"ईशावास्‍योपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==मूल पाठ==
{{Upanishad}}
Original Text</br>
 
</br>
<div class="verse" lang="sa" xml:lang="sa">
ईशोपनिषत्</br>
<pre>
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।</br>
ईशोपनिषत्
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥</br>
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
ॐ शांतिः शांतिः शांतिः॥</br>
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
</br>
ॐ शांतिः शांतिः शांतिः ॥
॥अथ ईशोपनिषत्॥</br>
 
</br>
॥ अथ ईशोपनिषत् ॥
ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।</br>
 
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥१॥</br>
ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत् ।
</br>
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥१॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।</br>
 
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥२॥</br>
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः ।
</br>
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥२॥
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।</br>
 
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥</br>
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
</br>
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥३॥
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत्।</br>
 
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥</br>
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
</br>
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥४॥
तदेजति तन्नैजति तद्दूरे तद्वन्तिके।</br>
 
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥</br>
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
</br>
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥५॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति।</br>
 
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते॥६॥</br>
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
</br>
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः।</br>
 
तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥७॥</br>
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
</br>
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥
स पर्यगाच्छुक्रमकायमव्रण-मस्नाविरँ शुद्धमपापविद्धम्।</br>
 
कविर्मनीषी परिभूः स्वयम्भू-र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः॥८॥</br>
स पर्यगाच्छुक्रमकायमव्रण-
</br>
मस्नाविरँ शुद्धमपापविद्धम् ।
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।</br>
कविर्मनीषी परिभूः स्वयम्भू-र्याथातथ्यतोऽर्थान्
ततो भूय इव ते तमो य उ विद्यायाँ रताः॥९॥</br>
व्यदधाच्छाश्वतीभ्यः समाभ्यः॥८॥
</br>
 
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया।</br>
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥१०॥</br>
ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥९॥
</br>
 
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह।</br>
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते॥११॥</br>
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥
</br>
 
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते।</br>
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह ।
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः॥१२॥</br>
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥
</br>
 
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्।</br>
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥१३॥</br>
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥१२॥
</br>
 
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह।</br>
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते॥१४॥</br>
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥
</br>
 
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।</br>
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये॥१५॥</br>
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥
</br>
 
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः।</br>
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि॥१६॥</br>
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥
</br>
 
वायुरनिलममृतमथेदं भस्मांतँ शरीरम्।</br>
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः ।
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर॥१७॥</br>
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥
</br>
 
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्।</br>
वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम॥१८॥</br>
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥
</br>
 
॥इति ईशोपनिषत्॥</br>
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
</br>
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥१८॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।</br>
 
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥</br>
॥ इति ईशोपनिषत् ॥
ॐ शांतिः शांतिः शांतिः॥</br>
 
==संबंधित कड़ियाँ==
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
*[[उपनिषद्]]
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
==बाहरी कडियाँ==
ॐ शांतिः शांतिः शांतिः ॥
#[http://www.geocities.com/advaitavedant/isavasya.htm English Translation by Vidyavachaspati V. Panoli]
</pre>
</div>
[[Category:हिन्दी]]
[[Category:Hindi]]
[[Category:संस्कृत]]
[[Category:Sanskrit]]
"https://sa.wikisource.org/wiki/ईशावास्‍योपनिषद्" इत्यस्माद् प्रतिप्राप्तम्