"कथासरित्सागरः/लम्बकः ३/तरङ्गः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">ततो लावाणकात्तस्मादन्येद्युः सचिवैः सह ।
वत्सराजः स कौशाम्बीं प्रतस्थे दयितान्वितः ।। १
प्रसस्रे च लसन्नादैस्तस्यापूरितभूतलैः । वलैरसमयोद्वेलजलराशिजलैरिव ।। २
बलैरसमयोद्वेलजलराशिजलैरिव ।। २
उपमा नृपतेस्तस्य गजेन्द्रस्थस्य गच्छतः । भवेद्यदि रविर्यायाद्गगने सोदयाचलः ।। ३
उपमा नृपतेस्तस्य गजेन्द्रस्थस्य गच्छतः ।
स सितेनातपत्रेण कृतच्छायो बभौ नृपः । जितार्कतेजःप्रीतेन सेव्यमान इवेन्दुना ।। ४
भवेद्यदि रविर्यायाद्गगने सोदयाचलः ।। ३
तेजस्विनं स्वकक्षाभिस्तं सर्वोपरिवर्तिनम् । सामन्ताः परितो भ्रेमुर्ध्रुव ग्रहगणा इव ।। ७
स सितेनातपत्रेण कृतच्छायो बभौ नृपः ।
पश्चमकरेणुकारूढे देव्यौ द्वे तस्य रेजतुः । श्रीभुवावनुरागेण साक्षादनुगते इव ।। ६
जितार्कतेजःप्रीतेन सेव्यमान इवेन्दुना ।। ४
त्वङ्गत्तुरंगसंघातसुराग्राङ्कनखक्षता । पथि तस्याभवद्भूमिरुपभुक्तेव भूपतेः ।। ७
तेजस्विनं स्वकक्षाभिस्तं सर्वोपरिवर्तिनम् ।
एवं वत्सेश्वरो गच्छन्स्तूऽयमानः स बन्दिभिः । दिनैः कतिपयैः प्राप कौशाम्बीं विततोत्सवाम् ।। ८
सामन्ताः परितो भ्रेमुर्ध्रुव ग्रहगणा इव ।। ७
ध्वजरक्तांशुकच्छन्ना गवाक्षोत्कुल्ललोचना । प्रद्वारदर्शितोत्तुङ्गपूर्णकुम्भकुचद्वया ।। ९
पश्चात्करेणुकारूढे देव्यौ द्वे तस्य रेजतुः ।
जनकोलाहलानन्दसंलापा सौधहासिनी । सा प्रवासागते पत्यौ तत्काल शुशुभे पुरी ।। १०
श्रीभुवावनुरागेण साक्षादनुगते इव ।। ६
देवीद्वयानुयातश्च स राजा प्रविवेश ताम् । पौरस्त्रीणां च कोऽप्यासीत्तत्र तद्दर्शनोत्सवः ।। ११
त्वङ्गत्तुरंगसंघातसुराग्राङ्कनखक्षता ।
अपूरि हारिहर्म्यस्थरामाननशतैर्नभः । देवीमुखजितस्येन्दोः सैन्यैः सेवागतैरिव ।। १२
पथि तस्याभवद्भूमिरुपभुक्तेव भूपतेः ।। ७
वातायनगताश्चान्याः पश्यन्त्योऽनिमिषेक्षणाः । चक्रुः सकौतुकायातविमानस्थात्सरोभ्रमम् ।। १३
एवं वत्सेश्वरो गच्छन्स्तूयमानः स बन्दिभिः ।
काश्चिद्गवाक्षजालाग्रलग्नपक्ष्मललोचनाः । असृजन्निव नाराचपञ्जराणि मनोभुवः ।। १४
दिनैः कतिपयैः प्राप कौशाम्बीं विततोत्सवाम् ।। ८
एकस्याः स्नमेसुका दृष्टिर्नृपालोकविकस्वरा । श्रुतेः पार्श्वमपश्यन्त्यास्तदाख्यातुमिवाययौ ।। १५
ध्वजरक्तांशुकच्छन्ना गवाक्षोत्फुल्ललोचना ।
द्रुतागतायाः कस्याश्चिन्मुहुरुच्छुसितौ स्तनौ । कञ्चुकादिव निर्गन्तुमीषतुस्तद्दिदृक्षया ।। १६
प्रद्वारदर्शितोत्तुङ्गपूर्णकुम्भकुचद्वया ।। ९
अन्यस्याः संभ्रमच्छिन्नहारमुक्ताकणा बभुः । गलन्तो हृदयस्येव हर्षबाष्पाम्बुसीकराः ।। १७
जनकोलाहलानन्दसंलापा सौधहासिनी ।
यद्यस्यामाचरेत्पापमग्निर्लावाणके ततः । प्रकाशकोऽप्यसावन्धं तमो जगति पातयेत् ।। १८
सा प्रवासागते पत्यौ तत्कालं शुशुभे पुरी ।। १०
इति वासवदत्तां च दृष्ट्वा स्मृत्वा च तत्तथा । दाहप्रवादं सोत्कण्ठा इव काश्चिद्बभापिरे ।। १९
देवीद्वयानुयातश्च स राजा प्रविवेश ताम् ।
दिक्षा न लज्जिता देवी सपत्न्या सखितुल्यया । इति पद्मावतीं वीक्ष्य वयस्या जगदेऽन्यया ।। २०
पौरस्त्रीणां च कोऽप्यासीत्तत्र तद्दर्शनोत्सवः ।। ११
नूनं हखरारिभ्यां न दृष्टं रूपमेतयोः । किमन्यथा भजेतां तौ बहुमानमुमाश्रियौ ।। २१
अपूरि हारिहर्म्यस्थरामाननशतैर्नभः ।
इत्यूचुरपरास्ते द्वे दृष्ट्वा देव्यौ परस्परम् । क्षिपन्त्यः प्रमदोत्फुल्ललोचनेन्दीवरस्रजः ।। २२
देवीमुखजितस्येन्दोः सैन्यैः सेवागतैरिव ।। १२
एवं वत्सेश्वरः कुर्वञ्जनतानयनोत्सवम् । स्वमन्दिरं सदेवीकः प्राविशत्कृतमङ्गलः ।। २३
वातायनगताश्चान्याः पश्यन्त्योऽनिमिषेक्षणाः ।
प्रभाते याज्जसरसो याब्धेरिन्दूदये तथा । तत्कालं तस्य सा कापि शोभाभूद्राजवेश्मनः ।। २४
चक्रुः सकौतुकायातविमानस्थात्सरोभ्रमम् ।। १३
क्षणादपूरि सामन्तमङ्गलोपायनैश्च तत् । सूचयद्भिरिवाशेषभूपालोपायनागमम् ।। २५
काश्चिद्गवाक्षजालाग्रलग्नपक्ष्मललोचनाः ।
संमान्य राजलोकं च वत्सराजः कृतोत्सवः । चित्तं सर्वजनस्येव विवेशान्तःपुरं ततः ।। २६
असृजन्निव नाराचपञ्जराणि मनोभुवः ।। १४
देव्योर्मध्यस्थितस्तत्र रतिप्रीत्योरिव स्मरः । पानादिलीलया राजा दिनशेषं निनाय सः ।। २७
एकस्याः सोत्सुका दृष्टिर्नृपालोकविकस्वरा ।
अपरेद्युश्च तस्यैको नृपस्यास्थानवर्तिनः । मन्त्रिणां संनिधौ विप्रो द्वारि चक्रन्द कश्चन ।। २८
श्रुतेः पार्श्वमपश्यन्त्यास्तदाख्यातुमिवाययौ ।। १५
अब्रह्मण्यमटव्यां मे पापैर्गोपालकैः प्रभो । पुत्रस्य चरणोच्छेदो विहितः कारणं विना ।। २९
द्रुतागतायाः कस्याश्चिन्मुहुरुच्छ्वसितौ स्तनौ ।
तच्छ्रुत्वा तत्क्षणं द्वित्रान्वष्टभ्यानाय्य भूपतिः । गोपालकान्स पप्रच्छ ततस्तेऽप्येवममुवन् ।। ३०
कञ्चुकादिव निर्गन्तुमीषतुस्तद्दिदृक्षया ।। १६
अन्यस्याः संभ्रमच्छिन्नहारमुक्ताकणा बभुः ।
गलन्तो हृदयस्येव हर्षबाष्पाम्बुसीकराः ।। १७
यद्यस्यामाचरेत्पापमग्निर्लावाणके ततः ।
प्रकाशकोऽप्यसावन्धं तमो जगति पातयेत् ।। १८
इति वासवदत्तां च दृष्ट्वा स्मृत्वा च तत्तथा ।
दाहप्रवादं सोत्कण्ठा इव काश्चिद्बभाषिरे ।। १९
दिष्ट्या न लज्जिता देवी सपत्न्या सखितुल्यया ।
इति पद्मावतीं वीक्ष्य वयस्या जगदेऽन्यया ।। २०
नूनं हरमुरारिभ्यां न दृष्टं रूपमेतयोः ।
किमन्यथा भजेतां तौ बहुमानमुमाश्रियौ ।। २१
इत्यूचुरपरास्ते द्वे दृष्ट्वा देव्यौ परस्परम् ।
क्षिपन्त्यः प्रमदोत्फुल्ललोचनेन्दीवरस्रजः ।। २२
एवं वत्सेश्वरः कुर्वञ्जनतानयनोत्सवम् ।
स्वमन्दिरं सदेवीकः प्राविशत्कृतमङ्गलः ।। २३
प्रभाते याब्जसरसो याब्धेरिन्दूदये तथा ।
तत्कालं तस्य सा कापि शोभाभूद्राजवेश्मनः ।। २४
क्षणादपूरि सामन्तमङ्गलोपायनैश्च तत् ।
सूचयद्भिरिवाशेषभूपालोपायनागमम् ।। २५
संमान्य राजलोकं च वत्सराजः कृतोत्सवः ।
चित्तं सर्वजनस्येव विवेशान्तःपुरं ततः ।। २६
देव्योर्मध्यस्थितस्तत्र रतिप्रीत्योरिव स्मरः ।
पानादिलीलया राजा दिनशेषं निनाय सः ।। २७
अपरेद्युश्च तस्यैको नृपस्यास्थानवर्तिनः ।
मन्त्रिणां संनिधौ विप्रो द्वारि चक्रन्द कश्चन ।। २८
अब्रह्मण्यमटव्यां मे पापैर्गोपालकैः प्रभो ।
पुत्रस्य चरणोच्छेदो विहितः कारणं विना ।। २९
तच्छ्रुत्वा तत्क्षणं द्वित्रान्वष्टभ्यानाय्य भूपतिः ।
गोपालकान्स पप्रच्छ ततस्तेऽप्येवमब्रुवन् ।। ३०
61
देव गोपालका भूत्वा क्रीडामो विजने वयम् ।
तत्रैको देवसेनाख्यो मध्ये गोपालकोऽस्ति नः ।। ३१
एकदेशे च सोऽटव्यामुपविष्टः शिलासने ।
राजा युष्माकमस्मीति वक्त्यस्माननुशास्ति च ।। ३२
अस्मन्मध्ये च केनापि तस्याज्ञा न विलङ्क्यतेविलङ्घ्यते
एवं गोपालकोऽरण्ये राज्यं स कुरुते प्रभो ।। ३३
अद्य चैतस्य विप्रस्य तनयस्तेन वर्त्मना ।
गच्छन्गोपालराजस्य प्रणामं तस्य नाकरोत् ।। ३४
मा गास्त्वमप्रणम्येति राजादेशेन जल्पतः ।
अस्मान्विधूय सोऽयासीच्छासितोऽपि हसन्बटुः ।। ३५
ततस्तस्याविनीतस्य पादच्छेदेन निग्रहम् ।
कर्तुं गोपालराजेन वयमाज्ञापिता बटोः ।। ३६
धावित्वा च ततोऽस्माभिश्छिन्नोऽस्य चरणः प्रभो ।
अस्मादृशः प्रभोराज्ञां कोऽतिलङ्घयितुं क्षमः ।। ३७
एवं गोपालकै राज्ञि विज्ञप्ते संप्रधार्य तत् ।
यौगन्धरायणो धीमान्राजानधीमान्राजानं विजनेऽब्रवीत् ।। ३८
नूनं निधानादियुतं तत्स्थानं यत्प्रभावतः ।
गोपालकोऽपि प्रभवत्येवं तत्तत्र गम्यताम् ।। ३९
इत्युक्तो मन्त्रिणा राजा कृत्वा गोपालकान्पुरः ।
ययौ तदटवीस्थानं ससैन्यः सपरिच्छदः ।। ४०
परीक्ष्य भूमिं यावच्च खन्यते तत्र कर्मिभिः ।
अधस्तात्तावदुत्तस्थौ यक्षः शैलमयाकृतिः ।। ४१
सोऽब्रवीच्च मया राजन्निदं यद्रक्षितं चिरम् ।
पितामहनिखातं ते निधानं स्वीकुरुष्व तत् ।। ४२
इति वत्सेशमुक्त्वा च तत्पूजां प्रतिगृह्य च । यक्षस्तिरोऽयद्वरवाते
यक्षस्तिरोऽभूत्खाते च महानाविरभून्निधिः ।। ४३
अलभ्यत महार्हं च रत्नसिंहासनं ततः ।
भवन्त्युदयकाले हि सत्कल्याणपरम्पराः ।। ४४
ततः कृत्स्नं समादाय निधानं स कृतोत्सवः ।
तान्प्रशास्य च गोपालान्वत्सेशः स्वपुरीं ययौ ।। ४५
तत्रारुणमणिग्रावकिरणप्रसरैः प्रभोः ।
प्रतापाक्रमणं दिक्षु भविष्यदिव दर्शयत् ।। ४६
रौप्याङ्कुरमुखप्रोतमुक्तासंततिदन्तुरम् ।
मुहुर्हासमिवालोच्य तन्मन्त्रिमतिविस्मयम् ।। ४७
ददृशुस्तन्नृपानीतं हेमसिंहासनं जनाः ।
ननन्दुश्च हतानन्ददुन्दुभिध्वानसुन्दरम् ।। ४८
मन्त्रिणोऽप्युत्सवं चक्रुर्जयचक्रुर्जयं निश्चित्य भूपतेः ।
आमुखापातिकल्याणं कार्यसिद्धिं हि शंसति ।। ४९
ततः पताकाविद्युद्भिराकीर्णे गगनान्तरे ।
ववर्ष राजजलदः कनकं सोऽनुजीविषु ।। ५०
उत्सवेन च नीतेऽस्मिन्दिने यौगन्धरायणः ।
चित्तं जिज्ञासुरन्येद्युर्वत्सेश्वरमभाषत ।। ५१
एतत्कुलक्रमायातं महासिंहासनं त्वया ।
यत्प्राप्तं तत्समारुह्य देवालंक्रियतामिति ।। ५२
विजित्य पृथ्वीमारूढा यत्र मे प्रपितामहाः ।
तत्राजित्वा दिशः सर्वाः का ममारोहतः प्रथा ।। ५३
जित्वैवेमां समुद्रान्तां पृथ्वीपृथ्वीं पृथुविभूपणाम्पृथुविभूषणाम्
अलंकरोमि पूर्वेषां रत्नसिंहासनं महत् ।। ५४
इत्यूचिवान्नरपतिर्नारुरोह स संप्रति ।
संभवत्यभिजातानामभिमानो ह्यकृत्रिमः ।। ५५५५
ततः प्रीतस्तमाह स्म नृपं यौगन्धरायणः ।
साधु देव कुरु प्राच्यां तर्हि पूर्वं जयोद्यमम् ।। ५६
तच्छ्रुत्वैव प्रसङ्गात्तं राजा पप्रच्छ मन्त्रिणम् ।
स्थितास्वप्युत्तराद्यासु प्राक्प्राचीं यान्ति किं नृपाः ।। ५७
एतच्छ्रुत्वा जगादैनं पुनयौंगन्धरायणःपुनर्यौगन्धरायणः
स्फीतापि राजन्कौवेरी म्लेच्छसंसर्गगर्हिता ।। ५८
अर्काद्यस्तमये हेतुः पश्चिमापि न पूज्यते ।
आसन्नराक्षसा दुष्टा दक्षिणाप्यन्तकाश्रिता ।। ५९
प्राच्यामुदेति सूर्यस्तु प्राचीमिन्द्रोऽधितिष्ठति ।
जाह्नवीं याति च प्राचीं तेन प्राची प्रशस्यते ।। ६०
देशेष्वपि च विन्ध्याद्रिहिमवन्मध्यवर्तिषु ।
जाह्नवीजलपूतो यः स प्रशस्यतमो मतः ।। ६१
तस्मात्प्राचीं प्रयान्त्यादौ राजानो मङ्गलैषिणः ।
निवसन्ति च देशेऽपि सुरसिन्धुसमाश्रिते ।। ६२
पूर्वजैरपि हि प्राचीप्रक्रमेण जिता दिशः ।
गङ्गोपकण्ठे वासश्च विहितो हस्तिनापुरे ।। ६३
शतानीकस्तु कौशाम्बीं रम्यभावेन शिश्रिये ।
साम्राज्ये पौरुषाधीने पश्यन्देशमकारणम् ।। ६४
इत्युक्त्वा विरते तत्र तस्मिन्यौगन्धरायणे ।
राजा पुरुषकारैकबहुमानादभाषत ।। ६५५
सत्यं न देशनियमः साम्राज्यस्येह कारणम् ।
संपत्सु हि सुसत्त्वानामेकहेतुः स्वपौरुषम् ।। ६६
एकोऽप्याश्रयहीनोऽपि लक्ष्मीं प्राप्नोति सत्त्ववान् ।
श्रुता किं नात्र युष्माभिः पुंसः सत्त्ववतासत्त्ववतः कथा ।। ६७
एवमुक्त्वा स वत्सेशः सचिवाभ्यर्थितः शुभाम् ।
विचित्रां संनिधौ देव्योरिमामकथयत्कथाम् ।। ६८
अस्ति भूतलविख्याता येयमुज्जयिनी पुरी ।
तस्यामादित्यसेनाख्यः पूर्वमासीन्महीपतिः ।। ६९
62
आदित्यस्येव यस्येह न चस्खाल किल क्वचित् ।
प्रतापनिलयस्यैकचक्रवर्तितया रथः ।। ७०
भासयत्युच्छ्रिते व्योम यच्छत्त्रे तुहिनत्विषि ।
न्यवर्तन्तातपत्राणि राज्ञामपगतोष्मणाम् ।। ७१
समस्तभूतलाभोगसंभवानां बभूव सः ।
भाजनं सर्वरत्नानामम्बुराशिरिवाम्भसाम् ।। ७२
स कदाचन कस्यापि हेतोर्यात्रागतो नृपः ।
ससैन्यो जाहवीकूलमासाद्यावस्थितोऽभवत् ।। ७३
तत्र तं गुणवर्माख्यः कोऽप्याड्यस्तत्प्रदेशजःकोऽप्याढ्यस्तत्प्रदेशजः
अभ्यगान्नृपमादाय कन्यारत्नमुपायनम् ।। ७४
रत्नं त्रिभुवनेऽप्येषा कन्योत्पन्ना गृहे मम ।
नान्यत्र दातुं शक्या च देवो हि प्रभुरीदृशः ।। ७५
इत्यावेद्य प्रतीहास्युखेनाथप्रतीहारमुखेनाथ प्रविश्य सः ।
गुणवर्मा निजां तस्मै राज्ञे कन्यामदर्शयत् ।। ६
स तां तेजस्वतीं नाम दीप्तिद्योतितदिढ्युरवाम्दीप्तिद्योतितदिङ्मुखाम् । अनङ्गमङ्गलावासरत्नदीपशिखामिव ।। ७७
पश्यन्स्नेहमयो राजा श्लिष्टस्तत्कान्तितेजसा ।
कामाग्निनेव संतप्तः स्विन्नो विगलति स्म सः ।। ७८
स्वीकृत्यैतां च तत्कालं महादेवीपदोचिताम् ।
चकार गुणवर्माणं परितुष्यात्मनः समम् ।। ७९
ततस्तां परिणीयैव प्रियां तेजस्वतीतेजस्वतीं नृपः ।
कृतार्थमानी स तया साकमुज्जयिनीं ययौ ।। ८०
तत्र तन्मुखसक्तैकदृष्टी राजा ह्यभूत्तथा ।
ददर्श राजकार्याणि न यथा सुमहान्त्यपि ।। ८१
तेजस्वतीकलालापकीलितेव किल श्रुतिः ।
नावसन्नप्रजाक्रन्दैस्तस्याक्रष्टुमशक्यत ।। ८२
चिरप्रविष्टो निरगान्नैव सोऽन्तःपुरान्नपःसोऽन्तःपुरान्नृपः
निरगादरिवर्गस्य हृदयात्तुऽहृदयात्तु रुजाज्वरः ।। ८३
कालेन तस्य जज्ञे च राज्ञः सर्वाभिनन्दिता ।
कन्या तेजस्वतीदेव्यांतेजस्वती बुद्धोदेव्यां बुद्धौ च विजिगीषुता ।। ८४
परमाद्ध्वूतरूपापरमाद्भुतरूपा सा तृणीकृत्य जगत्त्रयम् ।
हर्षं तस्याकरोत्कन्या प्रतापप्रतापं च जिगीषुता ।। ८५५
अथाभियोहामुत्सिक्तअथाभियोक्तुमुत्सिक्तं सामन्तं कंचिदेकदा ।
आदित्यसेनः प्रययावुज्जयिन्याः स भूपतिः ।। ८६
तां च तेजस्वतीतेजस्वतीं राज्ञीं समारूढकरेणुकाम् ।
सहप्रयायिनीं चक्रे सैन्यस्येवाधिदेवताम् ।। ८७
आरुरोह वराश्वं च दर्पोद्यद्धर्मनिर्लरम्दर्पोद्यद्धर्मनिर्झरम्
जङ्गमाद्रिनिभं तुङ्गं स श्रीवृक्षं समेखलम् ।। ८८
आसृक्कोत्थितपादाभ्यामभ्यस्यन्तमिवाम्बरे ।
आमृक्कोत्थितपादाभ्यामभ्यस्यन्तमिवाम्बरे । गतिं गरुत्मतो दृष्टां वेगसब्रह्मचारिणः ।। ८९
गतिं गरुत्मतो दृष्टां वेगसब्रह्मचारिणः ।। ८९
जवस्य मम पर्याप्ता किं नु स्यादिति मेदिनीम् । कलयन्तमिवोन्नम्य कंधरा धीरया दृशा ।। ९०
जवस्य मम पर्याप्ता किं नु स्यादिति मेदिनीम् ।
किंचिद्गत्वा च संप्राप्य समां भूमि स भूपतिः । अश्वमुत्तेजयामास तेजस्वत्याः प्रदर्शयन् ।। ९१
कलयन्तमिवोन्नम्य कंधरां धीरया दृशा ।। ९०
सोऽश्वस्तत्पार्षिगघातेन यन्त्रेणेवेरितः शरः । जगाम क्वाप्यतिजवादलक्ष्यो लोकलोचनैः ।। ९२
किंचिद्गत्वा च संप्राप्य समां भूमिं स भूपतिः ।
तद्दृष्ट्वा विह्वले सैन्ये हयारोहाः सहस्रधा । अन्वधावन्न च प्रापुस्तमश्वापहृतं नृपम् ।। ९३
अश्वमुत्तेजयामास तेजस्वत्याः प्रदर्शयन् ।। ९१
ततश्चानिष्टमाशक्त्य ससैन्या मन्त्रिणो भयात् । आदाय देवीं क्रदन्तीं निवृत्त्योज्जयिनीं ययुः ।। ९४
सोऽश्वस्तत्पार्ष्णिघातेन यन्त्रेणेवेरितः शरः ।
तत्र ते पिह्तिद्वारकृतप्राकारगुप्तयः । राज्ञः प्रवृत्तिं चिन्वन्तस्तस्थुराश्वासितप्रजाः ।। ९५
जगाम क्वाप्यतिजवादलक्ष्यो लोकलोचनैः ।। ९२
अत्रान्तरे स राजापि नीतोऽभूत्तेन वाजिना । सरौद्रसिंहसंचारां दुर्गां विन्ध्याटवीं क्षणात् ।। ९६
तद्दृष्ट्वा विह्वले सैन्ये हयारोहाः सहस्रधा ।
तत्र दैवात्सिते तस्मिन्नश्वे स सहसा नृपः । आसीन्महाटवीदत्तदिङ्मोहो विह्वलाकुलः ।। ९७
अन्वधावन्न च प्रापुस्तमश्वापहृतं नृपम् ।। ९३
गतिमन्यामपश्यंश्च सोऽवतीर्य प्रणम्य च । तं जगादाश्वजातिज्ञो राजा वरतुरंगमम् ।। ९८
ततश्चानिष्टमाशङ्क्य ससैन्या मन्त्रिणो भयात् ।
देवस्त्वं न प्रभुद्रोहं त्वादृशः कर्तुमर्हति । तन्मे त्वमेव शरणं शिवेन नय मां पथा ।। ९३
आदाय देवीं क्रदन्तीं निवृत्त्योज्जयिनीं ययुः ।। ९४
तच्छ्रुत्वा सानुतापः सन्सोऽश्वो जातिस्मरस्तदा । तत्तथेत्यग्रहीद्रुद्धौ दैवतं हि हयोत्तमः ।। १००
तत्र ते पिहितद्वारकृतप्राकारगुप्तयः ।
ततो राज्ञि समारूढे स प्रतस्थे तुरंगमः । स्वच्छशीताम्बुसरसा मार्गेणाध्वक्लमच्छिदा ।। १०१
राज्ञः प्रवृत्तिं चिन्वन्तस्तस्थुराश्वासितप्रजाः ।। ९५
सायं च प्रापयामास स योजनशतान्तरम् । उज्जयिन्याः समीपं तं राजानं वाजिसत्तमः ।। १०२
अत्रान्तरे स राजापि नीतोऽभूत्तेन वाजिना ।
तद्वेगविजितान्वीक्ष्य सप्तापि निजवाजिनः । अस्ताद्रिकंदरालीने लज्जयेवांशुमालिनि ।। १ ये ३
सरौद्रसिंहसंचारां दुर्गां विन्ध्याटवीं क्षणात् ।। ९६
तमसि प्रसृते द्वाराण्युज्जयिन्या विलोक्य सः । पिहितानि श्मशानं च बहिस्तत्कालभीषणम् ।। १०४
तत्र दैवात्स्थिते तस्मिन्नश्वे स सहसा नृपः ।
निनायैनं निवासाय भूपतिं बुद्धिमान्हयः । वाह्यैकान्तस्थितं तत्र गुमं विप्रमठं निशि ।। १ ' ५
आसीन्महाटवीदत्तदिङ्मोहो विह्वलाकुलः ।। ९७
निशातिवाहयोग्यं च तं स दृष्ट्वा मठं नृपः । आदित्यसेनः प्रारेभे प्रवेष्टुं श्रान्तवाहनः ।। १०६
गतिमन्यामपश्यंश्च सोऽवतीर्य प्रणम्य च ।
रुरुस्तस्य विप्राश्च प्रवेशं तन्निवासिनः । श्मशानपालश्चौरो वा कोऽप्यसाविति वादिनः ।। १०७
तं जगादाश्वजातिज्ञो राजा वरतुरंगमम् ।। ९८
देवस्त्वं न प्रभुद्रोहं त्वादृशः कर्तुमर्हति ।
तन्मे त्वमेव शरणं शिवेन नय मां पथा ।। ९३
तच्छ्रुत्वा सानुतापः सन्सोऽश्वो जातिस्मरस्तदा ।
तत्तथेत्यग्रहीद्बुद्धौ दैवतं हि हयोत्तमः ।। १००
ततो राज्ञि समारूढे स प्रतस्थे तुरंगमः ।
स्वच्छशीताम्बुसरसा मार्गेणाध्वक्लमच्छिदा ।। १०१
सायं च प्रापयामास स योजनशतान्तरम् ।
उज्जयिन्याः समीपं तं राजानं वाजिसत्तमः ।। १०२
तद्वेगविजितान्वीक्ष्य सप्तापि निजवाजिनः ।
अस्ताद्रिकंदरालीने लज्जयेवांशुमालिनि ।। १०३
तमसि प्रसृते द्वाराण्युज्जयिन्या विलोक्य सः ।
पिहितानि श्मशानं च बहिस्तत्कालभीषणम् ।। १०४
निनायैनं निवासाय भूपतिं बुद्धिमान्हयः ।
बाह्यैकान्तस्थितं तत्र गुप्तं विप्रमठं निशि ।। १०५
निशातिवाहयोग्यं च तं स दृष्ट्वा मठं नृपः ।
आदित्यसेनः प्रारेभे प्रवेष्टुं श्रान्तवाहनः ।। १०६
रुरुधुस्तस्य विप्राश्च प्रवेशं तन्निवासिनः ।
श्मशानपालश्चौरो वा कोऽप्यसाविति वादिनः ।। १०७
63
निर्ययुस्ते च संसक्तकलहा लोलनिष्ठुराः ।
भयकार्कश्यकोपानां गृहं हि च्छान्दसा द्विजाः ।। १०८
रटत्सु तेषु तत्रैको निर्जगाम ततौ मठात् ।
विदूषकाख्यो गुणवान्धुर्यः सत्त्ववतां द्विजः ।। १०९
यो युवा बाहुशाली च तपसाराध्य पावकम् ।
प्राप खङ्गोत्तमंखड्गोत्तमं तस्माद्ध्यातमात्रोपगामिनम् ।। ११०
स दृष्ट्वा तं निशि प्राप्तं धीरो भव्याकृतिं नृपम् ।
प्रच्छन्नः कोऽपि देवोऽयमिति दध्यौ विदूषकः ।। १११
विधूय विप्रांश्चान्यांस्तान्स सर्वानुचिताशयः ।
नृपं प्रवेशयामास मठान्तः प्रश्रयानतः ।। ११२
विश्रान्तस्य च दासीभिर्धूताध्वरजसः क्षणात् ।
आहारं कल्पयामास राज्ञस्तस्य निजोचितम् ।। ११३
तं चापनीतपर्यागाचापनीतपर्याणं तदीयं तुरगोत्तमम् ।
यवसादिप्रदानेन चकार विगतश्रमम् ।। ११४
रक्षाम्यहं शरीरं तैते तत्सुखं स्वपिहि प्रभो ।
इत्युवाच च तं श्रान्तमास्तीर्णशयर्नश्रान्तमास्तीर्णशयनं नृपम् ।। ११५
सुप्ते च तस्मिन्द्वारस्थो जागरामास स द्विजः । चिन्तितोपस्थिताग्नेयखङ्गहस्तोऽखिलांचिन्तितोपस्थिताग्नेयखड्गहस्तोऽखिलां निशाम् ।। ११६
प्रातश्च तस्य नृपतेः प्रबुद्धस्यैव स स्वयम् ।
अनुक्त एव तुरगं सज्जीचक्रे विदूषकः ।। ११७
राजापि स तमामरुयतमामन्त्र्य समारुह्य च वाजिनम् । विवेशोज्जयिनीं दूरादृष्टो हर्षीकुलैर्जनैः ।। ११८
विवेशोज्जयिनीं दूराद्दृष्टो हर्षाकुलैर्जनैः ।। ११८
प्रविष्टमभिजग्मुस्तं सर्वाः प्रकृतयः क्षणात् । तदागमनजानन्दलसत्कलकलारवाः ।। ११९
प्रविष्टमभिजग्मुस्तं सर्वाः प्रकृतयः क्षणात् ।
आययौ राजभवनं स राजा सचिवान्वितः । ययौ तेजस्वतीदेव्या हृदयाच्च महाज्वरः ।। १२०
तदागमनजानन्दलसत्कलकलारवाः ।। ११९
वाताहतोत्सवाक्षिप्तपताकांशुकपङ्किभिः । उत्सारिता इवाभूवन्नगर्यास्तत्क्षण शुचः ।। १२१
आययौ राजभवनं स राजा सचिवान्वितः ।
अकरोदा दिनान्तं च देवीं तावन्महोत्सवम् । यावन्नगरलोकोऽभूत्सार्कः सिन्दूरपिङ्गलः ।। १२२
ययौ तेजस्वतीदेव्या हृदयाच्च महाज्वरः ।। १२०
अन्येद्युः स तमादित्यसेनो राजा विदूषकम् । मठादानाययामास तस्मात्सर्वैर्द्विजैः सह ।। १२३
वाताहतोत्सवाक्षिप्तपताकांशुकपङ्क्तिभिः ।
प्रख्याप्य रात्रिवृत्तान्तं ददौ तस्मै च तत्क्षणम् । विदूषकाय ग्रामाणां सहस्रमुपकारिणे ।। १२४
उत्सारिता इवाभूवन्नगर्यास्तत्क्षणं शुचः ।। १२१
पौरोहित्ये च चक्रे तं प्रदत्तच्छत्त्रवाहनम् । विप्रं कृतज्ञो नृपतिः कौतुकालोकितं जनैः ओ। १२ रुं
अकरोदा दिनान्तं च देवीं तावन्महोत्सवम् ।
एवं तदैव सामन्ततुल्यः सोऽभूऽद्विदूषकः । मोघा हि नाम जायेत महत्सूपकृतिः कुतः ।। १२६
यावन्नगरलोकोऽभूत्सार्कः सिन्दूरपिङ्गलः ।। १२२
यांश्च प्राप नृपाङ्कामास्तान्सवान्स महाशयः । तन्मठाश्रयिभिर्विप्रैः समं साधारणान्व्यधात् ।। १२७
अन्येद्युः स तमादित्यसेनो राजा विदूषकम् ।
तस्थौ च सेवमानस्तं राजानं स तदाश्रितः । भुञ्जानश्च सहान्यैस्तैर्ब्राह्मणैर्ग्रामसंचयम् ।। १२८
मठादानाययामास तस्मात्सर्वैर्द्विजैः सह ।। १२३
काले गच्छति चान्ये ते सर्वे प्राधान्यमिच्छवः । नैव तं गणयामासुर्द्विजा धनमदोद्धताः ।। १२९
प्रख्याप्य रात्रिवृत्तान्तं ददौ तस्मै च तत्क्षणम् ।
विमिन्नैः सप्तसंख्याकैरेकस्थानाश्रयैर्मिथः । संघर्षात्तैरबाध्यन्त ग्रामा दुष्टैर्ग्रहैरिव ।। १३०
विदूषकाय ग्रामाणां सहस्रमुपकारिणे ।। १२४
उच्छृङ्खलेषु तेष्वासीदुदासीनो विदूषकः । अल्पभावेषु धीराणामवज्ञैव हि शोभते ।। १५१
पौरोहित्ये च चक्रे तं प्रदत्तच्छत्त्रवाहनम् ।
एकदा कलहासक्तान्द्वष्ट्वा तानभ्युपाययौ । कश्चिच्चक्रधरो नाम विप्रः प्रकृतिनिष्ठुरः ।। १३२
विप्रं कृतज्ञो नृपतिः कौतुकालोकितं जनैः ।। १२५
परार्तन्यायवादेषु काणोऽप्यम्लानदर्शनः । कुब्जोऽपि वाचि सुस्पष्टो विप्रस्तानित्यभाषत ।। १३३
एवं तदैव सामन्ततुल्यः सोऽभूऽद्विदूषकः ।
प्राप्ता भिक्षाचरैर्भूत्वा भवद्भिः श्रीरियं शठाः । तन्नाशयथ किं ग्रामानन्योन्यमसहिष्णवः ।। १३४
मोघा हि नाम जायेत महत्सूपकृतिः कुतः ।। १२६
विदूषकस्य दोषोऽयं येन यूयमुपेक्षिताः । तदसंदिग्धमचिरात्पुनर्भिक्षां भ्रमिष्यथ ।। १३५
यांश्च प्राप नृपाद्ग्रामांस्तान्सर्वान्स महाशयः ।
वरं हि दैवायत्तैकवृद्धिस्थानमनायकम् । न तु विमुतसर्वार्थं विभिन्नबहुनायकम् ।। १३६
तन्मठाश्रयिभिर्विप्रैः समं साधारणान्व्यधात् ।। १२७
तदेकं नायकं धीरं कुरुध्वं वचसा मम । स्थिरया यदि कृत्यं वो धुर्यरक्षितया श्रिया ।। १३७
तस्थौ च सेवमानस्तं राजानं स तदाश्रितः ।
तच्छ्रुत्वा नायकत्वं ते सर्वेऽप्यैच्छन्यदात्मनः । तदा विचिन्त्य मूढांस्तान्पुनश्चक्रधरोऽब्रवीत् ।। १३८
भुञ्जानश्च सहान्यैस्तैर्ब्राह्मणैर्ग्रामसंचयम् ।। १२८
संघर्षशालिनां -तर्हि समयं वो ददाम्यहम् । इतः श्मशाने शूलायां त्रयश्चौरा निपूदिताः ।। १३९
काले गच्छति चान्ये ते सर्वे प्राधान्यमिच्छवः ।
नासास्तेषां निशि च्छित्त्वा यः सुसरव इहानयेत् । स युष्माकं प्रधानः स्याद्वीरो हि स्वाम्यमर्हति ।। १४०
नैव तं गणयामासुर्द्विजा धनमदोद्धताः ।। १२९
इति चक्रधरेणोक्तान्विप्रास्तानन्तिकस्यितः । कुरुध्वमेतत्को दोष इत्युवाच विदूषकः ।। १४१
विमिन्नैः सप्तसंख्याकैरेकस्थानाश्रयैर्मिथः ।
ततस्तेऽस्यावदन्विप्रा नैतत्कर्तुं क्षमा वयम् । यो वा शक्तः स कुरुतां समये च वयं स्थिताः ।। १४२
संघर्षात्तैरबाध्यन्त ग्रामा दुष्टैर्ग्रहैरिव ।। १३०
ततो विदूषकोऽवादीदहमेतत्करोमि भोः । आनयामि निशि च्छित्त्वा नासास्तेषां श्मशानतः ।। १४३
उच्छृङ्खलेषु तेष्वासीदुदासीनो विदूषकः ।
ततस्तहुष्करं मत्वा तेऽपि मूढास्तमब्रुवन् । एवं कृते त्वमस्माकं स्वामी नियम एष नः ।। १४४
अल्पभावेषु धीराणामवज्ञैव हि शोभते ।। १५१
इत्येवाख्याप्य समयं प्राप्तायां रजनौ च तान् । आमलय विप्रान्प्रययौ श्मशानं स विदूषकः ।। १४५
एकदा कलहासक्तान्दृष्ट्वा तानभ्युपाययौ ।
प्रविवेश च तद्वीरो निजं कर्मेव भीषणम् । चिन्तितोपस्थिताग्नेयकृपाणैकपरिग्रहः ।। १४६
कश्चिच्चक्रधरो नाम विप्रः प्रकृतिनिष्ठुरः ।। १३२
परार्तन्यायवादेषु काणोऽप्यम्लानदर्शनः ।
कुब्जोऽपि वाचि सुस्पष्टो विप्रस्तानित्यभाषत ।। १३३
प्राप्ता भिक्षाचरैर्भूत्वा भवद्भिः श्रीरियं शठाः ।
तन्नाशयथ किं ग्रामानन्योन्यमसहिष्णवः ।। १३४
विदूषकस्य दोषोऽयं येन यूयमुपेक्षिताः ।
तदसंदिग्धमचिरात्पुनर्भिक्षां भ्रमिष्यथ ।। १३५
वरं हि दैवायत्तैकवृद्धिस्थानमनायकम् ।
न तु विप्लुतसर्वार्थं विभिन्नबहुनायकम् ।। १३६
तदेकं नायकं धीरं कुरुध्वं वचसा मम ।
स्थिरया यदि कृत्यं वो धुर्यरक्षितया श्रिया ।। १३७
तच्छ्रुत्वा नायकत्वं ते सर्वेऽप्यैच्छन्यदात्मनः ।
तदा विचिन्त्य मूढांस्तान्पुनश्चक्रधरोऽब्रवीत् ।। १३८
संघर्षशालिनां तर्हि समयं वो ददाम्यहम् ।
इतः श्मशाने शूलायां त्रयश्चौरा निषूदिताः ।। १३९
नासास्तेषां निशि च्छित्त्वा यः सुसत्त्व इहानयेत् ।
स युष्माकं प्रधानः स्याद्वीरो हि स्वाम्यमर्हति ।। १४०
इति चक्रधरेणोक्तान्विप्रांस्तानन्तिकस्थितः ।
कुरुध्वमेतत्को दोष इत्युवाच विदूषकः ।। १४१
ततस्तेऽस्यावदन्विप्रा नैतत्कर्तुं क्षमा वयम् ।
यो वा शक्तः स कुरुतां समये च वयं स्थिताः ।। १४२
ततो विदूषकोऽवादीदहमेतत्करोमि भोः ।
आनयामि निशि च्छित्त्वा नासास्तेषां श्मशानतः ।। १४३
ततस्तद्दुष्करं मत्वा तेऽपि मूढास्तमब्रुवन् ।
एवं कृते त्वमस्माकं स्वामी नियम एष नः ।। १४४
इत्येवाख्याप्य समयं प्राप्तायां रजनौ च तान् ।
आमन्त्र्य विप्रान्प्रययौ श्मशानं स विदूषकः ।। १४५
प्रविवेश च तद्वीरो निजं कर्मेव भीषणम् ।
चिन्तितोपस्थिताग्नेयकृपाणैकपरिग्रहः ।। १४६
64
डाकिनीनादसंवृद्धगृध्रवायसवाशिते । -हे?,,, ।। १४७
उल्कामुखमुखोल्काग्निविस्फारितचितानले ।। १४७
ददर्श तत्र मध्ये च स ताञ्श्द्व्याधिरोपितान् । पुरुषान्नासिकाछेदभियेवोर्ध्वीकृताननान् ।। १४८
ददर्श तत्र मध्ये च स ताञ्शूलाधिरोपितान् ।
यावच्च निकटं तेषां प्राप तावत्त्रयोऽपि ते । वेतालाधिष्ठितास्तस्मिन्प्रहरन्ति स्म मुष्टिभिः ।। १४९
पुरुषान्नासिकाछेदभियेवोर्ध्वीकृताननान् ।। १४८
निष्कम्प एव खङ्गेन सोऽपि प्रतिजघान तान् । न शिक्षितः प्रयत्नो हि धीराणां हृदये भिया ।। १५०
यावच्च निकटं तेषां प्राप तावत्त्रयोऽपि ते ।
तेनापगतवेतालविकाराणां स नासिकाः । तेपां चकर्त बद्धा च कृती जग्राह वाससि ।।' १५१
वेतालाधिष्ठितास्तस्मिन्प्रहरन्ति स्म मुष्टिभिः ।। १४९
आगच्छश्च ददर्शैक शवस्योपरि संस्थितम् । प्रव्राजकं श्मशानेऽत्र जपन्तं रभ विदूषकः ।। १५२
निष्कम्प एव खड्गेन सोऽपि प्रतिजघान तान् ।
तच्चेष्टालोकनक्रीडाकौतुकादुपगम्य तम् । प्रच्छन्नः पृष्ठतस्तस्य तस्थौ प्रव्राजकस्य सः ।। १५३
न शिक्षितः प्रयत्नो हि धीराणां हृदये भिया ।। १५०
क्षणात्प्रव्राजकस्याधः फुत्कारं मुक्तवाञ्शवः । निरगाच्च मुखात्तस्य ज्वाला नाभेश्च सर्षपाः ।। १५४
तेनापगतवेतालविकाराणां स नासिकाः ।
गृहीत्वा सर्षपांस्तांश्च स परिव्राजकस्ततः । उत्थाय ताडयामास शवं पाणितलेन तम् ।। १५५
तेषां चकर्त बद्ध्वा च कृती जग्राह वाससि ।। १५१
उदतिष्ठत्स चोत्तालवेतालाधिष्ठितः शवः । आरुरोह च तस्यैव. स्कन्धे प्रव्राजकोऽथ सः ।। १५६
आगच्छंश्च ददर्शैकं शवस्योपरि संस्थितम् ।
तदारूढश्च सहसा गन्तुं प्रववृते ततः । विदूषकोऽपि तं तूष्णीमन्वगच्छदलक्षितः ।। १५७
प्रव्राजकं श्मशानेऽत्र जपन्तं स विदूषकः ।। १५२
नातिदूरमतिक्रम्य स ददर्श विदूषकः । शून्य कात्यायनीमूर्तिसनार्थं देवतागृहम् ।। १५८
तच्चेष्टालोकनक्रीडाकौतुकादुपगम्य तम् ।
तत्रावतीर्य वेतालस्कन्धात्प्रव्राजकस्तत । विवेश गर्भभवनं वेतालोऽयप'
प्रच्छन्नः पृष्ठतस्तस्य तस्थौ प्रव्राजकस्य सः ।। १५३
। प्तद्ध्वाव ।। १५९
क्षणात्प्रव्राजकस्याधः फूत्कारं मुक्तवाञ्शवः ।
विदूषकश्च तत्रासीद्युत्तया पश्यन्नलक्षितः । प्रव्राजकोऽपि संपूज्य तत्र देवीं व्यजिज्ञपत् ।। १६०
निरगाच्च मुखात्तस्य ज्वाला नाभेश्च सर्षपाः ।। १५४
तुष्टासि यदि तद्देवि देहि मे वरमीप्सितम् । अन्यथात्मोपहारेण प्रीणामि भवतीमहम् ।। १६१
गृहीत्वा सर्षपांस्तांश्च स परिव्राजकस्ततः ।
इत्युक्तवन्तं तं तीत्रमन्त्रसाधनगर्वितम् । प्रव्राजकं जगादैवं वाणी गर्भगृहोद्गता ।। १६२
उत्थाय ताडयामास शवं पाणितलेन तम् ।। १५५
आदित्यसेननृपतेः सुतामानीय कन्यकाम् । उपहारीकुरुष्वेह ततः प्राप्स्यसि वाञ्छितम् ।। १६३
उदतिष्ठत्स चोत्तालवेतालाधिष्ठितः शवः ।
एतच्छ्रुत्वा स निर्गत्य करेणाहत्य तं पुनः । प्रव्राडुत्थापयामास वेतालं मुक्तकृऽत्कृतिम् ।। १६४
आरुरोह च तस्यैव स्कन्धे प्रव्राजकोऽथ सः ।। १५६
तस्य च स्कन्धमारुह्य निर्यद्वकानलार्चिषः । आनेतुं राजपुत्रीं तामुत्पत्य नभसा ययौ ।। १६५
तदारूढश्च सहसा गन्तुं प्रववृते ततः ।
विदूषकोऽपि तत्सर्वं दृष्ट्वा तत्र व्यचिन्तयत् । कथं राजसुतानेन हन्यते मयि जीवति ।। १६६
विदूषकोऽपि तं तूष्णीमन्वगच्छदलक्षितः ।। १५७
इहैव तावत्तिष्ठामि यावदायात्यसौ शठः । इत्यालोच्य स तत्रैव तस्थौ छन्नो विदूषकः ।। १६७
नातिदूरमतिक्रम्य स ददर्श विदूषकः ।
प्रव्राजकश्च गत्वैव वातायनपथेन सः । प्रविश्यान्तःपुरं प्राप सुप्तां निशि नृपात्मजाम् ।। १६८
शून्यं कात्यायनीमूर्तिसनाथं देवतागृहम् ।। १५८
आययौ च गृहीत्वा तां गगनेन तमोमयः । कान्तिप्रकाशितदिशं राहुः शशिकलामिव ।। १६९
तत्रावतीर्य वेतालस्कन्धात्प्रव्राजकस्ततः ।
हा तात हाम्बेति च तां क्रन्दन्तीं कन्यकां वहन् । तत्रैव देवीभवने सोऽन्तरिक्षादवातरत् ।। १७०
विवेश गर्भभवनं वेतालोऽप्यपद्भुवि ।। १५९
प्रविवेश च तत्कालं वेतालं प्रविमुच्य स । कन्यारत्नं तदादाय देवीगर्भगृहान्तरम् ।। १७१
विदूषकश्च तत्रासीद्युक्त्या पश्यन्नलक्षितः ।
तत्र यावन्निहन्तुं तां राजपुत्रीमियेष सः । तावदाकृष्टखङ्गोऽत्र प्रविवेश विदूषकः ।। १५२
प्रव्राजकोऽपि संपूज्य तत्र देवीं व्यजिज्ञपत् ।। १६०
आः पाप मालतीपुष्पमश्मना हन्तुमीहसे । यदस्यामाकृतौ शस्त्रं व्यापारयितुमिच्छसि ।। १७३
तुष्टासि यदि तद्देवि देहि मे वरमीप्सितम् ।
इत्युक्त्वाकृष्य केशेषु शिरस्तस्य विवेल्लतः । प्रव्राजकस्य चिच्छेद खङ्गेन स विदूषकः ।। १७४
अन्यथात्मोपहारेण प्रीणामि भवतीमहम् ।। १६१
आश्वासयामास च तां राजपुत्रीं भयाकुलाम् । प्रविशन्तीमिवाङ्गानि किंचित्प्रत्यभिजानतीम् ।। १७५
इत्युक्तवन्तं तं तीव्रमन्त्रसाधनगर्वितम् ।
कथमन्तःपुरं राज्ञो राजपुत्रीमिमामितः । नयेयमिति तत्कालमसौ धीरो व्यचिन्तयत् ।। १७६
प्रव्राजकं जगादैवं वाणी गर्भगृहोद्गता ।। १६२
भो विदूषक शृण्वेतद्योऽयं प्रव्राट् त्वया हतः । महानेतस्य वेतालः सिद्धोऽभूत्सर्षपास्तथा ।। १७७
आदित्यसेननृपतेः सुतामानीय कन्यकाम् ।
ततोऽस्य पृथ्वीराज्ये च वाञ्छा राजात्मजासु च । उदपद्यत तेनायमेवं मूढोऽद्य वञ्चितः ।। १७८
उपहारीकुरुष्वेह ततः प्राप्स्यसि वाञ्छितम् ।। १६३
तहहाणैतदीयास्त्वं सर्षपान्वीर येन ते । इमामेकां निशामद्य भविष्यत्यम्बरे गतिः ।। १७९
एतच्छ्रुत्वा स निर्गत्य करेणाहत्य तं पुनः ।
इत्याकाशगता वाणी जातहर्षं जगाद तम् । अनुगृहन्ति हि प्रायो देवता अपि तादृशम् ।। १८०
प्रव्राडुत्थापयामास वेतालं मुक्तफूत्कृतिम् ।। १६४
ततो वस्त्राञ्चलात्तस्य स परिव्राजकस्य तान् । जग्राह सर्षपान्हस्ते तामङ्के च नृपात्मजाम् ।। १८१
तस्य च स्कन्धमारुह्य निर्यद्वक्त्रानलार्चिषः ।
यावच्च देवीभवनात्स तस्मान्निर्ययौ बहिः । उच्चचार पुनस्तावदन्या नभसि भारती ।। ९८२
आनेतुं राजपुत्रीं तामुत्पत्य नभसा ययौ ।। १६५
इहैव देवीभवने मासस्यान्ते पुनस्त्वया । आगन्तव्यं महावीर विस्मर्तव्यमिदं न ते ।। १८३
विदूषकोऽपि तत्सर्वं दृष्ट्वा तत्र व्यचिन्तयत् ।
तच्छ्रुत्वा स तथेत्युक्त्वा सद्यो देवीप्रसादतः । उत्पपात नभो विभ्रद्राजपुत्रीं विदूषकः ।। १८४
कथं राजसुतानेन हन्यते मयि जीवति ।। १६६
इहैव तावत्तिष्ठामि यावदायात्यसौ शठः ।
इत्यालोच्य स तत्रैव तस्थौ छन्नो विदूषकः ।। १६७
प्रव्राजकश्च गत्वैव वातायनपथेन सः ।
प्रविश्यान्तःपुरं प्राप सुप्तां निशि नृपात्मजाम् ।। १६८
आययौ च गृहीत्वा तां गगनेन तमोमयः ।
कान्तिप्रकाशितदिशं राहुः शशिकलामिव ।। १६९
हा तात हाम्बेति च तां क्रन्दन्तीं कन्यकां वहन् ।
तत्रैव देवीभवने सोऽन्तरिक्षादवातरत् ।। १७०
प्रविवेश च तत्कालं वेतालं प्रविमुच्य स ।
कन्यारत्नं तदादाय देवीगर्भगृहान्तरम् ।। १७१
तत्र यावन्निहन्तुं तां राजपुत्रीमियेष सः ।
तावदाकृष्टखड्गोऽत्र प्रविवेश विदूषकः ।। १५२
आः पाप मालतीपुष्पमश्मना हन्तुमीहसे ।
यदस्यामाकृतौ शस्त्रं व्यापारयितुमिच्छसि ।। १७३
इत्युक्त्वाकृष्य केशेषु शिरस्तस्य विवेल्लतः ।
प्रव्राजकस्य चिच्छेद खड्गेन स विदूषकः ।। १७४
आश्वासयामास च तां राजपुत्रीं भयाकुलाम् ।
प्रविशन्तीमिवाङ्गानि किंचित्प्रत्यभिजानतीम् ।। १७५
कथमन्तःपुरं राज्ञो राजपुत्रीमिमामितः ।
नयेयमिति तत्कालमसौ धीरो व्यचिन्तयत् ।। १७६
भो विदूषक शृण्वेतद्योऽयं प्रव्राट् त्वया हतः ।
महानेतस्य वेतालः सिद्धोऽभूत्सर्षपास्तथा ।। १७७
ततोऽस्य पृथ्वीराज्ये च वाञ्छा राजात्मजासु च ।
उदपद्यत तेनायमेवं मूढोऽद्य वञ्चितः ।। १७८
तद्गृहाणैतदीयांस्त्वं सर्षपान्वीर येन ते ।
इमामेकां निशामद्य भविष्यत्यम्बरे गतिः ।। १७९
इत्याकाशगता वाणी जातहर्षं जगाद तम् ।
अनुगृह्णन्ति हि प्रायो देवता अपि तादृशम् ।। १८०
ततो वस्त्राञ्चलात्तस्य स परिव्राजकस्य तान् ।
जग्राह सर्षपान्हस्ते तामङ्के च नृपात्मजाम् ।। १८१
यावच्च देवीभवनात्स तस्मान्निर्ययौ बहिः ।
उच्चचार पुनस्तावदन्या नभसि भारती ।। ९८२
इहैव देवीभवने मासस्यान्ते पुनस्त्वया ।
आगन्तव्यं महावीर विस्मर्तव्यमिदं न ते ।। १८३
तच्छ्रुत्वा स तथेत्युक्त्वा सद्यो देवीप्रसादतः ।
उत्पपात नभो बिभ्रद्राजपुत्रीं विदूषकः ।। १८४
डाकिनीनादसंवृद्धगृध्रवायसवाशिते । उल्कामुखमुखोल्काग्निविस्फारितचितानले ॥
ददर्श तत्र मध्ये च स ताञ्शूलाधिरोपितान् । पुरूषान्नासिकाछेदभियेवोर्ध्वीकृताननान् ॥
यावश्च निकटं तेषां प्राप तावत्रयोऽपि ते । वेतालाधिष्ठितास्तस्मिन्प्रहरन्ति स्म मुष्टिभि: ॥
निष्कम्प एव खड्गेन सोऽपि प्रतिजघान तान् । न शिक्षित: प्रयत्नो हि धीराणां हृदये भिया ॥
तेनापगतवेतालविकाराणां स नासिका: । तेषां चकर्त बद्ध्वा च कृती जग्राह वासासि ॥
आगच्छंश्च ददर्शैकं शवस्योपरि संस्थितम् । प्रव्राजकं श्मशानेऽत्र जपन्तं स विदूषक: ॥
तच्चेष्टालोकनक्रीडाकौतुकादुपगम्य तम् । प्रच्छन्न: पृष्ठतस्तस्य तस्थौ प्रव्राजकस्य स: ॥
क्षणात्प्राव्राजकस्याध: फूत्कारं मुक्तवाञ्शव: । निरगाच्च मुखात्तस्य ज्वाला नाभेश्च सर्षपा: ॥
गृहीत्वा सर्षपांस्तांश्च स परिव्राजकस्तत: । उत्थाय ताडयामास शवं पाणितलेन तम् ॥
उद्तिष्ठत्स चोत्तालवेतालाधिष्ठित: शव: । आरूरोह च तस्यैव स्कन्धे प्रव्राजकोऽथ स: ॥
तदारूढश्च सहसा गन्तुं प्रववृते तत: । विदूषकोऽपि तं तूष्णीमन्वगच्छदलक्षित: ॥
नातिदूरमतिक्रम्य स ददर्श विदूषक: । शून्यं कात्यायनीमूर्तिसनाथं देवतागृहम् ॥
तत्रावतीर्य वेतालस्कन्धात्प्रव्राजकस्तत: । विवेश गर्भभवनं वेतालोऽप्यपतद्भुवि ।
विदूषकश्च तत्रासीद्युक्त्या पश्यन्नलक्षित: । प्रव्राजकोऽपि संपूज्य तत्र देवीं व्यजिज्ञपत् ॥
तुष्टासि यदि तद्देवि देहि मे वरमीप्सितम् । अन्यथात्मोपहारेण प्रीणामि भवतीमहम् ॥
इत्युक्तवन्तं तं तीव्रमन्त्रसाधनगर्वितम् । प्रव्राजकं जगादैवं वाणी गर्भगृहोद्गता ॥
आदित्यसेननृपते: सुतामानीय कन्यकाम् । उपहारीकुरुष्वेह तत: प्राप्यसि वाञ्छितम् ॥
एतच्छ्रुत्वा स निर्गत्य करेणाहत्य तं पुन: । प्रव्राडुत्थापयामास वेतालं मुक्तफूत्कृतिम् ॥
तस्य च स्कन्धमारुह्य निर्यद्वक्त्रानलार्चिष: । आनेतुं राजपुत्रीं तामुत्पत्य नभसा ययौ ॥
विदूषकोऽपि तत्सर्वं द्दष्ट्वा तत्र व्यचिन्तयत् । कथं राजसुतानेन हन्यते मयि जीवति ॥
इहैव तावत्तिष्ठामि यावदायात्यसौ शठ: । इत्यालोच्य स तत्रैव तस्थौ छन्नो विदूषक: ॥
प्रवाजकश्च गत्वैव वातायनपथेन स: । प्रविश्यान्त:पुरं प्राप सुप्तां निशि नृपात्मजाम् ॥
आययौ च गृहीत्वा तां गगनेन तमोमय: । कान्तिप्रकाशितदिशं राहु: शशिकलामिव ॥
हा तात हाम्बेति च तां कन्दन्तीं कन्यकां वहन् । तत्रैव देवीभवने सोऽन्तरिक्षादवातरत् ॥
प्रविवेश च तत्कालं वेतालं प्रविमुच्य स: । कन्यारत्नं तदादाय देवीगर्भगृहान्तरम् ॥
तत्र यावन्निहन्तुं तां राजपुत्रीमियेष स: । तावदाकृष्टखङ्गोऽत्र प्रविवेश विदूषक: ॥
आ: पाप मालतीपुष्पमश्मना हन्तुमीहसे । यदस्यामाकृतौ शस्त्रं व्यापारयितुमिच्छसि ॥
इत्युक्त्वाकृष्य केशेषु शिरस्तस्य विवेल्लत: । प्रव्राजकस्य चिच्छेद खड्गेन स विदूषक: ॥
आश्वासयामास च तां राजपुत्रीं भयाकुलाम् । प्रविशन्तीमिवाङ्गानि किंचित्प्रत्यभिजानतीम् ॥
कथमन्त:पुरं राज्ञो राजपुत्रीमिमामित: । नयेयामिति तत्कालमसौ धीरो व्यचिन्तयत् ॥
भो विदूषक शृण्वेतद्योऽयं प्रव्राट् त्वया हत: । महानेतस्य वेताल: सिद्धोऽभूत्सर्षपास्तथा ॥
ततोऽस्य पृथ्वीराज्ये च वाञ्छा राजात्मजासु च । उदपद्यत तेनायमेवं मूढोऽद्य वञ्चित: ॥
तद्गृहाणैतदीयांस्त्वं सर्षपान्वीर येन ते । इमामेकां निशामद्य भविष्यत्यम्बरे गति: ॥
इत्याकाशगता वाणी जातहर्षं जगाद् तम् । अनुगृह्णन्ति हि प्रायो देवता अपि तादृशम् ॥
ततो वस्त्राञ्चलात्तस्य स परिव्राजकस्य तान् । जग्राह सर्षपान्हस्ते तामङ्के च नृपात्मजाम् ॥
यावच्च देवीभवनात्स तस्मान्निर्ययौ बहि: । उच्चचार पुनस्तावदन्या नभसि भारती ॥
इहैव देवीभवने मासस्यान्ते पुनस्त्वया । आगन्तव्यं महावीर विस्मर्तव्यमिदं न ते ॥
तच्छ्रुत्वा स तथेत्युक्त्वा सद्यो देवीप्रसादत: । उत्पपात नभो बिभ्रद्राजपुत्रीं विदूषक: ॥
65
गत्वा च गगनेनाशु स तामन्तःपुरान्तरम् ।
प्रावेशयद्राजसुतां समाश्वस्तामुवाच च ।। १८५
न मे भविष्यति प्रातर्गतिर्व्योम्नि ततश्च माम् ।
सर्वे द्रक्ष्यन्ति निर्यान्तं तत्संप्रत्येव याम्यहम् ।। १८६
इति तेनोदिता बाला बिभ्यती सा जगाद तम् ।
गते त्वयि मम प्राणास्त्रासाक्रान्ताः प्रयान्त्यमी ।। १८७
तन्महाभाग मा गास्त्वं देहि मे जीवितं पुनः ।
प्रतिपन्नार्थनिर्वाहः सहजं हि सतां व्रतम् ।। १८८
तच्छ्रुत्वा चिन्तयामास स सुसत्त्वो विदूषकः ।
यदस्तु मे न गच्छामि मुञ्चेत्प्राणान्भयादियम् ।। १८९
ततश्च नृपतेर्भक्तिः का मया विहिता भवेत् ।
इत्यालोच्य स तत्रैव तस्थावन्तःपुरे निशि ।। १९०
व्यायामजागरश्रान्तो ययौ निद्रां शनैश्च सः ।
राजपुत्री त्वनिद्रैव भीता तामनयन्निशाम् ।। १९१
विश्राम्यतु क्षणं तावदिति प्रेमार्द्रमानसा ।
सुप्तं प्रबोधयामास सा प्रभातेऽपि नैव तम् ।। १९२
ततः प्रविष्टा ददृशुस्तमन्तःपुरचारिकाः ।
ससंभ्रमाश्च गत्वैव राजानं तं व्यजिज्ञपन् ।। १९३
राजाप्यवेक्षितुं तत्त्वं प्रतीहारं व्यसर्जयत् ।
प्रतीहारश्च गत्वान्तस्तत्रापश्यद्विदूषकम् ।। १९४
शुश्राव च यथावृत्तं स तद्राजसुतामुखात् ।
तथैव गत्वा राज्ञे च स समग्रं न्यवेदयत् ।। १९५
विदूषकस्य सत्त्वज्ञस्तच्छ्रुत्वा स महीपतिः ।
किमेतत्स्यादिति क्षिप्रं समुद्धान्तसमुद्भ्रान्त इवाभवत् ।। १९६
आनाययच्च दुहितुर्मन्दिरात्तं विदूषकम् ।
दत्तानुयात्रं मनसा तस्याः स्नेहानुपातिना ।। १९७
पप्रच्छ च यथावृत्तं स राजा तमुपागतम् ।
आ मूलतश्च सोऽप्यस्मै विप्रो वृत्तान्तमब्रवीत् ।। १९८
अदर्शयच्च वस्त्रान्ते निबद्धाश्चौरनासिकाः । प्रव्राटसंऽबन्धिनस्तांश्च सर्षपान्भूमिभेदिनः ।। १९९
प्रव्राटसंबन्धिनस्तांश्च सर्षपान्भूमिभेदिनः ।। १९९
ततः संभाव्य सत्यं तत्तांश्चानाय्य मठद्विजान् । सर्वांश्चक्रधरोपेतान्पृष्ट्वा तन्मूलकारणम् ।। २००
ततः संभाव्य सत्यं तत्तांश्चानाय्य मठद्विजान् ।
स्वयं श्मशाने गत्वा च दृष्ट्वा तांश्छिन्ननासिकान् । पुरुषांस्तं च निर्लूनकण्ठ प्रव्राजकाधमम् ।। २०१
सर्वांश्चक्रधरोपेतान्पृष्ट्वा तन्मूलकारणम् ।। २००
उत्पन्नप्रत्ययो राजा स तुतोष महाशयः । विदूषकाय कृतिने सुताप्राणप्रदायिने ।। २०२
स्वयं श्मशाने गत्वा च दृष्ट्वा तांश्छिन्ननासिकान् ।
ददौ तस्मै च तामेव तदैव तनयां निजाम् । किमदेयमुदाराणामुपकारिपु तुष्यताम् ।। २१7३
पुरुषांस्तं च निर्लूनकण्ठं प्रव्राजकाधमम् ।। २०१
श्रीरुवासाम्बुजप्रीत्या नूनं राजसुताकरे । गृहीतपाणिर्येनास्या लेभे लक्ष्मीं विदूषकः ।। २०४
उत्पन्नप्रत्ययो राजा स तुतोष महाशयः ।
ततो राजोपचारेण स तया कान्तया सह । आदित्यसेननृपतेस्तस्थौ श्लाघ्ययशा गृहे ।। २०५
विदूषकाय कृतिने सुताप्राणप्रदायिने ।। २०२
अथ यातेषु दिवसेष्वेकदा दैवचोदिता । तमुवाच निशायां सा राजपुत्री विदूषकम् ।। २०६
ददौ तस्मै च तामेव तदैव तनयां निजाम् ।
नाथ स्मरसि यत्तत्र तव देवीगृहे निशि । मासान्ते त्वमिहागच्छेरित्युक्तं दिव्यया गिरा ।। २०७
किमदेयमुदाराणामुपकारिषु तुष्यताम् ।। २१7३
तत्र चाद्य गतो मासो भवतस्तच्च विस्मृतम् । इत्युक्तः प्रियया स्मृत्वा स जहर्प विदूषकः ।। २०८
श्रीरुवासाम्बुजप्रीत्या नूनं राजसुताकरे ।
साधु स्मृतं त्वया तन्वि विस्मृतं तन्मया पुनः । इत्युक्त्वालिङ्गनं चास्यै स ददौ पारितोषकम् ।।२० ९
गृहीतपाणिर्येनास्या लेभे लक्ष्मीं विदूषकः ।। २०४
सुप्तायां च ततस्तस्यां निर्गत्यान्तःपुरान्निशि । आदाय खङ्गं स्वस्य संस्तद्देवीभवनं ययौ ।। २१०
ततो राजोपचारेण स तया कान्तया सह ।
प्राप्तो विदूषकोऽहं भोरिति तत्र वदन्बीहः । प्रविशेत्यशुणोद्वाचमन्तः केनाप्युदीरिताम् ।। २११
आदित्यसेननृपतेस्तस्थौ श्लाघ्ययशा गृहे ।। २०५
प्रविश्य चान्तरे सोऽत्र दिव्यमावासमैक्षत । तदन्तर्दिव्यरूपां च कन्यां दिव्यपरिच्छदाम् ।। २१२
अथ यातेषु दिवसेष्वेकदा दैवचोदिता ।
स्वप्रभाभिन्नतिमिरां रजनिज्वलितामिव । हरकोपामिनिर्दग्धस्मरसंजीवनौषधिम् ।। २१३
तमुवाच निशायां सा राजपुत्री विदूषकम् ।। २०६
किमेतदिति साश्चर्यः स तया हृष्टया स्वयम् । सस्नेहबहुमानेन स्वागतेनाभ्यनन्यत ।। २१४
नाथ स्मरसि यत्तत्र तव देवीगृहे निशि ।
उपविष्टं च संजातविस्रम्भं प्रेमदर्शनात् । तत्स्वरूपपरिज्ञानसोत्सुकं सा तमब्रवीत् ।। २१५
मासान्ते त्वमिहागच्छेरित्युक्तं दिव्यया गिरा ।। २०७
अहं विद्याधरी कन्या भद्रानाम महान्वया । इह कामचरत्वाव त्वामपश्यमहं तदा ।। २१६
तत्र चाद्य गतो मासो भवतस्तच्च विस्मृतम् ।
त्वद्गुणाकृष्टचित्ता च तत्कालमहमेव ताम् । अदृश्यवाणीमसृजं पुनरागमनाय ते ।। २१७
इत्युक्तः प्रियया स्मृत्वा स जहर्ष विदूषकः ।। २०८
अद्य विणप्रयोगाश्च संमोह्य प्रेरिता मया । सा ते राजसुतैवास्मिन्कार्ये स्मृतिमजीजनत् ।। २१८
साधु स्मृतं त्वया तन्वि विस्मृतं तन्मया पुनः ।
त्वदर्थं च स्थितास्मीह तत्तुभ्यमिदमर्पितम् । शरीरं सुन्दर मया कुरु पाणिग्रहं मम ।। २१९
इत्युक्त्वालिङ्गनं चास्यै स ददौ पारितोषकम् ।।२० ९
इत्युक्तो भद्रया भव्यो विद्याधर्या विदूषकः । तथेति परिणिन्ये तां गान्धर्वविधिना तदा ।। २२०
सुप्तायां च ततस्तस्यां निर्गत्यान्तःपुरान्निशि ।
अतिष्ठदथ तत्रैव दिव्यं भोगमवाप्य सः । स्वपौरुषफलर्द्ध्येव प्रियया संगतस्तया ।। २२१
आदाय खड्गं स्वस्य संस्तद्देवीभवनं ययौ ।। २१०
अत्रान्तरे प्रबुद्धा सा राजपुत्री निशाक्षये । भर्तारं तमपश्यन्ती विषादं सहसागमत् ।। २२२
प्राप्तो विदूषकोऽहं भोरिति तत्र वदन्बहिः ।
उत्थाय चान्तिकं मातुः प्रस्खलद्भिः पदैर्ययौ । विकला संगलद्वाष्पतरङ्गितविलोपना ।। २२३
प्रविशेत्यशृणोद्वाचमन्तः केनाप्युदीरिताम् ।। २११
प्रविश्य चान्तरे सोऽत्र दिव्यमावासमैक्षत ।
तदन्तर्दिव्यरूपां च कन्यां दिव्यपरिच्छदाम् ।। २१२
स्वप्रभाभिन्नतिमिरां रजनिज्वलितामिव ।
हरकोपामिनिर्दग्धस्मरसंजीवनौषधिम् ।। २१३
किमेतदिति साश्चर्यः स तया हृष्टया स्वयम् ।
सस्नेहबहुमानेन स्वागतेनाभ्यनन्द्यत ।। २१४
उपविष्टं च संजातविस्रम्भं प्रेमदर्शनात् ।
तत्स्वरूपपरिज्ञानसोत्सुकं सा तमब्रवीत् ।। २१५
अहं विद्याधरी कन्या भद्रानाम महान्वया ।
इह कामचरत्वाच्च त्वामपश्यमहं तदा ।। २१६
त्वद्गुणाकृष्टचित्ता च तत्कालमहमेव ताम् ।
अदृश्यवाणीमसृजं पुनरागमनाय ते ।। २१७
अद्य विद्याप्रयोगाश्च संमोह्य प्रेरिता मया ।
सा ते राजसुतैवास्मिन्कार्ये स्मृतिमजीजनत् ।। २१८
त्वदर्थं च स्थितास्मीह तत्तुभ्यमिदमर्पितम् ।
शरीरं सुन्दर मया कुरु पाणिग्रहं मम ।। २१९
इत्युक्तो भद्रया भव्यो विद्याधर्या विदूषकः ।
तथेति परिणिन्ये तां गान्धर्वविधिना तदा ।। २२०
अतिष्ठदथ तत्रैव दिव्यं भोगमवाप्य सः ।
स्वपौरुषफलर्द्ध्येव प्रियया संगतस्तया ।। २२१
अत्रान्तरे प्रबुद्धा सा राजपुत्री निशाक्षये ।
भर्तारं तमपश्यन्ती विषादं सहसागमत् ।। २२२
उत्थाय चान्तिकं मातुः प्रस्खलद्भिः पदैर्ययौ ।
विकला संगलद्वाष्पतरङ्गितविलोपना ।। २२३
66
स पतिर्मे गतः क्वापि रात्राविति च मातरम् । आत्मापराधसभया सानुतापा च साभ्यधात् ।। २२४