विनायकस्तोत्रम्

(विनायकस्तोत्र इत्यस्मात् पुनर्निर्दिष्टम्)

<poem> मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र . वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ..

देवदेवसुतं देवं जगद्विघ्नविनायकम् . हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् .. १..

वामनं जटिलं कान्तं ह्रस्वग्रीवं महोदरम् . धूम्रसिन्दूरयुद्गण्डं विकटं प्रकटोत्कटम् .. २..

एकदन्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम् . त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् .. ३..

दन्तपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् . पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् .. ४..

देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् . देवानामधिकं श्रेष्ठं नायकं सुविनायकम् .. ५..

नमामि भगवं देवं अद्भुतं गणनायकम् . वक्रतुण्ड प्रचण्डाय उग्रतुण्डाय ते नमः .. ६..

चण्डाय गुरुचण्डाय चण्डचण्डाय ते नमः . मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः .. ७..

उमासुतं नमस्यामि गङ्गापुत्राय ते नमः . ओङ्काराय वषट्कार स्वाहाकाराय ते नमः .. ८..

मन्त्रमूर्ते महायोगिन् जातवेदे नमो नमः . परशुपाशकहस्ताय गजहस्ताय ते नमः .. ९..

मेघाय मेघवर्णाय मेघेश्वर नमो नमः . घोराय घोररूपाय घोरघोराय ते नमः .. १०..

पुराणपूर्वपूज्याय पुरुषाय नमो नमः . मदोत्कट नमस्तेऽस्तु नमस्ते चण्डविक्रम .. ११..

विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल . भक्तप्रियाय शान्ताय महातेजस्विने नमः .. १२..

यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमो नमः . नमस्ते शुक्लभस्माङ्ग शुक्लमालाधराय च .. १३..

मदक्लिन्नकपोलाय गणाधिपतये नमः . रक्तपुष्प प्रियाय च रक्तचन्दन भूषित .. १४..

अग्निहोत्राय शान्ताय अपराजय्य ते नमः . आखुवाहन देवेश एकदन्ताय ते नमः .. १५..

शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः . विघ्नं हरतु देवेश शिवपुत्रो विनायकः .. १६..

फलश्रुति

जपादस्यैव होमाच्च सन्ध्योपासनसस्तथा . विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ..

वैश्यो धनसमृद्धः स्यात् शूद्रः पापैः प्रमुच्यते . गर्भिणी जनयेत्पुत्रं कन्या भर्तारमाप्नुयात् ..

प्रवासी लभते स्थानं बद्धो बन्धात् प्रमुच्यते . इष्टसिद्धिमवाप्नोति पुनात्यासत्तमं कुलं ..

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् . सर्वकामप्रदं पुंसां पठतां श्रुणुतामपि ..

.. इति श्रीब्रह्माण्डपुराणे स्कन्दप्रोक्त विनायकस्तोत्रं सम्पूर्णम् .. <poem>

"https://sa.wikisource.org/w/index.php?title=विनायकस्तोत्रम्&oldid=54826" इत्यस्माद् प्रतिप्राप्तम्