"कथासरित्सागरः/लम्बकः १२/तरङ्गः ०२" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कथासरित्सागरः/लम्बकः १२/तरङ्गः २ पृष्ठं [[कथासरित्सागरः/लम्ब...
No edit summary
 
पङ्क्तिः २०१:
स दिव्यदृष्टिर्दृष्ट्वा तां बुद्ध्वा तत्त्वं सविस्मयः ।
नीत्वाश्रमं स्वं विनयवतीं नाम्नाकरोन्मुनिः ।। १०३
तत्र कालेन सा वृद्धिं प्राप्ता तस्याश्रमे मुनेः ।
दृष्टा विनयवत्येषा नभसा गच्छता मया ।। १०४
ततोऽहं रूपगर्वेण मदनेन च मोहितः ।
उपेत्य तामनिच्छन्तीं हठाद्धर्तुं प्रवृत्तवान् ।। १०५
तत्क्षणं स मुनिः क्रुद्धः क्रन्दन्त्या श्रावितस्तया ।
विजितासुरुपागत्य शापं मह्ममदान्नृप ।।
रूपगर्वित सर्वाङ्गनिन्दितः करभो भव ।
पुष्कराक्षान्नृपात्प्राप्ते वधे शापाद्विमोक्ष्यसे ।। १०७
भर्ता विनयवत्याश्च स एवास्या भविष्यति ।
इत्यहं मुनिना शप्तो जातोऽस्यां करभो भुवि ।। १०८
जातश्च सोऽद्य शापान्तस्त्वत्तस्तत्पश्चिमाम्बुधेः ।
पारस्थं तद्वनं गच्छ नाम्ना सुरभिमारुतम् ।। १०९
भार्यामाप्नुहि तां दिव्यां रूपदर्पहरां श्रियः ।
इत्युक्त्वा पुष्कराक्षं स दिवं विद्याधरो ययौ ।। ११०
पुष्कराक्षोऽपि गत्वा स्वां पुरीं विन्यस्य मन्त्रिषु ।
राज्यं रात्रौ ततः प्रायादेकोऽश्वमधिरुह्य सः ।। १११
गच्छन्क्रमाच्च संप्राप्य पश्चिमाब्धेस्तटं पुनः ।
कथं तरेयमम्भोधिमिति तत्र व्यचिन्तयत् ।। ११२
ततो ददर्श तत्रैकं स शून्यं चण्डिकागृहम् ।
प्रविश्य च ततः स्नात्वा देवीं तां प्रणनाम च ।। ११३
केनापि निहितां तत्र वीणामादाय सादरः ।
उपवीणयति स्मैतां देवीमत्र स्वगीतकैः ।। ११४
उपवीणिततुष्टा च सुप्तं तत्रैव सा निशि ।
भूतग्रामेण तं स्वेन पारमब्धेरनाययत् ।। ११५
ततः प्रातः प्रबुद्धोऽब्धेस्तीरे राजा ददर्श सः ।
वनान्तःस्थितमात्मानं न तस्मिंश्चण्डिकागृहे ।। ११६
उत्थाय विस्मितश्चात्र भ्रमन्नाश्रममैक्षत ।
प्रणमन्तमिवातिथ्यात्फलभारानतैर्द्रुमैः ।। ११७
कुर्वाणं स्वागतमिव क्वणितेन पतत्रिणाम् ।
प्रविश्य तत्र चापश्यत्स्थितं शिष्यैर्वृतं मुनिम् ।। ११८
उपेत्य च ववन्दे तमृषिं राजा स पादयोः ।
सोऽप्येनं विहितातिथ्यो ज्ञानवान्मुनिरब्रवीत् ।। ११९
पुष्कराक्ष यदर्थं त्वमागतः सा क्षणं गता ।
इध्मादिहेतोर्विनयवती तत्तिष्ठ संप्रति ।। १२०
उपयच्छस्व तां पूर्वभार्यामद्यैव भूपते ।
इत्युक्तो मुनिना सोऽपि पुष्कराक्षो व्यचिन्तयत् ।। १२१
दिष्ट्या मुनिः स एवायं विजितासुस्तदेव च ।
वनमेतद्ध्रुवं देव्या तारितोऽहं महार्णवम् ।। १२२
चित्रं च पूर्वभार्यैषा ममोक्ता मुनिनामुना ।
इत्यालोच्यैव हृष्टस्तं स पप्रच्छ मुनिं नृपः ।। १२३
भगवन्पूर्वभार्यैषा कथं मे कथ्यतामिति ।
ततो जगाद स मुनिः श्रूयतां यदि कौतुकम् ।। १२४
बभूव धर्मसेनाख्यस्ताम्रलिप्त्यां पुरा वणिक् ।
विद्युल्लेखेति नाम्ना च भार्या तस्याभवच्छुभा ।। १२५
स दैवान्मुषितश्चौरैः शस्त्रैश्चाभ्याहतो वणिक् ।
मुमूर्षुर्निरगाद्वह्निं प्रवेष्टुं भार्यया सह ।। १२६
अपश्यतामकस्माच्च तावुभावपि दंपती ।
आकाशेनागतं हंसमिथुनं रुचिराकृति ।। १२७
ततस्तद्गतचित्तौ तौ प्रविश्य दहनं मृतौ ।
राजहंसौ समुत्पन्नौ पुनर्भार्यापती उभौ ।। १२८
कदाचित्तौ च वर्षासु रात्रौ खर्जूरपादपे ।
नीडस्थितौ तमुन्मूल्य तरुं वात्या व्ययूयुजत् ।। १२९
प्रातः स हंसस्तां हंसीं चिन्वञ्शान्ते प्रभञ्जने ।
सरःस्वथ दिगन्तेषु न कुतश्चिदवाप्तवान् ।। १३०
ततस्तत्कालसंसेव्यं हंसानां मानसं सरः ।
स्मरार्तः स ययौ हंस्या जनिताशोऽन्यया पथि ।। १३१
तत्र तां प्राप्य हंसीं स्वां नीत्वा च जलदागमम् ।
गिरिशृङ्गं जगामैकं विहर्तुं स तया सह ।। १३२
तत्र तस्य हता हंसी केनचिल्लुब्धकेन सा ।
तद्दृष्ट्वा भयशोकार्तः स हंसः प्राद्रवत्ततः ।। १३३
लुब्धकस्तां हतां हंसीं मृतामादाय वीक्ष्य च ।
दूरान्मार्गागतान्काश्चित्पुरुषान्सायुधान्बहून् ।। १३४
द्रुतं क्षुरिकया छिन्नैस्तामाच्छाद्य तृणैर्भुवि ।
हंसीं न्यधाद्विलोक्यैतां हरेयुर्जात्वमी इति ।। १३५
गतेषु तेषु पुरुषेषूपगम्य जिघृक्षतः ।
लुब्धकस्योद्धृततृणा हंसी सा तस्य पश्यतः ।। १३६
तत्तृणान्तर्निकृत्ताया मृतसंजीवनौषधेः ।
रसेन जीवितं प्राप्य खमुत्पत्य ततो ययौ ।। १३७
तावत्स हंसस्तद्भर्ता गत्वैकस्मिन्सरस्तटे ।
मूढोऽपतद्धंसयूथे पश्यंस्तामेव तन्मनाः ।। १३८
तत्क्षणं धीवरः कोऽपि क्षिप्त्वा जालं निबध्य तान् ।
हंसान्सर्वानुपाविक्षदाहारार्थं किल क्षणात् ।। १३९
तावच्चागत्य तत्रैव सा हंसी चिन्वती पतिम् ।
ददर्श जालबद्धं तं दिशश्चार्ता व्यलोकयत् ।। १४०
ततः स्नातुं प्रवृत्तेन केनाप्यत्र सरस्तटे ।
पुंसा वस्त्रोपरि न्यस्तामपश्यद्रत्नकण्ठिकाम् ।। १४१
गत्वा चापश्यतस्तस्य तां गृहीत्वैव कण्ठिकाम् ।
दाशाय दर्शयन्ती सा तस्मै व्योम्ना शनैर्ययौ ।। १४२
दाशोऽपि सोऽन्वधावत्तां दृष्ट्वा चञ्च्वात्तकण्ठिकाम् ।
हंसीं गृहीतलगुडः पक्षिजालं विहाय तत् ।। १४३
हंसी च गत्वा शैलाग्रे दूरे तां कण्ठिकां न्यधात् ।
धीवरोऽपि स तल्लोभात्तत्रारोढुं प्रचक्रमे ।। १४४
तद्दृष्ट्वा सा द्रुतं गत्वा हंसी पत्युः समीपगे ।
बद्धस्य वृक्षे संसुप्तं कपिं चञ्च्वाक्ष्ण्यताडयत् ।। १४५
स कपिस्ताडितस्त्रस्तः पतित्वोपर्यपाटयत् ।
जालं तत्तेन निर्जग्मुर्हंसाः सर्वेऽपि ते ततः ।। १४६
अथ तौ संगतावुक्तस्ववृत्तगतौ परस्परम् ।
हंसौ भार्यापती हृष्टौ यथाकामं विजह्रतुः ।। १४७
दाशं तं चागतं प्राप्तकण्ठिकं पक्षिलोभतः ।
लेभेऽत्र स पुमांश्चिन्वन्हृता सा यस्य कण्ठिका ।। १४८
स भीतिसूचितस्यास्य हस्तात्संप्राप्य कण्ठिकाम् ।
दाशस्य दक्षिणं पाणिं पुमांश्छुरिकयाच्छिनत् ।। १४९
तौ चापि जातु हंसौ द्वौ छत्त्रीकृत्यैकमम्बुजम् ।
मध्याह्नकाले सरसः प्रोत्थाय व्योम्नि चेरतुः ।। १५०
क्षणाच्च नद्याः कस्याश्चित्खगौ तौ तीरमापतुः ।
मुनिनाध्यासितं केनाप्यर्चाव्यग्रेण धूर्जटेः ।। १५१
तत्र व्याधेन केनापि यान्तौ तौ सह दंपती ।
हतावेकेन युगपच्छरेण भुवि पेततुः ।। १५२
आतपत्राम्बुजं तच्च तदीयमपतत्तदा ।
मुनेरर्चयतस्तस्य शिवलिङ्गस्य मूर्धनि ।। १५३
ततो व्याधः स दृष्ट्वा तौ हंसं स्वीकृत्य हंसिकाम् ।
तां ददौ मुनये तस्मै सोऽप्यानर्च शिवं तया ।। १५४
तल्लिङ्गमूर्ध्नि स्रस्तस्य तस्याब्जस्य प्रभावतः ।
स पुष्कराक्ष हंसस्त्वं जातो राजान्वयेऽधुना ।। १५५
हंसी च सैषा विनयवती विद्याधरान्वये ।
जाता विशेषतो ह्यस्या मांसैरभ्यर्चितो हरः ।। १५६
इत्थं ते पूर्वभार्यासावित्युक्तो विजितासुना ।
मुनिना पुष्कराक्षः स राजा तं पुनरब्रवीत् ।। १५७
कथमग्निप्रवेशस्य तस्याघौघविघातिनः ।
पक्षियोनावभूज्जन्म भगवन्फलमावयोः ।। १५८
इत्युक्तवन्तं राजानं तं स प्रत्यब्रवीन्मुनिः ।
यद्भावितात्मा म्रियते जन्तुस्तद्रूपमश्नुते ।। १५९
तथा ह्युज्जयिनीपुर्यां नैष्ठिकी ब्रह्मचारिणी ।
लावण्यमञ्जरी नाम कुमारी ब्राह्मणी पुरा ।। १६०
युवानं ब्राह्मणं दृष्ट्वा कमलोदयसंज्ञकम् ।
सहसा तद्गतस्वान्ता दह्यमाना स्मराग्निना ।। १६१
अमुञ्चन्ती स्वनियमं तद्भोगध्यानभाविता ।
गत्वा गन्धवतीतीरं तीर्थे तत्याज जीवितम् ।। १६२
तया भावनया किं न जाताभूद्भोगसंगिनी ।
नगर्यामेकलव्यायां वेश्या रूपवतीति सा ।। १६३
तीर्थव्रतप्रभावाच्च सैव जातिस्मरा सती ।
प्रसङ्गाच्चोडकर्णाय जापकाय द्विजन्मने ।। १६४
स्वपूर्वजन्मवृत्तान्तरहस्यं तदवर्णयत् ।
जपकर्मैकचित्तत्वे कुर्वाणस्यानुशासनम् ।। १६५
अन्ते च शुद्धसंकल्पा ययौ वेश्यापि सद्गतिम् ।
तद्राजन्योऽत्र यच्चित्तस्तन्मयत्वमुपैति सः ।। १६६
एवमुक्त्वा स राजानं स्नानाय विससर्ज तम् ।
मुनिर्मध्याह्नसवनं स्वयं च निरवर्तयत् ।। १६७
राजा स पुष्कराक्षोऽपि गतो वननदीतटम् ।
तां ददर्शात्र विनयवतीं पुष्पाणि चिन्वतीम् ।। १६८
भासमानां स्ववपुषा प्रभामिव विवस्वतः ।
अदृष्टपूर्वं गहनं प्रविष्टां कौतुकाद्वनम् ।। १६९
केयं स्यादिति यावच्च स चिन्तयति सोत्सुकः ।
तावत्कथां निषण्णा सा विस्रब्धामवदत्सखीम् ।। १७०
सखि विद्याधरो यो मां हर्तुमैच्छत्पुरा स मे ।
आगत्य शापमुक्तोऽद्य भर्तृप्राप्तिमिहोक्तवान् ।। १७१
तच्छ्रुत्वा प्रत्यवोचत्तां सा सखी मुनिकन्यकाम् ।
अस्त्येतन्मयि शृण्वत्यां मुञ्जकेशोऽद्य हि प्रगे ।। १७२
इत्थमुक्तो निजः शिष्यो मुनिना विजितासुना ।
गच्छ तारावलीरङ्कुमालिनावानय द्रुतम् ।। १७३
कामं विनयवत्या हि वत्सेह दुहितुस्तयोः ।
राज्ञश्च पुष्कराक्षस्य विवाहोऽद्य भविष्यति ।। १७४
इत्युक्तो गुरुणा मुञ्जकेशो यातस्तथेति सः ।
अत एह्याश्रमपदं गच्छावः सखि संप्रति ।। १७५
एवं तयोक्ते विनयवती साथ ततो ययौ ।
पुष्कराक्षश्च शुश्राव स तद्दूरादलक्षितः ।। १७६
ज्वलत्कामाग्निसंतापादिव नद्यां निमज्य च ।
जगाम विजितासोस्तमाश्रमं स पुनर्नृपः ।। १७७
तत्र तारावलीरङ्कुमालिनौ तौ समगतौ ।
आनर्चतुस्तं प्रणतं परिवव्रुश्च तापसाः ।। १७८
ततो वेद्यां स्वतेजोभिर्भासितायां महर्षिणा ।
द्वितीयेनेव मूर्तेन वह्निना विजितासुना ।। १७९
तस्मै स राज्ञे विनयवतीं तां प्रत्यपादयत् ।
रङ्कुमाली ददौ चास्मै रथं दिव्यं नभश्चरम् ।। १८०
चतुःसमुद्रां पृथिवीं प्रशाधि सममेतया ।
इत्येतस्मै वरं चादाद्विजितासुर्महामुनिः ।। १८१
अथैष तदनुज्ञया नववधूमुपादाय तां
नृपो गगनगामिनं तमधिरुह्य दिव्यं रथम् ।
विलङ्घ्य च पयोनिधिं सपदि पुष्कराक्षस्ततो
जगाम नगरीं निजां प्रकृतिनेत्रचन्द्रोदयः ।। १८२
तत्र च जित्वा पृथिवीं रथप्रभावादवाप्तसाम्राज्यः ।
आस्ते स्म विनयवत्या सहितो भोगांश्चिराय भुञ्जानः ।। १८३
इत्थं सुदुष्करमपि स्वरसेन कार्यं सिद्ध्यत्यनुग्रहवतीष्विह देवतासु ।
तत्स्वप्नदृष्टगिरिजादयितप्रसादात्सेत्स्यत्यभीष्टमचिरेण तवापि देव ।। १८४
एतां निशम्य स विचित्रकथाममात्यादौत्सुक्यवानधिगमाय शशाङ्कवत्याः ।
राजात्मजः स्वसचिवैः सममुज्जयिन्यां बुद्धिं बबन्ध गमनाय मृगाङ्कदत्तः ।। १८५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके द्वितीयस्तरङ्गः ।
 
</span></poem>