"अग्निपुराणम्/अध्यायः १५०" इत्यस्य संस्करणे भेदः

{{अग्निपुराणम्}} मन्वन्तराणि <poem><span style="font-size: 14pt; line-height:... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ४०:
सर्वत्रगाद्या रुद्राख्यः सावर्णिभविता मनुः ।१५०.०१७
ऋतधामा सुरेन्द्रश्च हरिताद्याश्च देवताः ॥१५०.०१७
तपस्याद्याः सप्तर्षयः सुता वैदेववन्मुखाःवै देववन्मुखाः ।१५०.०१८
मनुस्त्रयोदशो रौच्यः सूत्रामाणादयःसुत्रामाणादयः सुराः ॥१५०.०१८
इन्द्रो दिवस्पतिस्तेषां दानवादिविमर्दनः ।१५०.०१९
निर्मोहाद्याः सप्तर्षयश्चित्रसेनादयः सुताः ॥१५०.०१९
पङ्क्तिः ४७:
चाक्षुषाद्याः सुरगणा अग्निबाह्णादयो द्विजाः ॥१५०.०२०
चतुर्दशस्य भौत्यस्य पुत्रा ऊरुमुखा मनोः ।१५०.०२१
प्रयर्तयन्तिप्रवर्तयन्ति देवांश्चवेदांश्च भुवि सप्तर्षयो दिवः ॥१५०.०२१
देवा यज्ञभुजस्ते तु भूः पुत्रैः परिपाल्यते ।१५०.०२२
ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश ॥१५०.०२२
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१५०" इत्यस्माद् प्रतिप्राप्तम्