"आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः १०" इत्यस्य संस्करणे भेदः

; सोम व्यूळ्ह दशरात्र द्वितीय छन्दोम अहः <poem><span style... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४:
 
 
८.१०।१ द्वितीयस्य अग्निम् वो देवम् इत्य् आज्यम् कुविद् अङ्ग नमसा ये वृधासः पीवो अन्नान् रयिवृधः सुमेधा उच्छन्न् उषसः सुदिना अरिप्रा इत्य् एक पातिन्य । (सोम व्यूळ्ह दशरात्र द्वितीय छन्दोम अहः)( पीवो अन्नाम् रयिवृधः )
८.१०।१ उशन्ता दूता नदभाय गोपा यावत्तरस् तन्वो यावद् ओज इत्य् एका द्वे च प्रति वाम् सूर उदिते सूक्तैर् धेनुः प्रत्नस्य काम्यम् दुहाना ब्रह्माण इन्द्र उपयाहि विद्वान् ऊर्ध्वो अग्निः सुमतिम् वस्वो अश्रेद् उत स्या नः सरस्वती जुषाणा इति प्रौगम् । (सोम व्यूळ्ह दशरात्र द्वितीय छन्दोम अहः)
८.१०।२ हिरण्य पाणिम् ऊतय इति चतस्रो मही द्यौः पृथिवी च नो युवाना पितरा पुनर् इति तृचौ देवानाम् इद् अव इति वैश्वदेवम् । (सोम व्यूळ्ह दशरात्र द्वितीय छन्दोम अहः)