मन्त्रेण नन्दानाम्नाभिमन्त्रयेत् ।
देवी मे प्रीयतां नित्यं यथोदितफला शिवा” इति
देवीपुराणोक्तो तीयधेनुदानविधिः ।

जलनकुल पु० जले नकुल इव । उद्रे (धाड़िया) (उद्वि-

ड़ाल) ख्याते जलजन्तुभेदे त्रिका० ।

जलनिधि पु० निधीयतेऽस्मिन् नि + धा + आधारे कि उप०

स० । समुद्रे अमरः । “तत्रासौ भगवान् देवः स्वपन्
जलनिधौ तदा” भा० व० २७१ अ० । २ चतुःसंख्यायाम्
“वारे १ शीतकरं तिथौ जलनिधिं४ भेऽग्निञ्च ३ योगे
द्वयम्” सत्कृत्यमुक्ताबली “जलनिधिरशनायाः स्वामितां
याति भूमेः” वृ० सं० १२ अ० ।

जलनिर्गम पु० जलानां निर्गमः । १ नद्यादेर्जलभ्रमणे, अधःस्थि-

तस्य २ जलस्योर्द्ध्वगतौ, जलनिःसरणे च अमरभरतौ ।

जलनीली स्त्री जलं नीलयति नील + कत्करोति णिच्--अण्

उप० स० गौरा ङीष् । शैवाले अमरः स्वार्थे क ।
जलनीलिकाप्यत्र ।

जलन्धम पु० जलं धमति ध्मा--खश् । दानवभेदे “अष्टदंष्ट्र-

श्चतुर्दंष्ट्रो मेधनादी जलन्धमः” हरिवं० २४० अ० ।
सत्यभामायां कृष्णाज्जाते २ कन्याभेदे स्त्री “जज्ञिरे सत्य-
भामायां भानुर्भीमरथः क्षुपः । रोहितो दीप्तिमांश्चैव
ताम्नजाक्षो जलान्तकः । भानुर्भीमरिका चैव ताम्रपक्षा
जलन्धमा । चतस्रो जज्ञिरे तेषां स्वसारो गरुड़ध्व-
जात्” हरिवं१६२ अ०

जलन्धर पु० जलं धरति बा० ख मुम् । १ ऋषिभेदे तस्य गोत्रा-

षत्यं नडा० फक् । जालन्धरायण तद्गोत्राप्रत्ये पुंस्त्री ।
२ असुरभेदे तस्योत्पत्तिकथा पाद्मोत्तरखण्डे दृश्या ।
२ योगाङ्गे बन्धभेदे तल्लक्षणादिकं काशीख० ४१ अ०
उक्तं यथा “बध्नाति च सिराजालमधोगामि न भोजनम् ।
एष जलन्धरो बन्धः कण्ठे दुःखौघनाशनः । जलन्धरे
कृते बन्धे कण्ठसङ्कोचलक्षणे । न पीयूषं पतत्यग्नौ न च
वायुः प्रधावति” “महामुद्रां नभोमुद्रामुड्डीयानं
जलन्धरम् । मूलबन्धञ्च च यो वेत्ति स योगी
योगमिद्धिभाक्” तत्रैवाध्याये ।

जलपक्षिन् पु० जलस्थितः पक्षी । जलचरखग ।

जलपति पु० ६ त० । १ वरुणे । हेमच० । तस्य जलपतित्व-

कथा काशीख० १२ अ० यथा
“ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च । जगाम
तूर्णं तपसे श्रीमद्वाराणसीं पुरीम् । तत्र तप्त्वा तपो
घोरं लिङ्गं संस्थाप्य शाम्भवम् । पञ्च वर्षसहस्राणि
स्थितः पाषाणनिश्चलः । आविरासीन्महादेवस्तुष्ट-
स्तु तपसा ततः । उवाच कार्द्दमे! व्रूहि कं ददामि
वरोत्तमम् । कार्द्दमिरुवाच । यदि नाथ! प्रसन्नोऽसि
भक्तानामनुकम्पन! । सर्वासामाधिपत्यं मे देह्यपां
यादसामपि । इति श्रुत्वा महेशानः सर्वचिन्तितदः प्रभुः ।
अभ्यषिञ्चत् ततस्तञ्च वारुणे परमे पदे । रत्नानामब्धि-
जातानामब्दानां सरितामपि । सरसां पल्वलानाञ्च
वाप्यन्धुस्रोतसां पुनः । जलाशयानां सर्वेषां प्रतीच्याश्चैव
वै दिशः । अधीश्वरः पाशपाणिर्भव सर्वामरप्रियः”
३ समुद्रे जलं पतिरस्य । ३ पूर्वाषाढ़ानक्षत्रे च जलनाथा-
दयोऽप्यत्र ।

जलपथ पु० जलमेव पन्थाः अच् समा० । १ जलमार्गे

“यादोनाथाः शिवजलपथा कर्म्मणे नौचराणाम्” रधुः ।
६ त० । २ प्रणाल्यां जलनिर्गममार्गे च ।

जलपारावत पुंस्त्री जले पारावत इव । जलकपोते

(पानकौड़ि) पक्षिभेदे राजनि० । स्त्रियां ङीष् ।

जलपित्त न० जलस्य पित्तमिव । १ अप्पित्ते अग्नौ शब्दर०

तस्य जलहेतुत्वात् तथात्वम् ।

जलपिप्पली स्त्री जलजाता पिप्पली । (जलपिपुली)

पिप्पलीभेदे । “जलपिप्पल्यभिहिता शारदी शकुलादनी ।
मत्स्यादनी मत्स्यगन्धा लाङ्गलीत्यपि कीर्त्तिता ।
जलपिप्पलिका हृद्या चक्षुष्या शुक्रला लघुः । संग्राहिणी
हिमा रूक्षा रक्तदाहव्रणापहा । कदुताका रसा
रुच्या कषाया वह्निवर्द्धिनी” भावप्र० ।

जलपुष्प न० जलजातं पुष्पम् । कमलादौ ।

जलपूर पु० ६ त० । जलसमूहे । “सन्दावनविपिने परिसर-

परिगतयमुनाजलपुरे विहरति” गीत० ।
पृष्ठ ३०७०

जलपृष्ठजा स्त्री जलस्य पृष्ठे उपरि जायते जन--ड ७ त० ।

शैवाले शब्दच० ।

जलप्रदान न० प्रेतादिभ्यः जलस्य प्रदानम् । प्रेताद्युद्देशेन जलदाने तर्पणे ।

जलप्रदानिक न० जलप्रदानं युद्धहतानां प्रेतानासुद्देशेन

जलप्रदानं प्रतिपाद्यतयाऽस्त्यस्य ठन् । भारतस्त्रीपर्व्वा-
न्तर्गते अबान्तरपर्वणि तच्च स्त्रीपर्वणि प्रथमाबधि १५
अध्यायपर्य्यन्तं “जलप्रदानिकं पर्व स्त्रीविलापस्ततः
परम्” भा० आ० २ अ० ।

जलप्रपा स्त्री जलस्य जलदानार्थं प्रपा । जलदानार्थं शाला-

याम् (जलसत्र) । “यात्रोद्वाहजलप्रपाशिशुसंस्कारव्रत-
ञ्चाष्टका” मु० चि० टी० धृतवाक्यम् ।

जलप्रान्त पु० ६ त० । जलसमीपस्थाने ।

जलप्राय न० जलं प्रायं यत्र । जलबहुले देशे अनूपदेशे अमरः ।

जलप्रिय पुंस्त्री ६ त० । १ चातकखगे शब्दर० । २ मत्स्ये शब्दच०

स्त्रियां जातित्वेऽपि योपधत्वात् टाप् । ३ जलप्रियमात्रे
त्रि० ।

जलप्लव पुंस्त्री जले प्लवते प्लु--अच् ।

(उद्विड़ाल) जलजन्तुभेदे । स्त्रियां जातित्वात् ङीष् ।

जलफल न० जलजातं फलम् । शृङ्गाटके भावप्र० ।

“शृङ्गाटकं जलफलं त्रिकोणफलमित्यपि । शृङ्गाटकं
हिमं स्वादु गुरु वृष्यं कषायकम् । ग्राहिशुक्रानिल-
श्लेष्मप्रदं पित्तप्रदाहनुत्” ।

जलबन्ध पु० जलं बध्नाति बन्ध--ण्वुल् । जलस्रोतोनिरोध-

के दारुशिलामये १ सेतौ शब्दर० । भावे घञ् ६ त० ।
२ जलस्य बन्धे च ।

जलबन्धु पु० जलं बन्धुर्यस्य । मत्स्ये शब्दर० जलं विना तस्य जीवनाभावेन तथात्वम् ।

जलबालक पु० जलं बाल इव यस्य कप् । विन्ध्यपर्वते

हेम० । जलस्य बालिकेव । १ विद्युति स्त्री हेम० ।

जलबिम्ब पुंन० ६ त० । जलस्य वुद्बुदे मध्यावकाशयुक्ते

शिथिलसंयोगेन छत्त्राकारे तोयांशभेदे मेदि० । “जम्बू-
वज्जलविम्बवज्जलजवज्जम्बालवज्जालवत्” उद्भटः ।

जलबि(वि)ल्व पु० जलप्रधानो बिल्वैव । १ कर्कटे ।

विलभेदने क्व । २ जनचत्वरे (चातरजल) ३ स्वल्पजलदेशे हारा० ।

जलबुद्बुद न० ६ त० । जलविम्बे । “मानुष्ये कदली-

स्तम्भनिःसारे सारमार्गणम् । यः करोति स वै मूढो
जलबुद्बुदसन्निभे” शब्दार्थचि० धृतवाक्यम् ।

जलब्राह्मी स्त्री जले व्राह्मीव । हिलमोच्यां त्रिका० ।

जलभू पु० भवत्यस्मात् भू--अपादाने क्विप् ६ त० । १ मेघे

३ तन्नामनामके कर्पूरे च जलं भूरुत्पत्तिस्थानमस्य ।
३ कञ्जटे शब्दच० । ६ त० । ४ जलाधारभूमौ स्त्री ।

जलभृत् पु० जलं बिभर्त्ति भृ--क्विप् ६ त० । १ मेघे २ तन्नाम-

नामके कर्पूरे च ३ तोयधारकमात्रे घटादौ त्रि० ।

जलमक्षिका स्त्री जलजाता मक्षिका । तोयजकृमौ त्रिका०

जलमण्डुक न० जलं मण्डुकमिव । मण्डूकवाद्यतुल्ये

करताडनेन तद्वद्ध्यनिकारके जलदर्दुरे “जग्मुर्जलानि
जलमण्डुकवाद्यवल्गु” माघः । “जलमेव पाणिनो
त्यापितग्रपरेण ताडितं मण्डुकवत् ध्वनतीति
लोकप्रसिद्धम्” मल्लि० ।

जलमद्गु पु० जले मद्गुरिव निरन्तरमज्जनोन्मज्जनकारित्वात् । मत्स्यरङ्कविहगे हारा० ।

जलमधूक पु० जलसन्निकृष्टजातो मधूकः । जलान्तिक-

जाते मधूकभेदे मधूलके भावप्र० ।
“मधुको गुड़पुष्पः स्यात् मधुवृक्षो मधुस्रवः । वानप्रस्थो
मधुष्ठीलो जलजोऽत्र मधूलकः । “मधूकपुष्पं मधुरं शीतलं
गुरु वृंहणम् । फलं शीतं गुरु स्वादु शुक्रलं वातपित्त-
नुत् । अहृद्यं हन्ति तृष्णास्रदाहश्वासक्षतक्षयान्” ।

जलमय त्रि० जलात्मकः जल + मयट् । १ जलात्मके चन्द्रादौ

“सलिलमये शशिनि रवेदीधितयः” वृ० स० तस्य तथात्व-
मुक्तम् । २ तल्लोकस्थे कर्म्मिणामम्मये देहे च । स्त्रियां
ङीप् । “उभे एव क्षमे वोढुमुभयोर्वीजमाहितम् ।
सा वा शम्भोस्तदीया वा मूर्त्तिर्जलमयी मम” कुमा०
शम्भोः क्षित्याद्यष्टमूर्त्तिकन्वेन तन्मूर्त्तेर्जलमयत्वम् ।
जलस्य ब्रह्मवीजाधारत्वं च मनुनोक्तं यथा “अप एव
ससर्जादौ तासु वीजमवासृजत्” ।

जलमसि पु० जलं स्वस्थितं तोयं मस्यति छिनत्ति

सूक्ष्मांशतया भिनत्ति मस--इन् ६ त० । १ मेघे हारा० ।
२ तन्नामनामके कर्पूरे च ।

जलमार्ग पु० जलस्य तद्वाहस्य मार्गः । १ प्रणाल्याम् (पयनाला)

हेम० । जलमेव मार्गः । २ जलस्थे मार्गे च (जलपथ) ।

जलमार्ज्जार पुंस्त्री जलनकुले त्रिका० स्त्रियां जातित्वात् ङीष्

जलमातृका स्त्री जलस्थिता मातृका । जलस्थिते मातृका-

भेदे तद्भेदाः सप्त विधानपा० उक्ता यथा “मत्सी कूर्मी
वराही च दर्द्दुरी मकरी तथा । जलूका जन्तुका चैव
सप्तैता जलमातृकाः” ।

जलमुच् पु० जलानि मुञ्चति मुच--क्विप् । १ मेघे अमरः

तन्नामनामके २ कर्पूरे च । “शङ्कास्पृष्टा इव जलमुचस्त्वा-
दृशा यत्र जालैः” मेघ० । ३ जलमोचनकर्त्तरि त्रि० “नात्य-
म्बुदा जलमुचोऽचलमन्निकाशाः वृ० १९ ।
पृष्ठ ३०७१

जलमूर्त्ति पु० जलं मूर्त्तिरस्य । शिवे । अष्टमूर्त्तिशब्दे

५२० पृ० दृश्यम् ।

जलमूर्त्तिका पु० जलस्य मूर्त्तिः थनीभावो यत्र कप् ।

करकायाम् उष्णवातसंयोगजाते थनीभूते जले शब्दच० ।
तस्य च तथात्वम् करकशब्दे १६८७ पृ० दृश्यम् ।

जलमोद न० जलेन जलयोगेन मोदयति सेविनं मुद--णिच्

अण् उप० स० । उशीरे (वेणारमूल) राजनि० ।

जलयन्त्र न० जलानामुत्क्षेपणार्थं यन्त्रम् । (फोहारा)

ख्याते १ धारायन्त्रे २ कूपादितस्तोयोत्थापकयन्त्रभेदे
“विलिप्तगात्रा जलयन्त्रहस्ताः” हरिवं० १४८ अ० ।
जलेन तदाकर्षणेन यन्त्रं घटीयन्त्रम् । ३ कालज्ञापके
षटीयन्त्रभेदे घटीयन्त्रशब्दे ३७८१ दृश्यम् । स्वार्थे क ।
तत्रार्थे “हस्तप्रमुक्तैर्जलयन्त्रकैश्च प्रहृष्टरूपाः सिषिचु-
स्तदानीम्” हरिवं० १४८ अ० ।

जलयन्त्रगृह न० जलयन्त्रं तन्मध्य इव स्थितम् गृहम् ।

चतुःपार्श्वे जलयुक्ते जलमध्ये निर्म्मितगृहे
(जलटुङि) जलयन्त्रमन्दिरादयोऽप्यत्र हारा० । ६ त० । (फोहा-
राघर) २ जलयन्त्रयुक्ते गृहे ।

जलयात्रा स्त्री जलस्य तदाहरणार्थं यात्रा । शुभकर्मसम्पा-

दनाय जलाहरणाय यात्रायाम् । तद्विधानादिकमाह
वि० पा० वशिष्ठः “शान्तिकं पौष्टिकं वापि जलयात्रां विना
बुधः । कुरुते यदि वा मोहात् कर्म तस्य च निष्फलम् ।
तड़ागादिप्रतिष्ठासु देवतायतनादिषु । लक्षहोमेकोटि-
होमेऽयुतहोमे तथैव च । व्रतोत्सर्गमहादाने
यज्ञे वा वितते शुभे” । व्रतोत्सर्गे व्रतोद्यापने
इत्यर्थः । “जलयात्रां पुरा कृत्वा श्रेष्ठं कर्म समाचरेत् ।
अथातः । संप्रबक्षामि जलयात्राविधिं शुभम् । यज्ञ-
शालामतिक्रम्य ऋत्विग्मिर्व्राह्मणैः सह । यजमानः
सपत्नीकः सुहृद्वन्धुजनैर्युतः । अश्वारूढ़ो गजारूढ़ो
वस्त्रालङ्कारभूषितः । गृहीत्वोपस्करं सर्वं गन्ध-
पुष्पाक्षतादिकम् । जलाशयन्ततो गच्छेद्गितवादित्रनि-
स्वनैः । अगाधं च ह्रदं गच्छेन्नदी वाथ समुद्रगाम् ।
सुवासिन्योऽग्रतः कार्य्याः सर्वालङ्कारभूषिताः । हैमरा-
जतताम्रान् वा मृण्मयान् कलशाञ्छुभान् । गृहीत्वा
गन्धपुष्पाद्यैरर्च्चितान् सुदृढान् नवान् । जलाशय
समासाद्य तीरे गोमयलेपिते । चतुरस्रीकृते क्षेत्रे तत्र
स्वस्तिकमालिखेत् । यवैर्वा तण्डुलैर्वापि पद्ममष्टदलं लिखे-
दित्यादि” । विस्तरस्तत्र दृश्यः ।

जलयान न० जले यायते गम्यतेऽनेन या--करणे ल्युट्

७ त० । जलेगमनसाधने नौकादौ । “व्यसनार्णवमभ्येति
जलयानैर्यथार्णवम्” भाग० ३ । १४ । १६ ।

जलरङ्क पुंस्त्री जले रङ्क इव । वकपक्षिणि हेमच० स्त्रियां

जातित्वात् ङीष् ।

जलरङ्कु पु० जले रङ्कुरिव । दात्यूहखगे हारा० ।

जलरञ्ज पुंस्त्री जले रजति रन्ज--अच् । वकखगे हेमच०

स्त्रियां जतित्वात् ङीष् ।

जलर(रु)ण्ड पु० जलस्य र(रु)ण्ड इव । १ जलावर्त्ते २

तीयरेणौ ३ भुजङ्गमे पुंस्त्री हेमच० स्त्रियां जातित्वात् ङीष्
उकारयुक्तमध्यः मेदि० ।

जलरस पु० जलप्रधानो रसोऽस्य जलजातो वा इसः ।

१लबणे हारा० लवणस्य जलविशेषपाकेन जातत्वात्
तथात्वम् । अतएव तस्य जलमध्ये निक्षेपे स्वप्रकृतिजलरूपत्वं
भवतीति लोकवेदयोः प्रसिद्धम् । ६ त० । २ तोयस्य रसे च ।

जलराक्षसी स्त्री जलस्थिता राक्षसी । सिंहिकानाम्न्यां

छायां गृहीत्वाऽऽकर्षिण्यां लवणाम्भसि स्थितायां राक्ष-
स्याम् “शतयोजनविस्तीर्णं निहत्य जलराक्षसीम्” भा०
ब० २८१ अ० । सा हि हनूमता यथा हता तथा रामा०
सु० १ अ० उक्तम् ।
“प्लवमानन्तु तं दृष्ट्वा सिंहिका नाम राक्षमी । मनसा
चिन्तयामास प्रवृद्धा कामरूपिणी । अद्य दीर्थस्य कालस्य
भविष्याम्यहमाशिता । इदं मम महासत्वं चिरस्य
वशमागतम् । इति संचिन्त्य मनसा च्छायामस्य समाक्षि-
पत् । छायायां गृह्यमाणायां चिन्तयामास वानरः ।
समाक्षिप्तोऽस्मि सहसा षङ्गूकृतपराक्रमः । प्रतिलोमेन
वातेन महानौरिव सागरे । तिर्यगूर्ध्वमधश्चैव वीक्ष-
माणस्तदा कपिः । ददर्श स महासत्वमुत्थितं लवणा-
म्भसि । तद्दृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।
कपिराज्ञा यथाख्यातं सत्वमद्भुतदर्शनम् । छायाग्राहि
महावीर्यं तदिदन्नात्र संशयः । स तां बुद्ध्वार्थतत्त्वेन
सिंहिकां मतिमान् कपिः । व्यवर्धत महाकायः प्रावृषीव
वलाहकः । तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ।
वक्त्रं प्रसारयामास पातालाम्बरसन्निभम् । घनराजीव
गर्जन्ती वानरं समदिदवत । स ददर्श ततस्तस्या विकृतं
सुमहन्मुखम् । कीयमात्रञ्च मेधावी मर्माणि च
महाकपिः । स तस्या विकृते वक्त्रे वजसंहननः कपिः । संक्षिप्य
मुहुरात्मानं निपपात महाकपिः । आस्ये तस्यानिमज्ज
पृष्ठ ३०७२
न्तन्ददृशुः सिद्धचारणाः । ग्रस्यमानं यथा चन्द्रं पूर्वं
पर्वणि राहुणा । ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य
वानरः । उत्पपाताथ वेगेन मनःसम्पातविक्रमः” ।

जलराशि पु० ६ त० । १ जससमूहे जलानां राशिरत्र ।

२ समुद्रे च “क्षमातलं बलजलराशिरानशे” माघः ।

जलरुह् न० जले रोहति रुह--क्विप् ७ त० । १ पद्मे हेमच० ।

क । जलरुहमप्यत्र हेमच० “जलं तच्छुशुभे छन्नं फुल्लै-
र्जलरुहैस्तथा” भा० आ० १२८ अ० । २ तोयरोहिमात्रे त्रि० ।

जलरूप पुंस्त्री जलस्य रूपमिव रूपमस्य शुभ्रत्वात् । १ मकरे

त्रि० स्त्रियां जातित्वात् ङीष् । ६ त० । २ तोयस्य रूपे न० ।

जललता स्त्री जलस्य लतेव सन्ततिमत्त्वात् । तरङ्गलेखायां

हारा० ।

जलवरण्ट पु० जलप्रधानो वरण्टः । (पानिबसन्त) वसन्तव्रणभेदे । हारा० ।

जलवल्कल पु० जलानां वल्कल इव । कुम्भिकायाम् ।

(पाना) हारा० ।

जलवल्ली स्त्री जलजाता वल्ली । शृङ्गाटकलतायां राजनि० ।

जलवाद्य न० जलं वाद्यमिव । पाणिताड़ने वाद्यतुल्यध्वनि-

युक्ते जले “आकाशगङ्गाजलवाद्यतज्ज्ञाः” हरिवं०
२४८ अ० ।

जलवानीर पु० जलजातो वानीरः । अम्बुवेतसे शब्दार्थचि०

जलवायस पुंस्त्री जले वायस इव कृष्णत्वात् । (पानि-

कौडी) मद्गुखगे । स्त्रियां जातित्वात् ङीष् ।

जलवास न० जलेन वास्यते सुरभीक्रियते वासि--कर्म्मणि

अच । १ उशीरे राजनि० । तस्य जलसेचनेन
सौरभीत्पादात्तथात्वम् । ७ त० । २ तोये वासे । “स चिन्तया-
मास मुनिर्ज्जलवासे कदाचन” भा० शा० २६२ अ० ।
जलं वासयति सुरभीकरोति वासि अण् उप० स० ।
३ विष्णुकन्दे राजनि० ।

जलवाह पु० जलं वहति बह--अण् ऊप० स० । १ वारिवाहे

मेघे हेमच० तन्नाममायके २ कर्पूरे च “साद्रिजलधिजल-
वाहपथम्” किरा० । ३ जलवाहकमात्रे त्रि० “जलवा-
हास्तथा मेघाः वायवस्तनयित्रवः” भा० स० ७ अ० ।

जलविड़ाल पुंस्त्री जले विड़ाल इव । (उद्विड़ाल)

जलनकुले हारा० । स्त्रियां जातित्वात् ङीष् ।

जलविन्दुजा स्त्री जलविन्दुभ्यो जायते जन--ड । यावना-

लीशर्कराभेदे राजनि० । २ तोयविन्दुजातमात्रे त्रि० ।

जलविपुव(त्) न० जलप्रधान विषुव(त्) । राशिचक्रस्थे

तुलाराशिरूपे स्थानभेदे “भचक्रनाभौ विषुवद्द्वितयं
समसूत्रगम्” सू० सि० “भचक्रनामौ भगोलस्य ध्रुव-
द्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्द्वितयं विषुवद्
द्वयं समसूत्रगं परस्परं व्याससूत्रान्तरितं ध्रुवमध्ये
विषुववृत्तस्थानात् तद्वृत्ते क्रान्तिवृत्तभागौ यौ लग्नौ
तौ क्रमेण पूर्वापरौ विषुवत्सञ्ज्ञौ मेषतुलाख्यौ
चेत्यर्थः” रङ्ग० । २ विषुवन्तु समाख्यातं तुलामेषभयो-
स्तथा” ज्यो० ऊक्ते २ तत्र रवेः संक्रमे च । संक्रा-
न्तिश्च चलस्थिरभेदाभ्यां द्विविधा अयनसंक्रान्तिशब्दे
३३९ दर्शिता । जलविषुवसंक्रान्तिनक्षत्रतः स्थानविशेषे
स्वनक्षत्रपाते तत्फलज्ञानार्थं जलविषुवचक्रं ज्यो० उक्तं
यथा । “षड्मूर्द्ध्नि, वदने पञ्च, चत्वारि, हृदये, तथा ।
त्रितयं करणादेषु” पयोविषुवभक्रमात्” त्रितयं त्रितय-
मिति करपादेषु द्वादश इति २७ नक्षत्राणि स्थाप्यानि
तत्र स्थानभेदे फलञ्चोक्तं “मानं वैरं बहुमुखलाभं भोगं
त्रासं जलविषुवेषु” ज्यो० । पयोविषुवादयोऽप्यत्र ।

जलवृश्चिक पु० जले वृश्चिक इव । (चिङ्गड़ि) मत्स्ये त्रिका० ।

जलवेतस पु० जलजातो वेतसः । अम्बुवेतसे वेतसभेदे राजनि०

जलवैकृत न० विकृतस्य भावः अण् ६ त० । दूर्निमित्तसूचके

नद्यादीनां जलविकारभेदे तत्फलादिकमुक्तं वृ० स०
४६ अ० यथा ।
“अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते ।
शोषश्चाशोष्याणामन्येषां वा ह्रदादीनाम् । स्नेहासृङ्-
मांसवहाः सङ्कुलकलुषाः प्रतीपगाश्चापि । परचक्र-
स्यागमनं सद्यः कथयन्ति षण्मासात् । ज्वालाधूम-
क्काथा रुदितोत्क्रुष्टानि चैव कूपानाम् । गीतप्रजल्पि-
तानि च जनमरकाय प्रदिष्टानि । तोयोत्पत्तिरखाते
गन्धरसविपर्य्यये च तोयानाम् । सलिलाशयविकृतौ
वा महद्भयं तत्र शान्तिरियम् । सलिलविकारे कुर्य्यात्
पूजां वरुणस्य वारुणैर्मन्त्रैः । तैरेव च जपहोमं
शममेवं पापमुपयाति” ।

जलव्यध पु० जलं विध्यति व्यध--अच् । कङ्कत्रोटमत्स्ये त्रिका० ।

जलव्याल पु० जलस्थो व्यालो हिंस्रः । (ढोड़ा) १ सर्पभेदे, अमरः ।

स्त्रियां जातित्वात् ङीष् । क्रूरकर्म्मणि २ जन्तौ च ।

जलशय पु० जले शेते शी--अच् ७ त० । विष्णौ हेमच०

सप्तम्या वा अलुकि । जलेशयोऽप्यत्र ।

जलशयन पु० जलं शयनमस्य । विष्णौ हला० ।

जलशायिन् पु० जले समुद्रजले शेते शी--णिनि । नारा-

यणे । “एकार्णवेऽहिशयने योगनिद्रामुपागतः । आस्त्री-
र्य्यशेपमभजत् कल्पान्ते भगवान् प्रभुः” देवीमा० ।
पृष्ठ ३०७३

जलशुक्ति स्त्री जलस्य शुक्तिरिव । शम्बूके अमरः ।

जलशूक न० जलस्य शूकमग्रमिव । शैवाले हेमच० । “क्षीर-

शुक्लाजलशूकमधुरवर्गं प्रतिवापं तैलं वा पाचयित्वा
स्वनुगुप्तं निदध्यात्” सुश्रुतः ।

जलशूकर पु० जलस्य शूकर इव । कुम्भीरे हेमच० ।

जलसन्ध पु० धृतराष्ट्रभेदे । “विविंशतिर्विकर्णश्च जलसन्धः

सुलोचमः” भा० आ० ६७० । तत्पुत्रोक्तौ ।

जलसमुद्र पु० जलमयः समुद्रः । लवणादिषु सप्तसु समुद्रेषु

शेषसमुद्रे “लवणजलधिरादौ दुग्धसिन्धुश्च तस्मात्” इत्यु-
पक्रमे दध्नो घृतस्येक्षुरसस्य तस्मात् मद्यस्य च स्वाद्ब-
जलस्य चान्त्यः” सि० शि० ।

जलसरस न० नित्यस० सरस् + संज्ञायाम् अच् समा० । सरोभेदे ।

जलसर्पिणी स्त्री जले सर्पति सृप--णिनि । जलौकायाम्

(जोंक) हेमच० ।

जलसूचि स्त्री जलस्था सूचिरिव । १ कङ्कत्रोटमत्स्ये

२ शृङ्गाटके ३ शिशुमारे ४ जलौकायां च मेदि० ५ काके
पुंस्त्री हेमच० ।

जलस्तम्भ न० जलं स्तभ्यतेऽनेन स्तन्भ--करणे ल्युट् । १

जलसम्भनसाधने मन्त्रादौ । भावे ल्युट् । जलस्य २ सम्भने च
जलस्तम्भनविद्या च दुर्य्योधनविदिता तया द्वैपायनह्रद-
जलं संस्तभ्य स सुष्वाप तत्कथा भा० शा० ३० अ० । “एवमुक्त्वा
महाराज! प्राविणत्तं महाह्रदम् । अस्तम्भयत तोयञ्च
मायया मनुजाधिपः” इत्यादिका ।

जलस्था स्त्री जले तत्समीपे तिष्ठति स्था--क । १ गण्डदूर्वायां

राजनि० २ जलस्थितमात्रे त्रि० ।

जलह न० जलेन हन्यते--हन--वा० ड ३ त० । स्वल्पजलयन्त्रगृहे त्रिका० ।

जलहरण न०६ त० । तोयस्य स्थानान्तरनयने “लघुगुरुकनि-

यमगतमिह फणिपतिमतमवगतमतिसुखनिगदपदम्
दशवसुभुवनैर्यतिरिह यदि भवति हि रासकजनहृदय-
विहितमदम् । वसुविमलचतुष्कलगणहृतगुणिगण-
चरणविरामाहितसगणम् क्वचिदपि गुरुसहितं भवति
कविहितं छन्दः सुन्दरि! जलहरणम्” इत्युक्तलक्षणे
२ मात्रावृत्तभेदे ।

जलहस्तिन् पु० जले हस्तीव ७ त० । जलस्थे हस्तिरूपे जन्तुभेदे । हेमच० ।

जलहार त्रि० जलं हरति हृ--अण् उप० स० । जलहारके

जलवाहके (भारि) प्रभृतौ स्त्रियां टाप् पा० मुग्धबो० षण्
ईप् । “शिरसा धृतकुम्भाभिर्बद्धैरग्रस्तनाम्यरैः । यमना
तीरमार्गेण जलहारीभिरावृतम्” हरिवं० ६१ अ० ।
अत्र पा० गौरा० ङीष् ।

जलहारिन् त्रि० जलं हरति हृ--णिनि । जलवाहके ।

स्त्रियां ङीप् । “याभिरिदं शरीरमाराम इव
जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्य-
ते च” सुश्रुतः ।

जलहास पु० जलानां हास इव शुभ्रत्वात् । १ फेने, २ समुद्रफेने च । त्रिका० ।

जलहोम पु० जले क्षिप्तः होमः ७ त० । जले क्षेप्तव्ये वैश्व-

देवादिहोमभेदे तद्विधिः सं० त० दर्शितो यथा “लौकिके
वैदिके चैव हूतोच्छिष्टं जले क्षितौ । वैश्वदेवश्च कर्त्तव्यः
पञ्चसूनापसुत्तये” ।

जलह्रद पु० जलप्रचुरो ह्रदः शा० त० । जलबहुले ह्रदे

जलह्रदस्येदं तत्र भवो वा शिबा० अण् । जालह्रद
तत्सम्बन्धिनि तत्र भवे च त्रि० स्त्रियां ङीप् ।

जलाका स्त्री जले आकायति प्रकाशते आ + कै--क ।

जलौकायां शब्दर० ।

जलाकाश पु० जलप्रतिविम्बितः जलावच्छिन्नो वा आकाशः

शा० त० । जलप्रतिविम्विते २ जलावच्छिन्ने वा आकाशे
“जलावच्छिन्नखे नीरं यत्, तत्र प्रतिविम्बितः । साभ्र-
नक्षत्रआकाशो जलाकाश उदीर्य्यते” शब्दार्थचि० ।
नीरूपस्याकाशस्य प्रतिविम्बासम्भवेन साभनक्षत्रेति विशे-
षणम् । एतच्च प्रतिविम्बवादे नीरूरस्य प्रतिविम्बासम्भ-
वमभिप्रेत्य विवरणाचार्य्यैरवच्छिन्नवादोऽङ्गीकृतः । तन्मते
जलावच्छिन्नआकाश एव जलाकाश इति भेदः ।
अवच्छिन्नवादशन्दे ४२० पृ० दृश्यम् ।

जलाक्षी स्त्री जलमक्ष्णोति व्याप्नोति कारणतया अक्ष--अण्

गौरा० ङीष् । जलपिप्पल्यां शब्दर० ।

जलाखु पु० जले आखुरिव । जलनकुले त्रिका० ।

जलाञ्चल न० जलमञ्चति अन्च--बा० अलच् ६ त० । १ शैवाले

जलस्याञ्चलमिव । २ स्वतो वारिनिर्गमे (स्वतो निर्गच्छद्वा-
रिणि) मेदि० ।

जलाञ्जलि पु० जलपूर्णोऽञ्जलिः । १ जलपूर्णाञ्जलौ अञ्जलि-

पूर्णवारिणि उपचारात् २ तद्दानरूपायां पितॄणां तर्पण-
क्रियायाम् । “कुपत्रमासाद्य कुतो जलाञ्जलिः” चाण० ।

जलाटन पुंस्त्री जले अटति अट--ल्यु । १ कङ्कपक्षिणि स्त्रियां

जातित्वात् ङीष् । २ जलौकायां स्त्री मेदि० तत्र गौरा०
ङीष् ।

जलाण्टक पुंस्त्री जले अटति अट--ण्वुल् पृषो० । नक्रराजे हारा० स्त्रियां जातित्वात् ङीष् ।

पृष्ठ ३०७४

जलाण्डक न० जले अण्ड इव कायति कै--क । प्रोताधाने

क्षुद्रे मत्स्याण्डसंघाते जले अणुरिव कायति कैः क ।
जलाणुक इति पाठान्तरम् तत्रार्थे हेमच० ।

जलात्मक त्रि० जलमेवात्माऽस्य कप् । १ जलमये । २ जलौकायां

स्त्री शब्दरत्ना० कापि अत इत्त्वम् ।

जलात्यय पु० जलस्यात्ययोः यत्र । १ शरत्काले ६ त० । २ जलानामपगमे च ।

जलाधार पु० ६ त० । जलानामाधारे तडागादौ अमरः ।

“आकाशमेकं हि यथा घटादिषु पृथक् भवेत् ।
तथात्मैकोऽप्यनेकस्तु जलाधारेष्विवांशुमान्” याज्ञ० ।

जलाधिदैवत पुंन० ६ त० । १ वरुणे हलायुधः लिपिकर-

प्रमादकृतपाठदर्शनात् पुंस्त्वोक्तिः प्रमादिकी शरवल्लिङ्गं
द्वन्द्वतत्पुरुषयोः पा० तत्पुरुषे परलिङ्गस्यैव विधानेन
पुंक्लीवत्वस्यैवौचित्यात् । जलमधिदैवतमस्य । २ पूर्बाषाढ़ा-
नक्षत्रे न० ।

जलाधिप पु० ६ त० । १ वरुणे । “नाशक्नोदग्रतः स्थातुं विप्र-

चित्तेर्जलाधिपः” हरिवं० २५२ अ० । जलाधीशादयोऽप्यत्र ।
वत्सरभेदे २ जलपतौ रव्यादिग्रहे च जलशब्दे कृषि-
पराशरवाक्यम् दृश्यम् वत्सरभेदेन जलाधिपतिभेदानयनं
तत्फलञ्च ज्यो० त० उक्तं यथा “जीवार्कबुधमन्दारकाव्य-
चन्द्रमसः क्रमात् । राजा मन्त्री जलाधीशः शस्यपोऽद्रि-
७ हृतात् शकात्” । सप्तहृतशकाङ्के एकशेषे जीवो राजा
अर्को मन्त्रीबुधो जलाधिपः शनिः शस्याधिपः । द्व्यवशेषे
रव्यादिः । त्र्यवशेषे बुधादिः । चतुरवशेषे मन्दादि ।
पञ्चावशेषे भौमादि । षड़वशेषे काव्यादि । सप्तावशेषे
चन्द्रादि । मालान्यायेन पुनः जीवादीनां ग्रहणम् ।

जलान्तक पु० जलमेवान्तो भूमण्डलस्य सीमा यत्र कप् ।

सप्तसमुद्रान्तर्गते स्वादूदके समुद्रे तदुत्तरं द्वीपान्तरा-
भावेन तस्य भूमण्डलस्यान्तसीमात्वम् । “लवणेक्षुसुरा-
सर्पिर्द्दधिदुग्धजलान्तकाः” त्रिका० । वासुदेवस्य सत्य-
भामायां पत्न्यां जाते २ पुत्रभेदे “जज्ञिरे सत्यमामाया-
मित्युपक्रमे “रोहितो दीप्तिमांश्चैव ताम्रजाक्षो
जलान्तकः” हरिवं० १६३ अ० ।

जलाम्बिका स्त्री जलस्याम्बिकेव । कूपे हारा० ।

जलायुका स्त्री जलमायुरस्याः कप् वृषो० । जलौकायां

(जोंक) शब्दरत्ना० तद्भेदलक्षणाधिकं सुश्रुते उक्तं यथा ।
“अथ जलायुका वक्ष्यन्ते । जलमासामायुरिति
जलायुका जलमासामोक इति जलौकसः । ता द्वादश
तासां सविषाः षट्, तावत्य एव निर्विषाः । तत्र सविषाः
कृष्णा कर्वुरा अलगर्द्दा इन्द्रायुधा सामुद्रिका गोचन्दना
चेति । तास्वञ्जनचूर्णवर्णा पृथुशिराः कृष्णा । वर्म्मि-
मत्स्यावदायता छिन्नोन्नतकुक्षिः कर्वुरा । रोमशा
महापार्श्वा कृष्णमुख्यलगर्द्दा । इन्द्रायुधवदूर्द्धराजिभिश्चित्रिता
इन्द्रायुधा । ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा
सामुद्रिका । गोवृषणवदधोभागे द्विधाभूताकृतिरणु-
मुखी गोचन्दनेति । ताभिर्दष्टे पुरुषे दंशे श्वयथुरति-
मात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्दिर्मदः सदनमिति
लिङ्गानि भवन्ति । तत्र महागदः पानालेपननस्य-
कर्मादिषूपयोज्यः । इन्द्रायुधादष्टमसाध्यमित्येताः
सविषाः सचिकित्सिता व्याख्याताः । अथ निर्विषाः ।
कपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखी
सावरिका चेति । तत्र मनःशिलारञ्जिताभ्यामिव
पार्श्वाभ्यां पृष्ठे स्निग्धमुद्गवर्ण्णा कपिला । किञ्चिद्रक्ता
वृत्तकाया पिङ्गाऽऽशुगा च पिङ्गला । यकृद्बर्णा शीथ्र-
पायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी । मूषिकाकृति
वर्ण्णाऽनिष्टगन्धा च मूषिका । मुद्गवर्ण्णा पुण्डरीकतुल्य-
वक्त्रा पुण्डरीकमुखी । स्निग्धा पद्मपत्रवर्णाष्टादशा-
ङ्गुलप्रमाणा सावरिका सा च पश्वर्थे इत्येता अविषा
व्याख्याताः । तासां यवनपाण्ड्यसह्यपौतनादीनि
क्षेत्राणि । तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो
महाशना निर्विषाश्च विशेषेण भवन्ति । तत्र सविष-
मत्स्यकीटदर्द्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भःसु च
सविषाः । पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्ड-
रीकशैवालकोथजाता विमलेष्वम्भःसु च निर्विषार ।
भवति चात्र । क्षेत्रेषु विचरन्त्येताः सलिलेषु
सुगन्धिषु । न च सङ्कीर्ण्णचारिण्यो न च पङ्केशयाः
सुखाः । तासां प्रग्रहणमार्द्रचर्मणान्यैर्वा प्रयोगैर्गृह्णी-
यात् । अथैनां नवे महति थटे सरस्तडागोदकपङ्कमावाप्य
निदध्यात् भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमोदकांश्च
कन्दांश्चूर्ण्णीकृत्य शय्यार्थं तृण मौदकानि च पत्राणि ।
त्र्यहात्र्यतहाच्चान्यज्जलं भक्ष्यं च दद्यात् सप्तरात्रात्स-
प्तरात्राच्च घटमन्यं संक्रामयेत् । भवति चात्र । स्थूल-
मध्याः परिक्लिष्टाः पृथ्योषा मन्दचेष्टिताः । अग्रा
हिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः । अथ जलौ
कोऽवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा विरुक्ष्य चास्य
तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् । गृहीताश्च
ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरक-
पृष्ठ ३०७५
मध्ये मुहूर्त्तस्थिता विगतक्लमा ज्ञात्वा ताभीरोगं
ग्राहयेत् । सूक्ष्मशुक्लार्द्रपिचुप्लोतावच्छन्नां कृत्वा मुखमपा-
वृणुयाद्गृह्णत्यै क्षीरविन्दुं वा दद्याच्छस्त्रपदानि वा
कुर्वीत यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत् ।
यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं
तदा जानीयाद्गृह्णातीति गृह्णतीं चार्द्रवस्त्रावच्छन्नां
धारयेत्सेचयेच्च । दंशे तोदकण्डूप्रादुर्भावैर्जानीयाच्छुद्ध-
मियमादत्तैति शुद्धमाददानामपनयेत् । अथ शोणित-
गन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् । अथ
पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्त-
मुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणह-
स्ताङ्गुष्ठाङ्गुलिभ्यां शनैरनुलोममनुमार्जयेदामुखाद्वामयेत्ता-
वद्यावत्सम्यग्वान्तलिङ्गानीति । सम्यग् वान्ता सलिलसर-
कन्यस्ता भोक्तुकामा सती चरेत् । या सीदति न चेष्टते
सा दुर्वान्ता तां पुनः सम्यग्वामयेत् । दुर्वान्ताया व्याधि-
रसाध्य इन्द्रमदो नाम भवति । अथ सुवान्तां पूर्ववत्सन्नि-
दध्यात् शोणितस्य च योगायोगानवेक्ष्य जलौकोव्रणान्म-
धुनावघट्टयेच्छीताभिरद्भिश्च परिषेचयेद्बध्नीत वा व्रणं
कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति । भवति
चात्र । क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् ।
जलौकसाञ्च यो वेत्ति तत्साध्यान् स जयेद्गदान्” ।

जलार्क पु० जलप्रतिविम्बितोऽर्कः । जलप्रतिविम्वितसूर्य्ये

“प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः । अविका-
रादकर्त्तृत्वात् निर्गुणत्वात् जलार्कवत्” भाग० ३ । २ । १ ।

जलार्णव पु० जलमयः अर्णवः । अन्त्ये स्वादूदके समुद्रे ।

जलार्द्रा स्त्री जलेनार्द्रा । आर्द्रतालवृन्ते “धुवित्रं

तालवृन्तं स्यात् तद्वदुत्क्षेपणञ्च तत् । जलेनार्द्रं जलार्द्रा स्यात्”
वैज० २ जलार्द्रवस्त्रे न० हारा० ३ जलेनार्द्रे च त्रि० ।
“पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः” मेघ० ।

जलालु पु० जलजात आलुः शा० त० । (पाणिया आलु)

आलुकभेदे राजनि० ।

जलालुक ग० जलस्यालुरिव कायति कै--क । पद्मकन्दे शालूके राजनि० ।

जलालुका स्त्री जले अलति गच्छति अल--गत्यादौ बा०

उक । जलौकायां शब्दर० ।

जलालुका स्त्री जले आलोक्यते आ + लोक--कर्म्मणि घञ् । जलौकायां भरतः ।

जलावर्त्त पु० आ + वृत--णिच्--भावे अच् ६ त० । जलस्य

स्वतो भ्रमणे जटाधरः ।

जलाशय पु० जले तत्समीपे आशेते आ + शी--अच् । १ उशीरे

अमरः २ नामज्जके गन्धद्रव्यभेदे राजनि० । आ +
शीआधारे अच् ६ त० । ३ समुद्रे हेमच० । ४ जलाधारे
तड़ागादौ “कुशेशयैरत्र जलाशयोषिताः” माघः ।
“न वासोभिः सहाजस्रं नाविज्ञाते जलाशये” “तेनैव
सार्द्धं प्रास्येयुः स्नात्वा पुण्यजलाशये” मनुः । तद्भेदादि
जलाशयोत्सर्गशब्दे दृश्यम् । जलमाशय आधारो यस्य ।
५ शृङ्गाटके राजनि० । ६ गुण्डालीवृक्षे स्त्री राजनि० ।

जलाशयोत्सर्ग पु० ६ त० । कूपादेर्जलाशयस्य प्रतिष्ठारूपे

उत्सर्गे जलाशयोत्सर्गतत्त्वे तस्य भेदलक्षणादिकमुक्तं यथा
“अथ जलाशयाः । ते च खननसाध्याश्चत्वारः ।
कूपवापीपुष्करिणीतड़ागरूपाः । तथाच मत्स्यपुरा-
णम् । “एवमेव पुराणेषु तड़ागविधिरुच्यते ।
कूपवापीतड़ागेषु तथा पुष्करिणीषु च” । कूपोऽद्वार
कोगर्त्तविशेषः वद्धसोपानकोऽयं वापीति द्वैतनिर्णयः ।
वस्तुतो वापीलक्षणं वक्ष्यते । पुष्करिणीतड़ागावाह
वशिष्ठसंहितायाम् “चतुर्विंशाङ्गुलोहस्तोधनुस्तच्चतुरुत्तरः ।
शतधन्वन्तरञ्चैव तावत् पुष्करिणी मता । एतत्पञ्च-
गुणः प्रोक्तस्तड़ागैति निश्चयः” । धनुर्हस्तचतुष्टयं
चतुरुत्तरश्चतुर्गुणहस्तोयस्तद्धनुः तथाच विष्णुधर्मो-
त्तरे प्रथमकाण्डम् “द्वादशाङ्गुलिकः शङ्कुस्तद्द्वयञ्च
शतः स्मृतः । तच्चतुष्कं धनुः प्रोक्तं क्रोशोधनुः-
सहस्रकः” । कापिले “चतुर्विंशाङ्गुलोहस्तश्चतुर्भिश्च
करैर्धनुः” । शयोहस्तस्तेन खातचतुर्दिक्षु विंशतिहस्ता-
न्यूनतायां चतुःशतहस्तान्यूनान्तरत्वेन पुष्करिणी ।
चतुर्द्दिक्षु पञ्चचत्वारिंशद्धस्तान्यूनतायां सहस्रद्वितय-
हस्तान्यूनान्तरत्वेन तड़ागः । एतत्तु जलाधारपरं
नतूपरितटपरम् । नव्यवर्द्धमानधृतोवशिष्ठः “शतेन
धनुर्भिः पुष्करिणी त्रिभिः शतैर्दीर्धिका । चतुर्भि-
र्द्रोणः पञ्चभिस्तडागः । द्रोणाद्दशगुणा वापी” इति
संहितायामन्तरपदश्रुतेरत्रापि तथावगम्यते । तेन
चतुर्द्दिक्षु पञ्चत्रिंशद्धस्तान्यूनतायां द्वादशशतहस्तान्तरा
न्यूनत्वेस दीर्घिका । चतुर्द्दिक्षु चत्वारिंशद्धस्तान्यून-
तायां षोडशशतहस्तान्तरान्यूनत्वे द्रोणः । चतुद्दिक्षु
त्रिंशदधिकशतहस्तान्यूनतायां षोडशसहस्रहस्ता-
न्तरान्यूनत्वेन वापी । करोऽत्र कफोण्युपक्रममध्य-
माङ्गुल्यग्रपर्य्यन्तः तथाच कल्पतरुरत्नाकरयोः “मध्या-
ङ्गुलिकूर्परयोर्मध्यः प्रामाणिकः करः” । तत्करण-
फलमाहादित्यपुराणम् “सेतुबन्धरता ये च तीर्थ-
पृष्ठ ३०७६
शौचरताश्च ये । तडागकुपकर्त्तारोमुच्यत्ते ते तृषा-
भयात्” । सेतुर्जलधारणहेतुर्बन्धः । तीर्थशौचं घट्ट-
कपरिष्क्रारःः तेन सेतुबन्धवट्टपरिष्कारतडागादीनां
करणे प्रत्येकं तृड़्भयमोचनं फलम् । विष्णुः “अथ
कूपकर्त्तुस्तत्प्रवृत्ते पानीये दुष्कृतार्द्धं विनश्यतीति” ।
तत्प्रवृत्ते कूपादुत्थिते । विष्णुधर्मोत्तरे “तडागकूपकर्त्ता-
रस्तथा कन्याप्रदायिनः । छत्रोपानहदातारस्ते नराः
स्वर्गगामिनः” । तोयं विना सङ्कुचितप्राणिदेशे तु
नन्दिपुराणम् “योवापीमथवा कूपं देशे तोयविव-
र्ज्जिते । खानयेत् स दिवं याति विन्दौविन्दौ शतं
समाः” । ततश्च वाप्यादिखनने प्रत्येकजलविन्दुसम
संख्यशतवर्पावच्छिन्नस्वर्गप्राप्तिः फलम् । एतत्सङ्कल्पा-
नन्तरं वास्तुयागसङ्कल्पः कार्य्यः । विष्णुः “कूपाराम-
तड़ागेषु देवतायतनेषु च । पुनः संस्कारकर्त्ता तु लभते
मौलिकं फलम्” । संस्कारविधौ तु “अजले जलमुत्-
पाद्य” इति वक्ष्यमाणवचनात् जलशून्यदेशखनन
एवप्रतिष्ठा नतु पङ्कोद्धारमात्रे । मत्स्यपुराणे “प्रासा-
दभवनादीनां विशेषं विस्तराद्वद । कुर्यात् केन विधा-
नेन कश्च वास्तुरुदाहृतः” इत्युपक्रम्य वाप्यादीनाम-
प्यभिधानात् आदिपदात् कूपादेर्ग्रहणम् । “प्रासादेऽप्ये-
वमेव स्यात् कूपवापीषु शस्यते” इत्यभिधानाच्च, तेन वाप्या-
दिकरणेऽपि वास्तुयागः । महाकपिलपञ्चरात्रे “जला-
धारग्रहार्थञ्च यजेद्वास्तुम् विशेषतः । व्रह्माद्यदिति-
पर्य्यन्ताः पञ्चाशत्त्रयसंयुताः! सर्वेषां कुलवास्तूनां
नायकाः परिकीर्त्तिताः । असंपूज्य हि तान् सर्व्वान्
प्रासादादीन्न कारयेत् । अनिष्पत्तिर्विनाशः स्यादुभयो
धर्मधर्मिणोः” । व्रह्माद्यदितिपर्य्यन्ता इति कल्पान्तरम् ।
देवीपुराणोक्तेशादिकल्पोव्यवह्रियते । धर्मधर्मिणोस्तडा-
गादितत्कर्त्रोः । तद्दिने तदकरणे उत्सर्गदिनेऽपि
वाप्यादौ तत्करणम् । “प्रासादभवनोद्यानप्रारम्भपरि-
वर्त्तने । पुरवेश्मप्रवेशे च सर्वदोषापनुत्तये । इति वास्तू-
पशमनं कृत्वा सूत्रेण वेष्टयेत् । वास्तुयागमकुर्ब्बाणस्त-
वाहारो भविष्यति” । इति मत्स्यपुराणवचने पुरवेश्म-
प्रवेशे वास्तुयागप्राप्तेः पूर्व्वोक्तवचनेन प्रासादधर्म्माति-
देशादत्रापि प्रासादप्रतिष्ठावत् वाप्यादिप्रतिष्ठादिने वास्तु-
यागकरणम् । तदारम्भकालो दीपिकायामुक्तो यथा “पुष्या-
मैत्रकरोत्तराश्विबरुणब्रह्माम्बुपित्रेन्दुभैः शस्तेऽर्के शुभयोग-
तारतिथिषु क्रूरेष्ववीर्य्येपु च । पुष्टेन्दौ जलराशिगे
दशमगे शुक्रे शुभांशोदये प्रारम्भः सलिलाशयस्य शुनदो
जीवेन्दुपुत्रोदये” । पुष्यानुराधाहस्तोत्तरात्रयाश्विनी-
शतभिषारोहिणीपूर्व्वाषाढ़ामघामृगशिरोभिः । मात्स्ये
“चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् । स्तम्भो-
च्छायादि कर्त्तव्यमन्यत्र परिवर्ज्जयेत् । अश्विनीरोहिणी-
मूलमुत्तरात्रयमैन्दवम् । स्वाती हस्तानुराधा च गृहा
रम्भे प्रशस्यते । वब्ज्रव्याघातशूले च व्यतीपातातिग-
ण्डयोः । विष्कुम्भगण्डपरिघवर्ज्जं योगेषु कारयेत् ।
आदित्यभौमवर्ज्जन्तु सर्वे वाराः शुभावहाः । प्रासादे-
ऽप्येवमेव स्यात् कूपबापीषु चैव हि” । तदुत्सर्गफलम् ।
“संक्षेपात्तु प्रवक्ष्यामि जलदानफलं शृणु । पुष्करि-
ण्यादिदानेन विष्णुः प्रीणाति विश्वधृक्” । जलाशय-
करणार्थं भूमिदाने फलमाह चित्रगुप्तः “जलाशयार्थं
यो दद्यात् वारुणं लोकमाप्नुयात्” । भूमिमिति शेषः ।
कालमाह मत्स्यपुराणे “शृणु राजन्! प्रवक्ष्यामि
तड़ागादिषु यो विधिः । चैत्रे वा फाल्गुने वापि ज्यैष्ठे
वा माधवे तथा । माघे वा सर्वदेवानां प्रतिष्ठा शुभदा
भवेत् । प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे ।
पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्” । अतीते
प्रवृत्ते तथा च प्रतिष्ठासमुच्चये “माघे च फालगुने चैव
चैत्रवैशाख्वयोरपि । ज्यैष्ठाषाढ़कयोर्वापि प्रवृत्ते चोत्त-
रायणे” । पुण्येऽह्नि अष्टमचन्द्रादिशून्ये ब्राह्मणवाचनं
पुण्याहस्वस्त्यृद्धिवाचनम् । “पञ्चमी च द्वितीया च
तृतीया सप्तमी तथा । दशमी पौर्णमासी च तथा
श्रेष्ठा त्रयोदशी । आसु प्रतिष्ठा विधिवत् कृता शुभफला
भवेत्” । मात्स्ये “आषाढ़े द्वे तथा मूलमुत्तरात्रयमेव
च{??} ज्येष्ठाश्रवणरोहिण्यः पूर्वभाद्रपदा तथा । हस्ता-
श्विनी रेवती च पुष्योमृगशिरस्तथा । अनुराधा तथा
स्वाती प्रतिष्ठादिषु शस्यते । बुधो वृहस्पतिः शुक्रस्त्रय
एते शुभावहाः । एतन्निरीक्षितं लग्नं नक्षत्रञ्च प्रश-
स्यते । ग्रहतारावलं लब्ध्वा ग्रहपूजां विधाय च ।
निमित्तं सबलं ज्ञात्वा वर्जयित्वा तथाऽशुभम् । शुभयोगे
शुभे लग्ने क्रूरग्रहविवर्जिते । लग्ने ऋक्षे च कुर्वीत
प्रतिष्ठादिकमुत्तमम् । अयने विषुवे तद्वत् षड़शीतिमुखे
तथा । “सुराणां स्थापनं कार्य्यं विधिदृष्टेन कर्मणा” ।
भविव्ये “प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा ।
दशमी त्रयोदशी चैव पौर्णमासी च कीर्त्तिता । सोमो
वृहस्पतिश्चैव शुक्रश्चैव तथा बुधः । एते सौम्यग्रहा
पृष्ठ ३०७७
प्रोक्ताः पतिष्ठायागकर्मणि” । प्रतिष्ठाधिकारे व्यवहार-
समुच्चयः “कृष्णपक्षे च पञ्चम्यामष्टम्यामपि शस्यते” ।
दीपिकायां “पुष्याश्विशक्रभगदैवतवासवेषु सौम्यानिलेश-
मघरोहिणिमूलहस्तम् । पौष्णानुराधहरिभेषु
पुनर्वसौ च कार्य्याभिषेकतरुकूपरथप्रतिष्ठा” । वसवी धनिष्ठा
ईश आर्द्रा । “आर्द्रायाञ्चैव सौभाग्यमिति” प्रतिष्ठासमु-
च्चयात् । वापीदानादीनां पूर्त्तत्वात् स्त्रीशूद्राधिकारे
जातूकर्णः “वापीकूपतडागादिदेवतायतनेषु च ।
अन्नप्रदानमारामाःपूर्त्त इत्यभिधीयते । अग्निहोत्रं
तपः सत्यं वेदानामनुपालनम् । आतिथ्यं वैश्वदेवञ्च इष्ट-
मित्यभिधीयते । ग्रहोपरागे यद्दानं पूर्त्तमित्यभिधी-
यते । इष्टापूर्त्तं द्विजातीनां धर्मः सामान्य उच्यते ।
अधिकारी भवेच्छूद्रः पूर्त्तधर्मे न वैदिके” । वैदिके
वेदाध्ययनसाध्येऽग्निहोत्रादाविति रत्नाकरः । एवं
स्त्रीणामपि पूर्त्ताधिकारः । यथा नारीत्यनुवृत्तौ वृह
स्पतिः “पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्त्रीयमातु-
लान् । पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः”
एतेन जलाशयोत्सर्गादौ गोरवतारणानुमन्त्रणयोर्यज-
मानकर्त्तृकोमन्त्रपाठः । तत्रामन्त्रकतया स्त्रीशूद्रयोरन-
धिकारेण तद्वति त्यागेऽप्यनधिकारः विशेषोपदेशविर-
हादिति द्वैतनिर्णयोक्तं निरस्तम् । मन्त्रपाठस्तु ब्राह्मण-
द्वारा “अमन्त्रस्य तु शूद्रस्य विप्रोमन्त्रेण गृह्यते”
इति वराहपुराणात् । अमन्त्रस्येति परिभाषया स्त्री-
णामप्यधिकारः । अस्य पूर्त्तत्वाद्वृद्धिश्राद्धमप्यादौ
कर्त्तव्यम् । यथा गोभिलः “वृद्धिः पूर्त्तेषु युग्मानाश
येत् प्रदक्षिणमुपचारः यवस्तिलार्थ इति” । हयशीर्ष
पञ्चरात्रे “वापीकूपतड़ागानां पश्चिमे यागमण्डपम् ।
कुर्य्याद्यथाक्रमेणैव कन्यसं मध्यमेत्तमम् । कन्यसं
दशहस्तन्तु कूपे शस्तं तथा नघ । द्विषट्कं कारयेद्वाप्यां
पुष्करिण्यां चतुर्द्दश । द्विरष्टहस्तं कुर्वीत तड़ागमण्डपं
शुभम्” । कन्यसङ्कनीयांसम् । सङ्कल्पविधिस्तु भविष्ये
“गृहीत्वौडुम्बरं पात्रं वारिपर्णमुदङ्मुखः । दर्भत्रयं
साग्रमूलं फलपुष्पतिलान्वितम् । जलाशयारामकूपे
सङ्कल्पे पूर्वदिङ्मुखः साधारणे । चोत्तरास्य ऐशान्यां
तज्जलं क्षिपेत्” । मत्स्यपुराणे “प्रागुदक्प्लवने
देशे तड़ागस्य समोपतः । चतुर्हस्तां शुभां वेदीं
चतुरस्रां चतुर्मुखीम्” । कारयेदिति शेषः । तथा “सर्वतः
समवर्णाः स्युः पताकाध्वजसंयुताः” । समवर्णा वक्ष्यमाण-
लोकपालवर्णाः “अश्वत्थेडुम्बरप्लक्षवटशाखाकृतानि च ।
मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्” । तथा “कुल-
शीलसमापन्नः स्थापकः स्याद्द्विजोत्तमः” । स्थापक
आचार्य्य इति रत्नाकरः । तथा “सौवर्णौ कुर्ममकरौ
राजतौ मत्स्यडुण्डुभौ । ताम्रौ कुलीरमण्डकावायसः
शिशुमारकः । एवमासाद्य तान् सर्वानादौ चेव विशा-
म्पते! । शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः । सर्वौ-
षध्युदकस्नानस्नापितोवेदपुङ्गवैः । यजमानः सपत्नीकः
पुत्रपौत्रसमन्वितः । पश्चिमं द्वारमाश्रित्य प्रविशेद्-
यागमण्डपम् । ततोमङ्गलशब्देन भेरीणाञ्च स्वनेन च ।
रजसा मण्डलं कुर्यात् पञ्चवर्णेन तत्त्ववित् । षोड़शारं
भवेच्चक्रं पद्मगर्भं चतुर्मुखम् । चतुरस्रन्तु परितोवृत्तं मध्ये
गुणोत्तरम् । वेद्याश्चोपरि तत्कृत्वा ग्रहाँल्लोकपतींस्तथा ।
विन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः । झषादीन्
स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः” झषादीन् ।
कूर्मादीन् । “ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापये-
द्बुधः । विनायकन्तु विन्यस्य कमलामम्बिकान्तथा” ।
पूजयेदिति शेषः । मत्स्यपुराणम् “नवग्रहमखं कृत्वा
तबः कर्म समारभेत् । अन्यथा फलदं पुंसां न काम्यं
प्राप्यते क्वचित्” । ततः कर्म्मशेषस्तत्रैव दृश्यः ।
“जलाशयोत्सर्गस्य सर्वभूतोद्देश्यकत्वेन प्रकृष्टचेतनोद्दे-
श्यकत्ववदप्रकृष्टचेतनोद्देश्यकत्यागत्वमपि ततश्च कीटादे-
र्ममेदमिति स्वीकारयोग्यत्वेन वेदमेयोद्देश्यगतस्वत्वाजनक
त्यागरूपत्वादस्य यागत्वम् । अतएव जलाशयोत्सर्ग-
मुपक्रम्य मत्स्यपुराणेऽपि “प्राप्नोति तद्यागबलेन भूय”
इति यागत्वेनाभिहितं ततश्च तज्जलं स्वस्वत्वदूरीकरणेन
नद्यादिवत् साधारणीकृवम् अतएव ‘मामान्यं सर्वभूतेभ्यो-
मया दत्तमिदं जलम् । रमन्तु सर्वभूतानि स्नानपानाव-
गाहनैः’ इति मन्त्रलिङ्गेनोपादानं विना कस्यापि
स्वत्वमिति । ततश्चान्ययागवदुत्तरप्रतिपत्तेरश्रुतत्वात्
साधारणजलस्य परिग्रहमात्रेण गोतमोक्तेन दातुः
स्वामित्वश्रुतेर्यजमानस्यापि तथात्वेन स्वामित्वात्तत्र स्नाना-
दावदोषः । तथाच गोतमः ‘स्वामी ऋक्थक्रयमंविभाग-
परिग्रहाधिगमेषु ब्राह्मणस्यार्त्विज्यं लब्धं क्षत्रियस्य
विजितं निर्विष्टं वैश्यशूद्रयोः” इति परिग्रहोऽनन्य
पूर्वस्य जलतृणकाष्ठादेः स्वीकार इति मिताक्षरा’ ।

जलाश्रय पु० जलमाश्रयोऽस्य । वृत्तगुण्डावृणे राजनि०

२ वलाकायां ३ शूलीतृणे स्त्री हारा०
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/जमन&oldid=57754" इत्यस्माद् प्रतिप्राप्तम्