"रामायणम्/अयोध्याकाण्डम्/सर्गः ३" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|अयोध्याकाण्ड}}
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥'''<BR><BR>
 
<div class="verse">
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।<BR>
<pre>
प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥२-३-१॥<BR><BR>
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।<BR>
प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥२-३-१॥<BR><BR>
 
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।<BR>
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थ मिच्छथ ॥२-३-२॥<BR><BR>
 
इति प्रत्यर्च्य तान् राजा ब्राह्मणानिद मब्रवीत् ।<BR>
वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥२-३-३॥<BR><BR>
 
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।<BR>
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥२-३-४॥<BR>
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।<BR><BR>
 
शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥२-३-५॥<BR>
वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ।<BR><BR>
 
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥२-३-६॥<BR>
तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि ।<BR><BR>
 
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ॥२-३-७॥<BR>
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ।<BR><BR>
 
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥२-३-८॥<BR>
शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।<BR>
अहतानि च वासांसि रथं सर्वायुधान्यपि ॥२-३-९॥<BR>
चतुरङ्गबलं चैव गजं च शुभलक्षणम् ।<BR>
चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥२-३-१०॥<BR>
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ।<BR>
हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥२-३-११॥<BR>
उपस्थापयत प्रातरग्न्यगारं महीपतेः ।<BR><BR>
 
यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥२-३-१२॥<BR>
अस्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।<BR>
चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥२-३-१३॥<BR><BR>
 
प्रशस्तमन्नं गुणवद्धधिक्षीरोपसेचनम् ।<BR>
द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥२-३-१४॥<BR><BR>
 
सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ।<BR>
घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥२-३-१५॥<BR><BR>
 
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।<BR>
ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥२-३-१६॥<BR><BR>
 
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ।<BR>
सर्वे च ताLआवचरा गणिकाश्च स्वलंकृताः ॥२-३-१७॥<BR>
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ।<BR><BR>
 
देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः ॥२-३-१८॥<BR>
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक् पृथक् ।<BR><BR>
 
दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः ॥२-३-१९॥<BR>
महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ।<BR><BR>
 
एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ॥२-३-२०॥<BR>
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ।<BR><BR>
 
कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥२-३-२१॥<BR>
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ।<BR><BR>
 
ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ॥२-३-२२॥<BR>
रामः कृतात्मा भवता शीघ्रमानीयतामिति ।<BR><BR>
 
स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ॥२-३-२३॥<BR>
रामं तत्रानयांचक्रे रथेन रथिनां वरम् ।<BR><BR>
 
अथ तत्र समासीनास्तदा दशरथं नृपम् ॥२-३-२४॥<BR>
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ।<BR>
म्लेच्छाश्चार्याश्च ये चान्ये वने शैलान्तवासिनः ॥२-३-२५॥<BR>
उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ।<BR><BR>
 
तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥२-३-२६॥<BR>
प्रासादस्थो रथगतं ददर्शायान्त मात्मजम् ।<BR><BR>
 
गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥२-३-२७॥<BR>
दीर्घ बाहुं महसत्त्वं मत्तमातङ्गगामिनम् ।<BR>
चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥२-३-२८॥<BR>
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।<BR>
घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ॥२-३-२९॥<BR>
न ततर्प समायान्तं पश्यमानो नराधिपः ।<BR><BR>
 
अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ॥२-३-३०॥<BR>
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ।<BR><BR>
 
स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ॥२-३-३१॥<BR>
आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ।<BR><BR>
 
स प्राञ्^जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥२-३-३२॥<BR>
नाम स्वं श्रावयन् रामो ववन्धे चरणौ पितुः ।<BR><BR>
 
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥२-३-३३॥<BR>
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ।<BR><BR>
 
तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितं ॥२-३-३४॥<BR>
दिदेश राजा रुचिरं रामाय परमासनम् ।<BR><BR>
 
तदासनवरं प्राप्य व्यदीपयत राघवः ॥२-३-३५॥<BR>
स्वयेव प्रभया मेरुमुदये विमलो रविः ।<BR><BR>
 
तेन विभ्राजता तत्र सा सभाभिव्यरोचत ॥२-३-३६॥<BR>
विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ।<BR><BR>
 
तं पश्यमानो नृपति स्तुतोओष प्रियमात्मजम् ॥२-३-३७॥<BR>
अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् ।<BR><BR>
 
स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ॥२-३-३८॥<BR>
उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ।<BR><BR>
 
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ॥२-३-३९॥<BR>
उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ।<BR><BR>
 
यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ॥२-३-४०॥<BR>
तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।<BR><BR>
 
कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥२-३-४१॥<BR>
गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।<BR><BR>
 
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥२-३-४२॥<BR>
कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ।<BR><BR>
 
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥२-३-४३॥<BR>
अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ।<BR><BR>
 
कोष्ठागारायुधागारैः कृत्वा सन्नि चयान् बहून् ॥२-३-४४॥<BR>
तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।<BR>
तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवाऽमराः ॥२-३-४५॥<BR>
तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ।<BR><BR>
 
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥२-३-४६॥<BR>
त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ।<BR><BR>
 
सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥२-३-४७॥<BR>
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।<BR><BR>
 
अथाभिवाद्य राजानं रथमारुह्य राघवः ॥२-३-४८॥<BR>
ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ।<BR><BR>
 
ते चापि पौरा नृपतेर्वचस्त ।<BR>
च्छ्रुत्वा तदा लाभमिवेष्टमाशु ।<BR>
नरेन्द्रमामन्त्र्य गृहाणि गत्वा ।<BR>
देवान् समानर्चुरतिप्रहृष्टाः ॥२-३-४९॥<BR><BR>
 
<BR>
इत्यार्षे श्रीमद्वाल्मीकिरामायणे आदिकाव्ये अयोध्यकाण्डे तृतीय सर्गः ॥
<BR><BR/pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥'''<BR><BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥'''<BR><BR>