"ऋग्वेदः सूक्तं ८.९२" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ८.९२ पृष्ठं ऋग्वेदः सूक्तं ८.९२ प्रति स्थानान...
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल ८]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ८|मण्डल ८]]
 
| author = श्रुतकक्षः सुकक्षो वा आङ्गिरसः
<div class="verse">
| translator =
<pre>
| section = सूक्तं ८.९२
| previous = [[ऋग्वेद: सूक्तं ८.९१|सूक्तं ८.९१]]
| next = [[ऋग्वेद: सूक्तं ८.९३|सूक्तं ८.९३]]
| notes = दे. इन्द्रः। गायत्री, १ अनुष्टुप्
}}
<poem>
{|
|
पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥१॥
Line ६९ ⟶ ७७:
त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् ।
सखाय इन्द्र कारवः ॥३३॥
|
पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत ।
वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥
पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् ।
इन्द्र॒ इति॑ ब्रवीतन ॥
इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः ।
म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥
अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ ।
इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥
तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ ।
तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥
अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा ।
विश्वा॒भि भुव॑ना भुवत् ॥
त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् ।
आ च्या॑वयस्यू॒तये॑ ॥
यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम् ।
नर॑मवा॒र्यक्र॑तुम् ॥
शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम ।
अवा॑ न॒ः पार्ये॒ धने॑ ॥
अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया ।
इ॒षा स॒हस्र॑वाजया ॥
अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे ।
जये॑म पृ॒त्सु व॑ज्रिवः ॥
व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा ।
उ॒क्थेषु॑ रणयामसि ॥
विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो ।
अग॑न्म वज्रिन्ना॒शसः॑ ॥
त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः ।
न त्वामि॒न्द्राति॑ रिच्यते ॥
स नो॑ वृष॒न्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा ।
धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥
यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मदः॑ ।
तेन॑ नू॒नं मदे॑ मदेः ॥
यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।
य ओ॑जो॒दात॑मो॒ मदः॑ ॥
वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः ।
विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥
इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑ ।
अ॒र्कम॑र्चन्तु का॒रवः॑ ॥
यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सदः॑ ।
इन्द्रं॑ सु॒ते ह॑वामहे ॥
त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
तमिद्व॑र्धन्तु नो॒ गिरः॑ ॥
आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः ।
न त्वामि॒न्द्राति॑ रिच्यते ॥
वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे ।
य इ॑न्द्र ज॒ठरे॑षु ते ॥
अरं॑ त इन्द्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् ।
अरं॒ धाम॑भ्य॒ इन्द॑वः ॥
अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ ।
अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥
अरं॒ हि ष्म॑ सु॒तेषु॑ ण॒ः सोमे॑ष्विन्द्र॒ भूष॑सि ।
अरं॑ ते शक्र दा॒वने॑ ॥
प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिरः॑ ।
अरं॑ गमाम ते व॒यम् ॥
ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।
ए॒वा ते॒ राध्यं॒ मनः॑ ॥
ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑ ।
अधा॑ चिदिन्द्र मे॒ सचा॑ ॥
मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते ।
मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥
मा न॑ इन्द्रा॒भ्या॒३॒॑दिश॒ः सूरो॑ अ॒क्तुष्वा य॑मन् ।
त्वा यु॒जा व॑नेम॒ तत् ॥
त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ ।
त्वम॒स्माकं॒ तव॑ स्मसि ॥
त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् ।
सखा॑य इन्द्र का॒रवः॑ ॥
 
</prepoem>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९२" इत्यस्माद् प्रतिप्राप्तम्