"ऋग्वेदः सूक्तं १.१७९" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः ५:
न मर्षा शरान्तं यदवन्ति देवा विश्वा इत सप्र्धो अभ्यश्नवाव |
जयावेदत्र शतनीथमजिं यत सम्यञ्चा मिथुनावभ्यजाव ||
 
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित |
लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम ||
Line ११ ⟶ १२:
अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः |
उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम ||
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७९" इत्यस्माद् प्रतिप्राप्तम्