"पञ्चविंशब्राह्मणम्/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४१:
आक्रमोऽस्याक्रमाय त्वा संक्रमोऽसि संक्रमाय त्वोत्क्रमोऽस्युत्क्रमाय त्वोत्क्रान्तिरस्युत्क्रान्त्यै त्वा सवितृप्रसूता बृहस्पतये स्तुत
 
; १.१.१ वृतस्योद्गातुर्जपमन्त्रः
१.१.१ ओं महन्मे वोचो भर्गो मे वोचो यशो मे वोचः स्तोमं मे वोचो भुक्तिं मे वोचः सर्वं मे वोचस्तन्मावतु तन्माविशतु तेन भुक्षिषीय
१.१.२ देवो देवं एतु सोमः सोमं एत्वृतस्य पथा
; १.१.२ गृहान्निर्गतस्य जपमन्त्रः
१.१.३ विहाय दौष्कृत्यम्
१.१.२ देवो देवं एतु सोमः सोमं एत्वृतस्य पथा
१.१.४ बद्वा नामसि सृतिः सोमसरणी सोमं गमेयम्
; १.१.३ दूरं गतस्योद्गातुर्जपमन्त्रः
१.१.५ पितरो भूः पितरो भूः पितरो भूः
१.१.३ विहाय दौष्कृत्यम्
१.१.६ नृमण ऊर्ध्वभरसं त्वोर्ध्वभरा दृशेयम्
; १.१.४ यागभूमिसन्निहिते जपमन्त्रः
१.१.७ मृदा शिथिरा देवानां तीर्थं वेदिरसि मा मा हिंसीः
१.१.४ बद्वा नामसि सृतिः सोमसरणी सोमं गमेयम्
१.१.८ विष्णोः शिरोऽसि यशोधा यशो मयि धेहि
; १.१.५ पित्र्युपस्थानमन्त्रः
१.१.९ इष ऊर्ज आयुषे वर्चसे च
१.१.५ पितरो भूः पितरो भूः पितरो भूः
; १.१.६ यूपोच्छ्रयणमन्त्रः
१.१.६ नृमण ऊर्ध्वभरसं त्वोर्ध्वभरा दृशेयम्
; १.१.७ वेद्याक्रमणमन्त्रः
१.१.७ मृदा शिथिरा देवानां तीर्थं वेदिरसि मा मा हिंसीः
; १.१.८ रराटीस्पर्शनमन्त्रः
१.१.८ विष्णोः शिरोऽसि यशोधा यशो मयि धेहि
; १.१.९ हविर्धानप्रवेशनमन्त्रः
१.१.९ इष ऊर्ज आयुषे वर्चसे च
 
; १.२.१ सोमे बाहून्नयनमन्त्रः
१.२.१ युनज्मि ते पृथिवीं अग्निना सह युनज्मि वाचं सह सूर्येण युक्तो वातोऽन्तरिक्षेण ते सह युक्तास्तिस्रो विमृजः सूर्यस्य
१.२.२ ऋतस्य सदने सीदामि
; १.२.२ सव्यपार्श्वेनावृत्त्वोपवेशनमन्त्रः
१.२.३ ऋतपात्रं असि
१.२.२ ऋतस्य सदने सीदामि
१.२.४ वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि प्रजापतेर्मूर्धास्यत्यायुपात्रं असीदं अहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसाय
; १.२.३ द्रोणकुम्भस्पर्शनमन्त्रः
१.२.५ मरुतो नपातोऽपाङ्क्षयाः पर्वतानाङ्ककुभः श्येना अजिरा एन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं युक्तास्थ वहत
१.२.३ ऋतपात्रं असि
१.२.६ इदं अहं अमुं यजमानं पशुष्वध्यूहामि पशुषु च मां ब्रह्मवर्चसे च
; १.२.४ द्रोणकुम्भोप्रोहनमन्त्रः
१.२.७ वसवस्त्वा गायत्रेण छन्दसा सं मृजन्तु रुद्रास्त्वा त्रैष्टुभेन छन्दसा सं मृजन्त्वादित्यास्त्वा जागतेन छन्दसा सं मृजन्तु
१.२.४ वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि प्रजापतेर्मूर्धास्यत्यायुपात्रं असीदं अहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसाय
१.२.८ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतोऽतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशतः
; १.२.५ ग्रावस्पर्शनमन्त्रः
१.२.९ प्रशुक्रैतु देवीमनीषास्मद्रथः सुतष्टो न वाज्यायुषे मे पचस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच्छृण्वन्त्वापोऽधः क्षरन्तीः सोमेहोद्गाय मां आयुषे मम ब्रह्मवर्चसाय यजमानस्यर्द्ध्या अमुष्य राज्याय
१.२.५ मरुतो नपातोऽपाङ्क्षयाः पर्वतानाङ्ककुभः श्येना अजिरा एन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं युक्तास्थ वहत
; १.२.६ द्रोणकलशस्याध्यूहनमन्त्रः
१.२.६ इदं अहं अमुं यजमानं पशुष्वध्यूहामि पशुषु च मां ब्रह्मवर्चसे च
; १.२.७ द्रोणकलशसम्मार्ज्जनमन्त्रः
१.२.७ वसवस्त्वा गायत्रेण छन्दसा सं मृजन्तु रुद्रास्त्वा त्रैष्टुभेन छन्दसा सं मृजन्त्वादित्यास्त्वा जागतेन छन्दसा सं मृजन्तु
; १.२.८ द्रोणकलशे पटलेपन मन्त्रः
१.२.८ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतोऽतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशतः
; १.२.९ उद्गातृजपमन्त्रः
१.२.९ प्रशुक्रैतु देवीमनीषास्मद्रथः सुतष्टो न वाज्यायुषे मे पचस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच्छृण्वन्त्वापोऽधः क्षरन्तीः सोमेहोद्गाय मां आयुषे मम ब्रह्मवर्चसाय यजमानस्यर्द्ध्या अमुष्य राज्याय
 
; १.३.१ प्रवृत्तहोमकरणप्रथममन्त्रः
१.३.१ वेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस्पतये देवि वाग्यत्ते वाचो मधुमत्तस्मिन्मा धाः सरस्वत्यै स्वाहा
१.३.२ सूर्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु वायुरन्तरिक्षाभ्योऽग्निः पार्थिवाभ्यः स्वाहा
; १.३.२ प्रवृत्तहोमकरणद्वितीयमन्त्रः
१.३.३ योऽद्य स्ॐयो वधोऽघायूनां उदीरते विषूकुहस्य धन्वनाप तान्वरुणोऽप धमतु
१.३.२ सूर्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु वायुरन्तरिक्षाभ्योऽग्निः पार्थिवाभ्यः स्वाहा
१.३.४ यो म आत्मा या मे प्रजा ये मे पशवस्तैरहं मनो वाचं प्र सीदामि
; १.३.३ तृणापसरणमन्त्रः
१.३.५ अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्यस्य वर्चसा बृहस्पतिस्त्वा युनक्तु देवेभ्यः प्राणायाग्निर्युनक्तु तपसा सोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
१.३.३ योऽद्य स्ॐयो वधोऽघायूनां उदीरते विषूकुहस्य धन्वनाप तान्वरुणोऽप धमतु
१.३.६ अन्नं करिष्याम्यन्नं प्रविष्याम्यन्नं जनयिष्यामि
; १.३.४ उपवेशनमन्त्रः
१.३.७ अन्नं अकरं अन्नं अभूदन्नं अजीजनम्
१.३.४ यो म आत्मा या मे प्रजा ये मे पशवस्तैरहं मनो वाचं प्र सीदामि
१.३.८ श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्
; १.३.५ स्तोमयोजनमन्त्रः
१.३.९ सं वर्चसा पयसा सं तपोभिरगन्महि मनसा सं शिवेन सं विज्ञानेन मनसश्च सत्यैर्यथा वोऽहं चारुतमं वदानीन्द्रो वो दृशे भूयासं सूर्यश्चक्षुषे वातः प्राणाय सोमो गन्धाय ब्रह्म क्षत्राय
१.३.५ अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्यस्य वर्चसा बृहस्पतिस्त्वा युनक्तु देवेभ्यः प्राणायाग्निर्युनक्तु तपसा सोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
१.३.१० नमो गन्धर्वाय विष्वग्वादिने वर्चोधा असि वर्चो मयि धेहि
; १.३.६ स्तोमयोजनादूर्द्ध्वं प्रथमजपमन्त्रः
१.३.६ अन्नं करिष्याम्यन्नं प्रविष्याम्यन्नं जनयिष्यामि
; १.३.७ स्तोमयोजनादूर्ध्वं द्वितीयजपमन्त्रः
१.३.७ अन्नं अकरं अन्नं अभूदन्नं अजीजनम्
; १.३.८ यजमानवाचकमन्त्रः
१.३.८ श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजां इषम्
; १.३.९ ईक्षकप्रेषणमन्त्रः
१.३.९ सं वर्चसा पयसा सं तपोभिरगन्महि मनसा सं शिवेन सं विज्ञानेन मनसश्च सत्यैर्यथा वोऽहं चारुतमं वदानीन्द्रो वो दृशे भूयासं सूर्यश्चक्षुषे वातः प्राणाय सोमो गन्धाय ब्रह्म क्षत्राय
; १.३.१० आदित्योपस्थानमन्त्रः
१.३.१० नमो गन्धर्वाय विष्वग्वादिने वर्चोधा असि वर्चो मयि धेहि
 
१.४.१ अध्वनां अध्वपते स्वस्ति मेऽद्यास्मिन्देवयाने पथि भूयात्
"https://sa.wikisource.org/wiki/पञ्चविंशब्राह्मणम्/अध्यायः_१" इत्यस्माद् प्रतिप्राप्तम्