"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४४" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य पद्मपुराणम्/उत्तर खण्ड/अध्यायः १४४ पृष्ठं [[पद्मपुराणम्/खण्ड...
No edit summary
पङ्क्तिः १:
{{header
<poem><font size="4.8">
| title = [[../../]]
चतुश्चत्वारिंशंदधिकशततमोऽध्यायः 6.144
| author = वेदव्यासः
महादेव उवाच
| translator =
| section = अध्यायः १४४
| previous = [[../अध्यायः १४३|अध्यायः १४३]]
| next = [[../अध्यायः १४५|अध्यायः १४५]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">महादेव उवाच
ब्रह्मवल्ली महत्तीर्थं ततो गच्छेत्सुरेश्वरि
तस्य तीर्थस्य स्वरूपं साक्षाच्छृणु सुरोत्तम १
Line ६७ ⟶ ७४:
 
 
</fontspan></poem>