"कथासरित्सागरः/लम्बकः १२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
 
*[[/तरङ्गः ०२|तरङ्गः २]]
मृगांकदत्तस्य कथा; राज्ञः मद्रबाह्वः कथा; पुष्कराक्षस्य कथा; पुष्कराक्ष एवं विनयवत्याः पूर्वजन्मस्य कथा ॥
कथा; पुष्कराक्ष एवं विनयवत्याः पूर्वजन्मस्य कथा ॥
 
*[[/तरङ्गः ०३|तरङ्गः ३]]
Line १४ ⟶ १३:
 
*[[/तरङ्गः ०५|तरङ्गः ५]]
गुणाकरस्य वृत्तान्तम्; विनीतमतेः कथा; पवित्र - वराहस्य कथा; देवभूतेः कथा; दानपारमितायाः कथा; शीलपारमितायाः कथा; क्षमापारमितायाः कथा; धैर्यपारमितायाः कथा ; ध्यानपारमितायाःकथा; प्रज्ञापारमितायाः कथा ।।
- वराहस्य कथा; देवभूतेः कथा; दानपारमितायाः
कथा; शीलपारमितायाः कथा; क्षमापारमितायाः कथा
; धैर्यपारमितायाः कथा ; ध्यानपारमितायाः
कथा; प्रज्ञापारमितायाः कथा ।।
 
*[[/तरङ्गः ०६|तरङ्गः ६]]
मृगांकदत्तस्य कथा (क्रमागत); विचित्रकथस्य कथा; - श्रीदर्शनस्य कथा; सौदामिन्याः कथा; सुनन्दनस्य कथा; श्रीदर्शन एवं अनंगमंजर्याः कथा ।।
कथा; श्रीदर्शन एवं अनंगमंजर्याः कथा ।।
 
*[[/तरङ्गः ०७|तरङ्गः ७]]
"https://sa.wikisource.org/wiki/कथासरित्सागरः/लम्बकः_१२" इत्यस्माद् प्रतिप्राप्तम्