वासुदेवाष्टकम्
विष्णुस्तोत्राणि
[[लेखकः :|]]

<poem>

            ॥ अथ श्री वासुदेवाष्टकं ॥

श्रीवासुदेव सरसीरुहपाञ्चजन्यकौमोदकीभयनिवारणचक्रपाणे । श्रीवत्सवत्स सकलामयमूलनाशिन् श्रीभूपते हर हरे सकलामयं मे ॥ १॥

गोविन्द गोपसुत गोगणपाललोल गोपीजनाङ्गकमनीयनिजाङ्गसङ्ग । गोदेविवल्लभ महेश्वरमुख्यवन्द्य श्रीभूपते हर हरे सकलामयं मे ॥ २॥

नीलाळिकेश परिभूषितबर्हिबर्ह काळांबुदद्युतिकळायकळेबराभ । वीर स्वभक्तजनवत्सल नीरजाक्ष श्रीभूपते हर हरे सकलामयं मे ॥ ३॥

आनन्दरूप जनकानकपूर्वदुन्दुभ्यानन्दसागर सुधाकरसौकुमार्य । मानापमानसममानस राजहंस श्रीभूपते हर हरे सकलामयं मे ॥ ४॥

मञ्जीरमञ्जुमणिशिञ्जितपादपद्म कञ्जायताक्ष करुणाकर कञ्जनाभ । सञ्जीवनौषध सुधामय साधुरम्य श्रीभूपते हर हरे सकलामयं मे ॥ ५॥

कंसासुरद्विरद केसरिवीर ङोरवैराकरामयविरोधकराज शौरे । हंसादिरम्य सरसीरुहपादमूल श्रीभूपते हर हरे सकलामयं मे ॥ ६॥

संसारसङ्कटविशङ्कटकङ्कटाय सर्वार्थदाय सदयाय सनातनाय । सच्चिन्मयाय भवते सततं नमोस्तु श्रीभूपते हर हरे सकलामयं मे ॥ ७॥

भक्तप्रियाय भवशोकविनाशनाय मुक्तिप्रदाय मुनिवृन्दनिषेविताय । नक्तं दिवं भगवते नतिरस्मदीया श्रीभूपते हर हरे सकलामयं मे ॥ ८॥

  ॥ इति श्री नारायणगुरुविरचितं वासुदेवाष्टकं संपूर्णम् ॥

/poem>

"https://sa.wikisource.org/w/index.php?title=वासुदेवाष्टकम्&oldid=32659" इत्यस्माद् प्रतिप्राप्तम्