"कथासरित्सागरः/लम्बकः १२/तरङ्गः ०५" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">एवं विमलबुद्ध्यादियुतो य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १७८:
सोऽभूदुदयतुङ्गोऽत्र राजा राज्यभराक्षमः ।। ८९
ततो जामातरं राज्ये विनीतमतिमेव तम् ।
सोऽभिषिच्य ययौ गङ्गामपुत्रो देहमुक्तये ।। ३०९०
प्राप्तराज्यश्च नचिरात्स विनीतमतिस्ततः ।
अश्वखड्गप्रभावेण जिगायापि दिशो दश ।। ११९१
ईतिघ्नस्याङ्गुलीयस्य प्रभावादस्य चाभवत् ।
राष्ट्र नीरोगदुर्भिक्षं राज्ञो रघुपतेरिव ।। ९२
पङ्क्तिः ३३०:
भ्रात्रा निर्वासितः पित्र्यादर्थित्वात्त्वमुपागतः ।। १६५
तदश्वखड्गरत्ने ते ये स्तस्ते वीर देहि मे ।
यत्प्रभावेण दायादं जित्वा राज्यमवाप्नुयाम् ।। १।६१६
तच्छ्रुत्वैवाश्वखड्गौ तौ राज्यरक्षामणी अपि ।
ददौ राजसुतायास्मै स विनीतमतिनृपः ।। १६७
न च तस्याभवत्कश्चिद्विकल्पो धीरचेतसः ।
अधोमुखेषु मुञ्चत्सु निःश्वासानपि मन्त्रिषु ।। १८१६८
सोऽथ प्राप्ताश्वखड्गः सन्गत्वा राजसुतस्ततः ।
तत्प्रभावेण जित्वा तं भ्रातरं राज्यमाप्तवान् ।। १६९
पङ्क्तिः ६४४:
तं चित्रगुप्तं सेवेऽहं स रक्षेन्मां स्वयुक्तितः ।। ३२२
कायस्थो हि करोत्येको व्यापारं ब्रह्मरुद्रयोः ।
लिखत्युत्पुंसयति च क्षणाद्विश्वं करस्थितम् ।। ३-५३३२३
इति संचिन्त्य तस्यैव भक्तिमारभते स्म सः ।
तमेवानर्च तत्प्रीत्यै विप्रान्नित्यमभोजयत् ।। ३२४
पङ्क्तिः ७४०:
यद्विनीतमतिस्तस्मै तदुत्खाताय दत्तवान् ।। ३७०
स राज्यविच्युतो भ्राम्यन्द्वित्रस्वसचिवान्वितः ।
तद्विनीतमतेः प्राप दैवादाश्रमकाननम् ।। २७१३७१
तत्र यावत्स दुर्वारक्षुत्तृष्णार्तोऽभिवाञ्छति ।
फलमूलाम्बु तावत्तन्माययेन्द्रेण काननम् ।। ३७२
पङ्क्तिः ७४८:
विनीतमतिरुद्भ्रान्तो बभ्रामेतस्ततः क्षणम् ।। ३७४
ददर्श तं च कनककलशं भ्रान्तमागतम् ।
क्षुधा कण्ठगतप्राणमतिथिं सानुगं ततः ।। ३७९३७५
उपेत्य तादृशं तं च वृत्तान्तं परिपृच्छ्य च ।
आतिथेयः कृतप्रश्नो बोधिसत्त्वो जगाद सः ।। ३७६
पङ्क्तिः ७५६:
मृगस्तिष्ठति तन्मांसैः प्राणान्रक्षत गच्छत ।। ३७८
तथेत्यार्तेऽतिथौ तत्र सानुगे गन्तुमुद्यते ।
स विनीतमतिर्बोधिसत्त्वः पूर्वं ततो ययौ ।। ३९३७९
प्राप्य तत्खातकं कृत्वा मृगरूपं च योगतः ।
निक्षिप्य तत्र चात्मानं सोऽर्थिहेतोर्जहावसून् ।। ३८०