"रामायणम्/अरण्यकाण्डम्/सर्गः २४" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|अरण्यकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-२४॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-२४॥'''
आश्रमम् प्रति याते तु खरे खर पराक्रमे ।<BR>
तान् एव औत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥३-२४-१॥<BR><BR>
 
<div class="verse">
तान् उत्पातान् महाघोरान् रामो दृष्ट्वा अति अमर्षण ।<BR>
<pre>
प्रजानाम् अहितान् दृष्ट्वा वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-२४-२॥<BR><BR>
आश्रमम् प्रति याते तु खरे खर पराक्रमे ।
तान् एव औत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥३-२४-१॥
 
तान् उत्पातान् महाघोरान् रामो दृष्ट्वा अति अमर्षण ।
इमान् पश्य महाबाहो सर्व भूत अपहारिणः ।<BR>
प्रजानाम् अहितान् दृष्ट्वा वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-२४-२॥
समुत्थितान् महा उत्पातान् संहर्तुम् सर्व राक्षसान् ॥३-२४-३॥<BR><BR>
 
इमान् पश्य महाबाहो सर्व भूत अपहारिणः ।
अमी रुधिर धाराः तु विसृजंतो खर स्वनाः ।<BR>
समुत्थितान् महा उत्पातान् संहर्तुम् सर्व राक्षसान् ॥३-२४-३॥
व्योम्नि मेघा निवर्तन्ते परुषा गर्दभ अरुणाः ॥३-२४-४॥<BR><BR>
 
अमी रुधिर धाराः तु विसृजंतो खर स्वनाः ।
स धूमाः च शराः सर्वे मम युद्ध अभिनन्दिताः ।<BR>
व्योम्नि मेघा निवर्तन्ते परुषा गर्दभ अरुणाः ॥३-२४-४॥
रुक्म पृष्ठानि चापानि विचेष्टन्ते विचक्षण ॥३-२४-५॥<BR><BR>
 
स धूमाः च शराः सर्वे मम युद्ध अभिनन्दिताः ।
यादृशा इह कूजन्ति पक्षिणो वन चारिणः ।<BR>
रुक्म पृष्ठानि चापानि विचेष्टन्ते विचक्षण ॥३-२४-५॥
अग्रतो नः भयम् प्राप्तम् संशयो जीवितस्य च ॥३-२४-६॥<BR><BR>
 
यादृशा इह कूजन्ति पक्षिणो वन चारिणः ।
संप्रहारः तु सुमहान् भविष्यति न संशयः ।<BR>
अग्रतो नः भयम् प्राप्तम् संशयो जीवितस्य च ॥३-२४-६॥
अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः ॥३-२४-७॥<BR>
संनिकर्षे तु नः शूर जयम् शत्रोः पराजयम् ।<BR>
सुप्रभम् च प्रसन्नम् च तव वक्त्रम् हि लक्ष्यते ॥३-२४-८॥<BR><BR>
 
संप्रहारः तु सुमहान् भविष्यति न संशयः ।
उद्यतानाम् हि युद्धार्थम् येषाम् भवति लक्ष्मणः ।<BR>
अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः ॥३-२४-७॥
निष्प्रभम् वदनम् तेषाम् भवति आयुः परिक्षयः ॥३-२४-९॥<BR><BR>
संनिकर्षे तु नः शूर जयम् शत्रोः पराजयम् ।
सुप्रभम् च प्रसन्नम् च तव वक्त्रम् हि लक्ष्यते ॥३-२४-८॥
 
उद्यतानाम् हि युद्धार्थम् येषाम् भवति लक्ष्मणः ।
रक्षसाम् नर्दताम् घोरः श्रूयते अयम् महाध्वनिः ।<BR>
निष्प्रभम् वदनम् तेषाम् भवति आयुः परिक्षयः ॥३-२४-९॥
आहतानाम् च भेरीणाम् राक्षसैः क्रूर कर्मभिः ॥३-२४-१०॥<BR><BR>
 
रक्षसाम् नर्दताम् घोरः श्रूयते अयम् महाध्वनिः ।
अनागत विधानम् तु कर्तव्यम् शुभम् इच्छता ।<BR>
आहतानाम् च भेरीणाम् राक्षसैः क्रूर कर्मभिः ॥३-२४-१०॥
आपदम् शंकमानेन पुरुषेण विपश्चिता ॥३-२४-११॥<BR><BR>
 
अनागत विधानम् तु कर्तव्यम् शुभम् इच्छता ।
तस्मात् गृहीत्वा वैदेहीम् शर पाणिः धनुर् धरः ।<BR>
आपदम् शंकमानेन पुरुषेण विपश्चिता ॥३-२४-११॥
गुहाम् आश्रय शैलस्य दुर्गाम् पादप संकुलाम् ॥३-२४-१२॥<BR><BR>
 
तस्मात् गृहीत्वा वैदेहीम् शर पाणिः धनुर् धरः ।
प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदम् त्वया ।<BR>
गुहाम् आश्रय शैलस्य दुर्गाम् पादप संकुलाम् ॥३-२४-१२॥
शापितो मम पादाभ्याम् गम्यताम् वत्स मा चिरम् ॥३-२४-१३॥<BR><BR>
 
प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदम् त्वया ।
त्वम् हि शूरः च बलवान् हन्या एतान् न संशयः ।<BR>
शापितो मम पादाभ्याम् गम्यताम् वत्स मा चिरम् ॥३-२४-१३॥
स्वयम् निहन्तुम् इच्छमि सर्वान् एव निशाचरान् ॥३-२४-१४॥<BR><BR>
 
त्वम् हि शूरः च बलवान् हन्या एतान् न संशयः ।
एवम् उक्तः तु रामेण लक्ष्मणः सह सीतया ।<BR>
स्वयम् निहन्तुम् इच्छमि सर्वान् एव निशाचरान् ॥३-२४-१४॥
शरान् आदाय चापम् च गुहाम् दुर्गाम् समाश्रयत् ॥३-२४-१५॥<BR><BR>
 
तस्मिन्एवम् प्रविष्टेउक्तः तु गुहाम्रामेण लक्ष्मणेलक्ष्मणः सह सीतया ।<BR>
शरान् आदाय चापम् च गुहाम् दुर्गाम् समाश्रयत् ॥३-२४-१५॥
हन्त निर्युक्तम् इति उक्त्वा रामः कवचम् आविशत् ॥३-२४-१६॥<BR><BR>
 
तस्मिन् प्रविष्टे तु गुहाम् लक्ष्मणे सह सीतया ।
स तेन अग्नि निकाशेन कवचेन विभूषितः ।<BR>
हन्त निर्युक्तम् इति उक्त्वा रामः कवचम् आविशत् ॥३-२४-१६॥
बभूव रामः तिमिरे महान् अग्निर् इव उत्थितः ॥३-२४-१७॥<BR><BR>
 
स तेन अग्नि निकाशेन कवचेन विभूषितः ।
स चापम् उद्यम्य महत् शरान् आदाय वीर्यवान् ।<BR>
बभूव रामः तिमिरे महान् अग्निर् इव उत्थितः ॥३-२४-१७॥
संबभूव अवस्थितः तत्र ज्या स्वनैः पूरयन् दिशः ॥३-२४-१८॥<BR><BR>
 
स चापम् उद्यम्य महत् शरान् आदाय वीर्यवान् ।
ततो देवाः सगन्धर्वाः सिद्धाः च सह चारणैः ।<BR>
संबभूव अवस्थितः तत्र ज्या स्वनैः पूरयन् दिशः ॥३-२४-१८॥
समेयुः च महात्मनो युद्ध दर्शन कांक्षया ॥३-२४-१९॥<BR><BR>
 
ततो देवाः सगन्धर्वाः सिद्धाः च सह चारणैः ।
ऋषयः च महात्मनो लोके ब्रह्मर्षि सत्तमाः ।<BR>
समेयुः च महात्मनो युद्ध दर्शन कांक्षया ॥३-२४-१९॥
समेत्य च ऊचुः सहिताः ते अन्योन्यम् पुण्य कर्मणः ॥३-२४-२०॥<BR><BR>
 
ऋषयः च महात्मनो लोके ब्रह्मर्षि सत्तमाः ।
स्वस्ति गो ब्राह्मणानाम् च लोकानाम् च इति संस्थिताः ।<BR>
समेत्य च ऊचुः सहिताः ते अन्योन्यम् पुण्य कर्मणः ॥३-२४-२०॥
जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२४-२१॥<BR>
चक्र हस्तो यथा युद्धे सर्वान् असुर पुंगवान् ।<BR><BR>
 
स्वस्ति गो ब्राह्मणानाम् च लोकानाम् च इति संस्थिताः ।
एवम् उक्त्वा पुनः प्र ऊचुः आलोक्य च परस्परम् ॥३-२४-२२॥<BR>
जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२४-२१॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।<BR>
चक्र हस्तो यथा युद्धे सर्वान् असुर पुंगवान् ।
एकः च रामो धर्मात्मा कथम् युद्धम् भविष्यति ॥३-२४-२३॥<BR><BR>
 
एवम् उक्त्वा पुनः प्र ऊचुः आलोक्य च परस्परम् ॥३-२४-२२॥
इति राजर्षयः सिद्धाः स गणाः च द्विजर्षभाः ।<BR>
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।
जात कौतूहलात् तस्थुर् विमानस्थाः च देवता ॥३-२४-२४॥<BR><BR>
एकः च रामो धर्मात्मा कथम् युद्धम् भविष्यति ॥३-२४-२३॥
 
इति राजर्षयः सिद्धाः स गणाः च द्विजर्षभाः ।
आविष्टम् तेजसा रामम् संग्राम शिरसि स्थितम् ।<BR>
जात कौतूहलात् तस्थुर् विमानस्थाः च देवता ॥३-२४-२४॥
दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा ॥३-२४-२५॥<BR><BR>
 
आविष्टम् तेजसा रामम् संग्राम शिरसि स्थितम् ।
रूपम् अप्रतिमम् तस्य रामस्य अक्लिष्ट कर्मणः ।<BR>
दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा ॥३-२४-२५॥
बभूव रूपम् क्रुद्धस्य रुद्रस्य इव महात्मनः ॥३-२४-२६॥<BR><BR>
 
रूपम् अप्रतिमम् तस्य रामस्य अक्लिष्ट कर्मणः ।
इति संभाष्यमाणो तु देव गंधर्व चारणैः ।<BR>
बभूव रूपम् क्रुद्धस्य रुद्रस्य इव महात्मनः ॥३-२४-२६॥
ततो गंभीर निर्ह्रादम् घोर चर्म आयुध ध्वजम् ॥३-२४-२७॥<BR>
अनीकम् यातुधानानाम् समन्तात् प्रत्यदृश्यत ।<BR>
वीर आलापान् विसृजताम् अन्योन्यम् अभिगच्छताम् ॥३-२४-२८॥<BR>
चापानि विस्फरयताम् जृंभताम् च अपि अभीक्ष्णशः ।<BR>
विप्रघुष्ट स्वनानाम् च दुंदुभीम् च अपि निघ्नताम् ॥३-२४-२९॥<BR><BR>
 
इति संभाष्यमाणो तु देव गंधर्व चारणैः ।
तेषाम् सुतुमुलः शब्दः पूरयामास तद् वनम् ।<BR>
ततो गंभीर निर्ह्रादम् घोर चर्म आयुध ध्वजम् ॥३-२४-२७॥
तेन शब्देन वित्रस्ताः श्वापदा वन चारिणः ॥३-२४-३०॥<BR>
अनीकम् यातुधानानाम् समन्तात् प्रत्यदृश्यत ।
दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन् ।<BR><BR>
वीर आलापान् विसृजताम् अन्योन्यम् अभिगच्छताम् ॥३-२४-२८॥
चापानि विस्फरयताम् जृंभताम् च अपि अभीक्ष्णशः ।
विप्रघुष्ट स्वनानाम् च दुंदुभीम् च अपि निघ्नताम् ॥३-२४-२९॥
 
तेषाम् सुतुमुलः शब्दः पूरयामास तद् वनम् ।
तत् च अनीकम् महावेगम् रामम् समनुवर्तत ॥३-२४-३१॥<BR>
तेन शब्देन वित्रस्ताः श्वापदा वन चारिणः ॥३-२४-३०॥
घृत नाना प्रहरणम् गंभीरम् सागरोपमम् ।<BR><BR>
दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन् ।
 
तत् च अनीकम् महावेगम् रामम् समनुवर्तत ॥३-२४-३१॥
रामो अपि चारयन् चक्षुः सर्वतो रण पण्डितः ॥३-२४-३२॥<BR>
घृत नाना प्रहरणम् गंभीरम् सागरोपमम् ।
ददर्श खर सैन्यम् तत् युद्ध अभिमुखो गतः ।<BR><BR>
 
रामो अपि चारयन् चक्षुः सर्वतो रण पण्डितः ॥३-२४-३२॥
वितत्य च धनुर् भीमम् तूण्याः च उद्धृत्य सायकान् ॥३-२४-३३॥<BR>
ददर्श खर सैन्यम् तत् युद्ध अभिमुखो गतः ।
क्रोधम् आहारयत् तीव्रम् वधार्थम् सर्व रक्षसाम् ।<BR><BR>
 
वितत्य च धनुर् भीमम् तूण्याः च उद्धृत्य सायकान् ॥३-२४-३३॥
दुष्प्रेक्ष्यश्चाभवत्क्रुद्धोयुगान्ताग्निरिवज्वलन् - यद्वा -<BR>दुष्प्रेक्ष्यः च अभवत् क्रुद्धो युगान्त अग्निः इव ज्वलन् ॥३-२४-३४॥<BR>
क्रोधम् आहारयत् तीव्रम् वधार्थम् सर्व रक्षसाम् ।
तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन देवताः ।<BR><BR>
 
दुष्प्रेक्ष्यश्चाभवत्क्रुद्धोयुगान्ताग्निरिवज्वलन् - यद्वा -दुष्प्रेक्ष्यः च अभवत् क्रुद्धो युगान्त अग्निः इव ज्वलन् ॥३-२४-३४॥
तस्य रुष्ट्स्य रूपम् तु रामस्य ददृशे तदा ।<BR>
तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन देवताः ।
दक्षस्य इव क्रतुम् हन्तुम् उद्यतस्य पिनाकिनी ॥३-२४-३५॥<BR><BR>
 
तस्य रुष्ट्स्य रूपम् तु रामस्य ददृशे तदा ।
तत् कार्मुकैः आभरणैः रथैः च<BR>तत् वर्माभिः च अग्नि समान वर्णैः ।<BR>
दक्षस्य इव क्रतुम् हन्तुम् उद्यतस्य पिनाकिनी ॥३-२४-३५॥
बभूव सैन्यम् पिशित अशनिनाम्<BR>सूर्य उदये नीलम् इव अभ्र जालम् ॥३-२४-३६॥<BR><BR>
 
तत् कार्मुकैः आभरणैः रथैः चतत् वर्माभिः च अग्नि समान वर्णैः ।
बभूव सैन्यम् पिशित अशनिनाम्सूर्य उदये नीलम् इव अभ्र जालम् ॥३-२४-३६॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-२४॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुर्विंशः सर्गः ॥३-२४॥'''<BR><BR>