"ब्राह्मणगीता ०१" इत्यस्य संस्करणे भेदः

New page created (no summary given)
 
No edit summary
पङ्क्तिः १:
२१<br>
[ब्राह्मण]<br>
[ब्र्]<br>
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।<br>
निबोध दश होतॄणां विधानमिह यादृशम्॥१॥<br>
पङ्क्तिः २०:
समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति॥६॥<br>
<br>
[ब्राह्मण]<br>
[ब्र्]<br>
तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम्।<br>
तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते॥७॥<br>
"https://sa.wikisource.org/wiki/ब्राह्मणगीता_०१" इत्यस्माद् प्रतिप्राप्तम्