"अग्निपुराणम्/अध्यायः ११०" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः १:
{{अग्निपुराणम्}}
 
<poem><font size="4.9">
 
गङ्गामाहात्म्यं
 
गङ्गामाहात्म्यं
<poem><span style="font-size: 14pt; line-height: 200%">
अग्निरुवाच
गङ्गामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा ।११०.००१
पङ्क्तिः १८:
पुनाति पुण्यपुरुषान् शतशोथ सहस्रशः ॥११०.००६
इत्याग्नेये महापुराणे गङ्गामाहात्म्यं नाम दशाधिकशततमोऽध्यायः
<small><small>- - - - -- - -- - -- - -- - ..
३ गङ्गा पावयते इति झ..
४ पतितादयस्तु इति झ..
५ गच्छन्ति साम्यतामिति घ.. , झ.. च
६ गङ्गातीरसमुद्भूतमृद्धारो सोऽघहार्कवदिति ख.. , ग.. , झ.. च । गङ्गातीरसमुद्भूतमृदं मूर्धा विभर्ति यः । विभर्ति रूपं सोर्कस्य तमोनाशाय केवलमिति ङ..
-- - - -- - -- - - -</small></small>
</fontspan></poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_११०" इत्यस्माद् प्रतिप्राप्तम्