"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: नकारान्तप्रकरणम्] षान्ता नान्ता च सङ्खया षट्स... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
नकारान्तप्रकरणम्]
{{rh|left='''नकारान्तप्रकरणम्]'''|center='''बालमनोरमा ।'''|right='''२५१'''}}
षान्ता नान्ता च सङ्खया षट्संज्ञा स्यात् । *षड्भ्यो लुक्' (सू २६१)
षान्ता नान्ता च सङ्खया षट्संज्ञा स्यात् । *षड्भ्यो लुक्' (सू २६१)
सह्वया' किम् । विपुष । पामान शतानि' * सहस्राणि
सह्वया' किम् । विपुष । पामान शतानि' * सहस्राणि
इत्यत्र सन्निपातपरिभाषया न लुक् । सर्वनामस्थानसन्निपातेन कृतस्य नुमस्त
इत्यत्र सन्निपातपरिभाषया न लुक् । सर्वनामस्थानसन्निपातेन कृतस्य नुमस्त
दविघातकत्वात् । पञ्चभि पञ्चभ्य षट्चतुभ्र्यश्च' (सू
दविघातकत्वात् । पञ्चभि ।पभ्चय पञ्चभ्य षट्चतुभ्र्यश्च' (सू
३३८) इति नुट् ३७० । नोपधायाः । (६-४-७)
३३८) इति नुट्
{{c|'''३७० । नोपधायाः । (६-४-७)'''}}
नान्तस्योपधाया दीर्घ स्यान्नामि परे । नलोप
नान्तस्योपधाया दीर्घ स्यान्नामि परे । नलोप
परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुग्नुटौ । प्रियपञ्चा । प्रियपञ्चा
परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुग्नुटौ । प्रियपञ्चा । प्रियपञ्चा
प्रियपञ्च्व्याम् । एवं सप्तन् नवन् दशन्
प्रियपञ्च्व्याम् । एवं सप्तन् नवन् दशन्
{{rule}}
पभ्चय

२५१

ध्णौ प्रत्वेन ण । ष्णो अन्तौ यस्यास्सा ध्णान्ता वहुगणवतुडति सङ्खया' इत्यत सङ्खयेल्यनु
ध्णौ प्रत्वेन ण । ष्णो अन्तौ यस्यास्सा ध्णान्ता वहुगणवतुडति सङ्खया' इत्यत सङ्खयेल्यनु
तत्र पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्चषडित्यादिप्रसिद्धसङ्खयाब बोधः
तत्र पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्चषडित्यादिप्रसिद्धसङ्खयाब बोधः