"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">1.6.1.1 राजसूयः अनुमत्यै पुरोडा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १५१:
1.6.7.1 राजसूय साकमेध
 
यत्पत्नी गृहमेधीयस्याश्नीयात् । गृहमेध्येव स्यात् । वि त्वस्य यज्ञ ऋध्येत । यन्नाश्नीयात् । अगृहमेधी स्यात् । नास्य यज्ञो व्यृद्ध्येत । प्रतिवेशं पचेयुः । तस्याश्नीयात् । गृहमेध्येव भवति । नास्य यज्ञो व्यृध्यते ४६
पचेयुः । तस्याश्नीयात् । गृहमेध्येव भवति । नास्य यज्ञो व्यृध्यते ४६
 
ते देवा गृहमेधीयेनेष्ट्वा । आशिता अभवन् । आञ्जताभ्यञ्जत । अनु वत्सानवासयन् । तेभ्योऽसुराः क्षुधं प्राहिण्वन् । सा देवेषु लोकमवित्त्वा । असुरान्पुनरगच्छत् । गृहमेधीयेनेष्ट्वा । आशिता भवन्ति । आञ्जतेऽभ्यञ्जते
४७
 
अनु वत्सान्वासयन्ति । भ्रातृव्यायैव तद्यजमानः क्षुधं प्रहिणोति । ते देवा गृहमेधीयेनेष्ट्वा । इन्द्रा यइन्द्राय निष्कासं न्यदधुः । अस्मानेव श्व इन्द्रो निहितभाग उपावर्तितेति । तानिन्द्रो निहितभाग उपावर्तत । गृहमेधीयेनेष्ट्वा । इन्द्रा यइन्द्राय निष्कासं निदध्यात् । इन्द्र एवैनं निहितभाग उपावर्तते । गार्हपत्ये जुहोति
४८
 
भागधेयेनैवैनँ समर्धयति । ऋषभमाह्वयति । वषट्कार एवास्य सः । अथो इन्द्रि यमेवइन्द्रियमेव तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते । इन्द्रो वृत्रँ हत्वा । परां परावतमगच्छत् । अपाराधमिति मन्यमानः । सोऽब्रवीत् । क इदं वेदि-वेदिष्यतीति । तेऽब्रुवन्मरुतो वरं वृणामहै ४९
ष्यतीति । तेऽब्रुवन्मरुतो वरं वृणामहै ४९
 
अथ वयं वेदाम । अस्मभ्यमेव प्रथमँ हविर्निरुप्याता इति । त एनमध्यक्रीडन् । तत्क्रीडिनां क्रीडित्वम् । यन्मरुद्भ्यः क्रीडिभ्यः प्रथमँ हविर्निरुप्यते विजित्यै । साकँ सूर्येणोद्यता निर्वपति । एतस्मिन्वै लोक इन्द्रो वृत्रमहन्समृद्ध्यै । एतद्ब्राह्मणान्येव पञ्च हवीँ षिहवीँषि । एतद्ब्राह्मण ऐन्द्रा ग्नःऐन्द्राग्नः । अथैष ऐन्द्र श्चरुर्भवतिऐन्द्रश्चरुर्भवति
५०