"अग्निपुराणम्/अध्यायः २६९" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
पङ्क्तिः ४३:
साश्ववर्मायुधान्योधान् रक्षास्माकं रिपून् दह ।। २६९.१३ ।।
 
कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः।।
जयाय भव मे नित्यं वृद्धयेऽथ वामनः ।
सुप्रतीकोऽञ्चनोसुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः ।। २६९.१४ ।।
 
तेषां पुत्राश्च पौत्राश्च बलान्यष्टौ समाश्रिताः ।
भद्रो भन्दोमन्दो मृगश्चैव गजः संकीर्ण एव च ।। २६९.१५ ।।
 
वने वने प्रसूतास्ते स्मरयोनिंस्मर योनिं महागजाः ।
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ।। २६९.१६ ।।
 
पङ्क्तिः ६४:
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ।। २६९.२० ।।
 
अश्विनौ सह गन्धरेवैःगन्धर्वैः पान्तु त्वां सर्वतो दिशः ।
मनवो वसवो रुद्रा वायुः सोमो महर्षयः ।। २६९.२१ ।।
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२६९" इत्यस्माद् प्रतिप्राप्तम्