"अग्निपुराणम्/अध्यायः १११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
वक्ष्ये प्रयागमाहात्म्यं भुक्तिमुक्तिप्रदं परं(७) ।१११.००१
प्रयागे ब्रह्मविष्ण्वाद्या देव मुनिवराः स्थिताः ॥१११.००१
<small><small><small>टिप्पणी
१ गतिर्गङ्गा हीति ग.. , ज.. च
२ गतिर्गतिमतामिति झ..
पङ्क्तिः ११:
५ गच्छन्ति साम्यतामिति घ.. , झ.. च
६ गङ्गातीरसमुद्भूतमृद्धारो सोऽघहार्कवदिति ख.. , ग.. , झ.. च । गङ्गातीरसमुद्भूतमृदं मूर्धा विभर्ति यः । विभर्ति रूपं सोर्कस्य तमोनाशाय केवलमिति ङ..
७ भक्तिमुक्तिफलप्रदमिति ग.. । भुक्तिमुक्तिप्रदायकमिति झ..</small></small></small>
सरितः सागराः सिद्धा गन्धर्वसराप्सस्तथा ।१११.००२
तत्र त्रीण्यग्निकुण्डानि तेषां मध्ये तु जाह्नवी ॥१११.००२
पङ्क्तिः ३१:
गवां कोटिप्रदानाद्यत्त्र्यहं स्नानस्य(५) तत्फलं ॥१११.०१०
प्रयागे माघमासे तु एवमाहुर्मनीषिणः ।१११.०११
<small><small><small>टिप्पणी
१ गङायमुनयोर्मध्ये इति ख..
२ सरितः सागरा इत्यादिः, उपस्थमृषयो विदुरित्यन्तः पाठो ग.. पुस्तके नास्ति
३ श्रवणादस्येति ख.. , ग.. , घ.. , ङ.. , ज.. च
४ श्राद्धद्रव्यादि चाक्षयमिति घ..
५ त्र्यहं स्नातस्येति घ..</small></small></small>
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥१११.०११
गङाद्वारे प्रयागे च गङ्गासागरसङ्गमे ।१११.०१२
पङ्क्तिः ४४:
कोटीतीर्थञ्चाश्वमेधं गङ्गायमुनमुत्तमं ।१११.०१४
मानसं रजसा हीनं तीर्थं वासरकं परं(२) ॥१११.०१४
<small><small><small>टिप्पणी
 
१ अन्नदानाद्दिवमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
२ तीर्थं वानरकं परमिति ख.. , ग.. , घ.. , ङ.. च</small></small></small>
इत्याग्नेये महापुराणे प्रयागमाहात्म्यं नाम एकादशाधिकशततमोऽध्यायः ॥
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१११" इत्यस्माद् प्रतिप्राप्तम्