"कथासरित्सागरः/लम्बकः १२/तरङ्गः ३५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १४२:
शिलाकूटकठोराङ्गस्तमालमलिनच्छविः ।
पुलिन्दाश्रितपापश्च विन्ध्याचल इवापरः ।। ७१
भ्रुकुट्या भीषणमुखः प्रकृत्यैव त्रिशाखया ।
स्वीकर्तुं विन्ध्यवासिन्या त्रिशूलेनेव चिह्नितः ।। ७२
तरुणः क्षपिताशेषवया अप्यसुदर्शनः ।
कृष्णोऽप्यनन्यसेवी च भूभृत्पादोपजीव्यपि ।। ७३
नवाभ्र इव मायूरपिच्छचित्रधनुर्धरः ।
हिरण्याक्ष इवोद्दामवराहक्षतविग्रहः ।। ७४
घटोत्कच इवोत्सिक्तभीमरूपधरो बली ।
कलिकाल इवाधर्मनिरतोच्छृङ्खलप्रजः ।। ७५
आययौ च बलाभोगस्तस्यापूरितभूतलः ।
मुक्तोऽर्जुनभुजासङ्गात्प्रवाह इव नार्मदः ।। ७६
शिलाकलापो लुठितः किमञ्जनगिरेरयम् ।
किमुताकालकल्पान्तमेघौघः पतितो भुवि ।। ७७
इति शङ्कां स विदधच्चण्डालानीकिनीचयः ।
प्रससर्पासितच्छायामलिनीकृतदिङ्मुखः ।। ७८
उपगम्य च तत्स्वामी दूरान्न्यस्तशिराः क्षितौ ।
मृगाङ्कदत्तं तं दुर्गपिशाचः प्रणनाम सः ।। ७९
उवास चाद्य देवी मे प्रसन्ना विन्ध्यवासिनी ।
उचितोचितवंशो यद्गृहान्प्राप्तो भवान्मम ।। ८०
तद्धन्योऽस्मि कृतार्थोऽस्मीत्युक्त्वा तस्मादुपायनम् ।
मातङ्गराजः स ददौ मुक्ताकस्तूरिकादिकम् ।। ८१
सोऽप्यभ्यनन्दत्प्रीत्या तं राजपुत्रो यथोचितम् ।
ततस्तत्रैव सर्वे ते चक्रुः सेनानिवेशनम् ।। ८२
आलानबद्धैर्द्विरदैस्तुरगैर्मन्दुराश्रितैः ।
कृतास्पदैश्च पादातैः स्थगिता सा महाटवी ।। ८३
आजन्मापूर्वनगरीभावसंप्राप्तसंपदा ।
घूर्णमानेव तत्कालं नैव स्वात्मन्यवर्तत ।। ८४
ततोऽत्र काननोद्याने विहितस्नानमङ्गलम् ।
कृताहारं सुखासीनमेकान्ते सचिवान्वितम् ।। ८५
मायाबटौ स्थिते दुर्गपिशाचः स कथान्तरे ।
मृगाङ्कदत्तमवदत्प्रीतिप्रश्रयपेशलम् ।। ८६
मायाबटुरयं राजा बहुकालमिहागतः ।
त्वन्निदेशप्रतीक्षः सन्स्वामिन्साकं मया स्थितः ।। ८७
तद्राजपुत्र युष्माभिः कुत्र स्थितमियच्चिरम् ।
किं कृतं चेति कार्यं स्वमस्मान्बोधयताधुना ।। ८८
एतत्तद्वचनं श्रुत्वा राजपुत्रो जगाद सः ।
तदा मायाबटोरस्य गृहाद्विमलबुद्धिना ।। ८९
गुणाकरेण च समं प्राप्य भीमपराक्रमम् ।
गत्वा श्रुतधिया साकं चिन्वतान्यान्सखीन्मया ।। ९०
प्राप्तः प्रचण्डशक्तिश्च विचित्रकथ एष च ।
मार्गक्रमेण चैषोऽपि ततो विक्रमकेसरी ।। ९१
ततो वरसरस्तीरे प्राप्य विघ्नेशपादपम् ।
फलार्थमधिरुह्यैते तच्छापात्फलतां गताः ।। ९२
आराध्याथ गणेशं तं कथंचिन्मोचिता मया ।
शेषाश्चादौ तथाभूतास्तत्र मुक्तास्तथैव मे ।। ९३
दृढमुष्टिरयं व्याघ्रसेनमेघबलाविमौ ।
स्थूलवाहुरसौ चेति चत्वारः सचिवा इमे ।। ९४
एतैः प्राप्तैः समं सर्वैरहमुज्जयिनीमगाम् ।
तस्यां च गुप्तद्वारायां प्रवेशोऽप्यभवन्न नः ।। ९५
कुतः शशाङ्कवत्यास्तु हरणोपायचिन्तनम् ।
सैन्यहीनस्य चाभून्मे न दूतप्रेषणार्हता ।। ९६
ततः संमन्त्र्य युष्माकमागता निकटं वयम् ।
इदानीं सिद्धये भूयं प्रमाणमिह नः सखे ।। ९७
एवं मृगाङ्कदत्तेन स्ववृत्तान्तेऽभ्युदीरिते ।
सोऽथ दुर्गपिशाचस्तं समायाबटुरब्रवीत् ।। ९८
धीरो भव कियत्कार्यमेतदस्माभिरञ्जसा ।
प्राणाः प्रथममेवैते त्वदर्थमुपकल्पिताः ।। ९९
आनयामोऽत्र तं बद्ध्वा कर्मसेनं महीभृतम् ।
प्रसह्य च हरामोऽस्य तां शशाङ्कवतीं सुताम् ।। १००
इति मातङ्गराजेन समायाबटुनोदिते ।
मृगाङ्कदत्तः सप्रीतिबहुमानमभाषत ।। १०१
किं न संभाव्यते युष्मास्वियमेव हि वक्ति वः ।
प्रतिपन्नसुहृत्कार्यनिर्वाहं धीरसत्त्वता ।। १०२
दार्ढ्यं विन्ध्याद्रितः शौर्यं व्याघ्रेभ्यो मित्त्ररागिताम् ।
वनाब्जिनीभ्यश्चादाय यूयं धात्रेह निर्मिताः १०३
तद्विचार्य यथायुक्तं कुरुध्वमिति वादिनि ।
मृगाङ्कदत्ते दिनकृद्विशश्रामास्तमस्तके ।। १०४
ततस्तत्र त्रियामां तां स्कन्धावारे विशश्रमुः ।
ते कर्मान्तिकक्लृप्तेषु निवेशेषु यथोचितम् ।। १०५
प्रातर्मृगाङ्कदत्तश्च विससर्ज गुणाकरम् ।
किरातराजमानेतुं सुहृदं शक्तिरक्षितम् ।। १०६
तेन गत्वोक्तवृत्तान्तः स्वल्पैरेव दिनैश्च सः ।
तद्युक्तोऽतिमहासैन्यः किरातपतिराययौ ।। १०७
पदातिलक्षदशकं द्वे लक्षे वाजिनामपि ।
महावीराधिरूढानामयुतं मत्तदन्तिनाम् ।। १०८
अष्टाशीतिसहस्राणि रथानां च महीपतिम् ।
अन्वाययुर्ध्वजच्छत्रसंछादितनभांसि तम् ।। १०९
मूगाङ्कदत्तश्च मुदा प्रत्युद्गम्याभिपूज्य तम् ।
प्रावेशयत्सकटकं ससुहृत्सचिवो नृपम् ।। ११०
तावन्मातङ्गराजस्य येऽप्यन्ये मित्त्रबान्धवाः ।
मायाबटोश्च तद्दत्तदूताः सर्वेऽप्युपाययुः ।। १११
ववृधे च लसन्नादः संमिलद्वाहिनीशतः ।
मृगाङ्कदत्तहृदयानन्दः शिविरवारिधिः ।। ११२
मुक्तामृगमदैर्वस्त्रैर्मांसभारैः फलासवैः ।
तान्स दुर्गपिशाचोऽत्र नृपतीन्सममानयत् ।। ११३
स्नानानुलेपनाहारपानशय्याद्यनुत्तमम् ।
सर्वेभ्यः शबराधीशो मायाबटुरुपाहरत् ।। ११४
मृगाङ्कदत्तश्चैकत्र बुभुजे निखिलैः सह ।
तैर्यथोचितभूभागेपूपविष्टैर्नरेश्वरैः ।। ११५
अपि मातङ्गराजं तं सोऽग्रे दूरादभोजयत् ।
कार्यं देशश्च कालश्च गरीयान्न पुनः पुमान् ।। ११६
विश्रान्ते च नवायाते किरातादिबले ततः ।
मृगाङ्कदत्तः सोऽन्येद्युर्दन्तिदन्तासनस्थितः ।। ११७
अस्थाने राजलोकस्य यथार्हकृतसत्क्रियः ।
विजनीकृत्य मातङ्गराजादीन्सुहृदोऽब्रवीत् ।। ११८
इदानीं कालहारः कि क्रियते किं न गम्यते ।
अनेन सर्वसैन्येन शीघ्रमुज्जयिनीं प्रति ।। ११९
तच्छ्रुत्वा श्रुतधीर्विप्रो राजपुत्रं जगाद तम् ।
शृणु देव वदाम्यत्र यथा नीतिविदां मतम् ।। १२०
कार्याकार्यविभागः प्राग्बोद्धव्यो विजिगीषुणा ।
असाध्यं यदुपायेन तदकार्यं परित्यजेत् ।। १२१
तत्कार्यं यदुपायेन साध्यं तत्र चतुर्विधः ।
उपायः साम दानं च भेदो दण्ड इति स्मृतः ।। १२२
पूर्वः पूर्वो वरस्तेषां निकृष्टश्च परः परः ।
तस्मात्सामप्रयोगस्ते पूर्वं देवेह युज्यते ।। १२३
निर्लोभे कर्मसेने हि राज्ञि दानं न सिद्धये ।
न भेदो नहि सन्त्यस्य क्रुद्धलुब्धावमानिताः ।। १२४
दण्डश्च दुर्गदेशस्ये तस्मिन्नतिबलाधिके ।
नृपैरजितपूर्वेऽन्यैः प्रयुक्तः संशयावहः ।। १२५
अविश्वास्या च युद्धेषु जयश्रीर्बलिनामपि ।
न च कन्यार्थिनो युक्तः कर्तुं तद्वान्धवक्षयः ।। १२६
तत्तस्य राज्ञः साम्नैव दूतस्तावद्विसृज्यताम् ।
तदसिद्धौ हठायातो दण्ड एव प्रयोक्ष्यते ।। १२७
इत्येतच्छ्रुतधेर्वाक्यं सर्वे तत्र तथेति ते ।
श्रद्दधुः प्रशशंसुश्च तस्य मन्त्रक्रमज्ञताम् ।। १२८
ततः संमन्त्र्य तैरेव समं दूतगुणान्वितम् ।
किरातराजानुचरं तदाख्यातं द्विजोत्तमम् ।। १२९
दूतं सुविग्रहं नाम कर्मसेनाय भूभृते ।
मृगाङ्कदत्तो व्यसृजल्लेखसंदेशहारिणम् ।। १३०
स गत्वोज्जयिनीं दूतः प्रतीहारनिवेदितः ।
वल्लभाश्वद्विपाकीर्णकक्ष्यान्तरमनोरमम् ।। १३१
प्रविश्य राजभवनं सिंहासनगतं नृपम् ।
ददर्श कर्मसेनं तं मन्त्रिभिः परिवारितम् ।। १३२
प्रणम्य चासनासीनः स पृष्टकुशलः क्रमात् ।
राज्ञाभिनन्दितस्तेन लेखं तस्मै समर्पयत् ।। १३३
आदाय तं च तन्मन्त्री मुद्राक्षेपप्रसारितम् ।
प्रज्ञाकोषाभिधानोऽत्र स्पष्टमेवमवाचयत् ।। १३४
स्वस्ति श्रीकरभग्रीवकोट्टमूलाटवीतटात् ।
महाराजाधिराजस्य पुत्रोऽयोध्यापुरीपतेः ।। १३५
श्रीमतोऽमरदत्तस्य महीमण्डलमण्डनम् ।
श्रीमान्मृगाङ्कदत्तोऽत्र प्रह्वोपनतराजकः ।। १३६
उज्जयिन्यां महाराजकर्मसेनस्य सादरम् ।
निजवंशपयोधीन्दोरिदं संदिशति स्फुटम् ।। १३७
कन्या तवास्ति सावश्यं देयान्यस्मै प्रयच्छ तत् ।
मह्यं तां सदृशी सा मे भार्यादिष्टा हि दैवतैः ।। १३८
एवं नौ बन्धुभावः स्यान्नश्येत्पूर्वा च वैरिता ।
नो चेन्निजभुजावेव प्रार्थयिष्येऽत्र वस्तुनि ।। १३९
इत्यत्र वाचिते लेखे प्रज्ञाकोषेण मन्त्रिणा ।
राजा सकोपः सचिवान्कर्मसेनो जगाद सः ।। १४०
विपक्षास्ते सदास्माकमनात्मज्ञेन तेन च ।
एतत्तथैव संदिष्टं पश्यताद्यासमञ्जसम् ।। १४१
आत्माभिलिखितः पूर्वं वयं पश्चादवज्ञया ।
दर्पाध्मातेन पर्यन्ते बाहुवीर्यमुदीरितम् ।। १४२
तन्न मे प्रतिसंदेशो योग्यः कन्याकथैव का ।
गच्छ दूत भवत्स्वामी यत्स वेत्ति करोतु तत् ।। १४३
इत्युक्तः कर्मसेनेन राज्ञा दूतोऽत्र स द्विजः ।
सुविग्रहस्तमोजस्वी क्रमायातमभाषत ।। १४४
अदृष्ट्वा राजपुत्रं तं संप्रत्योजायसे जड ।
सज्जो भवागते तस्मिन्वेत्स्यसि स्वपरान्तरम् ।। १४५
इति तेनोदिते राजसभा क्षोभमियाय सा ।
गच्छावध्योऽसि किं कुर्म इति क्रुद्धोऽभ्यधान्नृपः ।। १४६
अन्येऽत्र दन्तदष्टौष्ठा मृद्नन्तः स्वान्करान्करैः ।
किं नाधुनैव गत्वा तं हन्म इत्यब्रुवन्मिथः ।। १४७
यात्वयं वटुवाचाटस्यास्य किं कुप्यते गिरा ।
द्रक्ष्यते यत्करिष्याम इत्यूचुर्धैर्यतः परे ।। १४८
भ्रूभङ्गैः केचिदासन्नचापरोपणसूचनम् ।
कुर्वन्त इव निःशब्दं तस्थुः कोपारुणैर्मुखैः ।। १४९
एवं सभायां क्रुद्धायां स निर्गत्य सुविग्रहः ।
दूतो मृगाङ्कदत्तस्य पार्श्वं स्वकटकं ययौ ।। १५०
तस्मै स कर्मसेनोक्तं समित्त्राय शशंस तत् ।
सोऽप्यादिदेश तच्छ्रुत्वा यात्रां सैन्ये नृपात्मजः ।। १५१
ततः स्वाम्यादेशप्रबलपवनापातविधुतो बलाम्भोधिर्धावन्नरतुरगमातङ्गमकरः ।
सपक्षाणां तन्वन्मनसि परितोषं क्षितिभृतां स संप्राप क्षोभं प्रतिभयकरं कातरनृणाम् ।। १५२
क्षितिमथ विदधद्बलाश्वलालागजमदकर्दमितां मृगाङ्कदत्तः ।
बधिरितभुवनः स तूर्यनादैरुदचलदुज्जयिनीं शनैर्जयाय ।। १५३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके पञ्चत्रिंशस्तरङ्गः ।
 
</span></poem>