New page created (no summary given)
 
No edit summary
पङ्क्तिः १:
1. [[दश-गीतिका-पाद]]
''' दशगीतिकापाद'''
 
2. [[गणित-पाद]]
प्रणिपत्य एकम् अनेकम् कम् सत्याम् देवताम् परम् ब्रह्म ।
 
3. [[काल-क्रिया-पाद]]
आर्यभटस् त्रीणि गदति गणितम् काल-क्रियाम् गोलम् ॥ १॥
 
4. [[गोल-पाद]]
 
वर्ग-अक्षराणि वर्गे अवर्गे अवर्ग-अक्षराणि कात् ङ्मौ यस् ।
 
ख-द्वि-नवके स्वरास् नव वर्गे अवर्गे नव अन्त्य-वर्गे वा ॥ २ ॥
 
 
युग-रवि-भ-गणास् ख्युघृ शशि चयगियिङुशुच्लृ कु ङिशिबुणॢष्खृ प्राक् ।
 
==बाहरी कड़ियाँ==
शनि ढुङ्विघ्व गुरु ख्रिच्युभ कुज भद्लिझ्नुखृ भृगु-बुध-सौरास् ॥ ३ ॥
 
 
चन्द्र-उच्च र्जुष्खिध बुध सुगुशिथृन भृगु जषबिखुचृ शेष अर्कास् ।
 
बुफिनच पात-विलोमास् बुध-अह्नि अज-अर्क-उदयात् च लङ्कायाम् ॥ ४ ॥
 
 
क-अहस् मनवस् ढ मनु-युगास् श्ख गतास् ते च मनु-युगास् च्ना च ।
 
कल्प-आदेस् युगपादास् ग च गुरु-दिवसात् च भारतात् पूर्वम् ॥ ५ ॥
 
 
शशि-राशयस् ठ चक्रम् ते अंश-कला-योजनानि यवञ-गुणास् ।
 
प्राणेन एति कलाम् भम् ख-युग-अंशे ग्रह-जवस् भ-व-अंशे अर्कस् ॥ ६ ॥
 
 
नृ-षि योजनम् ञिला भू-व्यासस् अर्क-इन्द्वोर् घ्रिञा गिण क मेरोस् ।
 
भृगु-गुरु-बुध-शनि-भौमास् शशि-ङ-ञ-ण-न-म-अंशकास् समा-अर्क-समास् ॥ ७ ॥
 
 
भ-अपक्रमस् ग्रह-अंशास् शशि-विक्षेपस् अपमण्डलात् झ-अर्धम् ।
 
शनि-गुरु-कुज ख-क-ग-अर्धम् भृगु-बुध ख स्च-अङ्गुलस् घ-हस्तस् ना ॥ ८ ॥
 
 
बुध-भृगु-कुज-गुरु-शनि न-व-रा-ष-ह गत्वा अंशकान् प्रथम-पातास् ।
 
सवितुस् अमीषाम् च तथा द्वा-ञखि-सा-ह्दा-ह्ल्य-खिच्य मन्द-उच्चम् ॥ ९ ॥
 
 
झ-अर्धानि मन्द-वृत्तम् शशिनस् च ग-च-घ-ढ-च-झ यथा उक्तेभ्यस् ।
 
झा-ग्ड-ग्ला-र्ध-द्ड तथा शनि-गुरु-कुज-भृगु-बुध-उच्च-शीघ्रेभ्यस् ॥ १० ॥
 
 
मन्दात् ङ-ख-द-ज-डा वक्रिणाम् द्वितीये पदे चतुर्थे च ।
 
जा-ण-क्ल-च्ल-झ्न उच्चात् शीघ्रात् गियिङश कु-वायु-कक्ष्या-अन्त्या ॥ ११ ॥
 
 
मखि भकि फखि धखि णखि ञखि ङखि हस्झ स्ककि किष्ग श्घकि किघ्व ।
 
घ्लकि किग्र हक्य धकि किच स्ग झश ङ्व क्ल प्त फ च कला-अर्ध-ज्यास् ॥ १२ ॥
 
 
दश-गीतिक-सूत्रम् इदम् भू-ग्रह-चरितम् भ-पञ्जरे ज्ञात्वा ।
 
ग्रह-भ-गण-परिभ्रमणम् सस् याति भित्त्वा परम् ब्रह्म ॥ १३ ॥
 
 
 
 
 
 
==External Links==
*[http://titus.uni-frankfurt.de/texte/etcs/ind/aind/klskt/mathemat/aryabhat/aryab.htm Aryabhatiya ] (in Qyoto encoding)
 
"https://sa.wikisource.org/wiki/आर्यभटीय" इत्यस्माद् प्रतिप्राप्तम्