"ऋग्वेदः सूक्तं १.१७९" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:४४, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः | मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः || ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि | ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः || न मर्षा शरान्तं यदवन्ति देवा विश्वा इत सप्र्धो अभ्यश्नवाव | जयावेदत्र शतनीथमजिं यत सम्यञ्चा मिथुनावभ्यजाव || नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित | लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम || इमं न सोममन्तितो हर्त्सु पीतमुप बरुवे | यत सीमागश्चक्र्मा तत सु मर्ळतु पुलुकामो हि मर्त्यः || अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः | उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७९&oldid=12338" इत्यस्माद् प्रतिप्राप्तम्