"ऋग्वेदः सूक्तं ४.१८" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.१८ पृष्ठं ऋग्वेदः सूक्तं ४.१८ प्रति स्थानान...
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]]
| author = वामदेवो गौतमः, १ इन्द्रः, ४(उत्तरार्धर्चस्य), ७ अदितिः।
| translator =
| section = सूक्तं ४.१८
| previous = [[ऋग्वेद: सूक्तं ४.१७|सूक्तं ४.१७]]
| next = [[ऋग्वेद: सूक्तं ४.१९|सूक्तं ४.१९]]
| notes = दे. १ वामदेवः, २-४(पूर्वार्धर्चस्य), ८-१३ इन्द्रः, ४(उत्तरार्धर्चस्य), ७ वामदेवः।। त्रिष्टुप्
}}
 
<poem>
<div class="verse">
<pre>
अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे ।
अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः ॥१॥
Line ३१ ⟶ ३८:
 
*[[ऋग्वेद:]]
</prepoem>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१८" इत्यस्माद् प्रतिप्राप्तम्