"रामायणम्/अरण्यकाण्डम्/सर्गः २७" इत्यस्य संस्करणे भेदः

{{Ramayana|अरण्यकाण्ड}}
No edit summary
पङ्क्तिः १:
{{Ramayana|अरण्यकाण्ड}}
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तविंशः सर्गः ॥३-२७॥'''<BR><BR>
 
<div class="verse">
<pre>
खरम् तु राम अभिमुखम् प्रयांतम् वाहिनी पतिः ।<BR>
राक्षसः त्रिशिरा नाम संनिपत्य इदम् अब्रवीत् ॥३-२७-१॥<BR><BR>
 
माम् नियोजय विक्रांतम् त्वम् निवर्तस्व साहसात् ।<BR>
पश्य रामम् महाबाहुम् संयुगे विनिपातितम् ॥३-२७-२॥<BR><BR>
 
प्रतिजानामि ते सत्यम् आयुधम् च अहम् आलभे ।<BR>
यथा रामम् वधिष्यामि वधार्हम् सर्व रक्षसाम् ॥३-२७-३॥<BR><BR>
 
अहम् वा अस्य रणे मृत्युः एष वा समरे मम ।<BR>
विनिवर्त्य रण उत्साहम् मुहूर्तम् प्राश्निको भव ॥३-२७-४॥<BR><BR>
 
प्रहृष्टो वा हते रामे जनस्थानम् प्रयास्यसि ।<BR>
मयि वा निहते रामम् संयुगाय प्रयास्यसि ॥३-२७-५॥<BR><BR>
 
खरः त्रिशिरसा तेन मृत्यु लोभात् प्रसादितः ।<BR>
गच्छ युध्य इति अनुज्ञातो राघव अभिमुखो ययौ ॥३-२७-६॥<BR><BR>
 
त्रिशिराः तु रथेन एव वाजि युक्तेन भास्वता ।<BR>
अभ्यद्रवत् रणे रामम् त्रि शृंग इव पर्वतः ॥३-२७-७॥<BR><BR>
 
शर धारा समूहान् स महामेघ इव उत्सृजन् ।<BR>
व्यसृजत् सदृशम् नादम् जल आर्द्रस्य इव दुन्दुभेः ॥३-२७-८॥<BR><BR>
 
आगच्छंतम् त्रिशिरसम् राक्षसम् प्रेक्ष्य राघवः ।<BR>
धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान् ॥३-२७-९॥<BR><BR>
 
स संप्रहारः तुमुलो राम त्रिशिरसोः तदा ।<BR>
संबभूव अतीव बलिनोः सिंह कुं~जरयोः इव ॥३-२७-१०॥<BR><BR>
 
ततः त्रिशिरसा बाणैः ललाटे ताडितः त्रिभिः ।<BR>
अमर्षी कुपितो रामः संरब्धम् इदम् अब्रवीत् ॥३-२७-११॥<BR><BR>
 
अहो विक्रम शूरस्य राक्षसस्य ईदृशम् बलम् ।<BR>
पुष्पैः इव शरैः यस्य ललाटे अस्मि परिक्षतः ॥३-२७-१२॥<BR><BR>
 
मम अपि प्रतिगृह्णीष्व शरान् चाप गुण च्युतान् ।<BR>
एवम् उक्त्वा सुसंरब्धः शरान् आशीविष उपमान् ॥३-२७-१३॥<BR>
त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर् दश ।<BR><BR>
 
चतुर्भिः तुरगान् अस्य शरैः संनत पर्वाभिः ॥३-२७-१४॥<BR>
न्यपातयत तेजस्वी चतुरः तस्य वाजिनः ।<BR><BR>
 
अष्टभिः सायकैः सूतम् रथ उपस्थे न्यपातयत् ॥३-२७-१५॥<BR>
रामः चिच्छेद बाणेन ध्वजम् च अस्य समुच्छ्रितम् ।<BR><BR>
 
ततो हत रथात् तस्मात् उत्पतंतम् निशाचरम् ॥३-२७-१६॥<BR>
चिच्छेद रामः तम् बाणैः हृदये सो अभवत् जडः ।<BR><BR>
 
सायकैः च अप्रमेय आत्मा सामर्षः तस्य रक्षसः ॥३-२७-१७॥<BR>
शिरांसि अपातयत् त्रीणि वेगवद्भिः त्रिभिः शतैः ।<BR><BR>
 
स धूम शोणित उद्गारी राम बाण अभिपीडितः ॥३-२७-१८॥<BR>
न्यपतत् पतितैः पूर्वम् समरस्थो निशाचरः ।<BR><BR>
 
हत शेषाः ततो भग्ना राक्षसाः खर संश्रयाः ॥३-२७-१९॥<BR>
द्रवन्ति स्म न तिष्ठन्ति व्याघ्र त्रस्ता मृगा इव ।<BR><BR>
 
तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः त्वरन् ।<BR>
रामम् एव अभिदुद्राव राहुः चन्द्रमसम् यथा ॥३-२७-२०॥<BR><BR>
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्तविंशः सर्गः ॥३-२७॥'''<BR><BR>