"तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः २" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कृष्‍णयजुर्वेदः/काण्डः ६/प्रपाठकः २ पृष्ठं [[कृष्‍णयजुर्वेदः...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">6.2 प्रपाठक: 2
6.2.1 अनुवाक 1 आतिथ्येष्ट्यभिधानम्
VERSE: 1
यद् उभौ विमुच्यातिथ्यं गृह्णीयाद् यज्ञं वि छिन्द्यात् ।
यद् उभाव् अविमुच्य यथानागतायातिथ्यं क्रियते तादृग् एव तत् ।
पङ्क्तिः १०:
अथो पत्निया एव
 
VERSE: 2
एष यज्ञस्यान्वारम्भो ऽनवछित्त्यै
यावद्भिर् वै राजानुचरैर् आगच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दाम्̇सि खलु वै सोमस्य राज्ञो ऽनुचराणि ।
पङ्क्तिः १७:
अतिथेर् आतिथ्यम् असि विष्णवे त्वेत्य् आह जगत्यै
 
VERSE: 3
एवैतेन करोति ।
अग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वेत्य् आहानुष्टुभ एवैतेन करोति
पङ्क्तिः २६:
यद् एवादः सोमम् आ
 
VERSE: 4
अहरत् तस्माद् गायत्रिया उभयत आतिथ्यस्य क्रियते पुरस्ताच् चोपरिष्टाच् च
शिरो वा एतद् यज्ञस्य यद् आतिथ्यं नवकपालः पुरोडाशो भवति तस्मान् नवधा शिरो विष्यूतम् ।
पङ्क्तिः ३२:
नवकपालः पुरोडाशो भवति ते त्रयस् त्रिकपालास् त्रिवृता प्राणेन सम्मितास् त्रिवृद् वै ॥
 
VERSE: 5
प्राणस् त्रिवृतम् एव प्राणम् अभिपूर्वं यज्ञस्य शीर्षन् दधाति
प्रजापतेर् वा एतानि पक्ष्माणि यद् अश्ववाला ऐक्षवी तिरश्ची यद् आश्ववालः प्रस्तरो भवत्य् ऐक्षवी तिरश्ची प्रजापतेर् एव तच् चक्षुः सम् भरति
पङ्क्तिः ३८:
कर्मैनेन कुर्वीतेति ते कार्ष्मर्यमयान् परिधीन्
 
VERSE: 6
अकुर्वत तैर् वै ते रक्षाम्̇स्य् अपाघ्नत
यत् कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसाम् अपहत्यै
पङ्क्तिः ४८:
ब्रह्मवादिनो वदन्ति ।
 
VERSE: 7
अग्निश् च वा एतौ सोमश् च कथा सोमायातिथ्यं क्रियते नाग्नय इति
यद् अग्नाव् अग्निम् मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते ।
पङ्क्तिः ५४:
 
अनुवाक 2 तानूनप्त्र्येष्ट्यभिधानम्
VERSE: 1
देवासुराः संयत्ता आसन्
ते देवा मिथो विप्रिया आसन्
पङ्क्तिः ६१:
असुरेभ्यो वा इदम् भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः स्मो या न इमाः प्रियास् तनुवस् ताः समवद्यामहै ताभ्यः स निर् ऋच्छाद् यः
 
VERSE: 2
नः प्रथमो ऽन्योऽन्यस्मै द्रुह्याद् इति
तस्माद् यः सतानूनप्त्रिणाम् प्रथमो द्रुह्यति स आर्तिम् आर्छति
पङ्क्तिः ७४:
प्राणो वै
 
VERSE: 3
आपतिः
प्राणम् एव प्रीणाति
पङ्क्तिः ९०:
देवानाम् ओजः
 
VERSE: 4
इत्य् आह
देवानाम्̇ ह्य् एतद् ओजः ।
पङ्क्तिः १०२:
यत्
 
VERSE: 5
एवास्यापुवायते यन् मीयते तद् एवास्यैतेना प्याययति ।
आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह ।
पङ्क्तिः १११:
स्वस्ति ते देव सोम सुत्याम् अशीय
 
VERSE: 6
इत्य् आह ।
आशिषं एवैताम् आ शास्ते
पङ्क्तिः १२४:
ते
 
VERSE: 7
अग्निम् एव वरूथं कृत्वाऽसुरान् अभ्य् अभवन् ।
अग्निम् इव खलु वा एष प्र विशति यो ऽवान्तरदीक्षाम् उपैति
पङ्क्तिः १४१:
 
6.2.3 अनुवाक 3 उपसद्धोमाभिधानम्
VERSE: 1
तेषाम् असुराणां तिस्रः पुर आसन्न् अयस्मय्य् अवमाथ रजताथ हरिणी
ता देवा जेतुं नाशक्नुवन् ता उपसदैवाजिगीषन्
पङ्क्तिः १५०:
क इमाम् असिष्यतीति ॥
 
VERSE: 2
रुद्र इत्य् अब्रुवन् रुद्रो वै क्रूरः सो ऽस्यत्विति
सो ऽब्रवीत् ।
पङ्क्तिः १५९:
यद् अन्याम् आहुतिम् पुरस्ताज् जुहुयात्
 
VERSE: 3
अन्यन् मुखं कुर्यात्
स्रुवेणाघारम् आ घारयति यज्ञस्य प्रज्ञात्यै
पङ्क्तिः १७०:
यत् सायम्प्रातर् उपसदः
 
VERSE: 4
उपसद्यन्ते ऽहोरात्राभ्याम् एव तद् यजमानो भ्रातृव्यान् प्र णुदते
याः प्रातर् याज्याः स्युस् ताः सायम् पुरोऽनुवाक्याः कुर्याद् अयातयामत्वाय
पङ्क्तिः १७७:
चतुर्विम्̇शतिः सम्
 
VERSE: 5
पद्यन्ते
चतुर्विम्̇शतिर् अर्धमासा अर्धमासान् एव प्रीणाति ।
पङ्क्तिः १८६:
 
6.2.4 अनुवाक 4 वेद्यभिधानम्
VERSE: 1
सुवर्गं वा एते लोकं यन्ति य उपसद उपयन्ति
तेषां य उन्नयते हीयत एव स
पङ्क्तिः १९६:
रूपेणैव पशून् अव रुन्द्धे ॥
 
VERSE: 2
यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा
स पृथिवीम् प्राविशत्
पङ्क्तिः २०८:
दुर्गे वै हन्ताऽवोचथा वराहो ऽयं वाममोषः
 
VERSE: 3
सप्तानां गिरीणाम् परस्ताद् वित्तं वेद्यम् असुराणाम् बिभर्ति तं जहि यदि दुर्गे हन्तासीति
स दर्भपुञ्जीलम् उद्वृह्य सप्तगिरीन् भित्त्वा तम् अहन् ।
पङ्क्तिः २१७:
असुराणाम्
 
VERSE: 4
वा इयम् अग्र आसीत् ।
यावद् आसीनः परापश्यति तावद् देवानाम् ।
पङ्क्तिः २२८:
यद् इमाम् अविन्दन्त तद् वेद्यै वेदित्वम् ॥
 
VERSE: 5
सा वा इयम्̇ सर्वैव वेदिः ।
इयति शक्ष्यामीति त्वा अवमाय यजन्ते
पङ्क्तिः २४८:
 
6.2.5 अनुवाक 5 व्रतनिरूपणम्
VERSE: 1
यद् वा अनीशानो भारम् आदत्ते वि वै स लिशते
यद् द्वादश साह्नस्योपसदः स्युस् तिस्रो ऽहीनस्य यज्ञस्य विलोम क्रियेत
पङ्क्तिः २५४:
वत्सस्यैकः स्तनो भागी हि सो ऽथैकम्̇ स्तनं व्रतम् उपैत्य् अथ द्वाव् अथ त्रीन् अथ चतुर एतद् वै
 
VERSE: 2
क्षुरपवि नाम व्रतं येन प्र जातान् भ्रातृव्यान् नुदते प्रति जनिष्यमाणान् अथो कनीयसैव भूय उपैति
चतुरो ऽग्रे स्तनान् व्रतम् उपैत्य् अथ त्रीन् अथ द्वाव् अथैकम् एतद् वै सुजघनं नाम व्रतं तपस्यम्̇ सुवर्ग्यम् अथो प्रैव जायते प्रजया पशुभिः ।
यवागू राजन्यस्य व्रतं क्रूरेव वै यवागूः क्रूर इव
 
VERSE: 3
राजन्यो वज्रस्य रूपम्̇ समृद्ध्यै ।
आमिक्षा वैश्यस्य पाकयज्ञस्य रूपम् पुष्ट्यै
पङ्क्तिः २६६:
त्रिव्रतो वै मनुर् आसीद् द्विव्रता असुरा एकव्रताः
 
VERSE: 4
देवाः ।
प्रातर् मध्यंदिने सायं तन् मनोर् व्रतम् आसीत् पाकयज्ञस्य रूपम् पुष्ट्यै
पङ्क्तिः २७४:
भवत्य् आत्मना
 
VERSE: 5
परास्य भ्रातृव्यो भवति
गर्भो वा एष यद् दीक्षितो योनिर् दीक्षितविमितं यद् दीक्षितो दीक्षितविमितात् प्रवसेद् यथा योनेर् गर्भ स्कन्दति तादृग् एव तन् न प्रवस्तव्यम् आत्मनो गोपीथाय ।
पङ्क्तिः २८२:
 
6.2.6 अनुवाक 6 काम्ययागभूम्याभिधानम्
VERSE: 1
पुरोहविषि देवयजने याजयेद् यं कामयेत ।
उपैनम् उत्तरो यज्ञो नमेद् अभि सुवर्गं लोकं जयेद् इति ।
पङ्क्तिः २९१:
यावन् नानसे यातवै
 
VERSE: 2
न रथायैतद् वा आप्तं देवयजनम्
आप्नोत्य् एव भ्रातृव्यं नैनम् भ्रातृव्य आप्नोति ।
पङ्क्तिः ३०३:
अन्तराहवनीयं च हविर्धानं च
 
VERSE: 3
उन्नतम्̇ स्याद् अन्तरा हविर्धानं च सदश् चान्तरा सदश् च गार्हपत्यं च ।
एतद् वै त्र्युन्नतं देवयजनम् ।
पङ्क्तिः ३१४:
रूपेणैवास्मै पशून्
 
VERSE: 4
अव रुन्द्धे
पशुमान् एव भवति
पङ्क्तिः ३३०:
 
6.2.7 अनुवाक 7 उत्तरवेदिनिरूपणम्
VERSE: 1
तेभ्य उत्तरवेदिः सिम्̇ही रूपं कृत्वोभयान् अन्तरापक्रम्यातिष्ठत्
ते देवा अमन्यन्त
पङ्क्तिः ३४१:
शम्यया परि मिमीते
 
VERSE: 2
मात्रैवास्यै साऽथो युक्तेनैव युक्तम् अव रुन्द्धे
वित्तायनी मे ऽसीत्य् आह
पङ्क्तिः ३५३:
विदेर् अग्निर् नभो नाम
 
VERSE: 3
अग्ने अङ्गिर इति त्रिर् हरति
य एवैषु लोकेष्व् अग्नयस्
पङ्क्तिः ३६४:
ध्रुवा
 
VERSE: 4
असीति सम्̇ हन्ति धृत्यै देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्वेत्य् अव चोक्षति प्र च किरति शुद्ध्यै ।
इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पात्व् इत्य् आह दिग्भ्य एवैनाम् प्रोक्षति
देवाम्̇श् चेद् उत्तरवेदिर् उपाववर्तीहैव वि जयामहा इत्य् असुरा वज्रम् उद्यत्य देवान् अभ्य् आयन्त तान् इन्द्रघोषो वसुभिः पुरस्ताद् अप
 
VERSE: 5
अनुदत मनोजवाः पितृभिर् दक्षिणतः प्रचेता रुद्रैः पश्चाद् विश्वकर्मादित्यैर् उत्तरतो
यद् एवम् उत्तरवेदिम् प्रोक्षति दिग्भ्य एव तद् यजमानो भ्रातृव्यान् प्रणुदत
पङ्क्तिः ३७८:
 
6.2.8 अनुवाक 8 व्याघारणविधिः
VERSE: 1
सोत्तरवेदिर् अब्रवीत्
सर्वान् मया कामान् व्यश्नवथेति
पङ्क्तिः ३९३:
ते प्रजां वित्त्वा
 
VERSE: 2
अकामयन्त
पशून् विन्देमहीति
पङ्क्तिः ४०९:
सिम्̇हीर् अस्य् आ वह देवान् देवयते
 
VERSE: 3
यजमानाय स्वाहेति
ते देवता आशिष उपायन्
पङ्क्तिः ४२५:
एषाम्
 
VERSE: 4
लोकानां विधृत्यै ।
अग्नेस् त्रयो ज्यायाम्̇सो भ्रातर आसन्
पङ्क्तिः ४३७:
तम् अब्रुवन्
 
VERSE: 5
उप न आ वर्तस्व हव्यं नो वहेति
सो ऽब्रवीत् ।
पङ्क्तिः ४४६:
स यानि
 
VERSE: 6
अस्थान्य् अशातयत तत् पूतुद्र्वभवत् ।
यन् माम्̇सम् उपमृतं तद् गुल्गुलु यद् एतान्त् सम्भारान्त् सम्भरत्य् अग्निम् एव तत् सम् भरति ।
पङ्क्तिः ४५५:
 
6.2.9 अनुवाक 9 व्याघारणविधिः
VERSE: 1
बद्धम् अव स्यति
वरुणपाशाद् एवैने मुञ्चति
पङ्क्तिः ४६८:
पत्नी
 
VERSE: 2
उपानक्ति
पत्नी हि सर्वस्य मित्रम्
पङ्क्तिः ४८०:
यद् अध्वर्युर् अनग्नाव् आहुतिं जुहुयाद् अन्धो ऽध्वर्युः स्याद् रक्षाम्̇सि यज्ञम्̇ हन्युः ।
 
VERSE: 3
हिरण्यम् उपास्य जुहोति ।
अग्निवत्य् एव जुहोति
पङ्क्तिः ४९१:
दिवो वा विष्णवुत वा पृथिव्याः
 
VERSE: 4
इत्य् आशीर्पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति
शीर्षत एव यज्ञस्य यजमान आशिषो ऽव रुन्द्धे
पङ्क्तिः ५०५:
 
6.2.10अनुवाक 10 सदोभिधानम्
VERSE: 1
देवस्य त्वा सवितुः प्रसव इत्य् अभ्रिम् आ दत्ते प्रसूत्यै ।
अश्विनोर् बाहुभ्याम् इत्य् आह ।
पङ्क्तिः ५१४:
परिलिखितम्̇ रक्षः परिलिखिता अरातय इत्य् आह रक्षसाम् अपहत्यै ॥
 
VERSE: 2
इदम् अहम्̇ रक्षसो ग्रीवा अपि कृन्तामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इत्य् आह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश् चैनं द्वेष्टि तयोर् एवानन्तरायं ग्रीवाः कृन्तति
दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेत्य् आहैभ्य एवैनं लोकेभ्यः प्रोक्षति
परस्ताद् अर्वाचीम् प्रोक्षति तस्मात्
 
VERSE: 3
परस्ताद् अर्वाचीम् मनुष्या ऊर्जम् उप जीवन्ति
क्रूरम् इव वा एतत् करोति यत् खनत्य् अपो ऽव नयति शान्त्यै
पङ्क्तिः ५२६:
पितृणाम्̇ सदनम् असीति बर्हिर् अव स्तृणाति पितृदेवत्यम्
 
VERSE: 4
ह्य् एतद् यन् निखातम् ।
यद् बर्हिर् अनवस्तीर्य मिनुयात् पितृदेवत्या निखाता स्याद् बर्हिर् अवस्तीर्य मिनोत्य् अस्याम् एवैनां मिनोत्य् अथो स्वारुहम् एवैनां करोति ।
पङ्क्तिः ५३२:
द्युतानस् त्वा मारुतो मिनोत्व् इत्य् आह द्युतानो ह स्म वै मारुतो देवानाम् औदुम्बरीम् मिनोति तेनैव
 
VERSE: 5
एनाम् मिनोति
ब्रह्मवनिं त्वा क्षत्रवनिम् इत्य् आह यथायजुर् एवैतत् ।
पङ्क्तिः ५४१:
नवछदि
 
VERSE: 6
तेजस्कामस्य मिनुयात् त्रिवृता स्तोमेन सम्मितम् तेजस् त्रिवृत् तेजस्व्य् एव भवति ।
एकादशछदीन्द्रियकामस्यैकादशाक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुग् इन्द्रियाव्य् एव भवति
पङ्क्तिः ५४९:
उदरं वै सद ऊर्ग् उदुम्बरो मध्यत औदुम्बरीम् मिनोति मध्यत एव प्रजानामूर्जं दधाति तस्मात्
 
VERSE: 7
मध्यत ऊर्जा भुञ्जते
यजमानलोके वै दक्षिणानि छदीम्̇षि भ्रातृव्यलोक उत्तराणि दक्षिणान्य् उत्तराणि करोति यजमानम् एवायजमानाद् उत्तरं करोति तस्माद् यजमानो ऽयजमानाद् उत्तरः ।
पङ्क्तिः ५५८:
 
6.2.11 अनुवाक 11 उपरवाभिधानम्
VERSE: 1
शिरो वा एतद् यज्ञस्य यद् धविर्धानम् प्राणा उपरवाः ।
हविर्धाने खायन्ते
पङ्क्तिः ५७१:
इदम् अहं तं वलगं उद् वपामि
 
VERSE: 2
यं नः समानो यम् असमानो निचखानेत्य् आह
द्वौ वाव पुरुषौ यश् चैव समानो यश् चासमानः ।
पङ्क्तिः ५८३:
यवमतीर् अव नयति ॥
 
VERSE: 3
ऊर्ग् वै यवः
प्राणा उपरवाः
पङ्क्तिः ६००:
शिरो वा एतद् यज्ञस्य यद् धविर्धानम्
 
VERSE: 4
प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुखम् आहवनीयो नासिकोत्तरवेदिर् उदरम्̇ सदः ।
यदा खलु वै जिह्वया दत्स्व् अधि खादत्य् अथ मुखं गच्छति