"ऋग्वेदः सूक्तं १.८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. मरुतः। त्रिष्टुप्, १,६ प्रस्तारपंक्तिः, ५ विराड्रूपा
}}
{{ऋग्वेदः मण्डल १}}
<poem>
{|
Line २९ ⟶ २८:
एषा स्या वो मरुतोऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी ।
अस्तोभयद्वृथासामनु स्वधां गभस्त्योः ॥६॥
 
|
 
आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः ।
आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥
Line ४९ ⟶ ४६:
ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ ।
अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥
 
|}
</poem>{{ऋग्वेदः मण्डल १}}
</poem>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८८" इत्यस्माद् प्रतिप्राप्तम्