"ऋग्वेदः सूक्तं १०.१२६" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४६:
</poem>
==सायणभाष्यम् ==
' न तम् ' इत्यष्टर्चं चतुर्दशं सूक्तं शिलूषपुत्रस्य कुल्मलबर्हिषस्यार्षं वामदेवपुत्रस्यांहोमुङ्नाम्नो वा । वैश्वदेवम् । अष्टमी त्रिष्टुप् शिष्टा उपरिष्टाद्बृहत्यः । त्र्यष्टकद्वादशकवत्युपरिष्टाद्बृहती । ' अन्त्यश्चेदुपरिष्टाद्बृहती ' ( अनु. ७.४) इति हि तल्लक्षणम् । तथा चानुक्रान्तं- न तं शैलूषः३ कुल्मलबर्हिषो३ वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हतमन्त्या त्रिष्टुप् ' इति । गतो विनियोगः ।।
वा । वैश्वदेवम् । अष्टमी त्रिष्टुप् शिष्टा उपरिष्टाद्बृहत्यः । त्र्यष्टकद्वादशकवत्युपरिष्टाद्बृहती । ' अन्त्य-
श्चेदुपरिष्टाद्बृहती ' ( अनु. ७.४) इति हि तल्लक्षणम् । तथा चानुक्रान्तं- न तं शैलूषः३ कुल्मल-
बर्हिषो३ वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हतमन्त्या त्रिष्टुप् ' इति । गतो विनियोगः ।।
१.हे देवासः देवाः ।। आज्जसेरसुक् ।। तं मर्त्यं मनुष्यम् अंहः पापं दुरितं तत्फलरूपं दुर्गमनं
च न अष्ट न प्राप्नोति ।। अशेश्छान्दसे लुङि 'झलो झलि' इति सिचो लोपः । अडभावश्छान्दसः ।।
अरीन्नियच्छतीति अर्यमा प्रमीतेस्त्रायको देवः अमित्रः पापानां निवारयिता देवः वरुणः । एते त्रयो
देवाः सजोषसः संगताः समानं प्रीयमाणां वा भवन्तः द्विषः द्वेष्ट्रॄन् शत्रूनतिक्रम्य यं स्तोतारं
नयन्ति अभिमतं देशं प्रापयन्ति तं नाष्टेत्यन्वयः ।।
 
१.हे देवासः देवाः ।। आज्जसेरसुक् ।। तं मर्त्यं मनुष्यम् अंहः पापं दुरितं तत्फलरूपं दुर्गमनं च न अष्ट न प्राप्नोति ।। अशेश्छान्दसे लुङि 'झलो झलि' इति सिचो लोपः । अडभावश्छान्दसः ।। अरीन्नियच्छतीति अर्यमा प्रमीतेस्त्रायको देवः अमित्रः पापानां निवारयिता देवः वरुणः । एते त्रयो देवाः सजोषसः संगताः समानं प्रीयमाणां वा भवन्तः द्विषः द्वेष्ट्रॄन् शत्रूनतिक्रम्य यं स्तोतारं नयन्ति अभिमतं देशं प्रापयन्ति तं नाष्टेत्यन्वयः ।।
२.हिरवधारणे । तद्धि तदेव रक्षणं वयं वृणीमहे प्रार्थयामहे ।। ' सतिशिष्टोऽपि विकरणस्य
 
स्वरो लसार्वधातुकस्वरं न बाधते ' ( पा. म. ६. १. १५८.११) इति वचनात्तिङ एव स्वरः
२.हिरवधारणे । तद्धि तदेव रक्षणं वयं वृणीमहे प्रार्थयामहे ।। ' सतिशिष्टोऽपि विकरणस्य स्वरो लसार्वधातुकस्वरं न बाधते ' ( पा. म. ६. १. १५८.११) इति वचनात्तिङ एव स्वरः शिष्यते । ' हि च ' इति निघातप्रतिषेधः ।। हे वरुण हे मित्र हे अर्यमन् येन रक्षणेन मर्त्यं
स्तोतारम् अंहसः पापात् यूयं निः पाथ निःशेषेण रक्षथ ।। ' पा रक्षणे ' आदादिकः । 'यद्वृत्ता-यद्वृत्तान्नित्यम् ' इति निघातप्रतिषेधः ।। येन च रक्षणेन मर्त्यं मनुष्यं स्तोतारं द्विषः अति नेथ अतीत्य नयथ अभीष्टं प्रापयथ तद्वृणीमह इत्यन्वयः ।। नयतेश्छान्दसः शपो लुक् ।।
 
न्नित्यम् ' इति निघातप्रतिषेधः ।। येन च रक्षणेन मर्त्यं मनुष्यं स्तोतारं द्विषः अति नेथ अतीत्य
३.अयं वरुणो मित्रः च अर्यमा च देवाः नः अस्माकम् ऊतये रक्षणाय नूनम् अवश्यं भवन्तु । नेपणि नेतव्ये विषये हे वरुणादयः यूयं नः अस्मान् नयिष्ठाः नयत ।। वचनव्यत्यायः । यद्वा । प्रत्येकाभिप्रायेणैकवचनम् । छान्दसो लुङ् ।। उशब्दः समुच्चये पदपूरणार्थो वा । पर्षणि पारयितव्ये विषये नः अस्मान् द्विषः अति पर्पिष्ठाः अतिपारयथ ।। नयिष्ठा इतिवत्प्रक्रिया ।।
नयथ अभीष्टं प्रापयथ तद्वृणीमह इत्यन्वयः ।। नयतेश्छान्दसः शपो लुक् ।।
 
४.हे देवा वरुणादयः यूयं विश्वं सर्वं जगत् परि पाथ परितो रक्षथ । हे सुप्रणीतयः शोभनप्रणयना मित्रादयः युष्माकं युष्मदीये युष्माभिर्दत्ते प्रिये अनुकूले वेद्ये शर्मणि सुखे वयं स्याम भवेम । द्विषः द्वेष्टॄंश्च अति क्रामेम ।।
 
५.आदित्यासः अदितेः पुत्रा वरुणादयो देवा स्रिधः हिंसकान् शत्रूनस्मान् अति नयन्तु । मरुद्भिः पुत्रैः सहितम् उग्रम् उद्गूर्णतेजसं रुद्रम् इन्द्रमग्निं च स्वस्तये क्षेमाय हुवेम आह्वयेमहि ।। ह्वयतेराशीर्लिङि ' बहुलं छन्दसि ' इति संप्रसारणम् । लिङ्याशिष्यङ्।।आहूतास्ते अस्मान् द्विषः द्वेष्टॄन् अति नयन्तु।।
 
६.नेतारः नयनकुशलाः ।। नयतेः साधुकारिणि तृन् ।। वरुणादयो देवाः नः अस्माकं पापानि सु सुष्ठि तिरः तिरोधानमदर्शनं नयन्तु । उ इति पूरणः । चर्षणीनां मनुष्याणां राजानः स्वामिनो वरुणादयो देवाः विश्वानि सर्वाणि दुरिता दुरितानि दुर्गमनानि पापफलरूपाण्यस्मान्
अति नयन्तु । द्विषः द्वेष्टॄन् शत्रूंश्च अति नयन्तु ।। ' नामन्यतरस्याम् ' इति चर्षणिशब्दात्परस्य नाम उदात्तत्वम् ।।
 
७.वरुणादयो देवाः ऊतये रक्षायै शुनं सुखम् अस्मभ्यं स्तोतृभ्यः प्रयच्छन्तु । तथा आदित्यासः अदितेः पुत्रास्ते सप्रथः सर्वतः पृथु विस्तीर्णं शर्म सुखं च प्रयच्छन्तु अस्मभ्यं ददतु । यत् शर्म वयम् ईमहे याचामहे । द्विषः च अति नयन्तु ।।
 
८.हे वसवः वासकाः। हे यजत्राः यागार्हा मित्रादयो देवाः ।। ' अमिनक्षि०' ( उ. सू. ३.१०५) इत्यादिना यजेरत्रन्प्रत्ययः ।। त्यत् ते प्रसिद्धा यूयम् ।। ' सुपां सुलुक्' इति विभक्तेर्लुक् ।। यथा ह यथा खलु पदि पादे सितां बद्धाम् । ' पद्दन् इत्यादिना पादशब्दस्य पदादेशः । ' ऊडिदं-पदादि ( पा. सू. ६. १. १७१) इत्यादिना सप्तम्या उदात्तत्वम् । ' षिञ् बन्धने ' इत्यस्मान्निष्ठा ।। ईदृशीं गौर्यं गौरीं गौरवर्णां सोमक्रयणीं गाम् ।। ' षिद्गौरादिभ्यश्च ' ( पा. सू. ४.१. ४१) इति ङीष् । अमि पूर्वः ' ( पा. सू. ६. १. १०७) इत्यत्र ' वा छन्दसि ' ( पा. सू. ६.१ .१०६) इत्यनुवर्तनात्पूर्वरूपस्य पूर्वसवर्णदीर्घस्य चाभावे यण् । ' उदात्तस्वरितयोर्यणः०' इति परस्यानुदात्तस्य स्वरितत्वम् ।। ईदृशीं गाम् अमुञ्चत यथा खलु यूयं विश्वावसोर्गन्धर्वान्मोचितवन्तः एवो एवमेव अस्मत् अस्मत्तः अंहः पापं सुष्ठु वि मुञ्चत विश्लेषयत । हे अग्ने नः अस्माकम् आयुः जीवनं प्रतरं प्र तारि । प्रकर्षेण त्वया प्रवर्धताम् । प्रपूर्वस्तिरतिर्वर्धनार्थः ।। प्रशब्दात्तरपि ' अमु च च्छन्दसि ' ( पा. सू. ५.४. १२) इत्यमुप्रत्ययः ।।
 
३.अयं वरुणो मित्रः च अर्यमा च देवाः नः अस्माकम् ऊतये रक्षणाय नूनम् अवश्यं
भवन्तु । नेपणि नेतव्ये विषये हे वरुणादयः यूयं नः अस्मान् नयिष्ठाः नयत ।। वचनव्यत्यायः ।
यद्वा । प्रत्येकाभिप्रायेणैकवचनम् । छान्दसो लुङ् ।। उशब्दः समुच्चये पदपूरणार्थो वा । पर्षणि
पारयितव्ये विषये नः अस्मान् द्विषः अति पर्पिष्ठाः अतिपारयथ ।। नयिष्ठा इतिवत्प्रक्रिया ।।
== ==
[https://sa.wikipedia.org/s/r2d सूक्तोपरि संक्षिप्त टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२६" इत्यस्माद् प्रतिप्राप्तम्