"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
{{Ramayana|बालकाण्ड}}
पङ्क्तिः ५:
<div class="verse">
<pre>
तपः स्वाध्याय निरतम् तपस्वी वाग्विदाम् वरम् ।
निरतम् तपस्वी वाग्विदाम् वरम् ।
नारदम् परिपप्रच्छ वाल्मीकिः मुनि पुंगवम् ॥१-१-१॥
 
Line ५९ ⟶ ५८:
विष्णुना सदृशो वीर्ये सोमवत् प्रिय दर्शनः ।
काल अग्नि सदृशः क्रोधे क्षमया पृथ्वी समः ॥१-१-१८॥
धनदेन समः त्यागे सत्ये धर्म इव अपरः ।
 
धनदेन समः त्यागे सत्ये धर्म इव अपरः ।
तम् एवम् गुण संपन्नम् रामम् सत्य पराक्रमम् ॥१-१-१९॥
 
ज्येष्टम् श्रेष्ट गुणैः युक्तम् प्रियम् दशरथः सुतम् ।
प्रकृतीनाम् हितैः युक्तम् प्रकृति प्रिय काम्यया ॥१-१-२०॥
यौव राज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः ।
 
यौव राज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः ।
तस्य अभिषेक संभारान् दृष्ट्वा भार्या अथ कैकयी ॥१-१-२१॥
 
पूर्वम् दत्त वरा देवी वरम् एनम् अयाचत ।
विवासनम् च रामस्य भरतस्य अभिषेचनम् ॥१-१-२२॥
Line ७८ ⟶ ७९:
तम् व्रजंतम् प्रियो भ्राता लक्ष्मणः अनुजगाम ह ।
स्नेहात् विनय संपन्नः सुमित्र आनंद वर्धनः ॥१-१-२५॥
भ्रातरम् दयितो भ्रातुः सौभ्रात्रम् अनु दर्शयन् ।
 
भ्रातरम् दयितो भ्रातुः सौभ्रात्रम् अनु दर्शयन् ।
रामस्य दयिता भार्या नित्यम् प्राण समा हिता ॥१-१-२६॥
 
जनकस्य कुले जाता देव मायेव निर्मिता ।
सर्व लक्षण संपन्ना नारीणाम् उत्तमा वधूः ॥१-१-२७॥
सीताप्य अनुगता रामम् शशिनम् रोहिणी यथा ।
 
सीताप्य अनुगता रामम् शशिनम् रोहिणी यथा ।
पौरैः अनुगतो दूरम् पित्रा दशरथेन च ॥१-१-२८॥
 
शृन्गिबेर पुरे सूतम् गंगा कूले व्यसर्जयत् ।
गुहम् आसाद्य धर्मात्मा निषाद अधिपतिम् प्रियम् ॥१-१-२९॥
गुहेअन सहितो रामो लक्ष्मणेन च सीतया ।
 
गुहेअन सहितो रामो लक्ष्मणेन च सीतया ।
ते वनेन वनम् गत्वा नदीः तीर्त्वा बहु उदकाः ॥१-१-३०॥
 
चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यम् आवसथम् कृत्वा रममाणा वने त्रयः ॥१-१-३१॥
देव गन्धर्व संकाशाः तत्र ते न्यवसन् सुखम् ।
 
देव गन्धर्व संकाशाः तत्र ते न्यवसन् सुखम् ।
चित्रकूटम् गते रामे पुत्र शोक आतुरः तथा ॥१-१-३२॥
राजा दशरथः स्वर्गम् जगाम विलपन् सुतम् ।
 
राजा दशरथः स्वर्गम् जगाम विलपन् सुतम् ।
गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैः द्विजैः ॥१-१-३३॥
 
नियुज्यमानो राज्याय न इच्छत् राज्यम् महाबलः ।
स जगाम वनम् वीरो राम पाद प्रसादकः ॥१-१-३४॥
Line १०४ ⟶ १०९:
गत्वा तु स महात्मानम् रामम् सत्य पराक्रमम् ।
अयाचत् भ्रातरम् रामम् आर्य भाव पुरस्कृतः ॥१-१-३५॥
त्वम् एव राजा धर्मज्ञ इति रामम् वचः अब्रवीत् ।
 
त्वम् एव राजा धर्मज्ञ इति रामम् वचः अब्रवीत् ।
रामोऽपि परमोदारः सुमुखः सुमहायशाः ॥१-१-३६॥
न च इच्छत् पितुर् आदेशात् राज्यम् रामो महाबलः ।
 
न च इच्छत् पितुर् आदेशात् राज्यम् रामो महाबलः ।
पादुके च अस्य राज्याय न्यासम् दत्त्वा पुनः पुनः ॥१-१-३७॥
निवर्तयामास ततो भरतम् भरत अग्रजः ।
 
निवर्तयामास ततो भरतम् भरत अग्रजः ।
स कामम् अनवाप्य एव राम पादा उपस्पृशन् ॥१-१-३८॥
नन्दि ग्रामे अकरोत् राज्यम् राम आगमन कांक्षया ।
 
नन्दि ग्रामे अकरोत् राज्यम् राम आगमन कांक्षया ।
गते तु भरते श्रीमान् सत्य सन्धो जितेन्द्रियः ॥१-१-३९॥
 
रामः तु पुनः आलक्ष्य नागरस्य जनस्य च ।
तत्र आगमनम् एकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥
Line १२१ ⟶ १२७:
प्रविश्य तु महाअरण्यम् रामो राजीव लोचनः ।
विराधम् राक्षसम् हत्वा शरभंगम् ददर्श ह ॥१-१-४१॥
सुतीक्ष्णम् च अपि अगस्त्यम् च अगस्त्य भ्रातरम् तथा ।
 
सुतीक्ष्णम् च अपि अगस्त्यम् च अगस्त्य भ्रातरम् तथा ।
अगस्त्य वचनात् च एव जग्राह ऐन्द्रम् शरासनम् ॥१-१-४२॥
खड्गम् च परम प्रीतः तूणी च अक्षय सायकौ ।
 
खड्गम् च परम प्रीतः तूणी च अक्षय सायकौ ।
वसतः तस्य रामस्य वने वन चरैः सह ॥१-१-४३॥
ऋषयः अभ्यागमन् सर्वे वधाय असुर रक्षसाम् ।
 
ऋषयः अभ्यागमन् सर्वे वधाय असुर रक्षसाम् ।
स तेषाम् प्रति शुश्राव राक्षसानाम् तथा वने ॥१-१-४४॥
 
प्रतिज्ञातः च रामेण वधः संयति रक्षसाम् ।
ऋषीणाम् अग्नि कल्पानाम् दंडकारण्य वासीनाम् ॥१-१-४५॥
Line १३८ ⟶ १४५:
ततः शूर्पणखा वाक्यात् उद्युक्तान् सर्व राक्षसान् ।
खरम् त्रिशिरसम् च एव दूषणम् च एव राक्षसम् ॥१-१-४७॥
निजघान रणे रामः तेषाम् च एव पद अनुगान् ।
 
निजघान रणे रामः तेषाम् च एव पद अनुगान् ।
वने तस्मिन् निवसता जनस्थान निवासिनाम् ॥१-१-४८॥
 
रक्षसाम् निहतानि असन् सहस्राणि चतुर् दश ।
 
ततो ज्ञाति वधम् श्रुत्वा रावणः क्रोध मूर्छितः ॥१-१-४९॥
सहायम् वरयामास मारीचम् नाम राक्षसम् ।
 
सहायम् वरयामास मारीचम् नाम राक्षसम् ।
वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥
न विरोधो बलवता क्षमो रावण तेन ते ।
 
न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तत् वाक्यम् रावणः काल चोदितः ॥१-१-५१॥
जगाम सह मारीचः तस्य आश्रम पदम् तदा ।
 
जगाम सह मारीचः तस्य आश्रम पदम् तदा ।
तेन मायाविना दूरम् अपवाह्य नृप आत्मजौ ॥१-१-५२॥
जहार भार्याम् रामस्य गृध्रम् हत्वा जटायुषम् ।
 
जहार भार्याम् रामस्य गृध्रम् हत्वा जटायुषम् ।
गृध्रम् च निहतम् दृष्ट्वा हृताम् श्रुत्वा च मैथिलीम् ॥१-१-५३॥
राघवः शोक संतप्तो विललाप आकुल इन्द्रियः ।
 
राघवः शोक संतप्तो विललाप आकुल इन्द्रियः ।
ततः तेन एव शोकेन गृध्रम् दग्ध्वा जटायुषम् ॥१-१-५४॥
 
मार्गमाणो वने सीताम् राक्षसम् संददर्श ह ।
कबंधम् नाम रूपेण विकृतम् घोर दर्शनम् ॥१-१-५५॥
Line १६४ ⟶ १७२:
तम् निहत्य महाबाहुः ददाह स्वर्गतः च सः ।
स च अस्य कथयामास शबरीम् धर्म चारिणीम् ॥१-१-५६॥
श्रमणाम् धर्म निपुणाम् अभिगच्छ इति राघव ।
 
श्रमणाम् धर्म निपुणाम् अभिगच्छ इति राघव ।
सः अभ्य गच्छन् महातेजाः शबरीम् शत्रु सूदनः ॥१-१-५७॥
शबर्या पूजितः सम्यक् रामो दशरथ आत्मजः ।
 
शबर्या पूजितः सम्यक् रामो दशरथ आत्मजः ।
पंपा तीरे हनुमता संगतो वानरेण ह ॥१-१-५८॥
हनुमत् वचनात् च एव सुग्रीवेण समागतः ।
 
हनुमत् वचनात् च एव सुग्रीवेण समागतः ।
सुग्रीवाय च तत् सर्वम् शंसत् रामो महाबलः ॥१-१-५९॥
आदितः तत् यथा वृत्तम् सीतायाः च विशेषतः ।
 
आदितः तत् यथा वृत्तम् सीतायाः च विशेषतः ।
सुग्रीवः च अपि तत् सर्वम् श्रुत्वा रामस्य वानरः ॥१-१-६०॥
चकार सख्यम् रामेण प्रीतः च एव अग्नि साक्षिकम् ।
 
चकार सख्यम् रामेण प्रीतः च एव अग्नि साक्षिकम् ।
ततो वानर राजेन वैर अनुकथनम् प्रति ॥१-१-६१॥
रामाय आवेदितम् सर्वम् प्रणयात् दुःखितेन च ।
 
रामाय आवेदितम् सर्वम् प्रणयात् दुःखितेन च ।
प्रतिज्ञातम् च रामेण तदा वालि वधम् प्रति ॥१-१-६२॥
वालिनः च बलम् तत्र कथयामास वानरः ।
 
वालिनः च बलम् तत्र कथयामास वानरः ।
सुग्रीवः शंकितः च आसीत् नित्यम् वीर्येण राघवे ॥१-१-६३॥
 
राघवः प्रत्ययार्थम् तु दुंदुभेः कायम् उत्तमम् ।
दर्शयामास सुग्रीवः महापर्वत संनिभम् ॥१-१-६४॥
Line २७१ ⟶ २८०:
न च अग्निजम् भयम् किन्चित् न अप्सु मज्जन्ति जन्तवः ।
न वातजम् भयम् किन्चित् न अपि ज्वर कृतम् तथा ॥१-१-९२॥
न च अपि क्षुत् भयम् तत्र न तस्कर भयम् तथा ।
 
न च अपि क्षुत् भयम् तत्र न तस्कर भयम् तथा ।
नगराणि च राष्ट्राणि धन धान्य युतानि च ॥१-१-९३॥
नित्यम् प्रमुदिताः सर्वे यथा कृत युगे तथा ।
 
नित्यम् प्रमुदिताः सर्वे यथा कृत युगे तथा ।
अश्वमेध शतैः इष्ट्वा तथा बहु सुवर्णकैः ॥१-१-९४॥
 
गवाम् कोट्ययुतम् दत्त्वा विद्वभ्यो विधि पूर्वकम् ।
असंख्येयम् धनम् दत्त्वा ब्राह्मणेभो महायशाः ॥१-१-९५॥
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्