← उत्तरार्धम्, अध्यायः ३ वायुपुराणम्
अध्यायः ४
वेदव्यासः
उत्तरार्धम्, अध्यायः ५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


।।ऋषय ऊचुः ।।
श्रुत्वा पादं द्वितीयन्तु क्रान्तं सूतेन धीमता।
अतस्तृतीयं पप्रच्छ पादं वै शांशपायनः ।। ४.१ ।।
पाद क्रान्तो द्वितीयोऽयमनु षङ्गेण यस्त्वया।
तृतीयं विस्तरात्पादं सोपोद्वातं प्रकीर्त्तय।
एवमुक्तोऽब्रवीत्सूतः प्रहृष्टेनान्तरात्मना ।। ४.२ ।।
        ।।सूत उवाच।।
कीर्त्तयिष्ये तृतीयञ्च सोपोद्वातं सविस्तरम्।
पादं समुदयाद्विप्रा गदतो मे निबोधत ।। ४.३ ।।
मनोर्वैवस्वतस्येमं साम्प्रतस्य महात्मनः।
विस्तरेणानुपूर्व्या च निसर्गं श्रृणुत द्विजाः ।। ४.४ ।।
चतुर्युगैकसप्तत्या सङ्ख्यातः पूर्वमेव तु।
सह देवगणैश्चैव ऋषिभिर्दानवैः सह ।। ४.५ ।।
पितृगन्धर्वयक्षैश्च रक्षोभूतगणैस्तथा।
मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह ।। ४.६ ।।
मन्वादिकं भविष्यान्तमाख्यानैर्बहुविस्तरम् ।
वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते ।। ४.७ ।।
आद्ये मन्वन्तरेऽतीताः सर्गाः प्रावर्त्तकाश्च ये।
स्वायम्भुवेऽन्तरे पूर्वं सप्तासन् ये महर्षयः।
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ।। ४.८ ।।
दक्षस्य च ऋषीणाञ्च भृग्वादीनां महौजसाम्।
शापान्महेश्वरस्यासीत् प्रादुर्भावो महात्मनाम् ।। ४.९ ।।
भूयः सप्तर्षयस्ते च उत्पन्नाः सप्त मानसाः।
पुत्रत्वे कल्पिताश्चैव स्वयमेव स्वयम्भुवा ।। ४.१० ।।
प्रजासन्तानकृद्भिस्तैरुत्पद्यद्भिर्महात्मभिः।
पुनः प्रवर्त्तितः सर्गो यथापूर्वं यथाक्रमम् ।। ४.११ ।।
तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम्।
समासव्यासयोगाभ्यां यथावदनुपूर्वशः ।। ४.१२ ।।
येषामन्वयसम्भूतैर्लोकोऽयं सचराचरः।
पुनः स पूरितः सर्गो ग्रह नक्षत्रमण्डितः ।। ४.१३ ।।
एतच्छ्रुत्वा वचस्तस्य मुनीनां संशयोऽभवत् ।
ततस्तं संशयाविष्टाः सूतं संशयनिश्चये।
सत्कृत्य परिपप्रच्छुर्मुनयः शंसितव्रताः ।। ४.१४ ।।
        ।।ऋषय ऊचुः।।
कथं सप्तर्षयः पूर्व्वमुत्पन्नाः सप्त मानसाः।
पुत्रत्वे कल्पिताश्चैव तन्नो निगद सत्तम।
ततोऽब्रवीन्महातेजाः सूत पौराणिकः शुभम् ।। ४.१५ ।।
कथं सप्तर्षयः सिद्धा ये वै स्वायम्भुवेऽन्तरे।
मन्वन्तरं समासाद्य पुनर्वैवस्वतं किल ।। ४.१६ ।।
भवाभिशापात्संविद्धा ह्यप्राप्तास्ते तदा तपः।
उपपन्ना जने लोके सकृदागामिनस्तु ते ।। ४.१७ ।।
ऊचुः सर्वे ततोऽन्योन्यं जनलोके महर्षयः।
ऊचुरेव महाभागा वारुणे वितते क्रतौ ।। ४.१८ ।।
सर्वे वयं प्रसूयामश्चाक्षुषस्यान्तरे मनोः।
पितामहात्मजाः सर्वे ततः श्रेयो भविष्यति ।। ४.१९ ।।
स्वायम्भुवेऽन्तरे शप्ताः सप्तार्थं ते भवेन तु।
जज्ञिरे वै पुनस्ते ह जनलोकाद्दिवं गता ।। ४.२० ।।
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम्।
ब्रह्मणो जुह्वतः शुक्रमग्नौ पूर्वं प्रजेप्सया।
ऋषयो जज्ञिरे पूर्वं द्वितीयमिति नः श्रुतम् ।। ४.२१ ।।
भृगुरङ्गिरा मरीचिः पुलस्त्यः पुलहः क्रतुः।
अत्रिश्चैव वसिष्ठश्च अष्टौ ते ब्रह्मणः सुताः ।। ४.२२ ।।
तथास्य वितते यज्ञे देवाः सर्वे समागताः।
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ।। ४.२३ ।।
मूर्त्तिमन्ति च सामानि यजूंषि च सहस्रशः।
ऋग्वेद श्चाभवत्तत्र पदक्रमविभूषितः ।। ४.२४ ।।
यजुर्वेदश्च वृत्ताढ्य ओङ्कारवदनोज्ज्वलः।
स्थितो यज्ञार्थसंपृक्तसूक्तब्राह्मणमन्त्रवान् ।। ४.२५ ।।
सामवेदश्च वृत्ताढ्यः सर्वगेयपुरःसरः।
विश्वावस्वादिभिः सार्द्धं गन्धर्वैः सम्भृतोऽभवत् ।। ४.२६ ।।
ब्रह्म वेदस्तथा घोरैः कृत्याविधिभिरन्वितः।
प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरोऽभवत् ।। ४.२७ ।।
लक्षणानि स्वराः स्तोभा निरुक्तस्वरभक्तयः।
आश्रयस्तु वषट्‌कारो निग्रहप्रग्रहावपि ।। ४.२८ ।।
दीप्ता दीप्तिरिलादेवी दिशः प्रदिशगीश्वराः ।
देवकन्याश्च पत्न्यश्च तथा मातर एव च ।। ४.२९ ।।
आयुः सर्वत एवैते देवस्य यजतो मुखे।
मूर्त्तिमन्तः स्वरूपाख्या वरुणस्य वपुर्भृतः ।। ४.३० ।।
स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि।
ब्रह्मर्षेर्भावभूतस्य विधानाच्च न संशयः ।। ४.३१ ।।
कृत्वा जुहाव स्रुग्भ्याञ्च स्रुवेण परिगृह्य च।
आज्यवज्जुहुवाञ्जक्रे मन्त्रवच्च पितामहः ।। ४.३२ ।।
ततः स जनयामास भूतग्रामं प्रजापतिः।
तस्यार्वाक् तेजसस्तस्य यज्ञे लोकेषु तैजसम्।
तमसाभावव्याप्यत्वं तथा सत्त्वं तथा रजः ।। ४.३३ ।।
सगुणात्तेजसो नित्यमाकाशे तमसि स्थितम्।
तमसस्तेजसत्वाच्च सर्वभूतानि जज्ञिरे ।। ४.३४ ।।
यदा तस्मिन्नजायन्त काले पुत्रास्तु कर्मजाः।
आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह ।। ४.३५ ।।
शुक्रे हुतेऽथ तस्मिंस्तु प्रादुर्भूता महर्षयः।
ज्वलन्तो वपुषा युक्ताः सप्त वै प्रसवैर्गुणैः ।। ४.३६ ।।
हुते चाग्नौ सकृच्छुक्रे ज्वालाया निःसृतः कविः।
हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिःसृतम्।
भृगुस्त्वमिति होवाच यस्मात्तस्मात्स वै भृगुः ।। ४.३७ ।।
महादेवस्तथोद्भूतं दृष्ट्वा ब्राह्मणमब्रवीत्।
ममैष पुत्रकामस्य दीक्षितस्य त्वयं प्रभो।
विजज्ञेऽथ भृगुर्द्देवो मम पुत्रो भवत्वयम् ।। ४.३८ ।।
तथोति समनुज्ञातो महादेवः स्वयम्भुवा।
पुत्रत्वे कल्पयामास महादेवस्तथा भृगुम्।
वारुणा भृगवस्तस्मात्तदपत्यञ्च स प्रभुः ।। ४.३९ ।।
द्वितीयन्तु ततः शुक्रमङ्गारेष्वपतत्प्रभुः।
अङ्गारेष्वङ्गिरोऽङ्गानि संहितानि ततोऽङ्गिराः ।। ४.४० ।।
सम्भूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत्।
रेतोधास्तुभ्यमेवाहं द्वितीयोऽयं ममास्त्विति ।। ४.४१ ।।
एवमस्त्विति सोऽप्युक्तो ब्रह्मणा सदसस्पतिः।
तस्मादङ्गिरसश्चापि आग्नेया इति नः श्रुतम् ।। ४.४२ ।।
षट्‌कृत्यस्तु पुनः शुक्रे ब्रह्मणा लोककारिणा।
हुते समभवंस्तत्र षड्ब्रह्माण इति श्रुतिः ।। ४.४३ ।।
मरीचिः प्रथमस्तत्र मरीचिभ्यः समुत्थितः।
क्रतौ तस्मिन् सुतो जज्ञे यतस्तस्मात्स वै क्रतुः ।। ४.४४ ।।
अहं तृतीय इत्यर्थस्तस्मादत्रिः स कीर्त्त्यते।
केशैश्च निशितैर्भूतः पुलस्त्यस्तेन स स्मृतः ।। ४.४५ ।।
केशैर्लम्बैः समुद्भूतस्तस्मात्तु पुलहः स्मृतः ।
वसुमध्यात्समुत्पन्नो वसुमान् वसुधाश्रयः ।। ४.४६ ।।
वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते व्रह्मवादिभिः ।
इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः ।। ४.४७ ।।
लोकस्य सन्तानकरास्तैरिमा वर्द्धिताः प्रजाः।
प्रजापतय इत्येवं पठ्यन्ते ब्रह्मणः सुताः ।। ४.४८ ।।
अपरे पितरो नाम एतैरेव महर्षिभिः।
उत्पादिता ऋषिगणाः सप्त लोकेषु विश्रुताः ।। ४.४९ ।।
मारीचा भार्गवाश्चैव तथैवाङ्गिरसोऽपरे।
पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः।
आत्रेयाश्च गणाः प्रोक्ताः पितॄणां लोकविश्रुताः ।। ४.५० ।।
एते समासतस्तात पुरैव तु गुणास्त्रयः।
अपूर्वश्च प्रकाशाश्च ज्योतिष्मन्तश्च विश्रुताः ।। ४.५१ ।।
तेषां राजा यमो देवो यमैर्विहितकल्मषाः।
अपरे प्रजानां पतयस्ताञ्छृणुध्वमतन्द्रिताः ।। ४.५२ ।।
कर्द्दमः कश्यपः शेषो विक्रान्तः सुश्रुवास्तथा।
बहुपुत्रः कुमारश्च विवस्वान् स शुचिश्रवाः ।। ४.५३ ।।
प्रचेतसोऽरिष्टनेमिर्बहुलस्व प्रजापतिः।
इत्येवमादयोऽन्येऽपि बहवश्च प्रजेश्वराः ।। ४.५४ ।।
कुशोच्चया वालखिल्याः सम्भूताः परमर्षयः।
मनोजवाः सर्वगताः सार्वभौमाश्च तेऽभवन् ।। ४.५५ ।।
जाता भस्मव्यपोहिन्यां ब्रह्मर्षिगणसम्मताः।
वैखानसा मुनिगणास्तपःश्रुतपरायणाः ।। ४.५६ ।।
स्रोतोभ्यस्तस्य चोत्पन्नावश्विनौ रूपसम्मितौ।
विदुर्जन्माक्षरजसो विमला नेत्रसम्भवाः ४.५७ ।।
ज्येष्ठाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे।
ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवाः ।। ४.५८ ।।
दारुणा हि रुते मासा निर्यासाः पक्षसन्धयः।
वत्सरा ये त्वहोरात्राः पित्रं ज्योतिश्च दारुणम् ।। ४.५९ ।।
रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम्।
तन्मैत्रमिति विज्ञेयं धूमश्च पशवः स्मृताः ।। ४.६० ।।
येऽर्च्चिषस्तस्य ते रुद्रास्तथादित्याः समुद्भवाः।
अङ्गारेभ्यः समुत्पन्ना ज्योतिषो दिव्यमानुषाः ।। ४.६१ ।।
आदिमानस्य लोकस्य ब्रह्मा ब्रह्मसमुद्भवः।
सर्वकामदमित्याहुस्तत्र कन्यामुदाहरन् ।। ४.६२ ।।
ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसीदति।
इमे वै जनयिष्यन्ति प्रजाः सर्वाः प्रजेश्वराः ।। ४.६३ ।।
स्वे प्रजानां पतयः सर्वे चापि तपस्विनः।
तत्प्रसादादिमाँल्लोकान्धारयेयुरिमाः क्रियाः ।। ४.६४ ।।
द्वन्द्वं संवर्द्धयामास तव तेजोविवर्द्धनम्।
देवेषु वेदविद्वांसः सर्वे राजर्षयस्तथा ।। ४.६५ ।।
वेदमन्त्र पराः सर्वे प्रजापतिगुणोद्भवाः।
अनन्तं ब्रह्म सत्यञ्च तपश्च परमं भुवि ।। ४.६६ ।।
सर्वे हि वयमेते च तवैव प्रसवः प्रभो।
ब्रह्म च ब्राह्मणाश्चैव लोकाश्चैव चराचराः ।। ४.६७ ।।
मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह।
अपत्यानीह सञ्चिन्त्य तेऽपत्यङ्कामयामहे ।। ४.६८ ।।
तस्मिन् यज्ञे महाभागा देवाश्च ऋषिभिः सह।
एतद्वंशसमुद्भूताः स्थानकालाभिमानिनः ।। ४.६९ ।।
न च तेनैव रूपेण स्थापयेयुरिमाः प्रजाः।
युगादिनिधनाच्चैव स्थापयेयुरिमाः प्रजाः ।। ४.७० ।।
ततोऽब्रवील्लोकगुरुः परमित्यविचारयन् ।
एवं देवा विनिश्चित्य मया सृष्टा न संशयः।
भवतां वंशसम्भूताः पुनरेते महर्षयः ।। ४.७१ ।।
तेषां भृघोः कीर्तयिष्ये वंशं पूर्वमहात्मनः।
विस्तरेणानुपूर्व्या च प्रथमस्य प्रजापतेः ।। ४.७२ ।।
भार्या भृगोरप्रतिमे उत्तमेऽभिजने शुभे।
हिरण्यकशिपोः कन्या दिव्या नाम परिश्रुता।
पुलोम्नश्चापि पौलोमी दुहिता वर वर्णिनी ।। ४.७३ ।।
भृगोस्त्वजनयद्दिव्या काव्यं वेदविदां वरम्।
देवासुराणामाचार्यं शुक्रङ्कविसुतं ग्रहम् ।। ४.७४ ।।
स शुक्रश्चोशना ख्यातः स्मृतः काव्योऽपि नामतः।
पितॄणां मानसी कन्या सोमपानां यशस्विनी।
शुक्रस्य भार्याङ्गी नाम विजज्ञे चतुरः सुतान् ।। ४.७५ ।।
ब्राह्मेण तेजसा युक्तः स चातो ब्रह्मवित्तमः।
तस्यामेव तु चत्वारः पुत्राः शुक्रस्य जज्ञिरे ।। ४.७६ ।।
त्वष्टा वरूत्री द्वावेतौ शण्डामर्कौ च तावुभौ।
ते तदादित्यसङ्काशा ब्रह्म कल्पाः प्रभावतः ।। ४.७७ ।।
रञ्जनः पृथुरश्मिश्च विद्वान्यश्च बृहद्गिराः।
वरूत्रिणः सुता ह्येते ब्रह्मिष्ठाः सुरयाजकाः ।। ४.७८ ।।
इज्याधर्मविनाशार्थं मनुमेत्याभ्ययोजयन्।
निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमब्रवीत् ।। ४.७९ ।।
एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम्।
श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद् देशादपाक्रमन् ।। ४.८० ।।
तिरोभूतेषु तेष्विन्द्रो धर्मपत्नीञ्च चेतनाम्।
ग्रहेण मोचयित्वा तु ततः सोऽनुससार ताम् ।। ४.८१ ।।
तत इन्द्रविनाशाय यतमानान् यतींस्तु तान् ।
तत्रागतान् पुनर्दृष्ट्वा दुष्टानिन्द्रः प्रहन्यतु।
सुष्वाप देवदेवस्य वेद्यां वै दक्षिणे ततः ।। ४.८२ ।।
तेषान्तु भक्ष्यमाणानां तत्र शालावृकैः सह।
शीर्षाणि न्यपतंस्तानि खर्जूराण्यभवंस्ततः ।। ४.८३ ।।
एवं वरूत्रिणः पुत्रा इन्द्रेण निहताः पुरा।
यजन्यां देवयानी च शुक्रस्य दुहिताऽभवत् ।। ४.८४ ।।
त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रोऽभवन्महान्।
विश्वरूपानुजश्चापि विश्वकर्मा यमः स्मृतः ।। ४.८५ ।।
भृगोस्तु भृगवो देवा जज्ञिरे द्वादशात्मजाः।
देव्यां तान्सुषुवे सर्वान्काव्यश्चैवात्मजान्प्रभुः ।। ४.८६ ।।
भुवनो भावनश्चैव अन्यश्चान्यायतस्तथा।
क्रतुःश्रवाश्च मूर्द्धा च व्यजयो व्यश्रुषश्च यः।
प्रसव श्चाप्यजश्चैव द्वादशोऽधिपतिः स्मृतः ।। ४.८७ ।।
इत्येते भृगवो देवाः स्मृता द्वादश याज्ञिकाः ।
पौलोम्यजनयत्पुत्रं ब्रह्मिष्ठं वशिनं विभुम् ।। ४.८८ ।।
व्याधितः सोऽष्टमे मासि गर्भक्रूरेण कर्मणा।
च्यवनाच्च्यवनासोऽथ चेतनस्तु प्रचेतसः।
प्राचेतसाच्च्यवनक्रोधादध्वानं पुरुषादजः ।। ४.८९ ।।
जनयामास पुत्रौ द्वौ सुकन्यायाञ्च भार्गवः।
आत्मवानं दधीचञ्च तावुभौ साधुसंमतौ ।। ४.९० ।।
सारस्वतः सरस्वत्यां दधीचाच्चोपपद्यते।
रुची पत्नी महाभागा आत्मवानस्य नाहुषी ।। ४.९१ ।।
तस्य ऊर्वोऋषिर्जज्ञे ऊरू भित्त्वा महायशाः ।
और्वश्चासीदृचीकस्तु दीप्ताग्निसदृशप्रभः ।। ४.९२ ।।
जमदग्निऋचीकस्य सत्यवत्यां व्यजायत।
भृगोश्च रुचिपर्याये रौद्रवैष्णवयोस्तथा ।। ४.९३ ।।
जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत।
रेणुका जमदग्नेस्तु शक्रतुल्यपराक्रमम्।
ब्रह्मक्षत्रमयं रामं सुषुवेऽमिततेजसम् ।। ४.९४ ।।
और्वस्यासीत्पुत्रशतं जमदग्निपुरागेमम् ।
तेषां पुत्रसहस्राणि भार्गवाणां परस्परात् ।। ४.९५ ।।
ऋष्यन्तरेषु वै बाह्या बहवो भार्गवाः स्मृताः ।
वत्सो विश्वोऽश्विषेणश्च पाण्डः पथ्यः सशौनकः।
गोत्रेण सप्तमा ह्येते पक्षा ज्ञेयास्तु भार्गवाः ।। ४.९६ ।।
श्रृणुताङ्गिरसो वंशमग्नेः पुत्रस्य धीमतः।
यस्यान्ववाये सम्भूता भारद्वाजाः सगौतमाः।
देवाश्चाङ्गिरसो मुख्यास्त्विषुमन्तो महौजसः ।। ४.९७ ।।
सुरूपा चैव मारीची कार्द्दमी च तथा स्वराट्।
पथ्या च मानवी कन्या तिस्रो भार्यास्त्वथर्वणः।
इत्येताङ्गिरसः पत्न्यस्तासु वक्ष्यामि सन्ततिम् ।। ४.९८ ।।
अथर्वणस्तु दायादास्तासु जाताः कुलोद्वहाः।
उत्पन्ना महता चैव तपसा भावितात्मनाम् ।। ४.९९ ।।
बृहस्पतिः सुरूपायां गौतमः सुषुवे स्वराट्।
अवन्ध्यं वामदेवञ्च उतथ्यमुशिजन्तथा ।। ४.१०० ।।
धिष्णुः पुत्रस्तु पथ्यायां संवर्तश्चैव मानसः।
विचित्तश्च तथायस्यः शरद्वांश्चाप्युतथ्यजः ।। ४.१०१ ।।
अशिजो दीर्घतमा बृहदुत्थो वामदेवजः।
धिष्णुः पुत्राः सुधन्वान ऋषभश्च सुधन्वनः।।४.१०२
रथकाराः स्मृता देवा ऋषयो ये परिश्रुताः।
बृहस्पतेर्भरद्वाजो विश्रुतः सुमहायशाः ।। ४.१०३ ।।
अङ्गिरसस्तु संवर्त्तो देवानङ्गिरसः श्रृणु।
बृहस्पतेर्यवीयांसो देवा ह्यङ्गिरसः स्मृताः ।। ४.१०४ ।।
औरसाङ्गिरसः पुत्राः सुरूपायां विजज्ञिरे।
औदार्यायुर्दनुर्दक्षो दर्भः प्राणस्तथैव च।
हविष्मांश्च हविष्णुश्च क्रतुः सत्यश्च ते दश ।। ४.१०५ ।।
अयस्यस्तु उतथ्यश्च वामदेवस्तथोशिजः।
भारद्वाजाः शांकृतिका गार्ग्यकाण्वरथीतराः ।। ४.१०६ ।।
मुद्गला विष्णुवृद्धाश्च हरिता वायवस्तथा।
तथा भाक्षा भरद्वाजा आर्षभाः किम्भयास्तथा ।। ४.१०७ ।।
एते ह्यङ्गिरसः पक्षा विज्ञेया दश पञ्च च।
ऋष्यन्तरेषु वै बाह्या बहवोऽङ्गिरसः स्मृताः ।। ४.१०८ ।।
मारीचं परिवक्ष्यामि वंशमुत्तमपूरुषम्।
यस्यान्ववाये सम्भूतं जगत्स्थावरजङ्गमम् ।। ४.१०९ ।।
मरीचिरापश्चकमे ताभिध्यायन्प्रजेप्सया।
पुत्रः सर्वगुणोपेतः प्रजावान् सुरुचिर्दितिः।
संपूज्यते प्रशस्तायां मनसा भाविता प्रभुः ।। ४.११० ।।
आहूताश्च ततः सर्वा आपः समवसत्प्रभुः।
तासु प्रणिहितात्मानमेकः सोऽजनयत्प्रभुः ।। ४.१११ ।।
पुत्रमप्रतिमन्नाम्नारिष्टनेमिः प्रजापतिः।
पुत्रं मरीचं सूर्याभं वधौवेशो व्यजीजनत् ।। ४.११२ ।।
प्रध्यायन् हि सतां वाचं पुत्रार्थी सलिले स्थितः।
सप्तवर्षसहस्राणि ततः सोऽप्रतिमोऽभवत् ।। ४.११३ ।।
कश्यपः सवितुर्विद्वांस्तेन स ब्रह्मणः समः ।
मन्वन्तरेषु सर्वेषु ब्राह्मणांशेन जायते ।। ४.११४ ।।
कन्यानिमितमित्युक्ते दक्षेण कुपिताः प्रजाः ।
अपिबत्स तदा कश्यं कश्यं मद्यमिहोच्यते ।। ४.११५ ।।
हाश्चेकसा हि विज्ञेया ब्रह्मणः कश्य उच्यते।
कश्यं मद्यं स्मृतं विप्रैः कश्यपानात्तु कश्यपः ।। ४.११६ ।।
करोति नाम यद्वाचो वाचं क्रूरमुदाहृतम्।
दक्षाभिशप्तः कुपितः कश्यपस्तेन सोऽभवत् ।। ४.११७ ।।
तस्माच्च कश्यपेनोक्तो ब्रह्मणा परमेष्ठिना।
तस्माद्दक्षः कश्यपाय कन्यास्ताः प्रत्यपद्यत।
सर्वाश्च ब्रह्मवादिन्यः सर्वास्ता लोकमातरः ।। ४.११८ ।।
इत्येतमृषिसर्गन्तु पुण्यं यो वेद वारुणम्।
आयुष्मान् पुण्यवान् शुद्धः सुखमाप्नोत्यनुत्तमम्।
धारणात् श्रवणाच्चैव सर्वपापैः प्रमुच्यते ।। ४.११९ ।।
अथाब्रुवन् पुनः सर्वे मुनयो रोमहर्षणम्।
विनिवृत्ते प्रजासर्गे षष्ठे वै चाक्षुषस्य ह ।
निसर्गः सम्प्रवृत्तोऽयं मनोर्वैव स्वतस्य ह ।। ४.१२० ।।
          ।।सूत उवाच।।
प्रजाः सृजेति व्यादिष्टः स्वयं दक्षः स्वयम्भुवा।
ससर्ज दक्षो भूतानि गतिमन्ति ध्रुवाणि च ।
उपस्थितेऽन्तरे ह्यस्मिन् मनोर्वैवस्वतस्य ह ।। ४.१२१ ।।
ततः प्रवृत्तो दक्षस्तुप्रजाः स्रष्टुञ्चतुर्विधाः।
जरायुजा अण्डजाश्च उद्भिज्जाः स्वेदजास्तथा ।। ४.१२२ ।।
दशवर्ष सहस्राणि तप्त्वा घोरं महत्तपः।
सम्भावितो योगबलैरणिमाद्यैर्विशेषतः ।। ४.१२३ ।।
आत्मानं व्यभजन् श्रीमान् मनुष्योरगराक्षसान्।
देवासुरसगन्धर्वान् दिव्यसंहननप्रजान् ।
ईश्वरानात्मनस्तुल्यान् रूपद्रविणतेजसा ।। ४.१२४ ।।
तथैवान्यानि मुदितो गतिमन्ति ध्रुवाणि च।
मानसान्येव भूतानि सिसृक्षुर्विविधाः प्रजाः ।। ४.१२५ ।।
ऋषीन् देवान् सगन्धर्वान् मनुष्योरगराक्षसान्।
यक्षभूतपिशाचांश्च वयःपशुमृगांस्तथा ।। ४.१२६ ।।
यदास्य मनसा सृष्टा न व्यवर्द्धन्त ताः प्रजाः।
अपध्याता भगवता महादेवेन धीमता ।। ४.१२७ ।।
मैथुनेन च भावेन सिसृक्षुर्विविधाः प्रजाः।
असिक्रीं चावहत् पत्नीं वीरणस्य प्रजापतेः ।। ४.१२८ ।।
सुतां सुमहता युक्तां तपसा लोकधारिणीम्।
यया धृतमिदं सर्वं जगत् स्थावरजङ्गमम् ।। ४.१२९ ।।
अत्राप्युदा हरन्तीमौ श्लोकौ प्राचेतसं प्रति।
दक्षस्योद्वहतो भार्यामसिक्नीं वीरिणीं पराम् ।। ४.१३० ।।
कूपानां नियुतं दक्षः सर्पिणां साभिमानिनाम्।
नदीगिरिषु सर्ज्जंस्ताः पृष्ठतोऽनुययौ प्रभुः ।। ४.१३१ ।।
तं दृष्ट्वा ऋषिभिः प्रोक्तं प्रतिष्ठास्यति वै प्रजाः।
प्रथमात्र द्वितीया तु दक्षस्येह प्रजापतेः ।। ४.१३२ ।।
तथागच्छद्यथाकालं कूपानां नियुते तु सः।
असिक्नीं वैरिणीं यत्र दक्षः प्राचेतसोऽवहत् ।। ४.१३३ ।।
अथ पुत्रसहस्रं स वैरिण्याममितौजसा।
असिवन्यां जनयामास दक्षः प्राचेतसः प्रभुः ।। ४.१३४ ।।
तांस्तु दृष्ट्वा महातेजाः स विवर्द्धयिषून् प्रजाः.
देवर्षिः प्रियसंवादो नारदो ब्रह्मणः सुतः।
नाशाय वचनं तेषां शापायैवात्मनोऽब्रवीत् ।। ४.१३५ ।।
यः स वै प्रोच्यतेविप्रः कश्यपस्येति कृत्रिमः।
दक्षशापभयाद्भीतो ब्रह्मार्षिस्तेन कर्मणा ।। ४.१३६ ।।
यः कश्यपसुतस्याथ परमेष्ठी व्यजायत।
मानसः कश्यपस्येह दक्षशापभयात् पुनः ।। ४.१३७ ।।
तस्मात् स कश्यपस्याथ द्वितीयं मानसोऽभवत्।
स हि पूर्वसमुत्पन्नो नारदः परमेष्ठिनः ।। ४.१३८ ।।
येन दक्षस्य पुत्रास्ते हर्यश्वा इति विश्रुताः ।
निन्दार्थं नाशिताः सर्वे विनष्टाश्च न संशयः ।। ४.१३९ ।।
तस्योद्यतस्तदा दक्षः क्रुद्धो नाशाय वै प्रभुः ।
ब्रह्मर्षीन् वै पुरस्कृत्य याचितः परमेष्ठिना ।। ४.१४० ।।
ततोऽभिसन्धितं चक्रे दक्षस्तु परमेष्ठिना।
कन्यायां नारदो मह्यं तव पुत्रो भवत्विति ।। ४.१४१ ।।
ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने ।
तस्मात् स नारदो जज्ञे भूयः शान्तो भयादृषिः ।। ४.१४२ ।।
तदुपश्रुत्य विप्रास्ते जातकौतूहलाः पुनः ।
अपृच्छन् वदतां श्रेष्ठं सूतं तत्त्वार्थदर्शिनम् ।। ४.१४३ ।।
           ।।ऋषय ऊचुः ।।
कथं विनाशिताः पुत्रा नारदेन महात्मना।
प्रजापतिसुतास्ते वै प्रजाः प्राचेतसात्मजाः ।। ४.१४४ ।।
स तथ्यं वचनं श्रुत्वा जिज्ञासासम्भवं शुभम् ।
प्रोवाच मधुरं वाक्यं तेषां सर्वगुणान्वितम् ।। ४.१४५ ।।
दक्षपुत्राश्च हर्यश्वा विवर्द्धयिषवः प्रजाः।
समागता महावीर्या नारदस्तानुवाच ह ।। ४.१४६ ।।
बालिशा बल यूयं वै न प्रजानीथ भूतलम्।
अन्तमूर्द्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ।। ४.१४७ ।।
किं प्रमाणन्तु मेदिन्याः स्रष्टव्यानि तथैव च।
अविज्ञायेह स्रष्टव्यमन्यथा किं नु स्रक्ष्यथ।
अल्पं वापि बहुर्वापि तत्र दोषस्तु दृश्यते ।। ४.१४८ ।।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्।
वायुन्तु समनुप्राप्य गतास्ते वै पराभवम् ।। ४.१४९ ।।
अद्यापि न निवर्त्तन्ते भ्रमन्तो वायुमिश्रिताः ।
एवं वायुपथं प्राप्य भ्रमन्ते ते महर्षयः ।। ४.१५० ।।
स्वेषु पुत्रेषु नष्टेषु दक्षः प्राचेतसः पुनः।
वैरिम्यामेव पुत्राणां सहस्रमसृजत् प्रभुः ।। ४.१५१ ।।
प्रजा विवर्द्धयिषवः शबलाश्वाः पुनस्तु ते।
पूर्वमुक्तं वचस्तत्र श्राविता नारदेन ह ।। ४.१५२ ।।
तच्छ्रत्वा वचनं सर्वे कुमारास्ते महौजसः।
अन्योऽन्यमूचुस्ते सर्वे सम्यगाह महानृषिः।
भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः ।। ४.१५३ ।।
ज्ञात्वा प्रमाणं पृत्व्याश्च सुखं स्रक्ष्यामहे प्रजाः।
तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम्।
अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः ।। ४.१५४ ।।
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः।
प्रयातो नश्यति तथा तन्न कार्यं विजानता ।। ४.१५५ ।।
नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽभवद्विभुः।
नारदं नाशमेहीति गर्भवासं वसेति च ।। ४.१५६ ।।
तथा तेष्वपि नष्टेषु महात्मसु पुरा किल।
षष्टिकन्याऽसृजद्दक्षो वैरिण्यामेव विश्रुताः ।। ४.१५७ ।।
तास्तदा प्रतिजग्राह पत्न्यर्थे कश्यपः प्रभुः।
धर्मः सोमस्तु भगवांस्तथैवान्ये महर्षयः ।। ४.१५८ ।।
इमा विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः।
आयुष्मान् कीर्त्तिमान् धन्यः प्रजानांश्च भवत्युत ।। ४.१५९ ।।
इति श्रीमहापुराणे वायुप्रोक्ते प्रजापतिवंशानुकीर्त्तनं नाम चतुर्थो ऽध्यायः ।। ४ ।। *